Download as pdf or txt
Download as pdf or txt
You are on page 1of 17

mahā

gaṇapati sahasranāma stotram

muniruvāca
kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiśhṭavān |
śivadaṃ tanmamācakśhva lokānugrahatatpara || 1 ||

brahmovāca
devaḥ pūrvaṃ purārātiḥ puratrayajayodyame |
anarcanādgaṇeśasya jāto vighnākulaḥ kila || 2 ||

manasā sa vinirdhārya dadṛśe vighnakāraṇam |


mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi || 3 ||

vighnapraśamanopāyamapṛcChadapariśramam |
santuśhṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam || 4 ||

sarvavighnapraśamanaṃ sarvakāmaphalapradam |
tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt || 5 ||

asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya |
gaṇeśa ṛśhiḥ, mahāgaṇapatirdevatā, nānāvidhānicChandāṃsi |
humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam |
sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ |

atha karanyāsaḥ
gaṇeśvaro gaṇakrīḍa ityaṅguśhṭhābhyāṃ namaḥ |
kumāragururīśāna iti tarjanībhyāṃ namaḥ ||
brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ |
rakto raktāmbaradhara ityanāmikābhyāṃ namaḥ
sarvasadgurusaṃsevya iti kaniśhṭhikābhyāṃ namaḥ |
luptavighnaḥ svabhaktānāmiti karatalakarapṛśhṭhābhyāṃ namaḥ ||

atha aṅganyāsaḥ
ChandaśChandodbhava iti hṛdayāya namaḥ |
niśhkalo nirmala iti śirase svāhā |
sṛśhṭisthitilayakrīḍa iti śikhāyai vaśhaṭ |
GYānaṃ viGYānamānanda iti kavacāya hum |
aśhṭāṅgayogaphalabhṛditi netratrayāya vauśhaṭ |
anantaśaktisahita ityastrāya phaṭ |
bhūrbhuvaḥ svarom iti digbandhaḥ |

1

https://www.vignanam.org
atha dhyānam
gajavadanamacintyaṃ tīkśhṇadaṃśhṭraṃ trinetraṃ
bṛhadudaramaśeśhaṃ bhūtirājaṃ purāṇam |
amaravarasupūjyaṃ raktavarṇaṃ sureśaṃ
paśupatisutamīśaṃ vighnarājaṃ namāmi ||

śrīgaṇapatiruvāca
oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ |
ekadanto vakratuṇḍo gajavaktro mahodaraḥ || 1 ||

lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ |


sumukho durmukho buddho vighnarājo gajānanaḥ || 2 ||

bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ |


herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ || 3 ||

nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ |


vināyako virūpākśho vīraḥ śūravarapradaḥ || 4 ||

mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ |
rudrapriyo gaṇādhyakśha umāputroaghanāśanaḥ || 5 ||

kumāragururīśānaputro mūśhakavāhanaḥ |
siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||

avighnastumburuḥ siṃhavāhano mohinīpriyaḥ |


kaṭaṅkaṭo rājaputraḥ śākalaḥ saṃmitomitaḥ || 7 ||

kūśhmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ |


bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ || 8 ||

viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ |


kaviḥ kavīnāmṛśhabho brahmaṇyo brahmavitpriyaḥ || 9 ||

jyeśhṭharājo nidhipatirnidhipriyapatipriyaḥ |
hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ || 10 ||

karāhatidhvastasindhusalilaḥ pūśhadantabhit |
umāṅkakelikutukī muktidaḥ kulapāvanaḥ || 11 ||

kirīṭī kuṇḍalī hārī vanamālī manomayaḥ |


vaimukhyahatadaityaśrīḥ pādāhatijitakśhitiḥ || 12 ||

2

https://www.vignanam.org
sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt |
duḥsvapnahṛtprasahano guṇī nādapratiśhṭhitaḥ || 13 ||

surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ |


pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ || 14 ||

citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ |


yogādhipastārakasthaḥ puruśho gajakarṇakaḥ || 15 ||

gaṇādhirājo vijayaḥ sthiro gajapatidhvajī |


devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ || 16 ||

vipaścidvarado nādo nādabhinnamahācalaḥ |


varāharadano mṛtyuñjayo vyāghrājināmbaraḥ || 17 ||

icChāśaktibhavo devatrātā daityavimardanaḥ |


śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ || 18 ||

śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ |


umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ || 19 ||

yaGYakāyo mahānādo girivarśhmā śubhānanaḥ |


sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ || 20 ||

brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ |
jagajjanmalayonmeśhanimeśhoagnyarkasomadṛk || 21 ||

girīndraikarado dharmādharmośhṭhaḥ sāmabṛṃhitaḥ |


graharkśhadaśano vāṇījihvo vāsavanāsikaḥ || 22 ||

bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ |
kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ || 23 ||

nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ |
vyomanābhiḥ śrīhṛdayo merupṛśhṭhoarṇavodaraḥ || 24 ||

kukśhisthayakśhagandharvarakśhaḥkinnaramānuśhaḥ |
pṛthvīkaṭiḥ sṛśhṭiliṅgaḥ śailorurdasrajānukaḥ || 25 ||

pātālajaṅgho munipātkālāṅguśhṭhastrayītanuḥ |
jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ || 26 ||

3

https://www.vignanam.org
hṛtpadmakarṇikāśālī viyatkelisarovaraḥ |
sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ || 27 ||

pratāpī kāśyapo mantā gaṇako viśhṭapī balī |


yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ || 28 ||

cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ |
ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ || 29 ||

tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ |
nandānanditapīṭhaśrīrbhogado bhūśhitāsanaḥ || 30 ||

sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |
tejovatīśiroratnaṃ satyānityāvataṃsitaḥ || 31 ||

savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |
lipipadmāsanādhāro vahnidhāmatrayālayaḥ || 32 ||

unnataprapado gūḍhagulphaḥ saṃvṛtapārśhṇikaḥ |


pīnajaṅghaḥ śliśhṭajānuḥ sthūloruḥ pronnamatkaṭiḥ || 33 ||

nimnanābhiḥ sthūlakukśhiḥ pīnavakśhā bṛhadbhujaḥ |


pīnaskandhaḥ kambukaṇṭho lambośhṭho lambanāsikaḥ || 34 ||

bhagnavāmaradastuṅgasavyadanto mahāhanuḥ |
hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ || 35 ||

stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ |
sarpahārakaṭīsūtraḥ sarpayaGYopavītavān || 36 ||

sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ |
sarpakakśhodarābandhaḥ sarparājottaracChadaḥ || 37 ||

rakto raktāmbaradharo raktamālāvibhūśhaṇaḥ |


raktekśhano raktakaro raktatālvośhṭhapallavaḥ || 38 ||

śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūśhaṇaḥ |


śvetātapatraruciraḥ śvetacāmaravījitaḥ || 39 ||

sarvāvayavasampūrṇaḥ sarvalakśhaṇalakśhitaḥ |
sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ || 40 ||

4

https://www.vignanam.org
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |
sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ || 41 ||

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |


kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ || 42 ||

ikśhucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt |


pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt || 43 ||

kalpavallīdharo viśvābhayadaikakaro vaśī |


akśhamālādharo GYānamudrāvān mudgarāyudhaḥ || 44 ||

pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ |


karasthāmraphalaścūtakalikābhṛtkuṭhāravān || 45 ||

puśhkarasthasvarṇaghaṭīpūrṇaratnābhivarśhakaḥ |
bhāratīsundarīnātho vināyakaratipriyaḥ || 46 ||

mahālakśhmīpriyatamaḥ siddhalakśhmīmanoramaḥ |
ramārameśapūrvāṅgo dakśhiṇomāmaheśvaraḥ || 47 ||

