Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

दिल्ली पब्ललक स्कूल, िर्

ु ग

वार्षगक परीक्षा - 2020- 21

र्वषय – संस्कृत

कक्षा – सातव ं

समयः - 1 घंटा 30 ममनट पूर्ाांकः – 40


ननिे श : -

• सवे प्रशनाः अननवायागः ।


• प्रशनपत्रे द्वे खण्डे स्तः।
• प्रशनानाम ् उत्तराणर् खण्डानुसारं क्रमेर्ैव लेखन यानन।
• प्रशनसंख्या अवशयं लेखन या।
• प्रशनपत्रे पञ्चिशः (15) प्रशनाः सब्तत।

खण्ड ‘क’

प्रश्न(1) अधोलिखितानाां पदानाां सन्धधच्छे दम ् अथवा सन्धधां ननम्नलिखितेषु पदे षु उचितां पदां चित्वा लिित-

(केिन प्रश्नद्वयम ्) 1×2=2

(¡) कायााथाम ्

(क) काया + अथाम ् (ि) काया + आथाम (ग) कारय + अथाम ्

(¡¡) तव + अलििाष:

(क) तवािीिाषा (ि) तवालििाषः (ग) तवाअिीिाषः

(¡¡¡) सदै व

(क) सद् + एव (ि) सदा + ऐव। (ग) सदा + एव

प्रश्न (2)अधोलिखितानाां पदानाां वविन््तः विनां ि चित्वा लिित- (केिन प्रश्नद्वयम ्) 1×2=2

(¡) गुरूणाम ्

(क) पञ्िमी वविन््त , बहुविनम ् (ि) षष्ठी वविन््त, बहुविनम ् (ग) सप्तमी वविन््त , एकविनम ्

(¡¡) फिाय

ृ ीया वविन््त ,एकविनम ् (ि) ितुथी वविन््त , एकविनम ् (ग) पञ्िमी वविन््त , एकविनम ्
(क) तत

(¡¡¡) रामैः
ृ ीया वविन््त , बहुविनम ्
(क) तत (ि) द्ववतीया वविन््त , बहुविनम ् (ग) ितुथी वविन््त, बहुविनम ्

प्रश्न (3) अधोलिखितानाां पदानाां धातुः , िकारः , पुरुषः विनां ि चित्वा लिित- (केिन प्रश्नद्वयम ्) 1×2=2

(¡) अपित ्

(क) पि ् , िट्िकारः , उत्तम पुरुषः, बहुविनम ्


(ि) पि,् िट्
ृ िकारः , मध्यम पुरुषः ,एकविनम ्
(ग) पि ् , िङ्िकारः , प्रथम पुरुषः , एकविनम ्

(¡¡) िेखिष्यामः

(क) लिि ् , िट्िकारः , प्रथम पुरुषः, एकविनम ्


(ि) लिि ् , िट्
ृ िकारः , उत्तम परु
ु षः , बहुविनम ्
(ग) लिि,् िङ्िकारः , मध्यम पुरुषः ,बहुविनम ्

(¡¡¡) पठतु

(क) पठ्, िोट्िकारः , प्रथम पुरुषः, एकविनम ्


(ि) पठ् , िट्िकारः, प्रथम परु
ु षः , एकविनम ्
(ग) पठ् , िट्
ृ िकारः , प्रथम पुरुषः , बहुविनम ्

प्रश्न (4) उपपदवविन््तमाचित्य समुचितववकल्पेन रर्तस्थानानन पूरयत- (केिन प्रश्नद्वयम ्) 1×2=2

(¡) ___________ उपरर िगाः सन्धत। (वक्ष


ृ )

(क) वक्ष
ृ ात ् (ि) वक्ष
ृ स्य (ग) वक्ष
ृ म्

(¡¡) _______ बहहः मा गच्छ । (ग्राम)

(क) ग्रामेण (ि) ग्रामाय (ग) ग्रामात ्

(¡¡¡) सीता ______ सह गह


ृ ां गच्छनत । (राम)

