Mukhyapranashtakam Sans

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

॥ ी म

ु य ाणा टकम ् ॥

भितं ीरमणय पादयुगले ीया दे हश म-


ि!चतं तपदप#$च%तनरतं 'नयं (वधे+य!युतम ् ।
वतातं म'य स
ु स%नमधुना (व.ा/य कुव01जसा
वा3मन ् ाणगणा$धनाथ दयया दासं 5ह मां पालय ॥ १ ॥

व7युित ठ'त यकलेवरमभूपातैकपा;ं सुरा-


;ातुं नैव 5ह शेकुरा5दपु<षोऽ/यासीदप
ु े@ारतः ।
Bवासायं मनम
ु य यतव वशं Cत
ू ेऽ(वगीता 'ु तः
स वं ाणगणा$धनाथ दयया दासं 5ह मां पालय ॥ २ ॥

येनाऽऽमीयजनावनाय ब3लना नीतः परु ो!चाचल-


तीण0ः पूणप
0 यो'न$धः खलGता H टा च सीताकृ'तः ।
तते Jकं कथनीयमित जग'त Kयतय सपालने
वा3मन ् रामपदाLजभM
ृ ग तदव ीम%हनूम%नमः ॥ ३ ॥

सेवा3भः पOरत ु टधीः क(वजनैगPया3भराQयः पुमान ्


C+माणं Jकल भा(वनं समतनोस%तं भव%तं भुः ।
साRाSये स'त (वम'ृ त'न0जजने 'नंQया 5ह यवाHशां
वा3मन ् रामपदाLजभM
ृ ग तदव ीम%हनूम%नमः ॥ ४ ॥
कामी येन 5ह कUचको (व'नहतः Vोधी च दBु यासनः
तLधो लLु धसुयोधनBच मWणमा%मुXधो मदा%धो बकः ।
कृ Yये या03भरतBच मागधप'तः षZवैOरवगा0सदा
स वं भीम गुणा3भराम दयया दासं 5ह मामु[र ॥ ५ ॥

दाहाQयेन (वमो$चतो 'नजजनस वं भवाXनेरव


वीया]व 'तब%धकBच 'नहतः Jकम^रनामा रणे ।
ोQय%म]वमता]वगय सदय य$थ0नसादय
वा3म%सोमकुला_गYय भवतः पोतं 5ह मां न यज ॥ ६ ॥

(वQविस%धुम गह
ृ ोदय Q(वजपथ .ि/तबीजोदय
यaय0bबज
ु मc
ु ण ( यजन यूहघमा0द0न ।
GeलXनामलकृ णसिमतदयावी@ासुधा$ध Yय मां
ीम%म]वमुनी%cच%c कुमद
ु थानीयमQ
ु बोधय ॥ ७ ॥

यQवागायकराः सतां सुखकराः दव


ु ा05दगव0Sवराः
सQ(वQयाbब$ु धपोषको यदद
ु योऽ(वQयाbबुधेः शोषकः ।
यः शवPण 3शरोधत
ृ ोऽ(प (वशदं चVे मुरारे ः पदं
सोऽKयादgत
ु म]वतारकप'तहा0दा0%धकार!यु'तः ॥ ८ ॥
पQयाना3मदम टकं (वलस%म]वाकृ'तप टकं
तiास( यवा5दराजय'तना तiतवाXभू'तना ।
GQयं यः पठतीOरतं सुचOरतं सः या5iशाम टके
माQय%मा'यमतMगभMगकरणे 3संह बह0 भः ॥ ९ ॥

॥ इ'त ीमQवा5दराजपS
ू यचरण(वर$चतं मुय ाणा टकं सbपण
ू म
0 ्

You might also like