Download as pdf or txt
Download as pdf or txt
You are on page 1of 51

॥ श्रीशङ्करभगवत्पाद पूजाववव िः ॥

[भस्म - रुद्राक्षधारी उदङ् मु खः पूजोपकरणानि संमृत्य पूजामारभे त् ]

ॐ अपनित्रः पनित्रो िा सिाा िस्ां गतोऽनप िा ।

यः स्मरे त्पुण्डरीकाक्षं स बाह्याभन्तरः शुन ः ॥

[आ म्य]

ॐ ध्ुिं
ु॒ तेु॒ राजाु॒ िरुु॑णो ध्ुिं
ु॒ देु॒ िो बृहु॒स्पनतःु॑ । ध्ुिन्तु॒
ु॒ इन्द्रु॑श्ाु॒निश्ु॑ राु॒ष्ट्रं धाु॑ रयतां ध्ुिम्
ु॒ ॥

िमो ब्रह्मण्यदे व्याय गोब्राह्मणनहताय ।

जगद्धिताय कृष्णाय गोनिन्दाय िमो िमः ॥

गुरुब्राह्मा गुरुनिाष्णुः गुरुदे िो महे श्वरः ।

गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरिे िमः ॥

सुमुखश्ैकदन्तश् कनपलो गजकणाकः ।

लम्बोदरश् निकटो निघ्नराजो गणानधपः ॥

धूम्रकेतु गाणाध्यक्षो भाल न्द्रो गजाििः ।

द्वादशैतानि िामानि यः पठे च्छृ णुयादनप ॥

निद्यारम्भे नििाहे प्रिेशे निगामे त्ा ।

सङ्रामे सङ्कटे ैि निघ्नस्तस्य ि जायते ॥

अभीद्धिता्ानसद्ध्य्ं पूनजतो यः सुरैरनप ।

सिानिघ्नद्धच्छदे तस्मै गणानधपतये िमः ॥

आगमा्ं तु दे िािां गमिा्ं तु रक्षसाम् ।

दे ितापूजिा्ाा य घण्टािादं करोम्यहम् ॥ [इनत घण्टािादं कृत्वा]


भूतोत्सारणम्

अपसपान्तु ते भूता ये भूता भू नमसंद्धस्ताः ।

ये भूता निघ्नकताा रः ते िश्श्यन्तु नशिाज्ञया ॥

अपक्रामन्तु भूतानि नपशा ास्सिातो नदशम्।

सिेषामनिरोधेि पूजाकमा समारभे ॥

आसिनिनधः

आसिमहामन्त्रस्य पृन्व्या मेरुपृष्ठः ऋनषः कूमो दे िता

सुतलं छं दः आसिे निनियोगः ॥

ॐ पृद्धि त्वया धृता लोका दे नि त्वं निष्णुिा धृता ।

त्वं धारय मां दे नि पनित्रं कुरु ासिम् ॥

[मिु ष्यगन्ध नििारणा्ं येभ्यो मातेनत मन्त्रं जपेत्]

ॐ येभ्योु॑ माु॒ता मधुु॑मु॒द्धत्पन्वु॑तेु॒ पयःु॑ पीु॒यूषंु॒ द्यौरनदु॑ नतु॒रनद्रु॑ बहाा ः । उु॒ क्थ शुु॑ष्माि् िृषु॒भरान्त्स्वप्नु॑ सु॒स्ताꣳ
आनदु॒ त्याꣳ अिुु॑मदा स्वु॒ स्तये ु॑ । एु॒िा नपु॒ त्रे निु॒श्वदे ु॑िायु॒ िृु॑ष्णे यु॒ ज्ञैनिा धेु॑ मु॒ िमु॑सा हु॒निनभा ःु॑ । बृहु॑स्पते सु प्रु॒जा
िीु॒रिु॑न्तो िु॒यं स्याु॑ मु॒ पतु॑यो रयीु॒णाम् ॥

ॐ शुक्लाम्बरधरं निष्णुं शनशिणं तुभुाजम् ।

प्रसन्निदिं ध्यायेत् सिानिघ्नोऽपशान्तये ॥

[प्राणािायम्य]

[दे शकालौ संकीत्या]

ममोपात्त समस्त दु ररतक्षयद्वारा श्रीपरमेश्वर प्रीत्य्ं अस्माकं सकुटुं बािां क्षेम स्ैया निजय िीया
अयुरारोग्यैश्वयाा नभिृद्ध्य्ं सिाा ररष्ट्शान्त्य्ं सिाा भीष्ट्नसद्ध्य्ं श्रीशङ्करभगित्पाद प्रसाद नसद्ध्य्ं
श्रीशङ्करा ाया रणारनिन्दयोः अ ञ्चल निष्काम निष्कपट भद्धिनसद्ध्य्ं य्ाशद्धि ध्यािािाहिानद
षोडशैरुप ारै ः श्रीमच्छङ्करभगित्पाद पूजां कररष्ये ॥
तदङ्गत्वेि कलश - शंख - आत्म - पीठ पूजां कररष्ये ॥
कलशा ािम्

श्रीकलशाय िमः । नदव्यगन्धान्धारयानम ॥

[कलशं गन्धाक्षत पत्र पुष्पैरभ्यर्च्ा पररमलद्रव्यानण निनक्षप्य कलशं हस्ते िाच्छाद्य ]

ॐ कलशस्य मुखे निष्णुः कण्ठे रुद्रः समानश्रतः ।

मूले तत्र द्धस्तो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥

कुक्षौ तु सागराः सिे सप्तद्वीपा िसुन्धरा ।

ऋग्वेदोऽ्यजुिेदः सामिेदोऽप्य्िाणः ॥

अङ्गैश् सनहताः सिे कलशाम्बु समानश्रताः ।

गायत्री ात्र सानित्री शाद्धन्तः पुनष्ट्करी त्ा ॥

गङ्गे यमुिे ैि गोदािरर सरस्वनत ।

िमादे नसन्धु कािेरर जलेऽद्धस्मि् सनन्ननधं कुरु ॥

सिे समुद्राः सररतः ती्ाा नि जलदा िदाः ।

आयान्तु गुरुपूजा्ं दु ररतक्षयकारकाः ॥

ॐ आपोु॒ िा इु॒दꣳ सिंु॒ निश्वाु॑ भू तान्यापःु॑


ु॒ । प्राु॒णा िा आपःु॑ पु॒शिु॒ आपोऽन्नु॒मापोऽमृु॑तु॒मापु॑स्सु॒म्राडापोु॑
निु॒राडापु॑सस्वु॒राडापु॒श्छंदाु॒ꣳस्यापोु॒ ज्योतीु॒ꣳष्यापोु॒ यजू ꣳष्यापु॑
ु॒ स्सु॒त्यमापु॒ स्सिाा ु॑ देु॒ िताु॒
आपोु॒ भूभुािु॒स्सुिु॒रापु॒ ॐ ॥
ॐ इु॒मं मे ु॑ गङ्गे यमुिे सरस्वनतु॒ शु तुु॑नद्र स्तोमꣳ1 स ताु॒परुु॒द्धष्णया अु॒नसु॒द्धनु॒या मु॑रुद् िृधे निु॒ तस्तु॒ याजजकीये
ु॑
शृणुह्या
ु॒ सु षोमु॑या ॥

नसतमकरनिषण्ां शुभ्रिणां नत्रिेत्राम् ।

करधृतकलशोद्यत्सोत्पलाभीत्यभीष्ट्ाम् ॥

निनधहररहररूपां सेन्त्स्दुकोटीर ूडाम् ।

कनलतनसतदु कूलां जाह्निी ं तां िमानम ॥

[गायत्र्या दनक्षणामू नतामूलेि दशिारमनभमन्त्स्त्र्य - कलशमुखे पुष्पानण निनक्षप्य - कलशोदकेि आत्मािं

सिोपकरणानि प्रोक्षयेत् ]
शंखपूजा

[कलशोदकेि भूभुािस्सुिरोऽनमनत शं खं प्रक्षाळ्य - क्रमु द्रां प्रदया - गायत्र्या दनक्षणामू नतामूलेि शंखं

कलशजले िापूया - धेिुमुद्रां प्रदया – पररमलद्रव्यानण निनक्षप्य - गन्धाक्षतपत्रपुष्पैः समभ्य ायेत् ]

शंखमूले ब्रह्मणे िमः ।

शंखमध्ये जिादा िाय िमः ।

शंखारे न्द्रशेखराय िमः ॥

[शं खं स्पृष्ट्वा]

शंखं न्द्राकादै ित्यं मध्ये िरुणसंयुतम् ।

पृष्ठे प्रजापनतश्ैि अरे गङ्गा सरस्वती ॥

त्रैलोक्ये यानि ती्ाा नि िासुदेिस्य ाज्ञया ।

शंखे नतष्ठद्धन्त निप्रेन्द्राः तस्माच्छं खं प्रपूजयेत् ॥

त्वं पुरा सागरोत्पन्नः निष्णुिा निधृतः करे ।

पूनजतः सिादेिैश् पाञ्चजन्य िमोऽस्तुते ॥

गभाा दे िाररिारीणां निशीया न्ते सहस्रधा ।

ति िादे ि पाताले पाञ्चजन्य िमोऽस्तुते ॥

दशािादे ि शंखस्य नकं पुिः स्पशािेि तु ।

निलयं याद्धन्त पापानि नहमिद्भास्करोदये ॥

ित्वा शंखं करे स्पृष्ट्वा मन्त्रैरेतस्तु िैष्णिैः ।

यः स्नापयनत गोनिन्दं तस्य पु ण्यमिन्तकम् ॥

शंखमध्यद्धस्तं तोयं भ्रानमतं केशिोपरर ।

अङ्गलिं मिुष्याणां ब्रह्महत्यायुतं दहे त् ॥


ॐ पाञ्चजन्याय निद्महे पािमािाय धीमनह तन्नः शंखः प्र ोदयात् ॥

[इनत शं खगायत्रीं दशिारं जनपत्वा - शंखोदकेि नकनञ्चत् कलशे निनक्षप्य - दे िस्यार्घ्यं दत्वा - शं खोदकेि

पूजाद्रव्यानण आत्मािं प्रोक्ष्य - शे षं निसृज्य – पुिः शंखमापूया - गन्धानदनभरभ्यर्च्ा - दे िस्य

दनक्षणनदग्भागे स्ापयेत्]

श्रीमहागणपनत पूजा

आदौ निनिाघ्नता नसद्ध्य्ं श्रीमहागणपनतपूजां कररष्ये ॥

ॐ गणािां᳚ त्वा गु॒णपनतꣳ हिामहे कु॒निं कु॑िीु॒िामुु॑पु॒मश्रु॑ िस्तमम् । ज्येु॒ष्ठु॒राजंु॒ ब्रह्मु॑ णां

ब्रह्मणस्पतु॒ आिःु॑ शृु॒ण्वन्नूनतनभु॑


ु॒ स्सीदु॒ सादु॑ िम् ॥

श्रीमहागणपतये िमः - ध्यायानम । ध्यािं समपायानम ॥

श्रीमहागणपतये िमः - अिाहयानम ।

श्रीमहागणपतये िमः - आसिं कल्पयानम ।

श्रीमहागणपतये िमः - पादारनिन्दयोः पाद्यं पाद्यं समपायानम ।

श्रीमहागणपतये िमः - हस्ते षु अर्घ्यामर्घ्यं समपायानम ।

श्रीमहागणपतये िमः - मुखारनिन्दे आ मिीयमा मिीयं समपायानम ।

श्रीमहागणपतये िमः - मलापकषाणस्नािं समपायानम ।

श्रीमहागणपतये िमः - फलपञ्चामृतस्नािं समपायानम ।

श्रीमहागणपतये िमः - शुिोदकस्नािं समपायानम ।

श्रीमहागणपतये िमः – स्नािाङ्गमा मिीयमा मिीयं समपायानम ।

श्रीमहागणपतये िमः - िस्त्रयुग्मं समपा यानम ।

श्रीमहागणपतये िमः - आ मिीयमा मिीयं समपा यानम ।

श्रीमहागणपतये िमः - यज्ञोपिीतं समपायानम ।

श्रीमहागणपतये िमः - आ मिीयमा मिीयं समपा यानम ।

श्रीमहागणपतये िमः - आभरणानि समपायानम ।

श्रीमहागणपतये िमः - नदव्यगन्धान्धारयानम ।

श्रीमहागणपतये िमः - अक्षताि् समपायानम ।


॥अ् श्रीमहागणपनत िामपूजा ॥

ॐ सुमुखाय िमः ।

ॐ एकदन्ताय िमः ।

ॐ कनपलाय िमः ।

ॐ गजकणाकाय िमः ।

ॐ लम्बोदराय िमः ।

ॐ निकटाय िमः ।

ॐ निघ्नराजाय िमः ।

ॐ गणानधपाय िमः ।

ॐ धूम्रकेतिे िमः ।

ॐ गणाध्यक्षाय िमः ।

ॐ फाल न्द्राय िमः ।

ॐ गजाििाय िमः ।

श्रीमहागणपतये िमः - िािानिध पररमलपत्रपुष्पानण समपायानम ॥

श्रीमहागणपतये िमः - धूपमाघ्रापयानम ।

श्रीमहागणपतये िमः - दीपं दशायानम ।

श्रीमहागणपतये िमः – धूपदीपािन्तरं आ मिीयमा मिीयं समपायानम ।

श्रीमहागणपतये िमः - अमृतिैिेद्यं समपायानम ।

श्रीमहागणपतये िमः - ताम्बूलं समपायानम ।

श्रीमहागणपतये िमः - नदव्यमङ्गलिीराजिं दशायानम ।

ॐ िमो व्रातपतये िमो गणपतये िमः प्रम्पतये िमस्तेऽस्तु

लम्बोदरायै कदन्ताय निघ्ननििानशिे नशिसुताय श्रीिरदमूताये िमो िमः ॥

श्रीमहागणपतये िमः - मन्त्रपुष्पं समपा यानम ॥

श्रीमहागणपतये िमः - प्रदनक्षणिमस्काराि् समपायानम ।

श्रीमहागणपतये िमः - प्रसन्नार्घ्यं समपायानम ।


िक्रतुण्ड महाकाय सूयाकोनटसमप्रभ ।

निनिाघ्नं कुरु मे दे ि सिाकाये षु सिादा ॥

श्रीमहागणपतये िमः - प्रा्ा यानम ।

श्रीमहागणपतये िमः - समस्तोप ारपूजाः समपायानम ।

अिया पूजया श्रीमहागणपनतः प्रीयताम् ॥

आत्मपूजा

आत्मिे िमः - नदव्यगन्धाि् धारयानम ॥

आत्मिे िमः ।

अन्तरात्मिे िमः ।

जीिात्मिे िमः ।

योगात्मिे िमः ।

परमात्मिे िमः ।

ज्ञािात्मिे िमः - समस्तोप ाराि् समपायानम ॥

दे हो दे िालयः प्रोिः जीिो दे िः सिातिः ।

त्यजेदज्ञािनिमाा ल्यं सोऽहं भािेि पूजयेत् ॥

आराधयानम मनणसनन्नभमात्मनलङ्गं मायापुरीहृदयपङ्कजसनन्ननिष्ट्म् ।

श्रिािदीनिमलन त्तजलानभषेकैः नित्यं समानधकुसुमैरपु िभािाय ॥

मण्टपध्यािम्

उत्तप्तोज्ज्वलकाञ्चिेि रन तं तुङ्गाङ्गरङ्गस्लम् ।

शुिस्फानटकनभनत्तकानिरन तैः स्तम्भैश् हे मैश्शुभैः ॥

द्वारै श्ामररत्नराजखन तैः िज्रैश् सोपािकैः ।

िािारत्ननिन त्रस्वणाकलशैः ध्यायेन्महामण्टपम् ॥


द्वारदे िता पूजा

ॐ पूिाद्वारे द्वारनश्रयै िमः - ॐ धात्रे िमः । ॐ निधात्रे िमः ॥

ॐ दनक्षणद्वारे द्वारनश्रयै िमः - ॐ जयाय िमः । ॐ निजयाय िमः ॥

ॐ पनश्मद्वारे द्वारनश्रयै िमः - ॐ ण्डाय िमः । ॐ प्र ण्डाय िमः ॥

ॐ उत्तरद्वारे द्वारनश्रयै िमः - ॐ िन्दाय िमः । ॐ सुिन्दाय िमः ॥

ॐ ऊर्ध्ाद्वारे द्वारनश्रयै िमः - ॐ आकाशाय िमः । ॐ अन्तररक्षाय िमः ॥

ॐ अधोद्वारे द्वारनश्रयै िमः - ॐ भूम्यै िमः । ॐ पातालाय िमः ॥

ॐ पूिे धमाा य िमः ।

ॐ दनक्षणे ज्ञािाय िमः ।

ॐ पनश्मे िैराग्याय िमः ।

ॐ उत्तरे ऐश्वयाा य िमः ॥

अष्ट्नदक्पाल पूजा

ॐ इन्द्राय िमः ।

ॐ अिये िमः ।

ॐ यमाय िमः ।

ॐ निरृतये िमः ।

ॐ िरुणाय िमः ।

ॐ िायिे िमः ।

ॐ कुबेराय िमः ।

ॐ ईशािाय िमः ॥

पीठपूजा

ॐ आधारशक्त्यै िमः ।

ॐ मूलप्रकृत्यै िमः ।

ॐ आनदकूमाा य िमः ।

ॐ िराहाय िमः ।
ॐ अिन्ताय िमः ।

ॐ अष्ट्नदग्गजेभ्यो िमः ।

ॐ क्षीराणािाय िमः ।

ॐ श्वेतद्वीपाय िमः ।

ॐ कल्पिृक्षाय िमः ।

ॐ सुिणामण्टपाय िमः ।

ॐ सं सत्वाय िमः ।

ॐ रं रजसे िमः ।

ॐ तं तमसे िमः ।

ॐ िनह्नमण्डलाय िमः ।

ॐ सूयामण्डलाय िमः ।

ॐ सोममण्डलाय िमः ।

ॐ ह्ी ं ज्ञािात्मिे िमः ।

ॐ तुदाशलोकेभ्यो िमः ।

ॐ सप्तसागरे भ्यो िमः ।

ॐ अङ्कुराय िमः ।

ॐ िाळाय िमः ।

ॐ पत्रेभ्यो िमः ।

ॐ केसरे भ्यो िमः ।

ॐ दलेभ्यो िमः ॥

ध्यािम्

कैलासा लमध्यस्ं कानमताभीष्ट्दायकम् ।

ब्रह्मानदप्रा्ािाप्राप्त नदव्यमािुषनिरहम् ॥

भिािुरहणैकान्त शान्त स्वान्त समुज्ज्वलम् ।

सिाज्ञं संयमीन्द्राणां सािाभौमं जगद् गुरुम् ॥

नकङ्करीभूतभिैिः पङ्कजातनिशोषणम् ।
ध्यायानम शङ्करा ायं सिा लोकैकशङ्करम् ॥

न न्मुद्रां दक्षहस्ते प्रणतजिमहाबोधदात्रीं दधािम् ।

िामे िम्रेष्ट्दाि प्रकटि तुरं न ह्नमप्यादधािम् ॥

कारुण्यापारिानधं यनतिरिपुषं शङ्करं शङ्करां शम् ।

न्द्राहङ्कारहुङ्कृत् द्धस्मतलनसतमुखं भाियाम्यन्तरङ्गे ॥

अद्धस्मि् नबंबमध्ये श्रीशङ्करभगित्पादा ायास्वानमिं ध्यायानम ॥

आिाहिम्

ॐ सु॒हस्रु॑शीषाा ु॒ पुरुु॑षः सु॒ हु॒स्राु॒क्षः सहस्रु॑ पात् ।

स भूनमं ु॑ निु॒ श्वतोु॑ िृत्वा


ु॒ अत्यु॑नतष्ठद्दशाङ्गुलम्
ु॒ ॥

सद् गुरो शङ्करा ाया रूपान्तररतनिरह । साक्षाच्छरीदनक्षणामूते कृपयाऽऽिानहतो भि ॥

अद्धस्मि् नबंबमध्ये श्रीशङ्करभगित्पादा ायास्वानमिं आिाहयानम ॥

आसिम्

ॐ पुरुु॑ष एु॒िेदꣳ सिं यद्


᳚ भू तंु॒ यच्चु॒ भव्यम्᳚ ।

उु॒ तामृु॑तु॒त्वस्येशाु॑ िो यदन्नेि


ु॑ ानतु॒रोहु॑ नत ॥

आयाा म्बा गभासम्भूत मातृिात्सल्यभाजि । जगद् गुरुददाम्येतद्रत्ननसंहासिं शुभम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – रत्ननसंहासिं समपायानम ॥

पाद्यम्

ॐ एु॒तािाु॑ िस्य मनहु॒मा अतोु॒ ज्यायाꣳ॑ु॑ श्ु॒ पू रुु॑षः ।

पादोऽ॑᳚ स्यु॒ निश्वाु॑ भू तानिु॑


ु॒ नत्रु॒ पादु॑ स्याु॒मृतं ु॑ नदु॒ नि ॥
निद्यनधराजसत्पौत्र निद्याव्यासङ्गतत्पर । निश्वनिख्यात िै दुष्य पाद्यमेतद्ददाम्यहम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – पादारनिन्दयोः पाद्यं पाद्यं समपायानम ॥

अर्घ्याम्

ॐ नत्रु॒पादू र्ध्ा
ु॒ उदैु॒ त्पुरुु॑षः पादो᳚ऽस्येु॒हाभु॑िाु॒त्पुिःु॑ ।

ततोु॒ निश्वं ु॑ व्यु॑क्रामत् साु॒शु॒िाु॒िु॒शु॒िे अु॒नभ ॥

नशिगुिान्वयाम्बोनध शरत्पिानिशाकर । नशिाितार भगिि् गृहाणार्घ्यं िमोऽस्तुते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – हस्तयोः अर्घ्यामर्घ्यं समपा यानम ॥

आ मिम्

तस्मा᳚ नद्वु॒राडु॑ जायत निु॒ राजोु॒ अनधु॒ पू रुु॑षः ।

स जाु॒तो अत्यु॑ररर्च्त पु॒श्ाद् भूनमु॒म्ोु॑ पु रः


ु॒ ॥

दररद्रब्राह्मणीसद्म स्वणाा मलकिषाक । निस्मापकस्वात्मिृत्त ददाम्या मिीयकम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – मुखारनिन्दे आ मिीयमा मिीयं समपा यानम ॥

मधुपकाम्

ॐ मधुिाताु॑
ु॒ ऋतायु॒ ते मधुु॑ क्षरद्धन्तु॒ नसन्धु॑िः । मार्ध्ी᳚िाः सु॒न्त्स्त्वोषु॑धीः । मधुमिु॑
ु॒ मुतोषनसु॒
ु॒ मधुु॑मु॒त्पान्ा िु॒ु॑ ꣳ रजःु॑
। मधु ु॒ द्यौरु॑ स्तु िः नपु॒ ता । मधुु॑ मान्नोु॒ ििु॒स्पनतु॒ माधुु॑माꣳ अस्तु ु॒ सू याःु॑ । मार्ध्ीु॒गाा िोु॑ भिन्तु िः ॥