mahīvarāhavāmāṅgo ratikandarpapaścimaḥ |
āmodamodajananaḥ sapramodapramodanaḥ || 48 ||

saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ |
dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 49 ||

madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ |
vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ || 50 ||

vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ |
tīvrāprasannanayano jvālinīpālitaikadṛk || 51 ||

mohinīmohano bhogadāyinīkāntimaṇḍanaḥ |
kāminīkāntavaktraśrīradhiśhṭhitavasundharaḥ || 52 ||

vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ |
namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ || 53 ||

sarvasadgurusaṃsevyaḥ śociśhkeśahṛdāśrayaḥ |
īśānamūrdhā devendraśikhaḥ pavananandanaḥ || 54 ||

5

https://www.vignanam.org
pratyugranayano divyo divyāstraśataparvadhṛk |
airāvatādisarvāśāvāraṇo vāraṇapriyaḥ || 55 ||

vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ |
jayājayaparikaro vijayāvijayāvahaḥ || 56 ||

ajayārcitapādābjo nityānandavanasthitaḥ |
vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ || 57 ||

anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |
GYānāśrayaḥ kriyādhāra icChāśaktiniśhevitaḥ || 58 ||

subhagāsaṃśritapado lalitālalitāśrayaḥ |
kāminīpālanaḥ kāmakāminīkelilālitaḥ || 59 ||

sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ |


guruguptapado vācāsiddho vāgīśvarīpatiḥ || 60 ||

nalinīkāmuko vāmārāmo jyeśhṭhāmanoramaḥ |


raudrīmudritapādābjo humbījastuṅgaśaktikaḥ || 61 ||

viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |


amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ || 62 ||

ucChiśhṭocChiśhṭagaṇako gaṇeśo gaṇanāyakaḥ |


sārvakālikasaṃsiddhirnityasevyo digambaraḥ || 63 ||

anapāyoanantadṛśhṭiraprameyoajarāmaraḥ |
anāviloapratihatiracyutoamṛtamakśharaḥ || 64 ||

apratarkyoakśhayoajayyoanādhāroanāmayomalaḥ |
ameyasiddhiradvaitamaghoroagnisamānanaḥ || 65 ||

anākāroabdhibhūmyagnibalaghnoavyaktalakśhaṇaḥ |
ādhārapīṭhamādhāra ādhārādheyavarjitaḥ || 66 ||

ākhuketana āśāpūraka ākhumahārathaḥ |


ikśhusāgaramadhyastha ikśhubhakśhaṇalālasaḥ || 67 ||

ikśhucāpātirekaśrīrikśhucāpaniśhevitaḥ |
indragopasamānaśrīrindranīlasamadyutiḥ || 68 ||

6

https://www.vignanam.org
indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ |
idhmapriya iḍābhāga iḍāvānindirāpriyaḥ || 69 ||

ikśhvākuvighnavidhvaṃsī itikartavyatepsitaḥ |
īśānamaulirīśāna īśānapriya ītihā || 70 ||

īśhaṇātrayakalpānta īhāmātravivarjitaḥ |
upendra uḍubhṛnmauliruḍunāthakarapriyaḥ || 71 ||

unnatānana uttuṅga udārastridaśāgraṇīḥ |


ūrjasvānūśhmalamada ūhāpohadurāsadaḥ || 72 ||

ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ |
ṛjucittaikasulabho ṛṇatrayavimocanaḥ || 73 ||

luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviśhām |


luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ || 74 ||

ekārapīṭhamadhyastha ekapādakṛtāsanaḥ |
ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ || 75 ||

aiśvaryanidhiraiśvaryamaihikāmuśhmikapradaḥ |
airaṃmadasamonmeśha airāvatasamānanaḥ || 76 ||

oṅkāravācya oṅkāra ojasvānośhadhīpatiḥ |


audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ || 77 ||

aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ |
aḥ samastavisargāntapadeśhu parikīrtitaḥ || 78 ||

kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |


karmasākśhī karmakartā karmākarmaphalapradaḥ || 79 ||

kadambagolakākāraḥ kūśhmāṇḍagaṇanāyakaḥ |
kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt || 80 ||

kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ |


khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ || 81 ||

guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ |


gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ || 82 ||

7

https://www.vignanam.org
guhyācārarato guhyo guhyāgamanirūpitaḥ |
guhāśayo guḍābdhistho gurugamyo gururguruḥ || 83 ||

ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ |


ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt || 84 ||

caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ |
carācarapitā cintāmaṇiścarvaṇalālasaḥ || 85 ||

ChandaśChandodbhavaśChando durlakśhyaśChandavigrahaḥ |
jagadyonirjagatsākśhī jagadīśo jaganmayaḥ || 86 ||

japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ |


sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ || 87 ||

ṭaṅkārasphārasaṃrāvaśhṭaṅkāramaṇinūpuraḥ |
ṭhadvayīpallavāntasthasarvamantreśhu siddhidaḥ || 88 ||

ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ |


ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ || 89 ||

tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ |


tārakāntarasaṃsthānastārakastārakāntakaḥ || 90 ||

sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat |


dakśhayaGYapramathano dātā dānaṃ damo dayā || 91 ||

dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ |
dantaprabhinnābhramālo daityavāraṇadāraṇaḥ || 92 ||

daṃśhṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ |
dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ || 93 ||

dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ |


dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ || 94 ||

nandyo nandipriyo nādo nādamadhyapratiśhṭhitaḥ |


niśhkalo nirmalo nityo nityānityo nirāmayaḥ || 95 ||

paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam || 96 ||

8

https://www.vignanam.org
parātparaḥ paśupatiḥ paśupāśavimocanaḥ |
pūrṇānandaḥ parānandaḥ purāṇapuruśhottamaḥ || 97 ||

padmaprasannavadanaḥ praṇatāGYānanāśanaḥ |
pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ || 98 ||

phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ |


bāṇārcitāṅghriyugalo bālakelikutūhalī |
brahma brahmārcitapado brahmacārī bṛhaspatiḥ || 99 ||

bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ |


bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ || 100 ||

bhrūkśhepadattalakśhmīko bhargo bhadro bhayāpahaḥ |


bhagavān bhaktisulabho bhūtido bhūtibhūśhaṇaḥ || 101 ||

bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ |


mantro mantrapatirmantrī madamatto mano mayaḥ || 102 ||

mekhalāhīśvaro mandagatirmandanibhekśhaṇaḥ |
mahābalo mahāvīryo mahāprāṇo mahāmanāḥ || 103 ||

yaGYo yaGYapatiryaGYagoptā yaGYaphalapradaḥ |


yaśaskaro yogagamyo yāGYiko yājakapriyaḥ || 104 ||

raso rasapriyo rasyo rañjako rāvaṇārcitaḥ |


rājyarakśhākaro ratnagarbho rājyasukhapradaḥ || 105 ||

lakśho lakśhapatirlakśhyo layastho laḍḍukapriyaḥ |


lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ || 106 ||

vareṇyo vahnivadano vandyo vedāntagocaraḥ |


vikartā viśvataścakśhurvidhātā viśvatomukhaḥ || 107 ||

vāmadevo viśvanetā vajrivajranivāraṇaḥ |


vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ || 108 ||

śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ |


śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ || 109 ||

śhaḍṛtukusumasragvī śhaḍādhāraḥ śhaḍakśharaḥ |


saṃsāravaidyaḥ sarvaGYaḥ sarvabheśhajabheśhajam || 110 ||

9

https://www.vignanam.org
sṛśhṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ |
sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ || 111 ||

