Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

11/1/21, 2:11 PM Shraddha Suktam

श्रद्धासूक्तम्

ऋग्वेदसंहितायां दशमं मण्डलं, १५१ एकपञ्चाशदुत्तरशततमं सूक्तम् ।

ऋषिः - श्रद्धा कामायनी । देवता- श्रद्धा । छन्दः - १, ४, ५ अनुष्टुप्;

२ विराडनुष्टुप्; ३ निचृदनुष्टुप् । स्वरः - गान्धारः ।

श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया॑ हूयते ह॒विः ।

श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे॑दयामसि ॥ १०.१५१.०१

प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा॑सतः ।

प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑ धि ॥ १०.१५१.०२

यथा॑ दे॒वा असु॑रे षु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒ रे ।

ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑ मुदि॒तं कृ॑ धि ॥ १०.१५१.०३

श्र॒द्धां दे॒वा यज॑माना वा॒युगो॑पा॒ उपा॑सते ।


श्र॒द्धां हृ॑द॒य्य१॒॑याकू॑ त्या श्र॒द्धया॑ विन्दते॒ वसु॑ ॥ १०.१५१.०४

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ ।

श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥ १०.१५१.०५

स्वररहितम् ।

श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः ।

श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥ १०.१५१.०१

प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः ।

प्रियं भोजेषु यज्वस्विदं म उदितं कृ धि ॥ १०.१५१.०२

यथा देवा असुरे षु श्रद्धामुग्रेषु चक्रिरे ।

एवं भोजेषु यज्वस्वस्माकमुदितं कृ धि ॥ १०.१५१.०३

श्रद्धां देवा यजमाना वायुगोपा उपासते ।


श्रद्धां हृदय्य१याकू त्या श्रद्धया विन्दते वसु ॥ १०.१५१.०४

श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि ।

श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥ १०.१५१.०५

sanskritdocuments.org BACK TO TOP

https://sanskritdocuments.org/doc_veda/shraddhAsUktam.html 1/2
11/1/21, 2:11 PM Shraddha Suktam

% Text title : shraddhAsUkta

% File name : shraddhAsUktam.itx

% itxtitle : shraddhAsUktam (10\.151)

% engtitle : Shraddha Suktam

% Category : veda, svara, sUkta

% Location : doc_veda

% Sublocation : veda

% Texttype : svara

% Language : Sanskrit

% Subject : philosophy/hinduism/religion

% Proofread by : Palak

% Source : https://sanskritdocuments.org/mirrors/rigveda/e-text.htm

% Indexextra : (Videos 1, 2, Marathi, Details, Rigveda)

% Latest update : January 02, 2021

% Send corrections to : sanskrit@cheerful.com

% Site access : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for
promotion of any website or individuals or for commercial purpose without permission.
Please help to maintain respect for volunteer
spirit.

Home
Sitemap
Blog
Contributors
Volunteering
GuestBook
FAQ
Search

sanskritdocuments.org BACK TO TOP

https://sanskritdocuments.org/doc_veda/shraddhAsUktam.html 2/2

You might also like