जििीसमिुज्ञात सन्यासाश्रमसङ्रह । गन्धिाशापशमि मधुपकं ददानम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – मधुपकं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - आ मिीयमा मिीयं समपायानम ॥


स्नािम्

ॐ यत्पुरुु॑षेण हु॒निषा᳚ देु॒ िा यु॒ज्ञमतु॑ न्वत ।

िु॒सु॒न्तो अु॑स्यासीु॒दाज्यं᳚ रीु॒ष्म इु॒ध्मश्शु॒ रिु॒निः ॥

ॐ आपोु॒ नह ष्ठा मु॑योु॒भुिु॒स्तािु॑ ऊु॒जे दु॑ धाति । मु॒हेरणाु॑ यु॒ क्षु॑से । यो िःु॑ नशु॒ितु॑मोु॒ रसु॒स्तस्यु॑
भाजयतेु॒ह िःु॑ । उु॒ शु॒तीररु॑ ि माु॒तरःु॑ । तस्माु॒ अरु॑ ङ्ग मामिोु॒ यस्यु॒ क्षयाु॑ यु॒ नजन्वु्॑ ।
आपोु॑ जु॒ियु्॑ा िः ॥
श्रीशङ्करभगित्पादा ायास्वानमिे िमः - मलापकषाणस्नािं समपायानम ॥

ॐ आप्याु॑ यस्वु॒ समेत


ु॑ ु ते निु॒श्वतःु॑ सोमु॒ िृद्धष्णु॑यम् । भिाु॒ िाजु॑स्य संगु्॒े ॥
ॐ सु॒द्योजातं प्रु॑पद्याु॒नमु॒ सु॒ द्योजाु॒तायु॒ िै िमोु॒ िमःु॑।
भु॒िे भु॑िेु॒ िानतु॑ भिे भिस्वु॒ मां भु॒िोद्भु॑ िायु॒ िमःु॑ ॥

कामधेिोस्समुद्भूतं दे िनषानपतृतृद्धप्तदम् । पयो ददानम दे िेश स्नािा्ं प्रनतगृह्यताम् ॥

श्रीशङ्करभगित्पादा ाया स्वानमिे िमः – क्षीरस्नािं समपा यानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ दु॒ नधु॒क्राव्णण्ोु॑ अकाररषं नजष्णोरश्वु॑स्य िाु॒नजिःु॑ । सु रु॒ु॒ नभिोु॒ मुखाु॑ करु॒त्प्रणु॒ अयू ꣳ॑ु॑ नष ताररषत् ॥
ॐ िाु॒मु॒देु॒िायु॒ िमो᳚ ज्येु॒ष्ठायु॒ िमःु॑ श्रेु॒ष्ठायु॒ िमोु॑ रुु॒द्रायु॒ िमःु॒ कालाु॑ यु॒ िमःु॒ कलु॑निकरणायु॒
िमोु॒ बलु॑निकरणायु॒ िमोु॒ बलाु॑ यु॒ िमोु॒ बलु॑प्रम्िायु॒ िमु॒स्सिाभूु॑ तदमिायु॒ िमोु॑ मु॒िोन्मु॑िायु॒ िमःु॑ ॥

न्द्रमण्डलसङ्काशं सिादेिनप्रयं दनध । स्नािा्ं ते मया दत्तं प्रीत्य्ं प्रनतगृह्यताम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – दनधस्नािं समपा यानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ शुक्रमु॑
ु॒ नसु॒ ज्योनतु॑ रनसु॒ ते जोु॑ऽनस देु॒ िो
िु॑स्सनिु॒तोत्पुु॑िाु॒त्वद्धच्छु॑द्रे ण पु॒नित्रेणु॒ िसोु॒स्सूयास्य
ु॑ रु॒द्धिनभःु॑ ॥
ॐ अु॒घोरे ᳚ भ्योऽ्ु॒ घोरे ᳚ भ्योु॒ घोरु॒घोरु॑ तरे भ्यः । सिे᳚भ्यस्सिाु॒शिे᳚भ्योु॒ िमु॑स्ते अस्तु रुु॒द्ररू
ु॑ पेभ्यः ॥

आज्यं सुराणामाहारः आज्यं यज्ञे प्रनतनष्ठतम् । आज्यं पनित्रं परमं स्नािा्ं प्रनतगृह्यताम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – आज्यस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ मधुिाताु॑
ु॒ ऋतायु॒ ते मधुु॑ क्षरद्धन्तु॒ नसन्धु॑िः । मार्ध्ी᳚िाः सु॒न्त्स्त्वोषु॑धीः । मधुमिु॑
ु॒ मुतोषनसु॒
ु॒ मधुु॑मु॒त्पान्ा िु॒ु॑ ꣳ
रजःु॑ । मधु ु॒ द्यौरु॑ स्तु िः नपु॒ ता । मधुु॑मान्नोु॒ ििु॒स्पनतु॒ माधुु॑माꣳ अस्तु ु॒ सू याःु॑ । मार्ध्ीु॒गाा िोु॑ भिन्तु िः ॥
ॐ तत्पुरुु॑षाय निु॒द्महे ु॑ महादेु॒ िायु॑ धीमनह तन्नोु॑ रुद्रः प्र ोु॒दया᳚ त् ॥
सिौषनधसमुत्पन्नं पीयूषसदृशं मधु । स्नािा्ं ते प्रयच्छानम गृहाण परमेश्वर ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – मधुस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ स्वाु॒दुः पु॑िस्व नदु॒ व्यायु॒ जन्मु॑िे स्वाु॒दुररन्द्रा᳚ य सु हिी᳚


ु॒ तु िाम्ने ।
स्वाु॒दुनमाु॒त्रायु॒ िरुु॑णाय िाु॒यिेु॒ बृहु॒स्पतु॑ येु॒ मधुु॑माु॒ꣳ अदा᳚ भ्यः ॥
ॐ ईशािस्सिानिद्याु॒
ु॑ िाु॒मीश्वरस्सिाभूु॑ ताु॒िां ु॒ ब्रह्माऽनधु॑पनतु॒ ब्राह्मु॒णोऽनधु॑पनतु॒ ब्राह्माु॑
नशु॒िो मे ु॑ अस्तु सदानशु॒िोम् ॥

इक्षुदण्दसमुद्भूत नदव्यशकारया गुरुम् । स्नपयानम सदा भक्त्या प्रीतो भि महे श्वर ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शकारास्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ याः फु॒नलिीु॒याा अु॑ फु॒ला अु॑पुष्पा


ु॒ याश्ु॑ पु द्धु॒ ष्पणीः᳚ ।
बृहु॒स्पनतु॑ प्रसूताु॒स्तािोु॑ मुं ंु॒ त्वꣳ हु॑ सः ॥

फलेि फनलतं सिं त्रैलोक्यं स रा रम् । तस्मादस्यानभषेकेण सफलास्यु मािोर्ाः ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – िाररकेळ फलोदकस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

गोनिन्दभगित्पाद पादसेिादु रन्धर ।


महािाक्योपदे शाढ्य स्नानह पञ्चामृतद्रिैः ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - फलपञ्चामृतस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ ओषु॑धयःु॒ संिु॑दन्तेु॒ सोमेि


ु॑ सु॒हराज्ञा᳚ । यस्मै ु॑
कु॒रोनतु॑ ब्राह्मु॒णस्तꣳ राु॑ जि् पारयामनस ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – ओषनधस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ गु॒न्धु॒द्वाु॒रां दुु॑ राधु॒षां ु॒ निु॒त्यपुु॑ष्ट्ां करीु॒नषणी᳚म् ।


ईु॒श्वरीꣳ॑ु॑ सिाभूु॑ ताु॒िां ु॒ तानमु॒होपु॑ह्वयेु॒ नश्रयम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – गन्धोदकस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥


ॐ आयु॑िेते पु॒रायु॑णेु॒ दू िाा ᳚रोहन्तु पु द्धु॒ ष्पणीः᳚ ।
ह्ु॒दाश्ु॑ पु ण्डरी᳚
ु॒ कानण समुद्रस्यु॑
ु॒ गृहा
ु॒ इु॒मे ॥
श्रीशङ्करभगित्पादा ायास्वानमिे िमः – पु ष्पोदकस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ उपा᳚ स्मै गायता िरःु॒ पिु॑ मािाु॒येन्दु॑िे ।


अु॒नभदेु॒ िाꣳ इयु॑क्षते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – अक्षतोदकस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ तथसु िणा
ु॒ ु॒ ꣳ नहरु॑ ण्यमभित् । तथसु िणा
ु॒ स्यु॒
ु॑ नहरु॑ ण्यस्यु॒ जन्मु॑ । य एु॒िꣳ सु िणा
ु॒ स्यु॒
ु॑ नहरु॑ ण्यस्यु॒
जन्मु॒ िे दु॑ । सु िणा
ु॒ ु॑ आु॒ त्मिाु॑ भिनत ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – सुिणोदकस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ त्र्यु॑म्बकं यजामहे सु गु॒द्धन्धं पुु॑ नष्ट्ु॒िधािम्


ु॑ ।
उु॒ िाा रु
ु॒ ु॒ कनमु॑िु॒ बन्धु॑िान्मृ त्योमु
ु॒ ा क्षीयु॒
ु॑ माऽमृता᳚ त् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – रुद्राक्षोदकस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ मा िु॑स्तोु॒के तिु॑ येु॒ मािु॒ आयुु॑ नषु॒ मा िोु॒ गोषु ु॒ मा


िोु॒ अश्वेष
ु॑ ु रीररषः । िीु॒रान्मािोु॑ रुद्र भानमु॒तो
िु॑धीहाु॒ निष्मन्तोु॒ िमु॑सा निधेम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – भस्मस्नािं समपा यानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ िमोु॑ नबु॒द्धििे ु॑ किु॒ न िे ु॑ ु॒ िमःु॑ श्रु तायु॑


ु॒
श्रुतसेु॒िायु॑ ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – नबल्वोदकस्नािं समपायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ काण्डा᳚ त्काण्डात्प्रु॒रोहु॑ न्तीु॒ परुु॑षः परुषःु॒ पररु॑ ।


एु॒िा िोु॑ दू िेु॒ प्रतु॑िु सु॒ हस्रेण
ु॑ शु॒ तेिु॑ ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – दू िोदकस्नािं समपायानम ॥


श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

ॐ आपोु॒ नह ष्ठा मु॑योु॒भुिु॒स्तािु॑ ऊु॒जे दु॑ धाति ।


मु॒हेरणाु॑ यु॒ क्षु॑से । यो िःु॑ नशु॒ ितु॑मोु॒ रसु॒स्तस्यु॑
भाजयतेु॒ह िःु॑ । उु॒ शु॒तीररु॑ ि माु॒तरःु॑ । तस्माु॒ अरु॑ ङ्ग
मामिोु॒ यस्यु॒ क्षयाु॑ यु॒ नजन्वु्॑ । आपोु॑ जु॒ियु्॑ा िः ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – शुिोदकस्नािं समपायानम ॥

अनभषेकः

िाराणसीपुरी रम्यगङ्गातीरनिषेिक ।

गङ्गानदती्थः श्रीरुद्रमन्त्रैस्त्ां स्नपयाम्यहम् ॥

ॐ तच्छंु॒ योरािृु॑णीमहे । गाु॒तुं यु॒ज्ञायु॑। गाु॒तुं यज्ञपु॑तये । दै िीस्व


᳚ ु॒द्धस्तरु॑ स्तु िः । स्वु॒द्धस्तमाा िुु॑षेभ्यः ।
ऊु॒र्ध्ं नजु॑ गातु भेषु॒जम् । शन्नोु॑ अस्तु नद्वु॒पदे ᳚। शं तुु॑ष्पदे । ॐ शाद्धन्तु॒श्शाद्धन्तु॒श्शाद्धन्तःु॑ ॥
ॐ सु॒हस्रु॑शीषाा ु॒ पुरुु॑षः । सु॒ हु॒स्राु॒क्षः सु॒हस्रु॑पात् । स भू नमं ु॑ निु॒श्वतोु॑ िृ त्वा
ु॒ । अत्यु॑नतष्ट्द्दशाङ्गुलम्
ु॒ । पु रुु॑ष
एु॒िेदꣳ सिाम्᳚ । यद् भू तंु॒ यच्चु॒ भव्यम्᳚। उु॒ तामृु॑तु॒त्वस्ये षाु॑ िः । यु॒दन्नेि
ु॑ ानतु॒रोहु॑ नत । एु॒तािाु॑ िस्य मनहु॒मा । अतोु॒
ज्यायाꣳ॑ु॑ श्ु॒ पू रुु॑षः। पादो᳚ऽस्यु॒ निश्वाु॑ भू तानिु॑
ु॒ । नत्रु॒ पादु॑ स्याु॒मृतं ु॑ नदु॒ नि । नत्रु॒पादू र्ध्ा
ु॒ उदैु॒ त्पुरुु॑षः ।
पादो᳚ऽस्येु॒हाऽऽभु॑िाु॒त्पुिःु॑ । ततोु॒ निश्वु॒ङ्व्यु॑क्रामत् । साु॒शु॒िाु॒िु॒शु॒िे अु॒ नभ । तस्मा᳚ नद्वु॒राडु॑ जायत । निु॒ राजोु॒
अनधु॒ पूरुु॑षः । स जाु॒तो अत्यु॑ ररर्च्त । पु॒ श्ाद् भू नमु॒ म्ोु॑ पु रः
ु॒ । यत्पु रुु॑षे ण हु॒निषा᳚ । देु॒ िा यु॒ज्ञमतु॑ न्वत ।
िु॒सु॒न्तो अु॑स्यासीु॒दाज्यम्᳚। रीु॒ष्म इु॒ध्मश्शरिु॒निः । सु॒ प्तास्याु॑ सि् पररु॒धयःु॑ । नत्रस्सु॒ प्त सु॒ नमधःु॑ कृु॒ताः ।
देु॒ िा यद्यु॒ज्ञं तु॑न्वाु॒िाः । अबु॑ध्नि् पुु॑ रुषं पु॒ शुम् । तं यु॒ज्ञं बु॒नहा नषु॒ प्रौक्ष्हि्ु॑। पुरुु॑षं जाु॒तमु॑रु॒तः । तेिु॑ देु॒ िा अयु॑जन्त
। साु॒ध्या ऋषु॑यश्ु॒ ये । तस्मा᳚ द्यु॒ज्ञाथसु॑िाु॒ हुतःु॑ । संभृु॑तं पृषदाु॒ज्यम् । पु॒शूꣳस्ताꣳश्ु॑क्रे िायु॒ व्याि्ु॑ । आु॒ रु॒ण्याि्
राु॒म्याश्ु॒ ये । तस्मा᳚ द्यु॒ज्ञाथसु॑िाु॒हुतःु॑ । ऋ ु॒ स्सामाु॑ नि जनज्ञरे । छन्दाꣳ॑ु॑ नस जनज्ञरे ु॒ तस्मा᳚ त् ।
यजुस्तस्माु॑
ु॒ दजायत । तस्माु॒दश्वाु॑ अजायन्त । ये के ोु॑भु॒यादु॑ तः । गािोु॑ ह जनज्ञरे ु॒ तस्मा᳚ त् । तस्मा᳚ ज्ाु॒ता
अु॑जाु॒ियःु॑ । यत्पुरुु॑षंु॒ व्यु॑दधुः । कु॒नतु॒धा व्यु॑कल्पयि् । मुखंु॒ नकमु॑स्यु॒ कौ बाु॒हू । कािू रू
ु॒ पादाु॑ िुर्च्ेते ।
ब्राु॒ह्मु॒णो᳚ऽस्यु॒ मुखु॑मासीत् । बाु॒हू राु॑ जु॒न्यःु॑ कृु॒तः । ऊु॒रू तदु॑ स्यु॒ यद्वै यःु॑ । पु॒ द्भ्याꣳ शू द्रो
ु॒ अु॑ जायत
। ु॒न्द्रमाु॒ मिु॑ सो जाु॒तः । क्षोु॒स्सूयो ु॑ अजायत । मुखाु॒नदन्द्रु॑श्ाु॒निश्ु॑ । प्राु॒णाद्वाु॒युरु॑जायत ।
िाभ्याु॑ आसीदु॒ न्तररु॑ क्षम् । शीु॒ष्णो द्यौस्समु॑ितात । पु॒द्भ्यां भूनमु॒नदा शःु॒ श्रोत्रा᳚ त् । त्ाु॑ लोु॒काꣳ अु॑कल्पयि् ।
िेदाु॒हमेु॒तं पुरुु॑षं मु॒हान्तम्᳚ । आु॒ नदु॒ त्यिु॑णंु॒ तमु॑सस्तु पाु॒रे। सिाा ु॑नण रू
ु॒ पानणु॑ निु॒न त्यु॒ धीरःु॑ । िामाु॑ नि
कृु॒त्वाऽनभु॒िदु॒ ि् यदास्ते।᳚ धाु॒ता पु रस्ताु॒
ु॒ द्यमुु॑दाजु॒हारु॑ । शु॒ क्रः प्रनिु॒ द्वाि् प्रु॒ नदशु॒ श्तु॑ स्रः । तमेु॒िं निु॒द्वािु॒मृतु॑ इु॒ह
भु॑िनत । िान्यः पन्ाु॒ अयु॑िाय निद्यते । यु॒ज्ञेिु॑ यु॒ज्ञमु॑यजन्त देु॒ िाः । तानिु॒ धमाा ु॑नण प्र्ु॒मान्याु॑ सि् ।
ते हु॒ िाकंु॑ मनहु॒मािु॑स्स न्ते । यत्रु॒ पू िेु॑ साु॒ध्यास्सद्धन्तु॑ देु॒ िाः । अु॒द्भ्यः संभूु॑तः पृन्ु॒व्यै रसा᳚ च्च ।
निु॒श्वकु॑माणु॒स्समु॑िताु॒तानधु॑ । तस्यु॒ त्वष्ट्ाु॑ निु॒दधु॑द्रूपमे
ु॒ नु॑ त । तत्पुरुु॑षस्यु॒ निश्वु॒माजाु॑ िु॒मरे ᳚ । िेदाु॒हमेु॒तं पुरुु॑षं
मु॒हान्तम्᳚। आु॒ नदु॒ त्यिु॑णंु॒ तमु॑सःु॒ परु॑ स्तात् । तमेु॒िं निु॒ द्वािु॒ मृतु॑ इु॒ह भु॑ िनत । िान्यः पन्ाु॑ निद्यु॒तेयु॑ऽिाय ।
प्रु॒जापु॑नतश्रनतु॒ गभेु॑ अु॒न्तः । अु॒जायु॑मिो बहुु॒धा निजाु॑ यते । तस्यु॒ धीराःु॒ पररु॑ जािद्धन्तु॒ योनिम्᳚। मरीु॑ ीिां
पु॒दनमु॑च्छद्धन्त िेु॒धसःु॑॥ यो देु॒ िेभ्यु॒ आतु॑पनत । यो देु॒ िािां᳚ पु रोनहु॑
ु॒ तः। पू िोु॒ यो देु॒ िेभ्योु॑ जाु॒तः । िमोु॑ रुु॒ ायु॒
ब्राह्मु॑ये। रु ं ु॑ ब्राु॒ह्मम् जु॒ियु॑न्तः । देु॒ िा अरेु॒ तदु॑ ब्रुिि् । यस्त्ैु॒िं ब्रा᳚ ह्मु॒णो निु॒ द्यात् । तस्यु॑ देु॒ िा असु॒ि् िशे।᳚ ह्ीश्ु॑
ते लु॒क्ष्मीश्ु॒ पत्न्यौ᳚। अु॒होु॒राु॒त्रे पाु॒श्वे। िक्षु॑त्रानण रू
ु॒ पम् । अु॒नश्विौु॒ व्यात्तम्᳚। इु॒ष्ट्म् मु॑निषाण । अु॒ मुं मु॑निषाण।
सिाम्ु॑ मनिषण ॥
तच्छंु॒ योरािृु॑णीमहे । गाु॒तुं यु॒ ज्ञायु॑। गाु॒तुं यज्ञपु॑तये । दै िीस्व
᳚ ु॒द्धस्तरु॑ स्तु िः । स्वु॒द्धस्तमाा िुु॑षेभ्यः ।
ऊु॒र्ध्ं नजु॑ गातु भेषु॒जम् । शन्नोु॑ अस्तु नद्वु॒पदे ᳚। शं तुु॑ष्पदे । ॐ शाद्धन्तु॒श्शाद्धन्तु॒श्शाद्धन्तःु॑ ॥

ॐ िमःु॒ सोमाु॑ य रुु॒द्रायु॑ ु॒ िमु॑स्ताु॒म्रायु॑ ारुु॒णायु॑ ु॒ िमःु॑ शु॒ङ्गायु॑ पशु पतु॑


ु॒ ये ु॒ िमु॑ उु॒ रायु॑ भीु॒मायु॑
ु॒ िमोु॑ अरेिु॒धायु॑ दू रे िु॒ धायु॑ ु॒ िमोु॑ हु॒न्त्रे ु॒ हिीु॑यसे ु॒ िमोु॑ िृक्षे
ु॒ भ्योु॒ हररु॑ केशेभ्योु॒ िमु॑स्ताु॒रायु॒
िमु॑श्शंु॒भिे ु॑ मयोु॒भिे ु॑ ु॒ िमःु॑ शंकु॒रायु॑ मयस्कु॒रायु॑ ु॒ िमःु॑ नशु॒िायु॑ नशु॒ितु॑राय ु॒ िमु॒स्तीर्थाा ु॑य ु॒
कूल्याु॑ य ु॒ िमःु॑ पाु॒याा ु॑य ािाु॒याा यु॑ ु॒ िमःु॑ प्रु॒ तरु॑ णाय ोु॒त्तरु॑ णाय ु॒ िमु॑ आताु॒याा ु॑य ालाु॒द्याु॑ य ु॒ िमःु॒
शष्ट्प्याु॑ य ु॒ फेन्याु॑ य ु॒ िमःु॑ नसकु॒त्याु॑ य प्रिाु॒ह्याु॑ य ॥

ॐ त्र्यु॑म्बकं यजामहे सु गु॒द्धन्धं पुु॑ नष्ट्ु॒िधािम्


ु॑ ।
उु॒ िाा रु
ु॒ ु॒ कनमु॑िु॒ बन्धु॑िान्मृत्योमु
ु॒ ाक्षीयु॒
ु॑ माऽमृता᳚ त् ॥
ॐ यो रुु॒द्रो अु॒ िौ यो अु॒ िु य ओषु॑ धीषु ु॒ यो रुु॒द्रो निश्वाु॒ भुिु॑िाऽऽनिु॒िेशु॒ तस्मै ु॑ रुु॒द्रायु॒ िमोु॑ अस्तु ॥
ये ते ु॑ सु॒हस्रु॑ मु॒युतंु॒ पाशाु॒ मृत्योु॒ मत्याा यु॒ु॑ हन्तु॑िे । ताि् यु॒ज्ञस्यु॑ माु॒ययाु॒ सिाा ि
ु॒ िु॑ यजामहे । मृत्यिे
ु॒ ु॒ स्वाहाु॑ मृत्यिे
ु॒ ु॒
स्वाहा᳚ ॥ ॐ िमो भगिते रुद्राय निष्णिे मृत्युु॑मे पाु॒नह । प्राणािां रद्धन्रनस रुद्रो माु॑ निशाु॒न्तकः ।
तेिान्नेिा᳚ प्यायु॒स्व ॥ ६॥ िमो रुद्राय निष्णिे मृत्युु॑मे पाु॒नह । सु॒दाु॒नशु॒िोम् ॥