(क) रामेण (ि) रामाय (ग) रामस्य

प्रश्न (5) प्रकृनत-प्रत्ययवविागां शुद्धववकल्पेन चित्वा लिित- (केिन प्रश्नद्वयम ्) 1×2=2

(¡) िाहदतुम ्

(क) िाद् + तम
ु न
ु ् (ि) िाद + तम
ु ् (ग) िा + तम
ु न
ु ्

(¡¡) वव + हा + ल्यप ्

(क) ववहाल्य (ि) ववहाय (ग) ववहाियप ्

(¡¡¡) ज्ञात्वा

(क) ज्ञ + कत्वा (ि) ज्या + कतवा (ग) ज्ञा + ्त्वा


प्रश्न (6) समुचितां अव्ययपदां चित्वा रर्तस्थानानन पूरयत- (केिन प्रश्नद्वयम ्) 1×2=2

(¡) िता मेघा ________ दे वाियां गच्छतः।

(क) बहहः (ि) उपरर (ग) ि

(¡¡) अहम ् _______ ववद्याियां गलमष्यालम ।

(क) अवप (ि) अधः (ग) पुरुतः

(¡¡¡) मञ्िस्य _____ िोतारः सन्धत।

(क) प्रनत (ि) शनैः (ग) अधः

प्रश्न (7) रे िाांककत पदम ् आधत्ृ य प्रश्नननमााणां कुरुत- ( केिन प्रश्नित्वारः) 1×4= 4

(¡) कमाकाराः सेतोः ननमााणां कुवान्धत।

(क) के (ि) केषाां (ग) कुत्र

(¡¡) जनाः सवाकाराय दे शस्य ववकासाथं धनां ददनत।

(क) कः (ि) कालिः (ग) कस्मै

(¡¡¡) ववद्यायाः सांग्रहेषु त्य्तिज्जा सुिी िवेत ्।

(क) केन (ि) कालिः (ग) कस्याः

(iv) सत्येन वानत वायुः ?

(क) केन (ि) कौ (ग) केषु

(v) मालिनी द्वारम ् उद्घाटयनत।

(क) का (ि) कनत (ग) कदा

प्रश्न (8) िावषककायाम ् – (केिन प्रश्नित्वारः) 1×4=4

(¡) ‘ज्ञात्वा’ इनत पदे कः प्रत्ययः?

(क) ्त (ि) ल्यप ् (ग) ्त्वा

(¡¡) ‘क्रीडनत’ इनत कक्रयापदे कः धातुः?

(क) क्रीड् (ि) क्रड् (ग) क्रीडत

(¡¡¡) ‘रामः पुस्तकां पठनत।’ अन्स्मन ् वा्ये कताप


ृ दां ककम ् ?

(क) पस्
ु तकां (ि) रामः (ग) पठनत

(iv) ‘अद्य’ इनत पदस्य वविोमपदां ककम ्?

(क) अवप (ि) ि (ग) श्वः


(v) ‘हषास्य’ इनत पदस्य पयाायपदां ककम ्?

(क) प्रसधनतायाः (ि) ज्ञानस्य (ग) गमनस्य

खण्ड- ‘ख’

प्रश्न (9) अधोलिखितां अपहठतां गद्याांशां पहठत्वा प्रदत्तप्रश्नानाम ् उत्तराखण लिित- 1×4=4

िारतवषाः एकः ववशािः दे शः अन्स्त। अस्य उत्तरस्याां हदलश पवातराजः हहमाियः प्रहरी इव अन्स्त। िारतस्य
दक्षक्षणहदशायाां महासागरः अस्य िरणौ प्रक्षाियनत। हहमाियात ् अनेकाः नद्यः प्रवहन्धत। अन्स्मन ् पवाते
हहमस्य अचधकता अन्स्त। हहमाियः ऋषीणाां, मुनीनाां ि ननवासस्थानम ् अन्स्त। तत्र अनेकानन प्रलसद्ध-
तीथास्थानानन सन्धत।

(अ) एकपदे न उत्तरत- (केिन प्रश्नमेकम ्)

(¡) िारतवषाः कीदृशः दे शः अन्स्त?