sākśhī samudramathanaḥ svayaṃvedyaḥ svadakśhiṇaḥ |


svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 112 ||

haṃso hastipiśācīśo havanaṃ havyakavyabhuk |


havyaṃ hutapriyo hṛśhṭo hṛllekhāmantramadhyagaḥ || 113 ||

kśhetrādhipaḥ kśhamābhartā kśhamākśhamaparāyaṇaḥ |


kśhiprakśhemakaraḥ kśhemānandaḥ kśhoṇīsuradrumaḥ || 114 ||

dharmapradoarthadaḥ kāmadātā saubhāgyavardhanaḥ |


vidyāprado vibhavado bhuktimuktiphalapradaḥ || 115 ||

ābhirūpyakaro vīraśrīprado vijayapradaḥ |


sarvavaśyakaro garbhadośhahā putrapautradaḥ || 116 ||

medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ |


prativādimukhastambho ruśhṭacittaprasādanaḥ || 117 ||

parābhicāraśamano duḥkhahā bandhamokśhadaḥ |


lavastruṭiḥ kalā kāśhṭhā nimeśhastatparakśhaṇaḥ || 118 ||

ghaṭī muhūrtaḥ praharo divā naktamaharniśam |


pakśho māsartvayanābdayugaṃ kalpo mahālayaḥ || 119 ||

rāśistārā tithiryogo vāraḥ karaṇamaṃśakam |


lagnaṃ horā kālacakraṃ meruḥ saptarśhayo dhruvaḥ || 120 ||

rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ |


kālaḥ sṛśhṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat || 121 ||

bhūrāpoagnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān |


brahmā viśhṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ || 122 ||

tridaśāḥ pitaraḥ siddhā yakśhā rakśhāṃsi kinnarāḥ |


siddhavidyādharā bhūtā manuśhyāḥ paśavaḥ khagāḥ || 123 ||

samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ |


sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ || 124 ||

10

https://www.vignanam.org
vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ |
āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam || 125 ||

vaikhānasaṃ bhāgavataṃ mānuśhaṃ pāñcarātrakam |


śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam || 126 ||

śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā |


sadasadvyaktamavyaktaṃ sacetanamacetanam || 127 ||

bandho mokśhaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān |


svasti humphaṭ svadhā svāhā śrauśhaṭ vauśhaṭ vaśhaṇ namaḥ 128 ||

GYānaṃ viGYānamānando bodhaḥ saṃvitsamoasamaḥ |


eka ekākśharādhāra ekākśharaparāyaṇaḥ || 129 ||

ekāgradhīrekavīra ekoanekasvarūpadhṛk |
dvirūpo dvibhujo dvyakśho dvirado dvīparakśhakaḥ || 130 ||

dvaimāturo dvivadano dvandvahīno dvayātigaḥ |


tridhāmā trikarastretā trivargaphaladāyakaḥ || 131 ||

triguṇātmā trilokādistriśaktīśastrilocanaḥ |
caturvidhavacovṛttiparivṛttipravartakaḥ || 132 ||

caturbāhuścaturdantaścaturātmā caturbhujaḥ |
caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ||

caturthīpūjanaprītaścaturthītithisambhavaḥ ||
pañcākśharātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ || 134 ||

pañcādhāraḥ pañcavarṇaḥ pañcākśharaparāyaṇaḥ |


pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ || 135 ||

pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |
pañcabhakśhapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ || 136 ||

śhaṭkoṇapīṭhaḥ śhaṭcakradhāmā śhaḍgranthibhedakaḥ |


śhaḍaṅgadhvāntavidhvaṃsī śhaḍaṅgulamahāhradaḥ || 137 ||

śhaṇmukhaḥ śhaṇmukhabhrātā śhaṭśaktiparivāritaḥ |


śhaḍvairivargavidhvaṃsī śhaḍūrmibhayabhañjanaḥ || 138 ||

11

https://www.vignanam.org
śhaṭtarkadūraḥ śhaṭkarmā śhaḍguṇaḥ śhaḍrasāśrayaḥ |
saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ || 139 ||