ॐ शं ु॑ मेु॒ मयु॑श् मे नप्रु॒यं ु॑ मेऽिुकाु॒मश्ु॑ मेु॒ कामु॑श् मे सौमिु॒सश्ु॑ मे भु॒द्रं ु॑ मेु॒ श्रेयु॑श् मेु॒ िस्यु॑श् मेु॒ यशु॑श् मेु॒
भगु॑श् मेु॒ द्रनिु॑णं मे यु॒न्ता मे धु॒ताा मेु॒ क्षे मु॑श् मेु॒ धृनतु॑श् मेु॒ निश्वं ु॑ मेु॒ महु॑ श् मे संु॒ निच्चु॑ मेु॒ ज्ञात्रं ु॑
मेु॒ सूश्ु॑ मे प्रु॒सूश्ु॑ मेु॒ सीरं ु॑ मे लु॒यश्ु॑ म ऋु॒तं ु॑ मेु॒ऽमृतं ु॑ मेऽयु॒क्ष्मं ु॒ मे ऽिाु॑ मयच्च मे जीु॒िातुश् मे
दीघाा युत्वं
ु॒ ु॑ मेऽिनमु॒त्रं ु॒ मेऽभु॑यं मे सुगं
ु॒ ु॑ मेु॒ शयु॑ िं मे सू षा
ु॒ ु॑ मे सु नदिं
ु॒ ु॑ मे ॥
ॐ इडाु॑ दे िु॒हूमािुु॑याज्ञु॒िीबृाहु॒स्पनतु॑ रुक्थामु॒दानिु॑ शꣳनसषु॒नद्वश्वेद
ु॑ ेु॒ िाः सू᳚िु॒िा ःु॒ पृन्ु॑िीमातु॒माा माु॑ नहꣳसीु॒माधुु॑
मनिष्येु॒ मधुु॑ जनिष्येु॒ मधु ु॒ िक्ष्यानमु॒ मधुु॑ िनदष्यानमु॒ मधुमतीं
ु॒ देु॒ िेभ्योु॒ िा ु॑ मुद्यासꣳ शु श्रूषेु॒ ण्यां᳚ मिु ष्ये
ु॒ भ्य
᳚ ु॒ स्तं माु॑
देु॒ िा अु॑िन्तु शोु॒भायै ु॑ नपु॒तरोऽिुु॑मदन्तु ॥ ॐ शाद्धन्तः शाद्धन्तः शाद्धन्तः ॥
ॐ नहु॒रु॑ण्यिणां ु॒ हररु॑ णीं सु िु॒णारु॑जतु॒ स्रजाम् ।

ु॒न्द्रां नहु॒रण्मु॑यीं लु॒क्ष्मीं जातु॑ िेदो मु॒ आिु॑ह ॥ १॥

तां मु॒ आिु॑हु॒ जातु॑ िेदो लु॒क्ष्मीमिु॑ पगाु॒नमिी᳚म् ।

यस्यां ु॒ नहरु॑ ण्यं निु॒ न्देयंु॒ गामश्वंु॒ पु रुु॑षािु॒ हम् ॥ २ ॥

अु॒श्वु॒पूिां
ु॒ रु॑ ्मु॒ध्यां हु॒द्धस्तिा᳚ दप्रु॒ बोनधु॑िीम् ।

नश्रयं ु॑॑ु॑ देु॒ िीमुपु॑ह्वयेु॒ श्रीमाा ᳚देु॒ िी जुु॑षताम् ॥ ३ ॥

कां ु॒ सोु॒द्धस्मु॒तां नहरु॑ ण्यप्राु॒काराु॑ माु॒द्रां ज्वलु॑न्तीं तृ प्तां


ु॒ तु॒पायु॑न्तीम् ।

पु॒द्मेु॒द्धस्ु॒तां पु॒ द्मिु॑णां ु॒ तानमु॒होपु॑ह्वयेु॒ नश्रयम् ॥ ४ ॥

ु॒न्द्रां प्रु॑भाु॒सां यु॒शसाु॒ ज्वलु॑न्तींु॒ नश्रयं ु॑ लोु॒के देु॒ िजुु॑ष्ट्ामुदाु॒राम् ।

तां पु॒नद्मिीु॑मींु॒ शरु॑ णमु॒हं प्रपु॑ द्येऽलु॒क्ष्मीमे ियतां ु॒ त्वां िृु॑णे ॥ ५ ॥

आु॒ नदु॒ त्यिु॑णे तपु॒सोऽनधु॑जाु॒तो ििु॒स्पनतु॒स्तिु॑ िृ क्षोऽ्


ु॒ नबु॒ल्वः ।

तस्यु॒ फला᳚ निु॒ तपु॒सािुु॑दन्तु माु॒याु॑ न्तराु॒याश्ु॑ बाु॒ह्या अलु॒क्ष्मीः ॥ ६ ॥

उपैत
ु॑ ु ु॒ मां दे ᳚िसु॒खः कीु॒नताश्ु॒ मनणु॑ िा सु॒ ह ।

प्राु॒दुभू
ु॒ ाु॒ तोऽद्धस्मु॑ राष्ट्रु॒ेऽद्धस्मि् कीु॒नतामृु॑द्धिं दु॒ दातुु॑ मे ॥ ७ ॥

क्षुद्धत्पु॑पाु॒सामु॑लां ज्येु॒ष्ठामु॑लु॒क्ष्मीं िाशयाु॒म्यहम् ।

अभूु॑नतु॒मसु॑मृद्धिंु॒ सु॒िां ु॒ निणुादमेु॒ गृ हाु॑ ॑ु॑त् ॥८ ॥

गंधु॑द्वाु॒रां दुु॑ राधु॒षां ु॒ निु॒त्यपुु॑ष्ट्ां करीु॒नषणी᳚म् ।

ईु॒श्वरी ं᳚ु॑ सिाभूताु॒िां ु॒ तानमु॒होपु॑ह्वयेु॒ नश्रयम् ॥ ९ ॥

मिु॑सःु॒ कामु॒माकू᳚नतं िाु॒ ः सु॒ त्यमु॑शीमनह ।

पु॒शूिां
ु॒ रू
ु॒ पमन्नु॑स्यु॒ मनयु॒ श्रीः श्रु॑ यतां ु॒ यशःु॑ ॥ १० ॥

कु॒दा मेि
ु॑ प्रु॑जाभूताु॒
ु॒ मु॒नयु॒ सम्भु॑ ि कु॒दा म ।

नश्रयं ु॑ िाु॒सयु॑ मे कुु॒ले माु॒तरं ु॑ पद्मु॒मानलु॑िीम् ॥ ११ ॥

आपःु॑ सृजन्तु
ु॒ नस्नु॒ग्ाु॒निु॒ न ु॒क्लीु॒त िु॑ समेु॒ गृहे ।

नि ु॑ देु॒ िी ं माु॒तरं ु॒ नश्रयं ु॑ िाु॒सयु॑ मे कुु॒ले ॥ १२ ॥

आु॒ द्रां पु ष्कररु॑


ु॒ णीं पुनष्ट्ं
ु॒ सु िणां
ु॒ हे मु॒मानलु॑िीम् ।
सूयां
ु॒ नहु॒रण्मु॑यी ं लु॒क्ष्मीं जातु॑ िेदो मु॒ आिह ॥ १३ ॥

आु॒ द्रां यःु॒ कररु॑ णीं यु॒नष्ट्ं नपु॒ङ्गलां पु॑द्मु॒मानलु॑िीम् ।

ु॒न्द्रां नहु॒रण्मु॑यीं लु॒क्ष्मीं जातु॑ िेदो मु॒ आिु॑ह ॥ १४ ॥

तां मु॒ आिु॑हु॒ जातु॑ िेदो लु॒क्ष्मीमिु॑ पगाु॒नमिी᳚म् ।

यस्यां ु॒ नहु॑ रण्यंु॒ प्रभूु॑तंु॒ गािोु॑दाु॒स्योऽश्वा᳚ ि् निु॒न्देयंु॒ पुरुु॑षािु॒हम् ॥ १५ ॥

मु॒हाु॒देु॒व्यै ु॑ निु॒द्महे ु॑ निष्णुपु॒त्न्यै ु॑ धीमनह तन्नोु॑ लक्ष्मीः प्र ोु॒दया᳚ त् ॥

ॐ जाु॒तिेद
ु॑ से सुििामु॒ सोमु॑मरातीयु॒तो निदु॑ हानतु॒ िेदःु॑ ।

स िःु॑ पषाु॒ दनतु॑ दु गाा


ु॒ नणु॒ निश्वाु॑ िाु॒िेिु॒ नसन्धुं ु॑ दु ररु॒तात्यु॒निः ॥ १॥

तामु॒नििु॑णां ु॒ तपु॑सा ज्वलु॒न्तीं िैरु॑ ो ु॒िीं कु॑माफु॒लेषु ु॒ जु ष्ट्ा᳚ म् ।

दु गां
ु॒ देु॒ िीꣳ शरु॑ णमु॒हं प्रपु॑ द्ये सु तरु॑
ु॒ नसतरसेु॒ िमःु॑ ॥ २॥

अिेु॒ त्वं पाु॑ रयाु॒िव्योु॑ अु॒स्माि् स्वु॒ द्धस्तनभु॒ रनतु॑ दु ु॒गाा नणु॒ निश्वा᳚ ।

पूश्ु॑ पृिी
ु॒ बु॑हुु॒ला िु॑ उु॒ िज भिाु॑ तोु॒कायु॒ तिु॑यायु॒ शं योः ॥ ३॥

निश्वाु॑ नि िो दु गा
ु॒ हाु॑ जातिे दु॒द्धस्सन्धुन्निाु॒
ु॒ िा दुु॑ ररु॒ताऽनतु॑पनषा ।

अिे ु॑ अनत्रु॒िन्मिु॑सा गृणाु॒िो᳚ऽस्माकंु॑ बोद्ध्यनिु॒ता तु॒िूिा᳚ म् ॥ ४॥

पृतु॒ु॒ िाु॒नजतु॒ ꣳ सहु॑ मािमुरमु॒


ु॒ निꣳ हुु॑ िेम पु॒रमाथसु॒धस्ा᳚ त् ।

स िःु॑ पषाु॒ दनतु॑ दु गाा


ु॒ नणु॒ निश्वाु॒ क्षामु॑द्देु॒िो अनतु॑ दु ररु॒
ु॒ तात्यु॒निः ॥ ५॥

प्रु॒त्नोनषु॑कु॒मीड्ोु॑ अर्ध्ु॒रेषुु॑ सु॒ िाच्चु॒ होताु॒ िव्यु॑ श्ु॒ सद्धथसु॑ ।

स्वाञ्चा᳚ िे तु॒िुिं ु॑ नपु॒प्रयु॑स्वाु॒स्मभ्यं ु॑ ु॒ सौभु॑गु॒मायु॑जस्व ॥ ६॥

गोनभु॒जुाष्ट्ु॑मु॒युजोु॒ निनषु॑िंु॒ तिे न्द्र


᳚ निष्णोु॒रिु सञ्चु॑
ु॒ रेम ।

िाकु॑स्य पृष्ठमु॒
ु॒ नभसंु॒ िसाु॑ िोु॒ िै ष्णु॑िीं लोु॒क इु॒हमाु॑ दयन्ताम् ॥ ७॥

काु॒त्याु॒यु॒िायु॑ निु॒ द्महे ु॑ कन्यकुु॒माररु॑ धीमनह तन्नोु॑ दु नगाः प्र ोु॒दया᳚ त् ॥

ॐ भूभुािसस्वः । अमृतानभषे कोऽस्तु ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - स्नािाङ्गमा मिीयमा मिीयं समपा यानम ॥


िस्त्रयुग्मम्

ॐ सु॒प्तास्याु॑ सि् पररु॒धयःु॑ । नत्रस्सु॒ प्त सु॒ नमधःु॑ कृु॒ताः । देु॒ िा यद्यु॒ज्ञं तु॑न्वाु॒िाः । अबु॑ ध्नि् पुु॑ रुषं पु॒ शुम् ।

भाष्यभागीर्ीपा्ः पनित्रीकृतभूतल । भाष्यप्रि िासि िस्त्रयुग्मं ददानम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – िस्त्रयुग्मं समपा यानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - आ मिीयमा मिीयं समपायानम ॥

श्रीगन्धम्

ॐ तं यु॒ज्ञं बु॒नहा नषु॒ प्रौक्ष्हि्ु॑। पु रुु॑षं जाु॒तमु॑रु॒तः । तेिु॑ देु॒ िा अयु॑जन्त । साु॒ध्या ऋषु॑ यश्ु॒ ये । तस्मा᳚ द्यु॒ज्ञाथसु॑िाु॒
हुतःु॑ । संभृु॑तं पृषदाु॒ज्यम् । पु॒शूꣳस्ताꣳश्ु॑क्रे िायु॒ व्याि्ु॑ । आु॒ रु॒ण्याि् राु॒म्याश्ु॒ ये ।
गंधु॑द्वाु॒रां दुु॑ राधु॒षां ु॒ निु॒त्यपुु॑ष्ट्ां करीु॒नषणी᳚म् । ईु॒श्वरीं᳚ु॑ सिाभूताु॒िां ु॒ तानमु॒होपु॑ह्वयेु॒ नश्रयम् ॥

सिन्दिानद मेधानिपद्धण्डतच्छात्र संिृत ।

सिाशास्त्रा्ानिपुण गन्धाि् धारय सादरम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - नदव्यगन्धान्धारयानम ॥

अक्षतम्

ॐ तस्मा᳚ द्यु॒ज्ञाथसु॑िाु॒हुतःु॑ । ऋ ु॒ स्सामाु॑ नि जनज्ञरे ।

छन्दाꣳ॑ु॑ नस जनज्ञरे ु॒ तस्मा᳚ त् । यजु स्तस्माु॑


ु॒ दजायत ।

आयु॑ िेते पु॒रायु॑ णेु॒ दू िाा ᳚रोहन्तु पु द्धु॒ ष्पणीः᳚ ।

ह्ु॒दाश्ु॑ पु ण्डरी
ु॒ ᳚कानण समुद्रस्यु॑
ु॒ गृहा
ु॒ इु॒मे ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - गन्धस्योऽपरर अलङ्करणा्े अक्षताि् समपा यानम ॥

भस्मोद् धूलिम्

ॐ मा िु॑स्तोु॒के तिु॑येु॒ मािु॒ आयुु॑ नषु॒ मा िोु॒ गोषु ु॒ मा

िोु॒ अश्वेष
ु॑ ु रीररषः । िीु॒रान्मािोु॑ रुद्र भानमु॒तो

िु॑धीहाु॒ निष्मन्तोु॒ िमु॑सा निधेम ते ॥


िृििेषप्रनतच्छन्न व्याससन्दशािोत्सुक ।

भस्मोद् धूनलतसिाा ङ्ग भस्म नदव्यं ददानम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – भस्मोद् धूलिं समपायानम ॥

कुङ् कुम ूणाम्

व्यासदत्त िरप्राप्त षोडशाब्दायुरुज्ज्वल ।

नकङ्करीभूतभूपाल कुङ्कुमं ते ददाम्यहम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – कुङ्कुम ूणं समपायानम ॥

रुद्राक्षमानलका

श्रीमन्मण्डिनमश्रानद िादकेनळनिशारद ।

दु िाा दतूलिातूल भज रुद्राक्षमानलकाम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – रुद्राक्षमानलकां समपायानम ॥

ॐ िमोु॑ नबु॒द्धििे ु॑ किु॒ न िे ु॑ ु॒ िमःु॑ श्रुतायु॑


ु॒ श्रुतसेु॒िायु॑ ॥

श्रीमन्मण्डिकणोि महािाक्यानदमन्त्रक । सुरेश्वराख्या सन्दानयि् नबल्वपत्रं ददानम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – नबल्वपत्रं समपा यानम ॥

पुष्पमानलका

ॐ तस्माु॒दश्वाु॑ अजायन्त । ये के ोु॑भु॒यादु॑ तः । गािोु॑ ह

जनज्ञरे ु॒ तस्मा᳚ त् । तस्मा᳚ ज्ाु॒ता अु॑जाु॒ियःु॑ ।

सुरेश पद्म रण हस्तामलक तोटकैः ।

अन्यैश् नशष्यैः संिीत पुष्पमालां ददानम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – पु ष्पमानलकां समपायानम ॥


अ् पत्रपूजा

ॐ नशिरूपाय िमः - नबल्वपत्रं समपायानम ।

ॐ शद्धिरूपाय िमः - कदम्बपत्रं समपायानम ।

ॐ निष्णुरूपाय िमः - तु लसीपत्रं समपायानम ।

ॐ लक्ष्मीरूपाय िमः - तामरसपत्रं समपायानम ।

ॐ ब्रह्मरूपाय िमः - दानडमीपत्रं समपायानम ।

ॐ सरस्वतीरूपाय िमः - मद्धिकापत्रं समपा यानम ।

ॐ गणपनतरूपाय िमः - दू िाा पत्रं समपा यानम ।

ॐ षण्मुखरूपाय िमः - मरुिकपत्रं समपायानम ।

ॐ श्री क्र रूपाय िमः - अशोकपत्रं समपायानम ।

ॐ श्रीदनक्षणामूनतारूपाय िमः - िािानिध पत्रानण समपा यानम ॥

अ् पुष्पपूजा

ॐ नशिरूपाय िमः - जातीपुष्पं समपा यानम ।

ॐ शद्धिरूपाय िमः - कदम्बपुष्पं समपायानम ।

ॐ निष्णु रूपाय िमः - तु लसीपुष्पं समपा यानम ।

ॐ लक्ष्मीरूपाय िमः - पद्मपुष्पं समपा यानम ।

ॐ ब्रह्मरूपाय िमः - श्वेतकमलपुष्पं समपायानम ।

ॐ सरस्वतीरूपाय िमः - मद्धिकापुष्पं समपायानम ।

ॐ गणपनतरूपाय िमः - कल्हारपुष्पं समपायानम ।

ॐ षण्मुखरूपाय िमः - जपापुष्पं समपायानम ।

ॐ श्री क्र रूपाय िमः - अशोकपुष्पं समपायानम ।

ॐ श्रीदनक्षणामूनतारूपाय िमः - िािानिध पुष्पानण समपायानम ॥


श्रीशङ्कराचार्ााष्टोत्तरशतनामावव िः

ॐ श्रीमत्कैलासनिलयशङ्कराय िमो िमः । ॐ सन्ध्यानिसेिािुष्ठािनिरताय िमो िमः ।

ॐ ब्रह्मनिद्याऽद्धम्बकाद्धिष्ट्िामाङ्गाय िमो िमः । ॐ निद्यागुरुकुलैकान्तनििासाय िमो िमः ।

ॐ ब्रह्मोपेन्द्रमहे न्द्रानदप्रान्ाताय िमो िमः । ॐ निद्यारहणिैपुण्यनिस्मापिकृते िमः ।

ॐ भिािुरहणैकान्तशान्तस्वान्ताय ते िमः । ॐ अभ्यस्यिेदिेदाङ्गसन्दोहाय िमो िमः ।

ॐ िाद्धस्तकाक्रान्तिसुधा पालकाय िमो िमः । ॐ नभक्षाशिानदनियमपालकाय िमो िमः ।

ॐ कमाकाण्डाििस्कन्दप्रेषकाय िमो िमः । ॐ निद्यानिियसम्पनत्तनिख्याताय िमो िमः ।

ॐ लोकािुरहणोपात्तिृदेहाय िमो िमः । ।। ३० ।।

ॐ कालटीक्षेत्रिासानदरनसकाय िमो िमः । ॐ नभक्षामलकसन्दातृसतीशोकहृते िमः ।

ॐ पूणाा िदीतीरिासलोलुपाय िमो िमः । ॐ स्वणाा मलकसद् िृनष्ट्कारकाय िमो िमः ।

ॐ निद्यानधराजसद्वं शपाििाय िमो िमः । ॐ न्यायसां ख्यानदशास्त्राद्धब्धम्िाय िमो िमः ।

।। १० ।। ॐ जैनमिीयियाणोनधकणाधाराय ते िमः ।

ॐ आयाा द्धम्बकागभािासनिभाराय िमो िमः । ॐ पातञ्जलियारण्यपञ्चास्याय िमो िमः ।

ॐ नशिगुिाा प्तसुकृतसत्फलाय िमो िमः । ॐ मातृशुश्रूषणासिमािसाय िमो िमः ।

ॐ आयाा नशिगुरुप्रीनतभाजिाय िमो िमः । ॐ पूणाा सामीप्यसन्तुष्ट्मातृ काय िमो िमः ।

ॐ ईश्वराब्धीयिैशाखपञ्चमीजन्मिे िमः । ॐ केरलेशकृतरन्प्रेक्षकाय िमो िमः ।

ॐ निजाितारािुगुण शङ्कराख्याभृते िमः । ॐ दत्तराजोपहारानदनिराशाय िमो िमः ।

ॐ िामसंख्यासमुन्नेयजन्मकालाय ते िमः । ॐ स्वाितारफलप्राद्धप्तनिरीक्षणकृते िमः

ॐ शङ्कराख्यासुनिख्यातमङ्गलाय िमो िमः । ।। ४०।।

ॐ नपतृदत्तान्व्ाभूतिामधेयाय ते िमः । ॐ सन्यासरहणोपायन न्तकाय िमो िमः ।

ॐ बाललीलातोनषतस्वमातृ काय िमो िमः । ॐ िक्ररहनमषािाप्तमात्राज्ञाय िमो िमः ।

ॐ प्र्माब्दाभ्यस्तिािाभाषाढ्याय िमो िमः । ॐ प्रैषोच्चारणसंत्यििक्रपीडाय ते िमः ।

।। २० ।। ॐ अन्त्यकालस्वसानिध्यशम्सकाय िमो िमः ।

ॐ नद्वतीयाब्दकृतस्वीयसच्चू डाकृतये िमः । ॐ गोनिन्दभगित्पादान्वेषकाय िमो िमः ।

ॐ निजतातनियोगातामात्राश्वासकृते िमः । ॐ गोनिन्दनशष्यताप्राद्धप्तप्रशम्सिकृते िमः ।

ॐ मातृकाररतसनद्वप्रसम्स्स्काराय िमो िमः । ॐ आयापादमुखािाप्तब्रह्मनिद्याय ते िमः ।