(¡¡) अन्स्मन ् पवाते कस्य अचधकता अन्स्त?

(ब) पूणावा्येन उत्तरत- (केिन प्रश्नमेकम ्)

(¡) हहमाियः केषाां ननवासस्थानम ् अन्स्त ?

(¡¡) हहमाियात ् काः प्रवहन्धत ?

(स) यथाननदे शम ् उत्तरत- (केिन प्रश्नद्वयम ्)

(¡) ‘हहमाियात ्’ इनत पदे का वविन््तः ?

(क) तत
ृ ीयावविन््त (ि) ितथ
ु ीवविन््त (ग) पञ्िमीवविन््त

(¡¡) ‘ऋषीणाां’ इनत पदे ककां विनम ् ?

(क) एकविनम ् (ि) द्ववविनम ् (ग) बहुविनम ्

(¡¡¡) ‘अन्स्त’ इनत पदे कः धातुः ?

(क) अस ् (ि) स्त (ग) सद्

प्रश्न (10) अधोलिखितां गद्याांशां पहठत्वा प्रदत्तप्रश्नानाम ् उत्तराखण लिित- 1×3=3

ववश्वस्य उपिब्धासु िाषासु सांस्कृतिाषा प्रािीनतमा िाषान्स्त। िाषेयां अनेकाषाां िाषाणाां जननी मता।
प्रािीनयोः ज्ञानववज्ञानयोः ननचधः अस्याां सुरक्षक्षतः। सांस्कृतस्य महत्त्वववषये केनावप कचथतम ् – “ िारतस्य प्रनतष्ठे
द्वे सांस्कृतां सांस्कृनतस्तथा।” इयां िाषा अतीव वैज्ञाननकी। केिन कथयन्धत यत ् सांस्कृतमेव सङ्गणकस्य कृते
सवोत्तमा िाषा अन्स्त। अस्याः वाङ्मयां वेदैः, पुराणैः , नीनतशास्त्रैः चिककत्साशास्त्राहदलिश्ि समद्
ृ धम ् अन्स्त।
कालिदासादीनाां ववश्वकवीनाां काव्यसौधदयाम ् अनुपमम ्। सांस्कृते ववद्यमानाः सू्तयः अभ्युदयाय प्रेरयन्धत ।
सांस्कृतग्रधथेषु मानवजीवनाय ववववधाः ववषयाः समाववष्टाः सन्धत। अतः अस्मालिः सांस्कृतां अवश्यमेव पठनीयम ्।
तेन समाजस्य पररष्कारां िवेत ्।

(अ)एकपदे न उत्तरत- (केिन प्रश्नमेकम ्)

(¡) का िाषा प्रािीनतमा अन्स्त ?

(¡¡) कालिः सांस्कृतां अवश्यमेव पठनीयम ् ?

(ब) पण
ू ावा्येन उत्तरत- (केिन प्रश्नद्वयम ्)

(¡)सांस्कृतस्य वाङ्मयां कैः समद्ृ धम ् अन्स्त?

(¡¡) कस्य कृते सांस्कृतिाषा सवोत्तमा अन्स्त?

(¡¡¡) सांस्कृते ववद्यमानाः के अभ्युदयाय प्रेरयन्धत ?

प्रश्न(11) श्िोकां पहठत्वा प्रदत्तप्रश्नानाम ् उत्तराखण लिित- 1×2=2

पचृ थव्याां त्रीखण रत्नानन जिमधनां सुिावषतम ्।

मूढैः पाषाणिण्डेषु रत्नसांज्ञा ववधीयते।।

सत्यां ब्रूयात ् वप्रयां ब्रूयात ् न ब्रूयात ् सत्यमवप्रयम ्।

वप्रयां ि नानत
ृ ां ब्रूयात ् एष धमाः सनातनः ।।

(अ)एकपदे न उत्तरत- (केिन प्रश्नमेकम ् )

(¡)पचृ थव्याां कनत रत्नानन?

(¡¡) ककां ब्रूयात ्?