saptasvarlokamukuṭaḥ saptasaptivarapradaḥ |
saptāṅgarājyasukhadaḥ saptarśhigaṇavanditaḥ || 140 ||

saptacChandonidhiḥ saptahotraḥ saptasvarāśrayaḥ |


saptābdhikelikāsāraḥ saptamātṛniśhevitaḥ || 141 ||

saptacChando modamadaḥ saptacChando makhaprabhuḥ |


aśhṭamūrtirdhyeyamūrtiraśhṭaprakṛtikāraṇam || 142 ||

aśhṭāṅgayogaphalabhṛdaśhṭapatrāmbujāsanaḥ |
aśhṭaśaktisamānaśrīraśhṭaiśvaryapravardhanaḥ || 143 ||

aśhṭapīṭhopapīṭhaśrīraśhṭamātṛsamāvṛtaḥ |
aśhṭabhairavasevyoaśhṭavasuvandyoaśhṭamūrtibhṛt || 144 ||

aśhṭacakrasphuranmūrtiraśhṭadravyahaviḥpriyaḥ |
aśhṭaśrīraśhṭasāmaśrīraśhṭaiśvaryapradāyakaḥ |
navanāgāsanādhyāsī navanidhyanuśāsitaḥ || 145 ||

navadvārapurāvṛtto navadvāraniketanaḥ |
navanāthamahānātho navanāgavibhūśhitaḥ || 146 ||

navanārāyaṇastulyo navadurgāniśhevitaḥ |
navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ || 147 ||

daśātmako daśabhujo daśadikpativanditaḥ |


daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ || 148 ||

daśākśharamahāmantro daśāśāvyāpivigrahaḥ |
ekādaśamahārudraiḥstutaścaikādaśākśharaḥ || 149 ||

dvādaśadvidaśāśhṭādidordaṇḍāstraniketanaḥ |
trayodaśabhidābhinno viśvedevādhidaivatam || 150 ||

caturdaśendravaradaścaturdaśamanuprabhuḥ |
caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ || 151 ||

sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ |

12

https://www.vignanam.org
tithipañcadaśākārastithyā pañcadaśārcitaḥ || 152 ||

śhoḍaśādhāranilayaḥ śhoḍaśasvaramātṛkaḥ |
śhoḍaśāntapadāvāsaḥ śhoḍaśendukalātmakaḥ || 153 ||

kalāsaptadaśī saptadaśasaptadaśākśharaḥ |
aśhṭādaśadvīpapatiraśhṭādaśapurāṇakṛt || 154 ||

aśhṭādaśauśhadhīsṛśhṭiraśhṭādaśavidhiḥ smṛtaḥ |
aśhṭādaśalipivyaśhṭisamaśhṭiGYānakovidaḥ || 155 ||

aśhṭādaśānnasampattiraśhṭādaśavijātikṛt |
ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ || 156 ||

caturviṃśatitattvātmā pañcaviṃśākhyapūruśhaḥ |
saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt || 157 ||

dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ |
śhaṭtriṃśattattvasambhūtiraśhṭatriṃśatkalātmakaḥ || 158 ||

pañcāśadviśhṇuśaktīśaḥ pañcāśanmātṛkālayaḥ |
dvipañcāśadvapuḥśreṇītriśhaśhṭyakśharasaṃśrayaḥ |
pañcāśadakśharaśreṇīpañcāśadrudravigrahaḥ || 159 ||

catuḥśhaśhṭimahāsiddhiyoginīvṛndavanditaḥ |
namadekonapañcāśanmarudvarganirargalaḥ || 160 ||

catuḥśhaśhṭyarthanirṇetā catuḥśhaśhṭikalānidhiḥ |
aśhṭaśhaśhṭimahātīrthakśhetrabhairavavanditaḥ || 161 ||

caturnavatimantrātmā śhaṇṇavatyadhikaprabhuḥ |
śatānandaḥ śatadhṛtiḥ śatapatrāyatekśhaṇaḥ || 162 ||

śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ |


sahasrapatranilayaḥ sahasraphaṇibhūśhaṇaḥ || 163 ||

sahasraśīrśhā puruśhaḥ sahasrākśhaḥ sahasrapāt |


sahasranāmasaṃstutyaḥ sahasrākśhabalāpahaḥ || 164 ||

daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ |
aśhṭāśītisahasrādyamaharśhistotrapāṭhitaḥ || 165 ||

13

https://www.vignanam.org
lakśhādhāraḥ priyādhāro lakśhādhāramanomayaḥ |
caturlakśhajapaprītaścaturlakśhaprakāśakaḥ || 166 ||

caturaśītilakśhāṇāṃ jīvānāṃ dehasaṃsthitaḥ |


koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ || 167 ||

śivodbhavādyaśhṭakoṭivaināyakadhurandharaḥ |
saptakoṭimahāmantramantritāvayavadyutiḥ || 168 ||

trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ |
anantadevatāsevyo hyanantaśubhadāyakaḥ || 169 ||

anantanāmānantaśrīranantoanantasaukhyadaḥ |
anantaśaktisahito hyanantamunisaṃstutaḥ || 170 ||

iti vaināyakaṃ nāmnāṃ sahasramidamīritam |


idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ || 171 ||

karasthaṃ tasya sakalamaihikāmuśhmikaṃ sukham |


āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ || 172 ||

medhā praGYā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā |


satyaṃ dayā kśhamā śāntirdākśhiṇyaṃ dharmaśīlatā || 173 ||

jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam |


sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam || 174 ||

ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā |


GYānaṃ viGYānamāstikyaṃ sthairyaṃ viśvāsatā tathā || 175 ||

dhanadhānyādivṛddhiśca sakṛdasya japādbhavet |


vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate || 176 ||

rāGYo rājakalatrasya rājaputrasya mantriṇaḥ |


japyate yasya vaśyārthe sa dāsastasya jāyate || 177 ||

dharmārthakāmamokśhāṇāmanāyāsena sādhanam |
śākinīḍākinīrakśhoyakśhagrahabhayāpaham || 178 ||

sāmrājyasukhadaṃ sarvasapatnamadamardanam |
samastakalahadhvaṃsi dagdhabījaprarohaṇam || 179 ||

14

https://www.vignanam.org
duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam |
śhaḍvargāśhṭamahāsiddhitrikālaGYānakāraṇam || 180 ||

parakṛtyapraśamanaṃ paracakrapramardanam |
saṅgrāmamārge saveśhāmidamekaṃ jayāvaham || 181 ||

sarvavandhyatvadośhaghnaṃ garbharakśhaikakāraṇam |
paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam || 182 ||

deśe tatra na durbhikśhamītayo duritāni ca |


na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ || 183 ||

kśhayakuśhṭhapramehārśabhagandaraviśhūcikāḥ |
gulmaṃ plīhānamaśamānamatisāraṃ mahodaram || 184 ||

kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram |


śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam || 185 ||

vātapittakaphadvandvatridośhajanitajvaram |
āgantuviśhamaṃ śītamuśhṇaṃ caikāhikādikam || 186 ||

ityādyuktamanuktaṃ vā rogadośhādisambhavam |
sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ || 187 ||

prāpyateasya japātsiddhiḥ strīśūdraiḥ patitairapi |


sahasranāmamantroayaṃ japitavyaḥ śubhāptaye || 188 ||

mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam |


icChayā sakalān bhogānupabhujyeha pārthivān || 189 ||

manorathaphalairdivyairvyomayānairmanoramaiḥ |
candrendrabhāskaropendrabrahmaśarvādisadmasu || 190 ||

kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ |


bhuktvā yathepsitānbhogānabhīśhṭaiḥ saha bandhubhiḥ || 191 ||

gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ |


nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ || 192 ||

śivābhyāṃ kṛpayā putranirviśeśhaṃ ca lālitaḥ |


śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ || 193 ||

15

https://www.vignanam.org
jātismaro dharmaparaḥ sārvabhaumoabhijāyate |
niśhkāmastu japannityaṃ bhaktyā vighneśatatparaḥ || 194 ||

yogasiddhiṃ parāṃ prāpya GYānavairāgyasaṃyutaḥ |


nirantare nirābādhe paramānandasaṃGYite || 195 ||

viśvottīrṇe pare pūrṇe punarāvṛttivarjite |


līno vaināyake dhāmni ramate nityanirvṛte || 196 ||

yo nāmabhirhutairdattaiḥ pūjayedarcaye^^ennaraḥ |
rājāno vaśyatāṃ yānti ripavo yānti dāsatām || 197 ||

tasya sidhyanti mantrāṇāṃ durlabhāśceśhṭasiddhayaḥ |


mūlamantrādapi stotramidaṃ priyatamaṃ mama || 198 ||

nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani |


dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret || 199 ||

aśhṭadravyairviśeśheṇa kuryādbhaktisusaṃyutaḥ |
tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ || 200 ||

bhaviśhyati na sandehaḥ putrapautrādikaṃ sukham |


idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam || 201 ||

vyākṛtaṃ carcitaṃ dhyātaṃ vimṛśhṭamabhivanditam |


ihāmutra ca viśveśhāṃ viśvaiśvaryapradāyakam || 202 ||

svacChandacāriṇāpyeśha yena sandhāryate stavaḥ |


sa rakśhyate śivodbhūtairgaṇairadhyaśhṭakoṭibhiḥ || 203 ||

likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet |


tatra sarvottamā lakśhmīḥ sannidhatte nirantaram || 204 ||

dānairaśeśhairakhilairvrataiśca tīrthairaśeśhairakhilairmakhaiśca |
na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ || 205 ||

etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihāne


sāyaṃ madhyandine vā triśhavaṇamathavā santataṃ vā jano yaḥ |
sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanoti
dāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ || 206 ||

akiñcanopyekacitto niyato niyatāsanaḥ |

16

https://www.vignanam.org
prajapaṃścaturo māsān gaṇeśārcanatatparaḥ || 207 ||

daridratāṃ samunmūlya saptajanmānugāmapi |


labhate mahatīṃ lakśhmīmityāGYā pārameśvarī || 208 ||

āyuśhyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥ


kīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā |
putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta -
nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam || 209 ||

gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ |


mahāgaṇapatirbuddhipriyaḥ kśhipraprasādanaḥ || 210 ||

amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ |
sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ || 211 ||

kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ |


modakairebhiratraikaviṃśatyā nāmabhiḥ pumān || 212 ||

upāyanaṃ dadedbhaktyā matprasādaṃ cikīrśhati |


vatsaraṃ vighnarājoasya tathyamiśhṭārthasiddhaye || 213 ||

yaḥ stauti madgatamanā mamārādhanatatparaḥ |


stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ || 214 ||

namo namaḥ suravarapūjitāṅghraye


namo namo nirupamamaṅgalātmane |
namo namo vipuladayaikasiddhaye
namo namaḥ karikalabhānanāya te || 215 ||

kiṅkiṇīgaṇaracitacaraṇaḥ
prakaṭitagurumitacārukaraṇaḥ |
madajalalaharīkalitakapolaḥ
śamayatu duritaṃ gaṇapatināmnā || 216 ||

|| iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde


gaṇeśasahasranāmastotraṃ nāma śhaṭcatvāriṃśodhyāyaḥ ||

Web Url: https://www.vignanam.org/veda/sri-maha-ganapati-sahasranama-stotram-english.html

17

https://www.vignanam.org

You might also like