ॐ पलाशदण्डमौञ्ज्ज्यानदभासुराय िमो िमः । ॐ िमादातनटिीतीरस्तम्भकाय िमो िमः ।


ॐ गुिािुज्ञातनिश्वेशदशािाय िमो िमः । ॐ व्यासजैनमनिसानिध्यिािदू काय ते िमः ।

ॐ िाराणसीनिश्विा्क्षेत्रगाय िमो िमः । ॐ मण्डिीयप्रश्नजातोत्तरदात्रे िमो िमः ।

।।५०।। ॐ मध्यस्भारतीिाक्यप्रमाणाय िमो िमः ।

ॐ ण्डालाकृनतनिश्वेशिादसंश्रानिणे िमः । ॐ मालामानलन्यनिनिाण्मण्डिायानजते िमः ।

ॐ मिीषापञ्चकस्तोत्रश्रािकाय िमो िमः । ॐ प्रिृनत्तमागापारम्यिारकाय िमो िमः ।

ॐ साक्षात्कृतमहादे िस्वरूपाय िमो िमः । ॐ कमाकाण्डीयतात्पयोिारकाय िमो िमः ।

ॐ गुरुनिश्वेश्वराज्ञप्तभाष्यरन्कृते िमः । ॐ ज्ञािकाण्डप्रमाणत्वसम्ािकृते िमः ।

ॐ िािाभाष्यप्रकरणस्तोत्रजातकृते िमः । ॐ युद्धिसाहस्रतोऽद्वै तसाधकाय िमो िमः ।

ॐ दे ितागुरुनिप्रानदभद्धिसंधुनक्षणे िमः । ।।८०।।

ॐ भाष्याद्यध्यापिासिमािसाय िमो िमः । ॐ जीिब्रह्मैक्यनसिान्तसंस्ापिकृते िमः ।

ॐ आिन्दानदनशष्यौघसंिृताय िमो िमः । ॐ निजापजयनिनिाण्मण्डिेड्पदे िमः ।

ॐ पद्मपादानभधालाभहृष्ट्नशष्याय ते िमः । ॐ सन्यासकृन्मण्डिािुराहकाय िमो िमः ।

ॐ आ ायाभद्धिमाहात्म्यनिदशािकृते िमः । ॐ महािाक्योपदे शानददायकाय िमो िमः ।

।।६०।। ॐ सुरेश्वरानभधाजुष्ट्नशष्यािुरानहणे िमः ।

ॐ िृ िव्यासपरामृष्ट्भाष्या्ाा य िमो िमः । ॐ ििदु गाा मन्त्रबिभारतीिपुषे िमः ।

ॐ व्यासप्रशंनसताशेषभाष्यजाताय ते िमः । ॐ शृङ्गानद्रक्षेत्रसानिध्यप्रा्ाकाय िमो िमः ।

ॐ तत्तत्प्रश्नोत्तरश्रोतृव्यासप्रीनतकृते िमः । ॐ श्रीशारदानदव्यमूनतास्ापकाय िमो िमः ।

ॐ िारायणाितारत्वस्मारकाय िमो िमः । ॐ शृङ्गानद्रशारदपीठसंस्ापिकृते िमः ।

ॐ िेदव्यासिरप्राप्तषोडशाब्दायुषे िमः । ॐ द्वादशाब्दनिजािासपूतशृङ्गाद्रये िमः ।

ॐ कुमाररलजयाशम्साशम्सकाय िमो िमः । ।।९०।।

ॐ तुषानिद्धस्तभट्टोद्धििाघकाय िमो िमः । ॐ प्रत्यहं भाष्यपाठानदकालक्षेपकृते िमः ।

ॐ सुब्रह्मण्याितारश्रीभट्टिुरानहणे िमो िमः । ॐ अन्त्यकालस्मृनतप्राप्तमातृपाश्वाा य ते िमः ।

ॐ मण्डिाख्यमहासूररनिजयाशद्धम्सिे िमः । ॐ मातृसंस्कारनिव्यूाढप्रनतज्ञाय िमो िमः ।

ॐ मानहष्मतीपुरोपान्तपाििाय िमो िमः । ॐ पञ्चपादीसमुिारप्रीतपद्माङ्घ्रये िमः ।

।।७०।। ॐ स्विधोद् युिकापानलकोपेक्षणकृते िमः ।

ॐ शुकसून ततद्गे हदशाकाय िमो िमः । ॐ स्वनशष्यमाररतस्वीयमारकाय िमो िमः ।

ॐ िादनभक्षापेक्षणानदस्वाशयोद् घानटिे िमः । ॐ परकायप्रिेशानदयोगनसद्धिमते िमः ।


ॐ लक्ष्मीिृनसंहकरुणाशान्तदे हाधये िमः । ॐ तोटकानभधसद्धच्छष्यसंरहाय िमो िमः ।

ॐ गोकणािा्मूकाम्बासन्दशािकृते िमः । ॐ हस्ततोटकपद्मां नघ्रसुरेशाराध्य ते िमः ।

ॐ मृतपुत्रोज्ीििानदमहाश्याकृते िमः । ॐ कािीरगतसिाज्ञपीठगाय िमो िमः ।

।।१००।। ॐ केदारान्तनधाकैलासप्राद्धप्तकत्रे िमो िमः ।

ॐ मूकबालकसम्भाषाद्यमािुषकृते िमः । ॐ कैलासा लसंिानसपािातीशाय ते िमः ।

ॐ हस्तामलकिामाढ्यनशष्योपेताय ते िमः । ॐ मङ्गलौघलसत्सिामङ्गलापतये िमः ॥

ॐ तुनदा क्चतुराम्नायस्ापकाय िमो िमः ।

धूपम्

ॐ यत्पुरुु॑षंु॒ व्यु॑दधुः । कु॒नतु॒ धा व्यु॑कल्पयि् । मुखंु॒ नकमु॑स्यु॒ कौ बाु॒हू । कािूरू


ु॒ पादाु॑ िुर्च्ेते ।

ॐ धूरु॑नसु॒ धूिाु॒ धूिान्तं


ु॑ ु॒ धूिाु॒तं यो᳚ऽस्माि् धूिानतु॒
ु॑ तं धू᳚िाु॒यं िु॒यं धूिाा ु॑मु॒स्त्ं देु॒ िािाु॑ मनसु॒। सनस्नु॑तमंु॒ पनप्रु॑तमंु॒ जुष्ट्ु॑तमंु॒
िनह्नु॑ तमं देु॒ िहूतु॑ मु॒महृु॑ तमनस हनिु॒धाा िंु॒ दृꣳहु॑ स्वु॒ माह्वा᳚ नमाु॒त्रस्यु॑ त्वाु॒ क्षुु॑ षाु॒ प्रे क्षेु॒ माभेमाा संनिु॑क्थाु॒ मा त्वाु॑
नहꣳनसषम् ॥

सिाज्ञपीनठकारोहसमुत्सुनकतमािस ।

सिाज्ञमूते सिाा त्मि् धूपमानजघ्र सादरम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – धूपमाघ्रापयानम ॥

दीपम्

ॐ ब्राु॒ह्मु॒णो᳚ऽस्यु॒ मुखु॑मासीत् । बाु॒हू राु॑ जु॒न्यःु॑ कृु॒तः । ऊु॒रू तदु॑ स्यु॒ यद्वै यःु॑ । पु॒ द्भ्याꣳ शू द्रो
ु॒ अु॑जायत ॥

उद्दी᳚प्यस्व जातिेदोऽपु॒ घ्ननन्नरृु॑नतंु॒ ममु॑ ।

पु॒शूꣳश्ु॒ मह्यु॒मािु॑हु॒ जीिु॑ िं ु॒ नदशोु॑ नदश ।

माु॑ िो नहꣳसीज्ातिे दोु॒ गामश्वंु॒ पु रुु॑षंु॒ जगु॑त् ।

अनबु॑भ्रु॒दिु॒ आगु॑नह नश्रु॒या माु॒ पररु॑ पातय ॥

सरस्वतीकृतप्रश्नोत्तरदािनि क्षण ।

शृङ्गानद्रस्ाितत्संस्ाकाररि् दीपं गृहाण भोः ॥


श्रीशङ्करभगित्पादा ायास्वानमिे िमः - दीपं दशायानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – धूपदीपािन्तरं आ मिीयमा मिीयं समपा यानम ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – आ मिािन्तरं पररमलपत्रपुष्पानण समपायानम ॥

िैिेद्यम्

[िै िेद्यपदा्ाा ि् गायत्र्या प्रोक्ष्य]

ॐ भूभुािु॒स्सुिःु॑ तत्सनिु॒तुिारे᳚ण्यंु॒ भगो ु॑ देु॒ िस्यु॑ धीमनह नधयोु॒ यो िःु॑ प्र ोु॒दया᳚ त् ॥

सु॒त्यं त्वु॒तेिु॒ पररु॑ नषञ्चाु॒नम ॥

कामधेिुं स्मरानम [धेिुमुद्रां प्रदया]

अु॒मृतु॑मस्तु । अु॒ मृतोु॒


ु॒ पु॒स्तरु॑ णमनस ॥

ॐ प्राु॒णायु॒ स्वाहा᳚ । ॐ अु॒पाु॒िायु॒ स्वाहा᳚ । ॐ व्याु॒िायु॒ स्वाहा᳚ ।

ॐ उु॒ दाु॒िायु॒ स्वाहा᳚ । ॐ सु॒ माु॒िायु॒ स्वाहा᳚ । ॐ ब्रह्मु॑ णे स्वाु॒हा ॥

ॐ ु॒न्द्रमाु॒ मिु॑ सो जाु॒तः । क्षोु॒स्सूयो ु॑ अजायत ।

मुखाु॒नदन्द्रु॑श्ाु॒निश्ु॑ । प्राु॒णाद्वाु॒युरु॑जायत ।

षण्मतस्ापिा ाया षड् दशािनिशारद ।

गृहाण षडरसोपेतं भक्ष्यभोज्यानदकं प्रभो ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – िैिेद्यं समपायानम ॥

सिानदक् तुराम्नायव्यिस्ापक शङ्कर ।

सिालोकैकसम्पूज्य पािीयं प्रनतगृह्यताम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - मध्ये मध्ये अमृतपािीयं समपायानम ॥


अु॒मृताु॒
ु॒ नपु॒धाु॒िमु॑नस - उत्तरापोशिं समपायानम ।
श्रीशङ्करभगित्पादा ायास्वानमिे िमः – हस्तप्रक्षाळिं समपायानम । गण्डूषं समपा यानम । पादप्रक्षाळिं
समपायानम । आ मिीयमा म्नीयं समपायानम । करोद्वता िं समपायानम ॥

ताम्बूलम्

ॐ िाभ्याु॑ आसीदु॒ न्तररु॑ क्षम् । शीु॒ष्णो द्यौस्समु॑ितात ।

पु॒द्भ्यां भूनमु॒नदा शःु॒ श्रोत्रा᳚ त् । त्ाु॑ लोु॒काꣳ अु॑ कल्पयि् ॥

सिालोकसुनिख्यात यशोरानशनिशाकर ।

सिाा त्मभूत सुगुरो ताम्बूलं प्रददानम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – पू गीफल ताम्बूलं समपायानम ॥

मङ्गलिीराजिम्

ॐ िेदाु॒हमेु॒तं पुरुु॑षं मु॒हान्तम्᳚ । आु॒ नदु॒ त्यिु॑णंु॒

तमु॑सस्तु पाु॒रे। सिाा नण


ु॑ रू
ु॒ पानणु॑ निु॒न त्यु॒ धीरःु॑ ।

िामाु॑ नि कृु॒त्वाऽनभु॒ िदु॒ ि् यदास्ते ॥


सोमोु॒ िा एु॒तस्यु॑ राु॒ज्यमादु॑ त्ते । यो राजाु॒ सन्ाु॒ज्यो िाु॒ सोमे ि


ु॑ ु॒ यजु॑ ते । देु॒ िु॒सुिामे
ु॒ ु॒तानिु॑ हु॒िीꣳनषु॑

भिद्धन्त । एु॒तािु॑ न्तोु॒ िै देु॒ िािाꣳ॑ु॑ सु॒िाः । त एु॒िास्मै ु॑ सु॒ िाि् प्रयु॑च्छद्धन्त । त एु॑ िंु॒ पु िु॑स्सुिन्ते

राु॒ज्यायु॑ । देु॒ िु॒सू राजाु॑ भिनत ॥

साम्राज्यं भोज्यं स्वाराज्यं िैराज्यं पारमेनष्ठकं राज्यं महाराज्यमानधपत्यम् ॥

ि तत्र सूयो भानत ि ु॑न्द्रताु॒रु॒कंु॒ िेमा निद् यु तो भाद्धन्त कुतोु॑ऽयमु॒निः ।

तमेि भान्तमिुभाु॑ नत सु॒िंु॒ तस्य भासा सिानमदं ु॑ निभाु॒नत ॥

प्रस्ाित्रयीभाष्यनिमाा णैक निशारद ।

अज्ञािनतनमरोत्साररि् पय िीराजिप्रभाम् ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - नदव्यमङ्गलिीराजिं दशायानम ॥


श्रीशङ्करभगित्पादा ायास्वानमिे िमः – िीराजिािन्तरं आ मिीयमा मिीयं समपा यानम ।
आ मिािन्तरं पररमलपत्रपु ष्पानण समपायानम ॥

रक्षाधारणम्

ॐ बृहत्
ु॒ सामु॑ क्षत्त्रु॒भृद्िृििृ
ु॒ ु॑ द्धष्णयं

नत्रु॒ष्ट्टुभौजु॑श्शुनभु॒ तमुरिीु॑रम्
ु॒ । इन्द्रु॒स्तोमेि
ु॑

पञ्चदु॒ शेिु॒ मध्यु॑नमु॒दं िातेि


ु॑ ु॒ सगु॑रेण रक्ष ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - रक्षां धारयानम ॥

मन्त्रपुष्पम्

ॐ धाु॒ता पु रस्ताु॒
ु॒ द्यमुु॑दाजु॒ हारु॑ । शु॒ क्रः प्रनिु॒ द्वाि्

प्रु॒नदशु॒श्तु॑स्रः । तमेु॒िं निु॒द्वािु॒ मृतु॑ इु॒ह

भु॑िनत । िान्यः पन्ाु॒ अयु॑िाय निद्यते ॥

राु॒जाु॒नधु॒राु॒जायु॑ प्रसह्यसाु॒नहिे ᳚ । िमोु॑ िु॒यं िैश्र


᳚ िु॒णायु॑ कुमा हे । स मेु॒ कामाु॒ि् कामु॒कामाु॑ यु॒

मह्य᳚म् । काु॒मेु॒श्वु॒रो िै श्र


᳚ िणो दु॑ दातु । कुु॒बेु॒रायु॑ िैश्रिणायु॑ । मु॒हाु॒राु॒जायु॒ िमःु॑ ॥

श्रीनिद्यानदमहामन्त्रमाहात्म्यपररदशाक ।

मन्त्रसारज्ञ भगिि् मन्त्रपुष्पं ददानम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – मन्त्रपुष्पं समपा यानम ॥

प्रदनक्षणा

ॐ यु॒ज्ञेिु॑ यु॒ज्ञमु॑यजन्त देु॒ िाः । तानिु॒ धमाा नण


ु॑ प्र्ु॒मान्याु॑ सि् ।

ते हु॒ िाकंु॑ मनहु॒मािु॑स्स न्ते । यत्रु॒ पूिेु॑ साु॒ध्यास्सद्धन्तु॑ देु॒ िाः ॥

प्रदनक्षणीकृताशेष भारतानजर शङ्कर ।

प्रदनक्षणं करोनम त्वां प्रसन्निदिाम्बुज ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः – अिन्तकोनट प्रदनक्षणिमस्काराि् समपायानम ॥


प्रसन्नार्घ्याम्

ॐ तत्पुरुु॑षाय निु॒द्महे ु॑ महादेु॒ िायु॑ धीमनह तन्नोु॑ रुद्रः प्र ोु॒दया᳚ त् ॥

प्रसन्नहृदयाम्भोज प्रपन्नानताप्रभञ्जि ।

प्रकृष्ट्ज्ञािमाहात्म्य प्रसन्नार्घ्यं ददानम ते ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - इदमर्घ्यानमदमर्घ्यानमदमर्घ्याम् ॥

प्रा्ािा

अिेकजन्मसम्प्राप्त कमाबन्धनिदानहिे । आत्मज्ञािप्रदािे ि तस्मै श्रीगुरिे िमः ॥

ज्ञािं दे नह यशो दे नह नििेकं बुद्धिमेि । िैराग्यं नशिां निद्यां निमालां भद्धिमन्वहम् ॥

अद्वै तसारसिास्व संरहोत्सुकमािस । नशष्योपदे शप्रणनयि् प्रा्ािां ते समपा ये ॥

श्रीशङ्करभगित्पादा ायास्वानमिे िमः - प्रा्ायानम ॥

पुिः पूजा

छत्रं धारयानम - ामरं िीजयानम - गीतं श्राियानम -

िाद्यं घोषयानम - िृत्तं दशा यानम - आन्दोनलकामारोपयानम -

अश्वमारोपयानम - गजमारोपयानम - र्मारोपयानम - र्ध्जारोहणं समपायानम ॥

श्रीपूणाा तनटिीतरङ्गपटली पू रोदरोनदत्वर

स्फीतां भःकण शीतलानिल पररस्पन्दानधकािद्धन्दत ।

कालट्याख्य पुरोिसद्धच्छिगुरुस्ाि प्रदीपाङ्कुर

श्रीमच्छङ्करदे नशकोत्तम निभो ऋग्वेदमाकणाय ॥

श्रीमत्कैलासा लकृतानधिास श्रीपनतप्रमुखसुरिर प्रान्ा त भूलोकिास ऋग्वेदनप्रय ऋग्वेदमिधारय ।

ॐ अु॒निमी ᳚ळे पुरोनहु॑


ु॒ तं यु॒ ज्ञस्यु॑ देु॒ िमृद्धु॒ त्वज᳚ म् । होता᳚ रं रत्नु॒धातु॑मम् ॥
कल्यातङ्क निरङ्कुशस्य जगतः कल्याणसन्दायक

ब्रह्मेन्द्रानद समस्तदे ि निकुरुम्भाभ्य्ािा साधक ।

श्रीमत्कालनटपुण्यभूपररसर प्राप्ताितारोज्ज्वल

निद्याराजकुलाद्धब्ध द्धन्दर यजुिेदं त्वमाकणाय ॥

समानश्रत िृषा लेश्वर स्वयम्भूनलङ्ग समादृत स्वानश्रत

भिजि प्रा्ािापूरण व्यनतषङ्ग यजुिेदनप्रय यजुिेदमिधारय ।

ॐ त्र्यु॑म्बकं यजामहे सु गु॒द्धन्धं पुु॑ नष्ट्ु॒िधािम्


ु॑ ।

उु॒ िाा रु
ु॒ ु॒ कनमु॑िु॒ बन्धु॑िान्मृत्योमु
ु॒ ाक्षीयु॒
ु॑ माऽमृता᳚ त् ॥

आयाा म्बा मुखपङ्कजाका नशिगुिाा िन्दसन्दोहि

स्वा ायाा नधगताद्धखल श्रुनततते सच्छास्त्रपारङ्गत ।

राहरासनमषात् स्वमातृकृतसन्यासाभ्यिुज्ञािुग

श्रीमच्छङ्कर सामिेदमधुिा सािन्दमाकणाय ॥

सफलीकृतायाा म्बानशिगुरु मिोर् निशदीकृतात्मनिद्यानि ार

निकलीकृतमन्म् सामिेदनप्रय सामिेदमिधारय ।

ॐ अिु॒ आयाु॑ नह िीु॒तये ु॑ गृणाु॒िो हु॒व्यदाु॑ तये ।

नि होताु॑ सद्धत्स बु॒नहा नषु॑ ॥

श्रीगोनिन्दमुखोद्गत श्रुनतनशरोिाक्योपदे शादृत

श्रीनिश्वेश्वर दशािोत्सुक निभो काशीनििासनप्रय ।

सम्सारातासिन्दिानदकृनतिां सन्यासदीक्षागुरो

सामोदं त्वम्िािेदमधुिा स्वानमि् समाकणा य ॥

ॐ शं िोु॑ देु॒ िीरु॒नभष्ट्ु॑यु॒ आपोु॑ भिन्तु पीु॒तये ु॑ । शं

यो रु॒नभस्रु॑िन्तु िः ॥
गीतािाक्य ततेदाशोपनिषदां श्रीव्याससूत्रािलेः

प्रस्ािनत्रतयस्य निस्तु ल महाभाष्यप्रणेतः प्रभो ।

िाराणस्युपसन्न नशष्यजिताभाष्योपदे शोत्सुक

स्वाधीिीकृत सिा शास्त्रनितते शास्त्रं समाकणाय ॥

निजपादाम्सु पररपानित कालटीक्षेत्र निजपुण्याितार

पररष्कृतात्रेयगोत्र शास्त्रा्ानप्रय शास्त्रमिधारय ।

ॐ अ्ातो दशापूणामासौ व्याख्यास्यामः ।

प्रातरनिहोत्रं हुत्वा अन्यमाहििीयं प्रणीय अिीिन्वादधानत ॥

िृिब्राह्मण बादरायणकृतप्रश्नोत्तरात्युत्सुक

सूत्रौघ स्वरसा्ा िणाि सुसंतुष्यन्मुनििानघत ।

व्यासाज्ञािशतः स्वभाष्य निशदीकार प्र ारोद्यत

शुिाद्वै तमतप्रसारणपटो प्रीत्या पुराणं शृणु ॥

स्वमनहम सम्प्रानपत सौिणािषा समुत्पानदत

दीितरनद्वजसतीहषा पुराणपठिनप्रय पुराणमिधारय ।

ॐ पररत्राणाय साधूिां नििाशाय दु ष्कृतां ।

धमासंस्ापिा्ाा य सम्भिानम युगे युगे ॥

क्षमाप्रा्ािा

आिाहिं ि जािानम ि जािानम निसजािम् ।

पुजानिनधं ि जािानम क्षमस्व गुरुसत्तम ॥

अन्य्ा शरणं िाद्धस्त त्वमेि शरणं मम ।

तस्मात्कारुण्यभािेि रक्ष रक्ष जगद् गुरो ॥

अपराधसहस्रानण नक्रयन्तेऽहनिाशं मया ।

दासोऽयनमनत मां मत्वा क्षमस्व गुरुपुङ्गि ॥


कायेि िा ा मिसेद्धन्द्रयैिाा बुद्ध्यात्मिा िा प्रकृतेः स्वभािात् ।

करोनम यद्यत्सकलं परस्मै श्रीशङ्करायेनत समपायानम ॥

हृत्पद्मकनणाकामध्यं स्वनशष्यै ः सह शङ्कर ।

प्रनिश त्वं महादे ि सिालोकैकिायक ॥

[इनत निमाा ल्यमाघ्राय स्तोत्रानदकं पठे त्]