(ब) पूणावा्येन उत्तरत- (केिन प्रश्नमेकम ् )

(¡) कैः पाषाणिण्डेषु रत्नसांज्ञा ववधीयते?

(¡¡) ककां न ब्रूयात ् ?

प्रश्न(12) अधोलिखितां नाट्याांशां पहठत्वा प्रदत्तप्रश्नानाम ् उत्तराखण लिित -

शुचि– अस्माकां दे शस्य ध्वजः त्रत्रवणाः अन्स्त। केशरवणाः,श्वेतः हररतः ि एते त्रयः वणााः। 1×3=3

तेन्जांदरः- शि
ु े! ध्वजस्य मध्ये एकां नीिवणं िक्रां वताते?

शुचिः - आम ् आम ्। इदम ् अशोकिक्रां कथ्यते। एतत ् प्रगतेः धयायस्य ि प्रवताकम ्। सारनाथे अशोकस्तम्िः
अन्स्त। तस्मात ् एव एतत ् गह
ृ ीतम ्। ध्वजस्य उपरर न्स्थतः केशरवणाः त्यागस्य उत्साहस्य ि सि
ू कः। मध्ये
न्स्थतः श्वेतवणाः सान्त्त्वकतायाः शुचितायाः ि द्योतकः। अधः न्स्थतः हररतवणाः वसुधधरायाः सुषमायाः
उवारतायाश्ि द्योतकः।
तेन्जांदरः - अस्माकां त्रत्रवणाः ध्वजः स्वाधीनतायाः राष्रगौरवस्य ि प्रतीकः अन्स्त। अतएव स्वतधत्रताहदवसे
गणतधत्रहदवसे ि अस्य ध्वजस्य उत्तोिनां समारोहपूवाकां िवनत।

(अ)एकपदे न उत्तरत- (केिन प्रश्नमेकम ्)

(¡) अस्माकां दे शस्य ध्वजः कीदृशः अन्स्त?

(¡¡) त्यागस्य सूिकः कः वणाः अन्स्त?

(ब) पण
ू ावा्येन उत्तरत- (केिन प्रश्नद्वयम ् )

(¡) अस्माकां ध्वजस्य श्वेतवणाः कस्य द्योतकः ?

(¡¡)अशोकस्तम्िः कुत्र अन्स्त?

(¡¡¡) त्रत्रवणाः ध्वजः कस्य प्रतीकः अन्स्त?

प्रश्न(13) अधोलिखितानाां वा्यानाां सांस्कृतिाषायाम ् अनव


ु ादां कुरुत- (केिन प्रश्नद्वयम ् ) 1×2=2

(¡) मैं गीत गाता हूूँ।

(¡¡) छात्र ववद्यािय जाते हैं।

(¡¡¡) पेड़ से पत्ते चगरते हैं।

प्रश्न(14) घटनाक्रमानुसारां वा्यानन पुनः लिित- ½×6 = 3

(क) केचित ् धीवाराः सरस्तीरे आगच्छन ् ।


(ि) पौराः अकथयन-् वयां पनततां कूमं िाहदष्यामः।
(ग) कूमाः हांसयोः सहायतया आकाशमागेण अगच्छत ्।
(घ) कूमाः आकाशात ् पनततः पौरै ः माररतश्ि ।
(ङ) ‘वयां श्वः मत्स्यकूमाादीन ् माररष्यामः’ इनत धीवाराः अकथयन ्।
(ि) कूमाः हांसौ ि एकन्स्मन ् सरलस ननवसन्धत स्म।

प्रश्न(15) अधोदत्तां चित्रां दृष्ट्वा मञ्जूषायाां प्रदत्तशब्दानाां सहायतया त्रत्रषु सांस्कृतवा्येषु वणानां कुरुत- 1×3=3

(मञ्जूषा- उद्यानस्य , बािकाः , सूयाः , बालिका, पादकधदक


ु ां , पुष्पाखण, िगाः , क्रीडन्धत, ववकसन्धत)

(P.T.O)
_____________________________________×__________×________________________________

You might also like