Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

ॐ नमो भगविे वासद

ु े वाय, ॐ श्रीव्यासाय नमः, ॐ श्रीशङ्खकराचायााय नमः, ॐ सवेभ्यो गरु


ु भ्यो नमः

Samkhya Tattva charts


ऩञ्चवविंशतिसाङ्ख्यित्तत्तवातन

Shastradeepika - 07

Here we have given charts of Twenty five Samkhya Tattvas .


These charts are meant to understand Twenty five Samkhya Tattvas from Prakriti
Purusha Vibhaga stand point and also from Prakriti Vikriti standpoint which are
useful for students.
These classifications are mainly based on Samkhya karika of Ishvara krishna.

For free pdf visit ; www.shastradeepika.org


©copyright 2016. With Author. Bengaluru.
ऩञ्चवविंशतिसाङ्ख्यित्तत्तवातन
चचदचचद्रऩ
ू ेण ( = जडचेिनरूऩेण = प्रकृतिऩरुु षरूऩेण) ववभागः
Based on Sankhya karika = 22

प्रकृिेमह
ा ािंस्ििोऽहङ्खकारस्िस्माद्गणश्च षोडशकः ।
िस्मादवऩ षोडशकात्तऩञ्चभ्यः ऩञ्च भूिातन ॥ २२ ॥

पुरुषः मऱ
ू प्रकृत ः
न प्रकृतिः अववकृतिः= न ववकृतिः
न ववकृतिः

मह ् प्रकृतिववकृि
यः सप्ि

अहङ्कारः

पञ्च न्मात्राणि

मिः ऻानेन्द्रद्रयाणण कमेन्द्रद्रयाणण पञ्चमहाभू ाति

षोडश ववकाराः Page 01


ऩञ्चवविंशतिसाङ्ख्यित्तत्तवातन
प्रकृतिववकृतिरूऩेणववभागः Based on Sankhya karika 3

मूऱप्रकृतिरववकृतिमाहदाद्याः प्रकृतिववकृियः सप्ि ।


षोडशकस्िु ववकारो न प्रकृतिना ववकृतिः ऩुरुषः ॥ ३ ॥

साङ््यपदार्थः

ु यात्तमकः
अनभ केवऱ प्रकृ त्तयात्तमकः उभयात्तमकः
केवऱ ववकृ त्तयात्तमकः
(न प्रकृतिः न ववकृतिः) (अववकृतिः) (प्रकृतिववकृियः)

महि ्, अहङ्खकारः, एकादशेन्द्रद्रयणण,


ऩु रुषः मू ऱप्रकृ तिः
ऩञ्चिरमात्राणण ऩञ्चस्थूऱभूिाणण
(No of Tatvas = 1) (No of Tatvas = 1)
(No of Tatvas = 7) (No of Tatvas = 16)

Total
Total vikritis
prakriti =8 = 23

Page 02
1.Total no. of Tatvaas. = 25.

मऱू प्रकृतिरववकृतिमाहदाद्याः प्रकृतिववकृियः सप्ि ।


षोडशकस्िु ववकारो न प्रकृतिना ववकृतिः ऩुरुषः ॥ ३ ॥

2.Tatvaa’s utpatti krama

प्रकृिेमह
ा ािंस्ििोऽहङ्खकारस्िस्माद्गणश्च षोडशकः ।
िस्मादवऩ षोडशकात्तऩञ्चभ्यः ऩञ्च भूिातन ॥ २२ ॥

3. Total no. of Prakritis प्रकृति’s = 8 = 7 (महदाद्याः सप्ि) + 1(मूऱप्रकृतिः)


Of these eight Prakritis Mahadadi seven are both prakritia as well as vikritis ,
where as Mula prakriti is Prakriti only.

4. Total no. of vikritis = 23 = 16 (षोडश ववकाराः ) + 7 (महदाद्याः सप्ि)


Of these twenty three Vikritirs Mahadadi seven are both prakritia as well as vikritis ,
where as eleven indriyas and panchabutas that is sixteen vikaras are Vikritis only.

5. दृष्टवदानुश्रववक: स ह्यववशुविऺयातिशययुक्ि ्: ।
िद्ववऩरीि: श्रेयान ् व्यक् ाव्यक् ज्ञविज्ञािा ् ॥ २ ॥

The moola prakriti is also called as Avyakta अव्यक्ि


These 23 vikritis are also callled as vyaktas व्यकिः

6. See Bhagavad Geeta

भमू मराऩोऽनऱो वायःु खिं मनो बवु िरे व च ।


अहङ्खकार इिीयिं मे मभरना प्रकृतिरष्टधा ॥ ७-४॥

महाभि ू ारयहङ्खकारो बुविरव्यक्िमेव च ।


इन्द्रद्रयाणण दशैकिं च ऩञ्च चेन्द्रद्रयगोचराः ॥ १३-६॥

Charts by Srinivasaji. ©copyright 2016. With Author. Bengaluru.


www.shastradeepika.org email – srinivasownmail@gmail.com

Page 03

You might also like