यस्य स्मृत्या िामोक्त्या तपः पूजा कृयानदषु ।

न्यूिं सम्पूणातां यानत सद्यो िन्दे तमर्च्ुतम् ॥

मन्त्रहीिं नक्रयाहीिं भद्धिहीिं जगद् गुरो ।

यत्पूनजतं मया दे ि पररपूणं तदस्तु मे ॥

अिेि मया कृत पूजया श्रीशङ्करभगित्पादा ायाः प्रीयताम् ॥

मध्ये मन्त्र तन्त्र स्वर िणा ध्याि नियम न्यूिानतररि लोपदोष प्रायनश्त्ता्ं िामत्रयजपमहं कररष्ये ॥

ॐ अर्च्ुताय िमः ॐ अिन्ताय िमः ॐ गोनिन्दाय िमः [नत्रः]

ॐ अर्च्ुतािन्तगोनिन्दे भ्यो िमो िमः ॥

प्रायनश्त्तान्यशेषानण तपःकमाा त्मकानि िै ।

यानि तेषामशेषाणां कृष्णािु स्मरणं परम् ॥

श्रीकृष्ण-कृष्ण-कृष्ण

ॐ हर ॐ हर ॐ हर

॥ श्रीमहानत्रपुरसुन्दरी रणारनिन्दापाणमस्तु ॥
श्री शङ्कराचार्य चतु र्विंशर्त नामावर् िः

ॐ अष्टिषा चतुर्वेदिने नमः।

ॐ द्वािशाखिलशास्त्रदर्विे नमः।

ॐ सर्ववलोकख्यातशीलाय नमः।

ॐ प्रस्थानत्रयभाष्कृते नमः। ४

ॐ पद्मपािादिसखिष्याय नमः।

ॐ पाषण्डध्वान्त भास्कराय नमः।

ॐ अद्वै तस्थापनाचायाव य नमः।

ॐ द्वै तादिदद्वपकेसररने नमः। ८

ॐ व्यासनखितदसद्धान्ताय नमः।

ॐ र्वािदनदजवतमण्डनाय नमः।

ॐ षण्मतस्थापनाचायाव य नमः।

ॐ षड् गुणैश्वयवमखण्डताय नमः। १२

ॐ सर्ववलोकानुग्रहकृते नमः।

ॐ सर्ववज्ञत्वादिभूषणाय नमः।

ॐ श्रुदतस्मृदतपुराणाथाव य नमः।

ॐ श्रुत्येकशरणदप्रयाय नमः। १६

ॐ सकृत्स्मरणसन्तुष्टाय नमः।

ॐ शरणागतर्वत्सलाय नमः।

ॐ दनव्याव जकरुणामूतवये नमः।

ॐ दनरहं भार्वगोचराय नमः। २०

ॐ संशान्तभक्तहृत्तापाय नमः।

ॐ सर्ववज्ञानफलप्रिाय नमः।

ॐ सिसद्वस्तुदर्वमुिाय नमः।

ॐ सत्तासामान्यदर्वग्रहाय नमः। २४

॥ इनत श्रीशङ्कराचायव चतुदर्विं शदत नामार्वदलः समाप्तम् ॥


श्री शङ्कराचार्य सहस्रनामावर् िः

ॐ गाढर्ध्ान्तनिमज्िप्रमुनषतप्रज्ञािेत्रं परम्
िष्ट्प्रायमपास्तसिाकरणं श्वासािशेषं जिम्।
द्राक्कारुण्यिशात्प्रबोधयनत यो बोधां शुनभः प्राम्शुनभः
सोऽयं शङ्करदे नशकेन्द्रसनिताऽस्माकं परं दै ितम्॥
अद्वै तेन्त्स्दुकलाितम्सरुन रो निज्ञािगङ्गाधरो
हस्ताब्जाधृत दण्ड खण्ड परशू रुद्राक्षभूषोज्वलः।
काषायामलकृनत्तिाससुभगः सम्सारमृत्युञ्जयो
द्वै ताख्योरहलाहलाशिपटु ः श्रीशङ्करः पातु िः॥
गुरिे सिालोकािां नभषजे भिरोनगणाम्।
निधये सिानिद्यािां दनक्षणामूताये िमः॥
जयतु जयतु नित्यं शङ्करा ायाियो
जयतु जयतु तस्याद्वै तनिद्याििद्या।
जयतु जयतु लोके तच्चररत्रं पनित्रं
जयतु जयतु भद्धिस्तत्पदाब्जे जिािाम्॥

ॐ श्री श्रीमत्कैलासनिलयाय िमः। ॐ निद्वन्मािसहषादाय िमः॥२०॥


ॐ पािातीप्राणििभाय िमः। ॐ प्र्माब्धसमभ्यस्ताशेषभाषानलनपक्रमाय िमः।
ॐ ब्रह्मानदसुरसम्पूज्याय िमः। ॐ ित्सरनत्रतयादिाा ग्जिकािाप्तमुन्डिाय िमः।
ॐ भित्राणपरायणाय िमः। ॐ तृतीयित्सरप्राप्ततातनििेषकदा माय िमः।
ॐ बौिाक्रान्तमहीत्राणासिहृदे िमः। ॐ मातृशोकापहाररणे िमः।
ॐ सुरसंस्तुताय िमः। ॐ मातृशुश्रूषणादराय िमः।
ॐ कमाकाण्डानिष्करणदक्षस्कन्दािुमोदकाय िमः। ॐ मातृदेिाय िमः।
ॐ िरदे हादृतमतये िमः। ॐ मातृगुरिे िमः।
ॐ सं ोनदतसुरािलये िमः। ॐ मातृताताय िमः।
ॐ नतष्याब्धनत्रकसाहस्रपरतो लब्धभूतलाय िमः॥१०॥ ॐ बाललीलादशािोत्थहषापूररतमातृकाय िमः।
ॐ कालटीक्षेत्रनििसदायाा म्बागभासंश्रयाय िमः। ॐ सिानभजितो मात्राकाररतनद्वजसंस्कृतये िमः॥३०॥
ॐ नशिानदगुरुिंशाद्धब्धराकापूणासुधाकराय िमः। ॐ निद्यागुरुकुलािासाय िमः।
ॐ नशिगुिाा त्मजाय िमः। ॐ गुरुसेिापरायणाय िमः।
ॐ श्रीमते िमः। ॐ नत्रपुण्डरनिलसद्भालाय िमः।
ॐ सद्धच्छिां शाितारकाय िमः। ॐ धृतमौञ्जीमृगानजिाय िमः।
ॐ नपतृदत्तान्व्ाभूतशङ्कराख्यसमुज्वलाय िमः। ॐ पालाशदण्डपाणये िमः।
ॐ ईश्वराब्धिसन्ततुाराधाशुक्लसमुद्भिाय िमः। ॐ पीतकौपीििानसताय िमः।
ॐ आद्राा िक्षत्रसंयुिपञ्चमीभािुसंजिये िमः। ॐ नबसतन्तुसदृक्षाग्र्यसूत्रशोनभतकंधराय िमः।
ॐ निद्यानधराजसत्पौत्राय िमः। ॐ संध्यानिसेिानिरताय िमः।
ॐ नियमाध्यायतत्पराय िमः। ॐ पूणाा िदीस्नाििेळा िक्ररस्तपदाम्बुजाय िमः।
ॐ भैक्ष्यानशिे िमः॥४०॥ ॐ सुतिात्सल्यशोकाताजििीदत्त शासिाय िमः।
ॐ परमािन्दाय िमः। ॐ प्रैषोच्चारसंत्यििक्रपीडाय िमः।
ॐ सदा सिाा िन्दकराय िमः। ॐ नजतेद्धन्द्रयाय िमः॥८०॥
ॐ नद्वनत्रमासाभ्यस्तनिद्यासमािीकृतदे नशकाय िमः। ॐ जििीपादपा्ोजरजःपूतकलेिराय िमः।
ॐ अभ्यस्तिेदिेदाङ्गाय िमः। ॐ गुरूपसदािाकानिणे िमः।
ॐ निद्धखलागपारगाय िमः। ॐ अन्ाताम्बािुशासिाय िमः।
ॐ दररद्रब्राह्मणीदत्तनभक्षामलकतोनषताय िमः। ॐ प्रनतज्ञातप्रसूदेहसंस्कारौजद्धस्वसत्तमाय िमः।
ॐ निभाा ग्यब्राह्मणीिाक्यश्रिणाकुलमािसाय िमः। ॐ न न्तिामात्रसानिध्यबोधिाश्वानसताम्बकाय िमः।
ॐ नद्वजदाररद्र्यनिश्रां नतिाञ्छासंस्मृतभागािये िमः। ॐ सिानभजिनिन्यस्तमातृकाय िमः।
ॐ स्वणाधारास्तुनतप्रीतरमािुरहभाजिाय िमः। ॐ ममतापहृते िमः।
ॐ स्वणाा मलकसद् िृनष्ट्प्रसादािद्धन्दतनद्वजाय िमः॥५०॥ ॐ लब्धमात्राशीिा स्काय िमः।
ॐ तकाशास्त्रनिशारदाय िमः। ॐ मातृगेहानद्वनिगाताय िमः।
ॐ सां ख्यशास्त्रनिशारदाय िमः। ॐ सररत्तरङ्गसंत्रासािङ्गिाणीनिबोनधताय िमः॥९०॥
ॐ पातञ्जलियानभज्ञाय िमः। ॐ स्वभुजोद् धृतगोपालमूनता पीडापहारकाय िमः।
ॐ भाट्टघट्टा्ातत्वनिदे िमः। ॐ ईनतबाधानिनिमुािदे शानधनष्ठतमूनता काय िमः।
ॐ सम्पूणानिद्याय िमः। ॐ गोनिन्दभगित्पाददशािोद्यतमािसाय िमः।
ॐ सश्रीकाय िमः। ॐ अनतक्रान्तमहामागाा य िमः।
ॐ दत्तदे नशकदनक्षणाय िमः। ॐ िमादातटसंनश्रताय िमः।
ॐ मातृसेििसंसिाय िमः। ॐ त्वङ्गत्तरङ्गसन्दोहरे िास्नानयिे िमः।
ॐ स्विेिनिलयाय िमः। ॐ धृताम्बराय िमः।
ॐ सररद्वताा तपनिश्रां तमातृदुःखापिोदकाय िमः। ॐ भस्मोद् धूनलतसिाा ङ्गाय िमः।
ॐ िीजिाद् युप ाराप्तमातृसौख्यसुखोदयाय िमः। ॐ कृतसायनह्नकनक्रयाय िमः।
ॐ सररद्वे िोपसदिस्तुनतिद्धन्दतनिमज्ञाय िमः॥६०॥ ॐ गोनिन्दायागुहान्वेषतत्पराय िमः॥१००॥
ॐ पूणाा दत्तिरोिानसगृहाद्धन्तकसररद्वराय िमः। ॐ गुरुभद्धिमते िमः।
ॐ आिन्दाश्याभररतन त्तमातृप्रसादभुिे िमः। ॐ गुहादशािसंजातहषापूणाा श्रुलो िाय िमः।
ॐ केरलानधपसत्पुत्रिरदािसु रद्रुमाय िमः। ॐ प्रदनक्षणीकृतगुहाय िमः।
ॐ केरलाधीशरन तिाटकत्रयतोनषताय िमः। ॐ द्वारन्यस्तनिजाङ्गकाय िमः।
ॐ राजोपिीतसौिणातुच्छीकृतमहामतये िमः। ॐ बिमूधाा ञ्जनलपुटाय िमः।
ॐ स्वनिकेतसमायातदधीर्च्त्र्यानदपूजकाय िमः। ॐ स्तितोनषतदे नशकाय िमः।
ॐ आत्मतत्वनि ारे ण िद्धन्दतानतन्मण्डलाय िमः। ॐ निज्ञानपतस्वात्मिृत्ताय िमः।
ॐ कुम्भोद्भिज्ञातिृत्तशोकनिह्वलमातृकाय िमः॥७०॥ ॐ अन्ातब्रह्मदशािाय िमः।
ॐ सुतत्वबोधािुियमातृन न्तापिोदकृते िमः। ॐ स्तिप्रीतगुरुन्यस्तपाद ुद्धम्बतमस्तकाय िमः।
ॐ तुच्छसंसारनिद्वे ष्ट्रे िमः। ॐ आयापादमुखािाप्तमहािाक्य तुष्ट्याय िमः॥११०॥
ॐ सत्यदशािलालसाय िमः। ॐ आ ायाबोनधतात्मा्ाा य िमः।
ॐ तुयाा श्रमासिमतये िमः। ॐ आ ायाप्रीनतदायकाय िमः।
ॐ मातृशासिपालकाय िमः। ॐ गोनिन्दभगित्पादपानणपङ्कजसंभिाय िमः।
ॐ निनश्न्ताय िमः। ॐ निरातङ्काय िमः।
ॐ नियताहाराय िमः। ॐ निमामाय िमः।
ॐ आत्मतत्वािुन न्तकाय िमः। ॐ निगुाणाय िमः।
ॐ प्रािृत्कानलकमागास्प्रानणनहं साभयानदा ताय िमः। ॐ निभिे िमः।
ॐ आ ायाा ङ्नघ्रकृतािासाय िमः। ॐ नित्यतृप्ताय िमः।
ॐ आ ायाा ज्ञािुपालकाय िमः। ॐ निजािन्दाय िमः।
ॐ पञ्चाहोरात्रिषाा म्बुमज्ज्िभयापहृते िमः॥१२०॥ ॐ निरािरणाय िमः।
ॐ योगनसद्धिगृहीतेन्त्स्दुभिापू रकमण्डलाय िमः। ॐ ईश्वराय िमः।
ॐ व्युद्धत्थतायाश्रुनत रस्विृत्तपररतोनषताय िमः। ॐ नित्यशुिाय िमः।
ॐ व्याससूद्धिप्रत्यनभज्ञाबोनधतात्मप्रशंसिाय िमः। ॐ नित्यबुिाय िमः॥१६०॥
ॐ दे नशकादे शिशगाय िमः। ॐ नित्यबोधघिात्मकाय िमः।
ॐ सूत्रव्याकृनतकौतुनकिे िमः। ॐ ईशप्रसादभररताय िमः।
ॐ गुिािुज्ञातनिश्वेशनददृक्षागमिोत्सुकाय िमः। ॐ ईश्वराराधिोत्सुकाय िमः।
ॐ अिाप्त न्द्रमौळीशिगराय िमः। ॐ िेदान्तसूत्रसद्भाष्यकरणप्रेररताय िमः।
ॐ भद्धिसंयुताय िमः। ॐ प्रभिे िमः।
ॐ लसद्दण्डकराय िमः। ॐ इश्वराज्ञािुसरणपररनिनश्तमािसाय िमः।
ॐ मुद्धण्डिे िमः॥१३०॥ ॐ ईशान्तधाा िसंदनशािे िमः।
ॐ धृतकुण्डाय िमः। ॐ निस्मयस्फररतेक्षणाय िमः।
ॐ धृतव्रताय िमः। ॐ जाह्निीतनटिीस्नािपनित्रतरमूनताकाय िमः।
ॐ लज्ािरककौपीिकं्ाच्छानदतनिरहाय िमः। ॐ आनह्नकािन्तध्यातगुरुपादसरोरुहाय िमः॥१७०॥
ॐ स्वीकृताम्बुपनित्राय िमः। ॐ श्रुनतयुद्धिस्वािुभूनतसामरस्यनि ारणाय िमः।
ॐ पादु कालसदङ्नघ्रकाय िमः। ॐ लोकािुरहणै कान्तप्रिणस्वान्तसंयुताय िमः।
ॐ गङ्गािाररकृतस्नािाय िमः। ॐ निश्वेशािुरहािाप्तभाष्यर्ििैपुणाय िमः।
ॐ प्रसन्नहृदयाम्बुजाय िमः। ॐ त्यिकाशीपुरीिासाय िमः।
ॐ अनभनषिपुरारातये िमः। ॐ बदयाा श्रमन न्तकाय िमः।
ॐ नबल्वतोनषतनिश्वपाय िमः। ॐ तत्रत्यमुनिसन्दोहसंभाषणसुनििृाताय िमः।
ॐ हृद्यपद्यािलीप्रीतनिश्वेशाय िमः॥१४०॥ ॐ िािाती्ाकृतस्नािाय िमः।
ॐ ितनिरहाय िमः। ॐ मागागानमिे िमः।
ॐ गन्त्स्ङ्गापन्क ण्डालनिदू रगमिोत्सुकाय िमः। ॐ मिोहराय िमः।
ॐ दे हात्मभ्रमनिहाा रर ण्डालि िादृताय िमः। ॐ बदयाा श्रमसंदशािािन्दोद्रे कसंयुताय िमः॥१८०॥
ॐ ण्डालाकारनिश्वेशप्रश्नािुप्रश्नहनषाताय िमः। ॐ करनबल्वीफलीभूतपरमाद्वै ततत्वकाय िमः।
ॐ मिीषापञ्चकस्तोत्रनिमाा णनिपुणाय िमः। ॐ उन्मत्तकजगन्मोहनििारणनि क्षणाय िमः।
ॐ महते िमः। ॐ प्रसन्नगम्भीरमाहाभाष्यनिमाा णकौतुनकिे िमः।
ॐ निजरूपसमायुि न्द्र ूडालदशाकाय िमः। ॐ श्रीमते िमः।
ॐ तद्दशािसमाह्लादनििृातात्मिे िमः। ॐ उपनिषद्भाष्यर्िप्र्िोत्सुकाय िमः।
ॐ निरामयाय िमः। ॐ गीताभाष्यामृतासारसन्तोनषतजगत्त्रयाय िमः।
ॐ निराकाराय िमः॥१५०॥ ॐ श्रीमत्सित्सुजातीयमुखरन्निबन्धकाय िमः।
ॐ िृनसंहतापिीयानदभाष्योिारकृतादराय िमः। ॐ त्रय्यन्तगूढपरमात्माख्यरत्नोद् धृनतक्षमाय िमः।
ॐ असंख्यरन्निमाा त्रे िमः। ॐ त्रय्यन्तभाष्यशीतां शुनिशदीकृतभूतलाय िमः।
ॐ लोकािुरहकृते िमः॥१९०॥ ॐ गङ्गाप्रिाहसदृशसूद्धिसाराय िमः।
ॐ सुनधये िमः। ॐ महाशायाय िमः।
ॐ सूत्रभाष्यमहायुद्धिखद्धण्डताद्धखलदु माताय िमः। ॐ नितद्धण्डकाख्यिेतण्डखण्डाद् भुतपद्धण्डताय िमः।
ॐ भाष्यान्तरान्धकारौघनििारणनदिाकराय िमः। ॐ भाष्यप्र ारनिरताय िमः॥२३०॥
ॐ स्वकृताशेषभाष्यानदरन्ाध्यापितत्पराय िमः। ॐ भाष्यप्रि िोत्सुकाय िमः।
ॐ शाद्धन्तदान्त्यानदसंयुिनशष्यमण्डलमद्धण्डताय िमः। ॐ भाष्यामृताद्धब्धम्िसम्पन्नज्ञािसारभाजे िमः।
ॐ सिन्दिानदसद्धच्छष्यनित्याधीतस्वभाष्यकाय िमः। ॐ भाष्यसाररहासिभिमुद्धिप्रदायकाय िमः।
ॐ नत्ररधीतात्मभाष्यश्रीसिन्दिसमानश्रताय िमः। ॐ भाष्याकारयशोरानशपनिनत्रतजगत्त्रयाय िमः।
ॐ जाह्निीपरतीरस्सिन्दिसमाह्वानयिे िमः। ॐ भाष्यामृतास्वादलुब्धकमाद्धन्दजिसेनिताय िमः।
ॐ गङ्गोत्थकमलव्रातद्वारायातसिन्दिाय िमः। ॐ भाष्यरत्नप्रभाजालदे दीनपतजगत्त्रयाय िमः।
ॐ आ ायाभद्धिमाहात्म्यनिदशािपरायणाय िमः॥२००॥ ॐ भाष्यगङ्गाजलस्नातनिःशेषकलुषापहायाय िमः।
ॐ आिन्दमन्रस्वान्तसिन्दिकृताितये िमः। ॐ भाष्यगाम्भीयासंद्रष्ट्टृजिनिस्मयकारकाय िमः।
ॐ तदीयािेषसुनहताय िमः। ॐ भाष्याम्भोनिनधनिमािभिकैिल्यदायकाय िमः।
ॐ साधुमागानिदशा काय िमः। ॐ भाष्य न्द्रोदयोिासनिद्वस्तर्ध्ान्तदनक्षणाय िमः।
ॐ दत्तपद्मपदानभख्याय िमः। ॐ भाष्याख्यकुमुदव्रातनिकासिसु न्द्रमसे िमः।
ॐ भाष्याध्यापितत्पराय िमः। ॐ भाष्ययु द्धिकुठारौघनिकृत्तद्वै तदु द्रा ु माय िमः।
ॐ तत्तत्स््लसमायातपद्धण्डताक्षेपखण्डकाय िमः। ॐ भाष्यामृताद्धब्धलहरीनिहारापररद्धखन्ननधये िमः।
ॐ िािाकुमतदु र्ध्ाा न्तर्ध्ंसिोद्यतमािसाय िमः। ॐ भाष्यनसिान्तसिास्वपेनटकानयतमािसाय िमः।
ॐ धीमते िमः। ॐ भाष्याख्यनिकषरािशोनधताद्वै तकाञ्चिाय िमः।
ॐ अद्वै तनसिान्तसम्ािसमुत्सुकाय िमः। ॐ भाष्यिैपुल्यगाम्भीयानतरस्कृतपयोनिधये िमः।
ॐ िेदान्तमहारण्यमध्यसञ्चारकेसररणे िमः॥२१०॥ ॐ भाष्यानभधसुधािृनष्ट्पररप्लानितभूतलाय िमः।
ॐ त्रय्यन्तिनलिीभृङ्गाय िमः। ॐ भाष्यपीयूषिषोन्मूनलतसंतापसन्ततये िमः।
ॐ त्रय्यन्ताम्भोजभास्कराय िमः। ॐ भाष्यतन्तुपररप्रोतसद् युद्धिकुसुमािलये िमः॥२५०॥
ॐ अद्वै तामृतमाधुयासिास्वािुभिोद्यताय िमः। ॐ िेदान्तिेद्यनिभिाय िमः।
ॐ अद्वै तमागासन्त्रात्रे िमः। ॐ िेदान्तपररनिनष्ठताय िमः।
ॐ निद्वथ तब्रह्मन न्तकाय िमः। ॐ िेदान्तिाक्यनििहायार्थापररन न्तकाय िमः।
ॐ द्वै तारण्यसमुच्छेदकुठाराय िमः। ॐ िेदान्तिाक्यनिलसद्दै दम्पयाप्रदशाकाय िमः।
ॐ निःसपत्नकाय िमः। ॐ िेदान्तिाक्यपीयूषस्यानदमानभज्ञमािसाय िमः।
ॐ श्रौतस्माताा र्ध्िीिािुरहणैहपरायणाय िमः। ॐ िेदान्तिाक्यकुसुमरसास्वादिबम्भराय िमः।
ॐ िािदू कबुधव्रातनिस्ापिमहाि से िमः। ॐ िेदान्तसारसिास्वनिधािानयतन त्तभुिे िमः।
ॐ स्वीयिाग्वैखरीलीलानिस्मानपतबुधव्रजाय िमः॥२२०॥ ॐ िेदान्तिनलिीहं साय िमः।
ॐ िाघासहस्रसंश्रोत्रे िमः। ॐ िेदान्ताम्भोजभास्कराय िमः।
ॐ निनिाकाराय िमः। ॐ िेदान्तकुमुदोिाससुधानिधये िमः॥२६०॥
ॐ गुणाकराय िमः। ॐ उदारनधये िमः।
ॐ त्रय्यन्तसारसिास्वसङ्रहै कपरायणाय िमः। ॐ िेदान्तशास्त्रसाहाय्यपरानजतकुिानदकाय िमः।
ॐ िेदान्ताम्बोनधलहरीनिहारपररनििृाताय िमः। ॐ व्यासदशािजस्वीयकाताा र्थाप्रनतपादकाय िमः।
ॐ नशष्यशङ्कापररच्छे त्रे िमः। ॐ अष्ट्ादशपुराणौघदु ष्करत्वनिबोधकाय िमः।
ॐ नशष्याध्यापितत्पराय िमः। ॐ तत्तादृशपुराणौघनिमाा तृत्वानभिन्दकाय िमः।
ॐ िृििेषप्रनतच्छन्नव्यासा ायाा िलोकिाय िमः। ॐ परोपकारिै रत्यिाघकाय िमः।
ॐ अध्याप्यमािनिषयनजज्ञासुव्यास ोनदताय िमः। ॐ व्यासपूजकाय िमः।
ॐ नशष्यौघिनणातस्वीयमाहात्म्याय िमः। ॐ नभन्नशाखा तुिेदनिभागिाघकाय िमः।
ॐ मनहमाकराय िमः। ॐ महते िमः।
ॐ स्वसूत्रभाष्यश्रिणसंतुष्ट्व्यासिद्धन्दताय िमः॥२७०॥ ॐ कनलकालीिमन्दात्मािुरहीतृत्वप्रदशाकाय िमः।
ॐ पृष्ट्सूत्रा्ाकाय िमः। ॐ िािाप्रबन्धकतृात्वजनिताश्याबोधकाय िमः।
ॐ िाद्धग्मिे िमः। ॐ भारताख्यमहारन्दु ष्करत्वप्रदशाकाय िमः॥३१०॥
ॐ निियोज्वलमािसाय िमः। ॐ िारायणाितारत्वप्रदनशािे िमः।
ॐ तदन्तरे त्यानदसूत्रप्रश्नहनषातमािसाय िमः। ॐ प्रा्ािोद्यताय िमः।
ॐ श्रुत्युपोद्बनलतस्वीयि ोरनञ्जतभूसुराय िमः। ॐ स्वािुरहै कफलकव्यासागमिशम्सकाय िमः।
ॐ भूतसूक्ष्मोपसृष्ट्जीिात्मगनतसाधकाय िमः। ॐ स्वकीयभाष्यालोका्ाव्याससम्प्रा्ाकाय िमः।
ॐ ताद्धण्डश्रुनतगतप्रश्नोत्तरिाक्यनिदशाकाय िमः। ॐ मुिये िमः।
ॐ शतधाकद्धल्पतस्वीयपक्षाय िमः। ॐ निजभाष्यगगाम्भीयानिस्मानपतमहामुिये िमः।
ॐ सिासमानधकृते िमः। ॐ भाष्यसिां शसंद्रष्ट्टृव्यासा ायाा नभिद्धन्दताय िमः।
ॐ िािदू कमहानिप्रपरमाश्यादायकाय िमः॥२८०॥ ॐ निजनसिान्तसिास्वद्रष्ट्टृव्यासानभपूनजताय िमः।
ॐ तत्तत्प्रश्नसमाधािसन्तोनषतमहामुिये िमः। ॐ श्रुनतसूत्रसुसाङ्गत्यसंद्रष्ट्टृव्यासपूनजताय िमः।
ॐ िेदािसाििाक्यौघसामरस्यकृते िमः। ॐ िाघािादसहस्रैकपात्रभूताय िमः॥३२०॥
ॐ अव्ययाय िमः। ॐ महामुिये िमः।
ॐ नदिाष्ट्ककृतासंख्यिादाय िमः। ॐ गोनिन्दयोगीनशष्यत्विाघकव्यासपूनजताय िमः।
ॐ निजयभाजिाय िमः। ॐ स्वशङ्करा म्शतािानदव्यासिाक्यािुमोदकाय िमः।
ॐ निस्मयािन्दभररतश्रोतृिानघतिैभिाय िमः। ॐ व्यासाशयानिष्करणभाष्यप्र्ितत्पराय िमः।
ॐ निष्णुशङ्करतािान पद्माङ्नघ्रप्रनतबोनधताय िमः। ॐ सिासौभाग्यनिलयाय िमः।
ॐ पद्माङ्नघ्रप्रान्ातस्वीयिाग्व्व्यपारनिरामकाय िमः। ॐ सिासौख्यप्रदायकाय िमः।
ॐ तदीयिाक्यसारज्ञाय िमः। ॐ सिाज्ञाय िमः।
ॐ िमस्कारसमुद्यताय िमः। ॐ सिादृशे िमः।
ॐ व्यासमाहात्म्यनिज्ञात्रे िमः। ॐ सानक्षणे िमः।
ॐ व्यासस्तुनतपरायणाय िमः। ॐ सिातोमुखिैपुण्याय िमः॥३३०॥
ॐ िािापद्यािलीप्रीतव्यासािुरहभाजिाय िमः। ॐ सिाकत्रे िमः।
ॐ निजरूपसमायुिव्याससंदशािोत्सुकाय िमः। ॐ सिागोप्त्रे िमः।
ॐ तानपच्छमञ्जरीकान्तव्यासनिरहदशाकाय िमः। ॐ सिािैभिसंयुताय िमः।
ॐ नशष्यािलीपररिृताय िमः। ॐ सिाभािनिशेषज्ञाय िमः।
ॐ प्रत्युद्गनतनिधायकाय िमः। ॐ सिाशास्त्रनिशारदाय िमः।
ॐ स्वीयापराधशमिसमभ्य्ाितत्पराय िमः। ॐ सिाा भीष्ट्प्रदाय िमः।
ॐ बादरायणपादाब्जयुगलीस्पशािोद्यताय िमः॥३००॥ ॐ दे िाय िमः।
ॐ सिादुःखनििारणाय िमः। ॐ सन्न्याससंरनहणे िमः।
ॐ सिासंशयनिच्छे त्रे िमः। ॐ स्विैदग्ध्यानभनिष्पन्नियोष्ट्ककृताश्रयाय िमः।
ॐ सिासम्पत्प्रदायकाय िमः॥३४०॥ ॐ व्यासाज्ञािैभिोत्पन्नषोडशाब्दाय िमः।
ॐ सिासौख्यनिधात्रे िमः। ॐ नशिङ्कराय िमः।
ॐ सिाा मरकृताितये िमः। ॐ श्रुनतसूत्रमहाभाष्यनत्रिेण्युत्पनत्तभुिे िमः।
ॐ सिानषागणसम्पूज्याय िमः। ॐ नशिाय िमः॥३८०॥
ॐ सिामङ्गलकारणाय िमः। ॐ िेदव्यासपदाम्भोजयुगलीस्पशानििृाताय िमः।
ॐ सिादुःखापहाय िमः। ॐ भद्धिगनभातिाक्यौघकुसु माञ्जनलदायकाय िमः।
ॐ सौम्याय िमः। ॐ व्यासदत्तिररानहणे िमः।
ॐ सिाा न्तयामणाय िमः। ॐ व्यासान्तधाा िदशाकाय िमः।
ॐ बनलिे िमः। ॐ बादरायणनििेषव्यसिातुरमािसाय िमः।
ॐ सिाा धाराय िमः। ॐ व्याससं ोनदताशेषनदद्धग्वजयैककृतोद्यमाय िमः।
ॐ सिागानमिे िमः॥३५०॥ ॐ कुमाररलािलोकेच्छिे िमः।
ॐ सिातोभद्रदायकाय िमः। ॐ दनक्षणाशागमोद्यताय िमः।
ॐ सिादुिाा नददु गािाखिजकरणकौनतनकिे िमः। ॐ भट्टपादापरानभख्यकुमाररलजयोत्सुकाय िमः।
ॐ सिालोकसुनिख्यातयशोराशये िमः। ॐ प्रयागगमिोद् युिाय िमः॥३९०॥
ॐ अमोघिा े िमः। ॐ नत्रिेणीसङ्गमस्नािपनित्रतरमूनताकाय िमः।
ॐ सिाभिसमुित्रे िमः। ॐ गङ्गातुङ्गतरङ्गौघदशािप्रीतमािसाय िमः।
ॐ सिाा पनद्वनििारकाय िमः। ॐ हृद्याििद्यपद्यौघसंस्तुताभ्रसररद्वराय िमः।
ॐ सािाभौमानदहै रण्यगभाा न्तािन्दन न्तकाय िमः। ॐ भूयोभूयःकृतस्नािाय िमः।
ॐ भूयोररन्निमाा णकृतव्यासाया ोदिाय िमः। ॐ दण्डालङ्कृतहस्तकाय िमः।
ॐ भेदिानदनिराशान्ाव्यासिाक्यािुमोदकाय िमः। ॐ िािाघमषामन्त्रािुपाठकाय िमः।
ॐ य्ागतस्वगमिबोधकव्यास ोनदताय िमः॥३६०॥ ॐ ध्याितत्पराय िमः।
ॐ िेदान्तभाष्यर िप्र ारानदनिबोधकाय िमः। ॐ िािामन्त्रजपप्रीताय िमः।
ॐ स्वकीयकृतकृत्यत्वबोधकाय िमः। ॐ मन्त्रसारज्ञाय िमः।
ॐ प्रा्ािापराय िमः। ॐ उत्तमाय िमः॥४००॥
ॐ मनणकणजमहाक्षे त्रव्याससानिध्यया काय िमः। ॐ मन्त्रा्ाव्याकृनतक्षमाय िमः।
ॐ आत्मीयदे हसंत्यागप्रिृत्ताय िमः। ॐ मन्त्रमानणक्यमञ्ज्जूषानयत ेतःप्रदे शकाय िमः।
ॐ व्यास ोदकाय िमः। ॐ मन्त्ररत्नाकराय िमः।
ॐ निनषिदे हसंत्यागव्यासाज्ञापररपालकाय िमः। ॐ मानििे िमः।
ॐ अनिनजातािेकिानदजयसम्प्रेररताय िमः। ॐ मन्त्रिैभिदशाकाय िमः।
ॐ सुद्धखिे िमः। ॐ मन्त्रशास्त्रा्ातत्वज्ञाय िमः।
ॐ अितारमहाकायासम्पूणात्वािुन न्तकाय िमः॥३७०॥ ॐ मन्त्रशास्त्रप्रिता काय िमः।
ॐ स्वसूत्रभाष्यमाधुयाप्रीतव्यासकृतादराय िमः। ॐ माद्धन्त्रकारेसराय िमः॥४१०॥
ॐ िरदािकृतोत्साहव्याससम्स् ोनदताय िमः। ॐ मान्याय िमः।
ॐ किये िमः। ॐ मन्त्राम्भोरुहषट् पदाय िमः।
ॐ निनधदत्तष्ट्संख्याकियसे िमः। ॐ मन्त्रकाििसञ्चारकेसररणे िमः।
ॐ मन्त्रतत्पराय िमः। ॐ निजाितारानभज्ञद्धप्तबोनधभट्टोद्धिशम्सिाय िमः।
ॐ मन्त्रानभधसुकासारकलहं साय िमः। ॐ सुब्रह्मण्याितारत्वबोधकाय िमः।
ॐ महामतये िमः। ॐ िाघिापराय िमः।
ॐ मन्त्रसंशयनिच्छे त्रे िमः। ॐ कमाकाण्डप्रनतष्ठा्ातदीयागमबोधकाय िमः।
ॐ मन्त्रजातोपदे शकाय िमः। ॐ साधुमागाा िुनशक्षा्ातदीयव्रतबोधकाय िमः।
ॐ स्नािकालसमायातमातृ स्मृतये िमः। ॐ करकाम्बुकणासे कजीििोत्सुकमािसाय िमः।
ॐ अमोघनधये िमः॥४२०॥ ॐ लोकापिादासह्यत्वबोनधभट्टािुसारकृते िमः।
ॐ आनह्नकािुनष्ठनतव्यराय िमः। ॐ आगमोिव्रतैकान्तनिष्ठभट्टािुमोदकाय िमः।
ॐ यनतधमापरायणाय िमः। ॐ आगमोक्त्यनतलनित्वदु ष्कीनतापररहारकृते िमः।
ॐ एकान्तमतये िमः। ॐ स्वकीयकृतकृत्यत्वाकानिभट्टािुसेनिकाय िमः॥४६०॥
ॐ एकान्तशीलाय िमः। ॐ तारकाख्यब्रह्मनिद्यापेनक्षभट्टानभलाषकृते िमः।
ॐ एकान्तसंनश्रताय िमः। ॐ मण्डिाख्यमहासूररनिजयप्रेररताय िमः।
ॐ भट्टपादतुषाङ्गारािेशिृत्तनिशामकाय िमः। ॐ सुहृदे िमः।
ॐ भाष्यिानताकनिमाा णमिोर्समीररताय िमः। ॐ तत्पाद्धण्डत्यगुणिानघभट्टपादप्रणोनदताय िमः।
ॐ भट्टपादीयिृत्तान्तप्रत्यक्षीकरणोत्सुकाय िमः। ॐ प्रिृनत्तमागानिरततद् िृत्तान्तनिशामकाय िमः।
ॐ कुमाररलसमालोकलालसाय िमः। ॐ मण्डिायाजयोद्योगकता व्योद्धिसुसू काय िमः।
ॐ गमिोत्सुकाय िमः॥४३०॥ ॐ दु िाा सःशापसंजातिाणीद्धस्नतनिशामकाय िमः।
ॐ तुषानिरानशमध्यस्भट्टपादािलोकिाय िमः। ॐ भट्टान्तेिानसमुख्यत्वानभज्ञाय िमः।
ॐ प्रभाकरानदसद्धच्छष्यािृततन्मूनतादशाकाय िमः। ॐ निज्ञािसागराय िमः।
ॐ तुषानिद्धस्ततद्वक्त्रप्रसादालोकनिद्धस्मताय िमः। ॐ भारतीसानक्षकािेकनििादकरणेररताय िमः॥४७०॥
ॐ अतनकातागतप्रीतभट्टपादानभिद्धन्दताय िमः। ॐ तदीयजयमात्रान्यजयप्राद्धप्तनिशामकाय िमः।
ॐ भट्टपादीयसद्धच्छष्यकृतिािोप ारकाय िमः। ॐ िानताकरन्करणयोग्यताश्रिणादृताय िमः।
ॐ अन्त्यकालस्वसानिध्यसन्तोनषतकुमाररलाय िमः। ॐ मुहूतामात्रसानिध्यप्रान्ाभट्टािुमोदकाय िमः।
ॐ निजदशािसन्तुष्ट्भट्टपादानभिद्धन्दताय िमः। ॐ तारकब्रह्मक्िकृतान्ा तकुमाररलाय िमः।
ॐ सत्सङ्गमिमाहत्म्यिानदभट्टानभपूनजताय िमः। ॐ परमाद्वै ततत्वज्ञभट्टपादािुन द्धन्तताय िमः।
ॐ सं सारानित्यतािान भट्टशोकािुशो काय िमः। ॐ भट्टािुरहणोद् युिाय िमः।
ॐ कालािैय्यत्यसंबोनधभट्टपादोद्धिशम्सिाय िमः॥४४०॥ ॐ निष्णुधामप्रिेशकाय िमः।
ॐ ईशापह्निजात्यन्तदोषिादसुसंश्रनिणे िमः। ॐ आकाशमागासम्प्राप्तमण्डिीयनििेशिाय िमः।
ॐ बौिान्तेिानसताबोनधभट्टिाक्यप्रशम्सकाय िमः। ॐ मानहष्मत्याख्यिगरीरामणीयकदशािाय िमः।
ॐ भट्टपादीयसौधारपतिाकणािातुराय िमः। ॐ रे िािाररकणोद्धन्मश्रिातधूताद्धखलाश्रमाय िमः॥४८०॥
ॐ िेदभद्धिप्रयुक्त्यैतत्क्षताभािनिशामकाय िमः। ॐ रे िािदीकृतस्नािाय िमः।
ॐ एक क्षुःक्षतप्राद्धप्तशो द्भट्टािुशो काय िमः। ॐ नित्याह्नीकपरायणाय िमः।
ॐ गुरुद्रोहाख्यदु ररतसम्भिाकणािातुराय िमः। ॐ दृगर्ध्िीितद्दासीदशा िाय िमः।
ॐ प्रायनश्त्ता्ारन ततुषाग्न्यािेशदशाकाय िमः। ॐ मनहमाद्धन्वताय िमः।
ॐ स्वदशािजकाताा र्थाबोनधभट्टोद्धिपूनजताय िमः। ॐ मण्डिीयमहासद्ममागाप्रष्ट्रे िमः।
ॐ स्वभाष्यिृनत्तर िभाग्याभािोद्धिसंश्रनिणे िमः। ॐ महायशसे िमः।
ॐ तत्प्रयुियशोऽभािबोनधभट्टािुशो काय िमः॥४५०॥ ॐ निस्मयाकुलतद्दासीदत्तोत्तराय िमः।
ॐ उदारिा े िमः। ॐ प्रनतज्ञापणबन्धानदनजज्ञासुत्वप्रदशाकाय िमः।
ॐ स्वतःप्रामाण्यानदिानदशु कसून ततद् गृहाय िमः। ॐ मण्डिायाकृतासंख्यिीजिाद् युप ारकाय िमः।
ॐ कमेश्वरानदसंिानदशुकसू न ततद् गृहाय िमः॥४९०॥ ॐ व्यासजैनमनिसानन्नध्यसम्भाषणपरायणाय िमः।
ॐ जगद् धृित्वानदिानदशुकसून तसद्मकाय िमः। ॐ मुनिद्वयान्तनधादनशािे िमः।
ॐ द्वारस्िीडसंरुिशुकोद्धििाघिापराय िमः। ॐ नद्वजेन्द्रालयनिगाताय िमः॥५३०॥
ॐ य्ोिन ह्ननिज्ञातमण्डिीयनििेशिाय िमः। ॐ रे िािदीसमीपस्दे िालयनििासकृते िमः।
ॐ किाटगुद्धप्तदु िेशगृहान्तगानतन न्तकाय िमः। ॐ निजनशष्यजिैकान्तसम्भाषणपरायणाय िमः।
ॐ योगमाहात्म्यरन तव्योममागाा नतलंघिाय िमः। ॐ श्रानिताशेषनिषयनशष्यािनलसमानश्रताय िमः।
ॐ अङ्गणान्तःसमुत्पानतिे िमः। ॐ व्यासजैनमनिसानन्नध्यदु रापत्वािुन न्तकाय िमः।
ॐ पररतो दृष्ट्सद्मकाय िमः। ॐ नत्रयामानिगामाकानिणे िमः।
ॐ अभ्रंनलहमहासद्मरामणीयकदशािाय िमः। ॐ प्रातःस्नािपरायणाय िमः।
ॐ पद्मजन्माम्शसम्भूतमण्डिायाा िलोकिाय िमः। ॐ कृतानह्नकनक्रयाय िमः।
ॐ निमद्धन्त्रतव्यासजैनमन्यङ्नघ्रक्षालिदशाकाय िमः॥५००॥ ॐ नशष्यमण्डलीपररमद्धण्डताय िमः।
ॐ व्यासजैनमनिसाङ्गत्यदशािात्यन्तनिद्धस्मताय िमः। ॐ मण्डिायामहासद्ममण्डिानयतमूनताकाय िमः।
ॐ तत्कालकृतसानन्नध्यव्यासजैनमनिमानिताय िमः। ॐ नििादा्ाकृतैकान्तनिश्याय िमः॥५४०॥
ॐ अकस्माद्यनतसम्प्राद्धप्तकृिमण्डििीनक्षताय िमः। ॐ मण्डिादृताय िमः।
ॐ प्रिृनत्तमागानिरतमण्डिायानिमानिताय िमः। ॐ सदस्यभािनिलसद्वाणीसानन्नध्यदशाकाय िमः।
ॐ सोपालम्भतदीयोद्धिसमाधािनि क्षणाय िमः। ॐ नििादकृनतसन्निमण्डिायाप्रशम्सकाय िमः।
ॐ मण्डिीयाद्धखलप्रश्नोत्तरदािनिदग्नधये िमः। ॐ सदस्यिानदसम्योगसमाह्लानदतमािसाय िमः।
ॐ िक्रोद्धिजाल ातुयानिरुत्तररतमण्डिाय िमः। ॐ प्रनतज्ञाकरणोत्सानहिे िमः।
ॐ यनतनिन्दादोषबोनधव्यासिाक्यनिशामकाय िमः। ॐ िेदान्ताशयसू काय िमः।
ॐ साक्षानद्वष्णुस्वरूपत्वबोधकव्यासदशाकाय िमः। ॐ निश्वाकारसमाभातब्रह्म्यैकत्वप्रदशाकाय िमः।
ॐ व्यासाज्ञािाक्यिशगमण्डिायानिमद्धन्त्रताय िमः॥५१०॥ ॐ शुद्धिरूप्यानददृष्ट्ान्तप्रत्यानयतमृषात्मकाय िमः।
ॐ मण्डिायाकृतािेकसपयाा निनधभाजिाय िमः। ॐ ब्रह्मज्ञािैकसम्प्राप्यस्वात्मसंद्धस्नतबोधकाय िमः॥५५०॥
ॐ भैक्षा्ारन ताह्वािाय िमः। ॐ पुिजान्मापरामृष्ट्कैिल्यप्रनतपादकाय िमः।
ॐ िादनभक्षैकया काय िमः। ॐ त्रयीमस्तकसन्दोहप्रामाण्योद् घाटिापराय िमः।
ॐ नििादनभक्षामात्रान्ास्वागमप्रनतबोधकाय िमः। ॐ परानजतस्वसम्प्राप्यशुक्लिस्त्रत्वबोधकाय िमः।
ॐ अन्योन्यनशष्यताप्राद्धप्तपणबन्धप्रदशा काय िमः। ॐ जयापजयपक्षीयिाणीसानक्षत्वबोधकाय िमः।
ॐ अिादृताहारनभक्षाय िमः। ॐ निश्वरूपीयसकलप्रनतज्ञाश्रिणोत्सुकाय िमः।
ॐ िादनभक्षापरायणाय िमः। ॐ िेदान्तामािताबोनधतद्वाक्यश्रिणातुराय िमः।
ॐ श्रुत्यन्तमागानिस्तारमात्राकनित्वबोधकाय िमः। ॐ कमाकाण्डीयि िप्रामाण्याकणािाकुलाय िमः।
ॐ निस्मयािन्दभररतमण्डिायाप्रशद्धम्सताय िमः। ॐ नक्रयायोनगि ोमात्रप्रामाण्याकणािक्षमाय िमः।
ॐ न राकानितसद्वादक्ातोनषतमण्डिाय िमः॥५२०॥ ॐ कमासम्प्राप्यकैिल्यबोनधमण्डिदशाकाय िमः॥५६०॥
ॐ िादनभक्षाकृतोद्योगमण्डिायाप्रशम्सकाय िमः। ॐ यािदायुःकमाजालकता व्यत्वोद्धिसंश्रनिणे िमः।
ॐ नििादसानक्षशून्यत्वबोनधमण्डि ोनदताय िमः। ॐ परानजतस्वकाषायरहिाक्यािुमोदकाय िमः।
ॐ मुनिद्वयीसानक्षतान्ामण्डिायाप्रशम्सकाय िमः। ॐ भारतीसानक्षकासंख्यिादोद् युिाय िमः।
ॐ भारतीकृतमाध्यस्थ्यिादलोलुपमािसाय िमः। ॐ यतीश्वराय िमः।
ॐ दै िद्धन्दिानह्नकोपान्तसमारब्धनििादकाय िमः। ॐ मण्डिीयगलालद्धम्बमालामानलन्यदशा काय िमः।
ॐ भारतीनिनहतस्वीयगलालद्धम्बसुमानलकाय िमः। ॐ पुष्पिृनष्ट्संछन्नाय िमः।
ॐ मण्डिीयगलालद्धम्बमालालानलत्यदशाकाय िमः। ॐ भारतीप्रनतिद्धन्दताय िमः।
ॐ मालामानलन्यनिणे यपराजयनिशामकाय िमः। ॐ नभक्षाकालोपसम्प्राप्तभारतीपररदशाकाय िमः।
ॐ गृहकमासमासििाणीदत्तसुभैक्ष्यकाय िमः। ॐ उभयाह्वािकृद्वाणीिैदग्ध्यिाघिापराय िमः।
ॐ नभक्षोत्तरक्षणारब्धनििादापररद्धखन्ननधये िमः॥५७०॥ ॐ भारतीबोनधतस्वीयदु िाा सःशापसंश्रनिणे िमः।
ॐ ऊर्ध्ोपनिष्ट्ब्रह्मानदपीतस्वीयि ोऽमृताय िमः। ॐ जयािनधकतच्छापिृत्तान्ताकणािाय िमः।
ॐ क्रोधिाक्फलजात्यानददोषशून्यमहाि से िमः। ॐ िनशिे िमः।
ॐ अद्वै तखण्डिोद् युिमण्डिीयोद्धिखण्डिाय िमः। ॐ स्वधामगमिोद् युिभारतीप्रनतरोधकाय िमः।
ॐ जीिेश्वरजगद्भे दिादभेदिलालसाय िमः। ॐ ििदु गाा महामन्त्रकृतिाणीसुबाधिाय िमः॥६१०॥
ॐ उिालकश्वेतकेतुसंिादानदनिदशाकाय िमः। ॐ सरस्वत्यितारत्वबोधकाय िमः।
ॐ तत्त्वमस्यानदिाक्यौघस्वारस्यप्रनतपादकाय िमः। ॐ िेदनिद्वराय िमः।
ॐ निनधशेषत्वि िनिमूालत्वप्रदशाकाय िमः। ॐ भद्धिमत्परतन्त्रत्वबोधकाय िमः।
ॐ नभन्नप्रकरणोपात्ततत्तात्पयाप्रदशाकाय िमः। ॐ निियोज्वलाय िमः।
ॐ उपासिा्ातािादनिमूालिपरायणाय िमः। ॐ स्वािुज्ञािनधभूलोकनििासप्रा्ािापराय िमः।
ॐ केिलाद्वै तनिश्रान्तिाक्यतात्पयादशाकाय िमः। ॐ मण्डिीयाशयज्ञािप्रिृत्ताय िमः।
ॐ सद्धच्चदािन्दरूपात्मप्रनतपादितत्पराय िमः॥५८०॥ ॐ निगतस्पृहाय िमः।
ॐ जपमात्रोपयोनगत्वनियुाद्धित्वािुदशाकाय िमः। ॐ कमाजाड्पराभूततत्सन्दे हापिोदकाय िमः।
ॐ अभेदबोनधिाक्यौघप्राबल्यपररदशाकाय िमः। ॐ निजापजयसंजातदु ःखाभािोद्धिसंश्रनिणे िमः।
ॐ भेदबुद्धिप्रमाणत्वसिां शोन्मूलिक्षमाय िमः। ॐ जैनमन्युद्धिनिराशािुशो न्मण्डिबोधकाय िमः॥६२०॥
ॐ भेदसंदनशािाक्यौघप्रामाण्याभािसाधकाय िमः। ॐ कामिािदिुरानहजैनमन्याशयबोधकाय िमः।
ॐ भेदप्रत्यक्ष्यदौबाल्यप्रनतपादितत्पराय िमः। ॐ कमाप्रणाडीमात्रत्वबोनधिे िमः।
ॐ भेदनिन्दासहस्रोद्धितात्पयाप्रनतपादकाय िमः। ॐ जैनमनिसम्मताय िमः।
ॐ लोकप्रनसिभेदािुिादकत्वप्रदशाकाय िमः। ॐ साक्षान्मोक्षैकफलकज्ञाििान िे िमः।
ॐ अप्रनसिाद्वै तबोनधिाक्यप्रामाण्यसाधकाय िमः। ॐ महाि से िमः।
ॐ िािादृष्ट्ान्तसंदनशािे िमः। ॐ कमौघफलदातृत्वािुपपनत्तप्रपञ्चकाय िमः।
ॐ श्रुनतिाक्यनिदशाकाय िमः॥५९०॥ ॐ ईशैकफलदातृत्वसाधकाय िमः।
ॐ युद्धिसाहस्रघनटतस्वािु भूनतप्रदशाकाय िमः। ॐ युद्धिबोधकाय िमः।
ॐ श्रुनतयुद्धिसुसौहादा दशा काय िमः। ॐ जैनमिीयि ोजालतात्पयोद् घाटिक्षमाय िमः।
ॐ िीतमत्सराय िमः। ॐ अिुमेयेश्वराभािमात्रतात्पयासू काय िमः।
ॐ हे तुदोषां शसंदनशामण्डिाक्षे पखण्डिाय िमः। ॐ िेदैकगम्येशिानदजैनमन्याशयसू काय िमः।
ॐ भेदौपानधकताबोनधिे िमः। ॐ डोलायमािहृदयमण्डिायाा िलोकिाय िमः।
ॐ सत्याद्वै तािुदशाकाय िमः। ॐ तत्सन्दे हापिोदा्ाा गतजैनमनिशम्सकाय िमः।
ॐ असम्साररपरब्रह्मसाधिै कान्तमािसाय िमः। ॐ स्वोिसिां शसाधुत्वबोनधजैनमनिशम्सकाय िमः।
ॐ क्षेत्रज्ञपरमात्मैक्यिानदगीतानदनिदशाकाय िमः। ॐ जैनमन्युनदतसिाज्ञभािाय िमः।
ॐ अद्यारोपापिादाप्तनिष्प्रपञ्चत्वदशाकाय िमः। ॐ जैनमनिपूनजताय िमः।
ॐ युद्धिसाहस्ररन तदु िाा नदमतखण्डिाय िमः॥६००॥ ॐ निजाितारसंसून जैनमनिप्रनतिद्धन्दताय िमः।
ॐ जैनमनिव्यासि ितात्पयां शप्रदशाकाय िमः। ॐ अनतबाल्यकृतसन्यासाय िमः।
ॐ जैनमन्यन्तनधासंदनशािे िमः। ॐ निषयौघपराङ्ग्मुखाय िमः।
ॐ सिातो जयभाजिाय िमः॥६४०॥ ॐ कामशास्त्रकृतप्रश्नाय िमः।
ॐ साष्ट्ाङ्गपातप्रणतमण्डिायाप्रसादकृते िमः। ॐ न न्तिापरमािसाय िमः।
ॐ स्वीयाितारतानभज्ञमण्डिायाा नभिद्धन्दताय िमः। ॐ जिापिाद नकताय िमः।
ॐ स्वािनभज्ञत्वािुशोन मण्डिायाप्रसंसकाय िमः। ॐ यनतधमाप्रिता काय िमः॥६८०॥
ॐ स्वकमाजाड्ािुशो न्मण्डिोक्त्यनभिन्दकाय िमः। ॐ कामशास्त्रािनभज्ञत्वबनहःप्रकटिोद्यताय िमः।
ॐ सम्सारतापसम्बोनधमण्डिोक्त्यनभिन्दकाय िमः। ॐ मासमात्रािनधप्रान्ािे िमः।
ॐ परमािन्दलहरीनिहरन्मण्डिादृताय िमः। ॐ िाण्यिुज्ञाताय िमः।
ॐ स्वाज्ञािनतनमरापायबोनधमण्डिशम्सकाय िमः। ॐ आत्मिते िमः।
ॐ अनिद्याराक्षसीरस्तपरमात्मोद् धृनतक्षमाय िमः। ॐ गमिा्ाकृतोद्योगाय िमः।
ॐ स्वापराधक्षमापेनक्षमण्डिायाा नभयान ताय िमः। ॐ नशष्यािनलपररष्कृताय िमः।
ॐ मण्डिायाकृतस्वीयाितारत्वसम्ािाय िमः॥६५०॥ ॐ योगशद्धिकृताकाशसञ्चाराय िमः।
ॐ पूिाा नजातस्वसुकृतिानघमण्डिपूनजताय िमः। ॐ योगतत्वनिदे िमः।
ॐ स्वसंिादानतसन्तुष्ट्मण्डिानधकिद्धन्दताय िमः। ॐ गत ेतिभूपालगात्रदनशा िे िमः।
ॐ स्वसंिादानतदौलाभ्यबोनधमण्डिशम्सकाय िमः। ॐ प्रहृष्ट्नधये िमः।
ॐ िािास्तुनति ोगुंफसन्तुष्ट्स्वान्तसम्युताय िमः। ॐ प्रमदाजिसंिीतराजकायप्रदशाकाय िमः।
ॐ मण्डिायाकृतासंख्यिमोिाकप्रशंसिाय िमः। ॐ तच्छरीरिुप्रिेशसमुत्सुनकतमािसाय िमः।
ॐ मण्डिारन तस्तोकस्तुनतसाहस्रभाजिाय िमः। ॐ सिन्दिानदसद्धच्छष्यसमापृच्छापरायणाय िमः।
ॐ स्वपादशरणापन्नमण्डिािुरहोत्सुकाय िमः। ॐ भद्धिमत्तरपद्माङ्नघ्रनिनषिगमिाय िमः।
ॐ निजनकङ्करताबोनधमण्डिोद्धिप्रशम्सकाय िमः। ॐ व्रनतिे िमः।
ॐ मण्डिीयमहाभद्धितरलीकृतमािसाय िमः। ॐ सिन्दिोिनिषयाकषाकत्वस्वभािकाय िमः।
ॐ तदीयजन्मसाफल्यापादिोद्यतमािसाय िमः॥६६०॥ ॐ ऊर्ध्ारेतोव्रतापोहशनङ्कपद्माङ्नघ्रबोधकाय िमः।
ॐ सुतदारगृहत्यागासिमण्डिशम्सकाय िमः। ॐ सन्यासधमाशैन्ल्याशनङ्कपद्माङ्नघ्रिाररताय िमः।
ॐ मण्डिीयकलत्रािुमनतसम्पादिोत्सुकाय िमः। ॐ दे हानभमाििन्मात्रपापसम्भिबोधकाय िमः।
ॐ मुन्युिसिािृत्तज्ञिाणीसमिुमोनदताय िमः। ॐ निरहङ्कारकमौघलेपाभािािबोधकाय िमः॥७००॥
ॐ मण्डिप्राप्तनशष्यत्वाबोनधिाणीप्रशम्सकाय िमः। ॐ गुहानहतात्मीयदे हरक्षणीयत्वबोधकाय िमः।
ॐ मुन्युिसिािृत्तान्तया्ार्थापररन न्तकाय िमः। ॐ सम्प्राप्तामरकानभख्यराजदे हाय िमः।
ॐ समरनिजयाभािबोनधिाण्युद्धिन न्तकाय िमः। ॐ निशेषनिदे िमः।
ॐ निजाधाभागतािान िानणप्रागल्भ्भ्यन न्तकाय िमः। ॐ निजप्रिेश नलतराजकीयशरीरभृते िमः।
ॐ मनहलाजिसंिाददोषोद् घाटितत्पराय िमः। ॐ अकस्माज्ीिसम्प्राद्धप्तनिस्मानपततदङ्गिाय िमः।
ॐ याज्ञिल्क्यस्त्रीनििाददनशािाण्युद्धिपूजकाय िमः। ॐ प्रभूतहषािनिताव्यूहसन्दशािोत्सुकाय िमः।
ॐ सुलभाजिकाद् युद्धिप्रत्युद्धिपररन न्तकाय िमः॥६७०॥ ॐ निस्मयािन्दभररतमद्धन्त्रमुख्यानभिद्धन्दताय िमः।
ॐ निद्वत्सभामध्यिनतािे िमः। ॐ शङ्खदु न्त्स्दुनभनिघोषसमाकणाितत्पराय िमः॥७१०॥
ॐ िाणीसंिादकाय िमः। ॐ समस्तजितािन्दजिकाय िमः।
ॐ िाग्व्झरीमाधुरीयोगदू रीकृतसुधारसाय िमः। ॐ मङ्गलप्रदाय िमः।
ॐ भारतीन द्धन्तताशेषशास्त्राजय्यत्विैभिाय िमः। ॐ पुरोनहतकृतस्वीयशाद्धन्तकमाणे िमः।
ॐ शमाििये िमः। ॐ समयात्ययसम्बोनधनशष्यिगाा िुन द्धन्तताय िमः॥७५०॥
ॐ कृतमाङ्गनलकाय िमः। ॐ दु ःखाणािनिमिस्वनशष्यिगाा िुन न्तकाय िमः।
ॐ भद्रगजारूढाय िमः। ॐ इनतकताव्यतामूढनशष्यिगागिेनषताय िमः।
ॐ निरीनहताय िमः। ॐ मृतोद्धत्थयिृपश्रोतृनशष्यानभज्ङातधामकाय िमः।
ॐ सन िानदकृतस्वीयसत्काराय िमः। ॐ िािारुन रिेषाढ्यनिजनशष्यािलोकिाय िमः।
ॐ साधुसम्मताय िमः। ॐ गािनिद्यानतिैपुण्यनशष्यिागािकणािाय िमः।
ॐ पृन्िीपालिोद् युिाय िमः। ॐ अन्योपदे शरन तहृद्यपद्यसुसंश्रनिणे िमः।
ॐ धमाा धमानिशेषनिदे िमः॥७२०॥ ॐ िािा्ागभानशष्योिपया्ापररन न्तकाय िमः।
ॐ िीनतमागासुनिष्णात्रे िमः। ॐ िेदान्ता्ापररप्रोतिाक्यश्रिणकौनतनकिे िमः।
ॐ राजकायाा िुपालकाय िमः। ॐ तत्वमस्यानदनशष्योििाक्या्ापररन न्तकाय िमः।
ॐ निजौदायाा नदजनितमद्धन्त्रसंशयभाजिाय िमः। ॐ सिािेदान्तसंगूढपरमात्मािुन न्तकाय िमः।
ॐ स्वकीयगुणसन्दोहसमाह्लानदतसज्िाय िमः। ॐ निजनशष्याशयानभज्ङाय िमः।
ॐ परकायप्रिेष्ट्ट्यत्वज्ञातृमद्धन्त्रप्रपूनजताय िमः। ॐ निजकायप्रिेशकृते िमः।
ॐ मद्धन्त्रनिन्यस्तनिद्धखलराज्यभाराय िमः। ॐ दं दह्यमािात्मदे हदनशा िे िमः।
ॐ धरानधपाय िमः। ॐ त्वररतमािसाय िमः।
ॐ अन्तःपुरकृतािासाय िमः। ॐ तदािीन्तिसन्तापशमिोपायन न्तकाय िमः।
ॐ ललिाजिसेनिताय िमः। ॐ लक्ष्मीिृनसंहस्तििनिनश्तात्मिे िमः।
ॐ भूपालदे हसम्प्राप्तिािाक्रीडामहोत्सिाय िमः। ॐ सुपद्यकृते िमः।
ॐ निषयािन्दनिमुखाय िमः। ॐ िािास्तुनति ोगुम्स्फप्रीनणतश्रीिृनसंहकाय िमः।
ॐ निषयौघनिनिन्दकाय िमः। ॐ िृनसंहकरुणाशान्तसन्तापिपुरानश्रताय िमः।
ॐ निषयारानतशमिाय िमः। ॐ सिन्दिानदसद्धच्छष्यसंिृतोभयपाश्वाकाय िमः॥७७०॥
ॐ निषयानतनिदू रनधये िमः। ॐ निजिृत्तान्तक्ितत्पराय िमः।
ॐ निषयाख्यमहारण्यनिकृन्तिकुठारकाय िमः। ॐ नशष्यभािनिदे िमः।
ॐ निषयाख्यनिषज्वालासम्स्स्पशारनहताय िमः। ॐ आकाशमागागमिाय िमः।
ॐ यनमिे िमः। ॐ मण्डिायानििेशदृशे िमः।
ॐ निषयाम्बुनधसंशोषबडबानिनशखानयताय िमः। ॐ निषयास्वादनिमुखमण्डिायाा नभिन्दकाय िमः।
ॐ कामक्रोधानदषड् िैररदू रीभूतान्तरङ्गकाय िमः। ॐ मण्डिायाकृतासंख्यप्रणामाञ्जनलदािकाय िमः।
ॐ निषयासारतादनशािे िमः॥७४०॥ ॐ सन्न्यासनिनश्तस्वान्तमण्डिायाप्रशंसकाय िमः।
ॐ निषयािाकुलां तराय िमः। ॐ निष्ट्रद्धस्नतनिश्रान्ताय िमः।
ॐ निषयाख्यगजव्रातदमिोद् युिकेसररणे िमः। ॐ शारदाकृतदशािाय िमः।
ॐ निषयव्याघ्रदपाघ्नाय िमः। ॐ शारदािानघतस्वीयसािा ज्ञ्याय िमः॥७८०॥
ॐ निषयव्यालिैद्यकाय िमः। ॐ िादलोलुपाय िमः।
ॐ निषयौघदु रन्तत्वन न्तकाय िमः। ॐ निजधामगमोद् युििाण्यन्तधाा िदशाकाय िमः।
ॐ िीत ापलाय िमः। ॐ योगमाहात्म्यसंदृष्ट्िाणीभाषणतत्पराय िमः।
ॐ िात्साियकलासारसिास्वरहणोत्सुकाय िमः। ॐ निनधपत्नीत्वसंदनशािे िमः।
ॐ भूपदे हकृतासंख्यभोगाय िमः। ॐ तन्माहात्म्यािुदशाकाय िमः।
ॐ िृपनतिेषभृते िमः। ॐ स्वकद्धल्पतष्याशृङ्गानदक्षेत्रिासानभकािकाय िमः।
ॐ शृङ्गनगयाा नदसुक्षेत्रसानिध्यप्रा्ािापराय िमः। ॐ बह्वपायस्वीयकायदोषदशाितत्पराय िमः।
ॐ भारतीसमिुज्ञातक्षेत्रसानिध्यतोनषताय िमः। ॐ परोपकारिैरत्यव्रतपालितत्पराय िमः।
ॐ अकस्मातन्तनधादनशािे िमः॥७९०॥ ॐ निजकायापगमिनिव्याा कुलनिजान्तराय िमः।
ॐ निस्मयाकुलमािसाय िमः। ॐ समानधकालीिनशरश्छे दािुज्ञाप्रदायकाय िमः।
ॐ निनधिद्दत्तसिास्वमण्डिायाा िुमोदकाय िमः। ॐ एकान्तसं द्धस्ताय िमः।
ॐ सन्न्यासगृह्यनिध्युिसिाकमोपदे शकाय िमः। ॐ योनगिे िमः॥८३०॥
ॐ श्रीमन्मण्डिकणोिमहािाक्य तुष्ट्याय िमः। ॐ समाध्यालीिमािसाय िमः।
ॐ महािाक्यगताशेषतत्वा्ाश्रािकाय िमः। ॐ परमात्मािुसन्धािनिगाताशेषन न्तिाय िमः।
ॐ गुरिे िमः। ॐ निष्कम्पदे हाय िमः।
ॐ तत्वम् पदगिार्च्ा्ालक्ष्या्ाप्रनतपादकाय िमः। ॐ निमोहाय िमः।
ॐ लक्षोभया्थक्यबोनधिे िमः। ॐ निरन्तरसुखात्मकाय िमः।
ॐ िािादृष्ट्ान्तदशाकाय िमः। ॐ स्विधोद् युिकापानलकागमिािबोधकाय िमः।
ॐ दे हाद्यहम्ताममतासमूलोन्मूलिक्रमाय िमः। ॐ जत्रुप्रदे शनिनहतन बुकाय िमः।
ॐ बृहदारण्यकप्रोिमहामत्स्यनिदशाकाय िमः। ॐ दृष्ट्िानसकाय िमः।
ॐ जारदाद्यात्मसम्बन्धरानहत्यप्रनतपादकाय िमः। ॐ नसिासिसमासीिाय िमः।
ॐ निितािादनसिान्तसम्ािपरायणाय िमः। ॐ निगातद्वै तभाििाय िमः॥८४०॥
ॐ तात्पयानलङ्गनिणजतपरमाद्वै ततत्वकाय िमः। ॐ न न्मात्रपरमािन्दलहरीमिमािसाय िमः।
ॐ गुरुमाहात्म्यसंदनशािे िमः। ॐ कृपाणकरकापानलिधोद्योगाििेक्षकाय िमः।
ॐ तत्वनिदे िमः। ॐ ज्ञातिृत्तान्तपद्माङ्नघ्रमाररतस्वीयशत्रुकाय िमः।
ॐ तत्वबोधकाय िमः। ॐ िृनसंहिेषपद्माङ्नघ्रकृताभाटनि ानलताय िमः।
ॐ निजाङ्नघ्रयुग्मपनततसुरेश्वरकटाक्षकृते िमः। ॐ समानधव्युद्धत्थतमतये िमः।
ॐ करुणानलनङ्गतापाङ्गक्षनपतान्तस्तमोमलाय िमः। ॐ उन्मीनलतनिलो िाय िमः।
ॐ सुरेश्वराख्यासंदात्रे िमः॥८१०॥ ॐ तदट्टहासनिघोषबनधरीभूतकणाकाय िमः।
ॐ सुरेश्वरसुपूनजताय िमः। ॐ दं ष्ट्राकरालिदिश्रीमन्नृहररदशा काय िमः।
ॐ िमादातीरसंिानसिे िमः। ॐ आद्धममकिृनसंहािलोकिद्धस्तनमतान्तराय िमः।
ॐ श्रीशैलगमिोत्सुकाय िमः। ॐ निभजताय िमः।
ॐ मद्धिकाजुािसंदनशािे िमः। ॐ गलदािन्दभाष्पाय िमः।
ॐ भ्रमराम्बाप्रणामकृते िमः। ॐ स्तुनतपरायणाय िमः।
ॐ माहे श्वरानदनिजनयनशष्यिगासमानश्रताय िमः। ॐ िृनसंहक्रोधशान्त्य्ाप्रा्ा िातत्पराय िमः।
ॐ अशेषनदक्प्रसृमरयशोज्योत्स्नानिशाकराय िमः। ॐ यतये िमः।
ॐ निजमाहात्म्यसंश्रोतृकापानलककृताितये िमः। ॐ िृनसंहािेशसम्भ्रान्तपद्मपादप्रदशाकाय िमः।
ॐ कापानलककृतािेकस्तुनतजालाय िमः। ॐ स्वप्नानयतस्विृत्तान्तज्ञातृ पद्माङ्नघ्रप्रणताय िमः।
ॐ निरादराय िमः॥८२०॥ ॐ निस्मयाकुलाय िमः।
ॐ कपानलप्रीणिा्ास्वगमिोद्धिसुसंश्रनिणे िमः। ॐ गोकणाा भ्यणासञ्चाररणे िमः।
ॐ सिाज्ञमस्तकापेनक्षतदु द्धिपररन न्तकाय िमः। ॐ गोकणेश्वरपादाब्जप्रणन्त्रे िमः।
ॐ निजसिाज्ञतािान कापालोद्धिनिन न्तकाय िमः। ॐ प्रीतमािसाय िमः।
ॐ स्वनशरःप्रा्ािोद् युिकापानलककृताितये िमः। ॐ गोकणािा्सम्स्स्तोत्रे िमः।
ॐ नत्ररात्रद्धस्नततत्पराय िमः। ॐ हस्तामलकसंज्ञासन्द्रात्रे िमः।
ॐ मूकाद्धम्बकामहादे िीसन्दशािकृता्ानधये िमः। ॐ न्यासदायकाय िमः।
ॐ नद्वजदम्पनतसन्दनशािे िमः। ॐ स्वनशष्यभािािुगतहस्तामलकसंनश्रताय िमः।
ॐ तद्रोदिनिद्धखन्ननधये िमः। ॐ नश्रङ्गनगयाा ख्यसुक्षेत्रगमिोद्यतमािसाय िमः।
ॐ तदङ्कगानममृतकनशशुसन्दशािातुराय िमः। ॐ तुङ्गभद्राकृतस्नािाय िमः।
ॐ अिङ्गिाणीसंश्रोत्रे िमः। ॐ भाष्यप्रि िोत्सुकाय िमः।
ॐ पुत्रोज्ीििलालसाय िमः॥८७०॥ ॐ शारदालयनिमाा त्रे िमः।
ॐ नद्वजसंिनणातस्वीयमनहमाय िमः। ॐ शारदास्ापिापराय िमः।
ॐ सिापालकाय िमः। ॐ शारदापूजिोद् युिाय िमः।
ॐ तत्कालोद्धत्थततत्पुत्रजीििप्रीतमािसाय िमः। ॐ शारदे न्त्स्दुसमाििाय िमः॥९१०॥
ॐ निजमाहात्म्यसन्द्रष्ट्टृजिनिस्मयकारकाय िमः। ॐ नगयाा ख्यनिजसद्धच्छष्यशु श्रूषाप्रीतमािसाय िमः।
ॐ मूकाम्बादशािाकानिणे िमः। ॐ पाठा्ासमुपानिष्ट्नशष्यमण्डलमद्धण्डताय िमः।
ॐ तत्क्षेत्रिासतत्पराय िमः। ॐ स्वशाटीक्षाळिोद् युिनगयाा गमिनिरीक्षकाय िमः।
ॐ उच्चाि गभीरा्ास्तोत्रनिमाा णकौतुनकिे िमः। ॐ निजनशष्यान्तरासूयानिराकरणतत्पराय िमः।
ॐ स्वकमानिष्ठनिप्राढ्यश्रीबनलरामसेिकाय िमः। ॐ नगयाा ख्यनिजसद्धच्छष्यािुरहै कपरायणाय िमः।
ॐ प्रभाकराख्यसनद्वप्रबालमौग्ध्यापिोदकाय िमः। ॐ स्वािुरहाप्तसिाज्ञभािनगयानभिद्धन्दताय िमः।
ॐ स्वपादशरणायाततनद्वप्रािुरहोत्सुकाय िमः॥८८०॥ ॐ निनदताद्धखलसनद्वद्यानगयानभिद्धन्दताय िमः।
ॐ प्रणामकतृातत्पुत्रसमुत्थापितत्पराय िमः। ॐ तोटकानभदसद् िृत्तोज्वलपद्यािकणा काय िमः।
ॐ नद्वजिनणाततत्पुत्रमुग् ेष्ट्ाि ःश्रनिणे िमः। ॐ नशष्यान्तरानभनिज्ञातकरुणालेशिैभिाय िमः।
ॐ अन्तःप्रच्छन्निह्न्याभनद्वजदारकदशािाय िमः। ॐ गुिािुरहमाहात्म्यसन्दनशा िे िमः॥९२०॥
ॐ तन्माहात्म्यनिशेषज्ञाय िमः। ॐ लोकसङ्रनहणे िमः।
ॐ मौिमुद्रानिभेदकाय िमः। ॐ तोटकाख्याप्रदात्रे िमः।
ॐ नद्वजदारकसम्प्रश्नकरणोद्यतमािसाय िमः। ॐ श्रीतोटकायाा नतसत्कृताय िमः।
ॐ तदीयजडताहे तुपृच्छकाय िमः। ॐ तत्वा्ागभातद्वाक्यशैलीिै भिन न्तकाय िमः।
ॐ करुणाकराय िमः। ॐ सुरेश्वरायापद्माङ्नघ्रहस्तामलकसंनश्रताय िमः।
ॐ बालिेषप्रनतच्छन्नतदु द्धिश्रिणोत्सुकाय िमः। ॐ तोटकािुगताय िमः।
ॐ दे हानदजडताबोनधबालिाक्यानतनिद्धस्मताय िमः॥८९०॥ ॐ नशष्य तुष्ट्यसमानश्रताय िमः।
ॐ स्व ेतित्वसम्बोनधतद्व ःिाघिापराय िमः। ॐ सुरेश्वरापेनक्षतस्वभाष्यिानताकनिनमातये िमः।
ॐ पद्यद्वादनशकाकतृातत्प्रज्ञािाघिोत्सुकाय िमः। ॐ िानताकार िािुज्ञादात्रे िमः।
ॐ तत्त्वज्ञताप्रकटतदु द्धिप्रनतिन्दकाय िमः। ॐ दे नशकपुङ्गिाय िमः॥९३०॥
ॐ अध्यापिानदरनहतबालप्रज्ञानतनिद्धस्मताय िमः। ॐ नसिान्तापगमाशनङ्कपद्माङ्घ्र्यानदप्रबोनधताय िमः।
ॐ तदिुरहणोद् युिाय िमः। ॐ िानताकरं्निमाा णजातनिघ्नािुदशाकाय िमः।
ॐ तन्मूधान्त्स््स्तहस्तकाय िमः। ॐ नशष्यनिबान्धािुगानमिे िमः।
ॐ गृहिासाद्ययोग्यत्वदशा काय िमः। ॐ नशष्यौघकरुणाकराय िमः।
ॐ िाघिापराय िमः। ॐ पद्माङ्नघ्ररन तस्वीयभाष्यटीकानिरीक्षकाय िमः।
ॐ नद्वजानतप्रेषणोद् युिाय िमः। ॐ रम्यिैष्कम्यानसद्ध्यानदसुरेशरं्दशाकाय िमः।
ॐ नशष्यसं रहणोद् युिाय िमः॥९००॥ ॐ आद्यन्तरं्सन्दभादशािप्रीतमािसाय िमः।
ॐ रं्निमाा णिैदग्ध्यदशािानधकनिद्धस्मताय िमः। ॐ नशष्यिगाा गमानभज्ञाय िमः।
ॐ तैत्तरीयस्वीयभाष्यिृनत्तनिमाा पणोत्सुकाय िमः। ॐ कुशलप्रश्न ोदकाय िमः।
ॐ बृहदारण्यसद्भाष्यिानताकश्रिणादृताय िमः॥९४०॥ ॐ पद्माङ्नघ्रबोनधतस्वीयसिािृत्तान्तसंश्रनिणे िमः।
ॐ अिेकनशष्यरन ताद्वै तरं्ािलोकिाय िमः। ॐ पूिामातुलसन्दग्तट्टीकोट्यिुशो काय िमः।
ॐ ती्ायात्राकृतोत्साहपद्मपादोद्धिन न्तकाय िमः। ॐ टीकालोपानतनिनिाण्पद्मपादािुिायकाय िमः।
ॐ ती्ायात्राभिािेकदोषसिप्रदशाकाय िमः। ॐ प्रज्ञामान्त्स्द्यकरात्युरगरदािोद्धिसंश्रनिणे िमः॥९८०॥
ॐ िािानिक्षेपसाहस्रसम्भिप्रनतपादकाय िमः। ॐ निजपादानभपनततपद्मपादािुकम्पिाय िमः।
ॐ ती्ायात्रैकनिबान्धपद्मपादािुमोदकाय िमः। ॐ पूिासंशृतटीकास्पञ्चपाद्यिुन न्तकाय िमः।
ॐ स्वोपदे शि ोऽश्रोतृपद्मपादािुशो काय िमः। ॐ पञ्चपादीयगताशेषनिषयप्रनतपादकाय िमः।
ॐ मागादोषानदसन्दनशा िे िमः। ॐ टीकालेखिसन्तुष्ट्पद्मपादानतपूजकाय िमः।
ॐ जागरूकत्वबोधकाय िमः। ॐ निद्धस्मतस्वीयनशषौघसमनभष्ट्टुतिैभिाय िमः।
ॐ आसन्नमरणस्वीयजििीस्मरणातुराय िमः। ॐ िाटकापायदु ःखाताकेरळे शसमानधकृते िमः।
ॐ स्मृनतमात्रसमापन्नमातृपाश्वाा य िमः॥९५०॥ ॐ य्ोििाटकाख्यािनिस्मानपतिरे श्वराय िमः।
ॐ अनतभद्धिमते िमः। ॐ सुधन्वराजसद्धच्छष्यसनहताय िमः।
ॐ मातृसन्दशािप्रीताय िमः। ॐ निजयोज्वलाय िमः।
ॐ प्रीनणतस्वीयमातृ काय िमः। ॐ रामसेतुकृतस्नािाय िमः॥९९०॥
ॐ स्वसम्स्स्कारै कसम्प्रान्ामातृिाञ्छािुपालकाय िमः। ॐ शािौघनिजयोत्साहाय िमः।
ॐ तारकाख्यपरब्रह्मोपदे ष्ट्रे िमः। ॐ काञ्चीनिदभाकणाा तदे शसञ्चारनििृाताय िमः।
ॐ परमेश्वराय िमः। ॐ कापानलकौघनिजनयिे िमः।
ॐ ब्रह्मािनभज्ञजििीसन्तारणपरायणाय िमः। ॐ िीलकण्ठजयोज्वलाय िमः।
ॐ निजस्तोत्रसमायातपरमेशप्रदशाकाय िमः। ॐ गुप्तानभ ारानभज्ञपद्माङ्नघ्रकृतसौख्यभाजे िमः।
ॐ जििीभयसन्द्रष्ट्रे िमः। ॐ गौडपादायासन्दशािािन्दाद्धब्धनिमिनधये िमः।
ॐ माधिस्तुनततत्पराय िमः॥९६०॥ ॐ कािीरदे शनिलसच्छारदापी्दशाकाय िमः।
ॐ स्तुनतमाहात्म्यसम्प्राप्तनिष्णुमूनताप्रदशाकाय िमः। ॐ दनक्षणद्वारसंनिष्ट्िानदव्रातजयोज्वलाय िमः।
ॐ तद्दशािसमुत्पन्नजििीप्रीनतभाजिाय िमः। ॐ निजयप्राप्तसिाज्ञपीठारोहणकौतुनकिे िमः।
ॐ निष्णुदूतनिमािस्मातृदशािनििृाताय िमः। ॐ दे िताकृतसत्पुष्पिृनष्ट्सञ्छन्नमूनताकाय िमः।
ॐ तत्सम्स्स्कारकृतोद्योगाय िमः। ॐ कैलासशैलगमिपरमािन्दनिभाराय िमः।
ॐ बन्धुिगासमाह्वानयिे िमः। ॐ ब्रह्मानदरन ताह्वािाय िमः।
ॐ सम्स्स्कारा्ाा निसम्प्रान्ािे िमः। ॐ नशष्यिगाकृताितये िमः।
ॐ बन्धुिगानिराकृताय िमः। ॐ महोक्षारोहणोद् युिाय िमः।
ॐ दक्षदोमा्िप्राप्तिनह्नसम्स्स्कृतमातृकाय िमः। ॐ पद्मजानपातहस्तकाय िमः।
ॐ आग्न्यदातृस्वीयजििेदबाह्यत्वशापकृते िमः। ॐ सिाा नभलाषकरणनिरताय िमः।
ॐ यनतनभक्षाभाििान िे िमः। ॐ नििृातान्तराय िमः।
ॐ स्मशािीकृततद् गृहाय िमः। ॐ श्री कैलासशै लगमिपरमािन्दनिभाराय िमः।
ॐ पद्मपादागमकानिणे िमः। ॐ श्रीमत्सद् गुरुपरप्रह्मणे िमः॥ॐ॥॥१००८॥
ॐ तद्दे शकृतिासकाय िमः।
ॐ महासुरालयेशािसन्दशा िपरायणाय िमः।
अन्तर्ध्ाा न्तनििारणैकतरनणस्तापत्रयोरािल, ज्वालात्त्यद्धन्तकशामिैकजलदो दु ःखाम्बुधेबाा डिः।
प्रज्ञािन्दसुधाम्बुदेरुदयभाराकासुधादीनधनतः , नित्यं शङ्करदे नशकेन्द्रयनतराट् हृद्व्योनम्न निद्योतताम्॥
भिजिहृनत्तनमरकतािनिकतािाि् , द्वन्त्स्द्वमुखदु ःखनिषसपागरुडोत्तमाि्।
जन्ममृनतदु गानतमहाणािघटोद्भिाि् , शङ्करगुरूत्तमपदाि् िमत सत्तमाि्॥

॥ इनत श्रीमत् शङ्करा ायासहस्रिामािनलः ॥

॥ तोटकाष्टकं ॥

निनदताद्धखलशास्त्रसुधाजलधे मनहतोपनिषत् कन्ता्ानिधे ।

हृदये कलये निमलं रणं भि शंकर दे नशक मे शरणम् ॥ १॥

करुणािरुणालय पालय मां भिसागरदु ःखनिदू िहृदम् ।

र याद्धखलदशाितत्त्वनिदं भि शंकर दे नशक मे शरणम् ॥ २॥

भिता जिता सुनहता भनिता निजबोधनि ारण ारुमते ।

कलयेश्वरजीिनििे कनिदं भि शंकर दे नशक मे शरणम् ॥ ३॥

भि एि भिानिनत मे नितरां समजायत ेतनस कौतुनकता ।

मम िारय मोहमहाजलनधं भि शंकर दे नशक मे शरणम् ॥ ४॥

सुकृतेऽनधकृते बहुधा भितो भनिता समदशािलालसता ।

अनतदीिनममं पररपालय मां भि शंकर दे नशक मे शरणम् ॥ ५॥

जगतीमनितुं कनलताकृतयो नि रद्धन्त महामहसश्छलतः ।

अनहमां शुररिात्र निभानस गुरो भि शंकर दे नशक मे शरणम् ॥ ६॥

गुरुपुंगि पुंगिकेति ते समतामयतां िनह कोऽनप सुधीः ।

शरणागतित्सल तत्त्वनिधे भि शंकर दे नशक मे शरणम् ॥ ७॥

निनदता ि मया निशदै ककला ि नकं ि काञ्चिमद्धस्त गुरो ।

द्रुतमेि निधेनह कृपां सहजां भि शंकर दे नशक मे शरणम् ॥ ८॥

॥ इनत श्रीमत्तोटका ायानिरन तं श्रीशङ्करदे नशकाष्ट्कं सम्पूणाम् ॥


॥श्रीशङ्कराचार्ाभुजङ्गप्रर्ात-स्तोत्रम्॥

(श्रीसच्चिदानन्द-वशवावभनव-नृवसंह-भारती महास्वावमवभिः श्रीका वटक्षेत्रे ववरवचतं )

कृपासागरायाशु काव्यप्रदाय ितािां हृदब्जानि फुिानि शीघ्रं


प्रणम्राद्धखलाभीष्ट्सन्दायकाय । करोम्याशु योगप्रदािेि िूिम् ।
यतीन्द्रैरुपास्याङ्नघ्रपा्ोरुहाय प्रबोधाय ेत्थं सरोजानि धत्से
प्रबोधप्रदात्रे िमः शङ्कराय ॥१॥ प्रफुिानि नकं भो गुरो ब्रूनह मह्यम् ॥७॥

न दािन्दरूपाय न न्मुनद्रकोद्य- प्रभाधूत न्द्रायुतायाद्धखलेष्ट्-


त्करायेशपयाा यरूपाय तुभ्यम् । प्रदायाितािां समूहाय शीघ्रम्।
मुदा गीयमािाय िेदोत्तमाङ्गैः प्रतीपाय िम्रौघदु ःखाघपङ्िे -
नश्रतािन्ददात्रे िमः शङ्कराय ॥२॥ मुादा सिादा स्यान्नमः शङ्कराय ॥८॥

जटाजूटमध्ये पुरा या सुराणां निनिष्कानसतािीश तत्त्वािबोधा -


धुिी साद्य कमाद्धन्दरूपस्य शम्भोः न्नतािां मिोभ्यो ह्यिन्याश्रयानण ।
गले मद्धिकामानलकाव्याजतस्ते रजां नस प्रपन्नानि पादाम्बुजातं
निभातीनत मन्ये गुरो नकं त्ै ि ॥३॥ गुरो रििस्त्रापदे शानद्बभनषा ॥९॥

िखेन्त्स्दुप्रभाधूतिम्रानलहादाा - मतेिेदशीषाा र्ध्सम्प्रापकाया-


न्धकारव्रजायाब्जमन्दद्धस्मताय । ितािां जिािां कृपाद्रथ ः कटाक्षैः ।
महामोहपा्ोनिधेबाा डबाय ततेः पापबृन्दस्य शीघ्रं निहन्त्रे
प्रशान्ताय कुमो िमः शङ्कराय ॥४॥ द्धस्मतास्याय कुमो िमः शङ्कराय ॥१०॥

प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे सुपिोद्धिगन्धेि हीिाय तू णं


नदिारात्रमव्याहतोस्राय कामम् । पुरा तोटकायाद्धखलज्ञािदात्रे।
क्षपेशाय न त्राय लक्ष्म क्षयाभ्यां प्रिालीयगिाा पहारस्य कत्रे
निहीिाय कुमो िमः शङ्कराय ॥५॥ पदाब्जम्रनदम्ना िमः शङ्कराय ॥११॥

प्रणम्रास्यपा्ोजमोदप्रदात्रे भिाम्भोनधमिान्त्स्जिान्त्स्दुःखयुिाि्
सदान्तस्तमस्तोमसंहारकत्रे । जिादु नद्दधीषुाभािानित्यहोऽहम् ।
रजन्या मपीिप्रकाशाय कुमो निनदत्वा नह ते कीनतामन्यादृशाम्भो
ह्यपूिाा य पूष्णे िमः शङ्कराय ॥६॥ सुखं निनिाशङ्कः स्वनपम्यस्तयत्नः ॥१२॥

॥ इनत श्रीशङ्करा ाया-भुजङ्गप्रयातस्तोत्रम्॥


॥ श्रीमज्जगद् गु रुशङ्करभगवत्पूज्यपादाचार्ास्तविः ॥

(श्रीभारतीतीर्ामहास्वावमवभिः ववरवचतम्)

मुदा करे ण पुस्तकं दधािमीशरूनपणं त्ाऽपरे ण मुनद्रकां िमत्तमोनििानशिीम् ।

कुसुम्भिाससािृतं निभूनतभानसफालकं िताघिाशिे रतं िमानम शङ्करं गुरुम् ॥ १॥

पराशरात्मजनप्रयं पनिनत्रतक्षमातलं पुराणसारिेनदिं सिन्दिानदसेनितम् ।

प्रसन्निक्त्रपङ्कजं प्रपन्नलोकरक्षकं प्रकानशतानद्वतीयतत्त्वमाश्रयानम दे नशकम् ॥ २॥

सुधां शुशेखारा ाकं सुधीन्द्रसे व्यपादु कं सुतानदमोहिाशकं सुशाद्धन्तदाद्धन्तदायकम् ।

समस्तिेदपारगं सहस्रसूयाभासुरं समानहताद्धखलेद्धन्द्रयं सदा भजानम शङ्करम् ॥ ३॥

यमीन्द्र क्रिनतािं यमानदयोगिेनदिं य्ा्ातत्त्वबोधकं यमान्तकात्मजा ाकम् ।

यमेि मुद्धिकािया समाश्रयद्धन्त सज्िा िमाम्यहं सदा गुरुं तमेि शङ्करानभधम् ॥ ४॥

स्वबाल्य एि निभारं य आत्मिो दयालुतां दररद्रनिप्रमद्धन्दरे सुिणािृनष्ट्माियि् ।

प्रदया निस्मयाम्बुधौ न्यमज्यत् समाि् जिाि् स एि शङ्करः सदा जगद् गुरुगानतमाम ॥ ५॥

यदीयपुण्यजन्मिा प्रनसद्धिमाप कालटी यदीयनशष्यतां व्रजि् स तोटकोऽनप पप्र्े ।

य एि सिादेनहिां निमुद्धिमागादशाको िराकृनतं सदानशिं तमाश्रयानम सद् गुरुम् ॥ ६॥

सिातिस्य ित्मािः सदै ि पालिाय यः तुनदा शासु सन्मठाि् कार लोकनिश्रुताि् ।

निभाण्डकात्मजाश्रमानदसुस्लेषु पाििाि् तमेि लोकशङ्करं िमानम शङ्करं गुरुम् ॥ ७॥

यदीयहस्तिाररजातसुप्रनतनष्ठता सती प्रनसिशृङ्गभूधरे सदा प्रशाद्धन्तभासुरे ।

स्वभिपालिव्रता निराजते नह शारदा स शङ्करः कृपानिनधः करोतु मामिेिसम् ॥ ८॥

इमं स्तिं जगद् गुरोगुाणािुिणािात्मकं समादरे ण यः पठे दिन्यभद्धिसंयुतः ।

समाप्नुयात् समीनहतं मिोर्ं िरोऽन रात् दयानिधेः स शङ्करस्य सद् गुरोः प्रसादतः ॥ ९॥

॥ इनत शङ्करभगित्पूज्यपादा ायास्तिः सम्पूणाम् ॥

You might also like