Download as pdf or txt
Download as pdf or txt
You are on page 1of 6

Kakini Kavacham

काकिनीकवचम्

Document Information

Text title : Kakini Kavacham

File name : kAkinIkavacham.itx

Category : devii, ShaTchakrashakti, kavacha, devI

Location : doc_devii

Transliterated by : staff of Muktabodha.org Mark S.G. Dyczkowski

Proofread by : Aruna Narayanan narayanan.aruna at gmail.com

Description/comments : rudrayAmale uttaratantre 2 bhairava bhairavI sa.nvAde

Source : Rudrayamalam part 2 edited by Ram Prasad Tripathi and Sudhakar Malaviya

Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator

muktabodha.org

Latest update : February 16, 2020

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

February 16, 2020

sanskritdocuments.org
Kakini Kavacham

काकिनीकवचम्

अथ षष्ठसप्ततितमः पटलः
श्रीआनन्दभैरवी उवाच
कथयामि महाकाल! चात्यन्ताद्भुतसाधनम्।
कवचं काकिनीदेव्या अष्टोत्तरशताक्षरम्॥ ७६-१॥
यस्य गेहे करे शीर्षे कण्ठे च चित्तमध्यके ।
भुजमध्ये च कट्यां वा धारयित्वा महीतले ॥ ७६-२॥
किं न सिद्धिं करोत्येव साधको योगिनीपतिः ।
योगसिद्धिः क्रियासिद्धिः शिवासिद्धिस्तथा परा ॥ ७६-३॥
महासिद्धिः खेचरी च सुषुम्णासिद्धिरेव च ।
फलसिद्धिः कालसिद्धिः क्रियासिद्धिः शिवाम्बिका ॥ ७६-४॥
जङ्घासिद्धिः परासिद्धिः खड्गसिद्धिः सुसूक्ष्मगा ।
अणिमाद्यष्टसिद्धिश्च करे तस्य स्थिरा भवेत्॥ ७६-५॥
कवचं काकिनीदेव्याः सर्वसिद्धिप्रदायकम्।
अकाले वा सुकाले वा पठनाद् धर्मसञ्चयम्॥ ७६-६॥
जयी धर्मसञ्चयेन जयो यत्र शिवस्ततः ।
यत्र शिवा तत्र शिवः कवचात्मा द्वयं प्रियौ ॥ ७६-७॥
कर्तारौ तौ सदा तारौ पार्वतीपरमेश्वरौ ।
कार्यकारणस्रष्टारौ उभौ तत्र परात्परौ ॥ ७६-८॥
कवचात्मकमूर्त्तौ च स्थातारौ प्रभवात्मकौ ।
तस्य नामाक्षरं वक्ष्ये श‍ृष्णुष्व भैरवेश्वर ॥ ७६-९॥
भैरवी भीमरूपा च विरूपा रूपवर्जिता ।
सूक्ष्मातिसूक्ष्मरूपा च स्वप्रकाशा च शाकिनी ॥ ७६-१०॥

1
काकिनीकवचम्

चपला चञ्चला भीमा चन्द्रदेवी परापरा ।


कमलाक्षी देवमाता खड्गकपालधारिणी ॥ ७६-११॥
गुर्वी गौरी घनच्छाया ओंङ्काराद्या चरुप्रिया ।
छाया जया चाञ्जना च ओङ्कारात्मा कलावती ॥ ७६-१२॥
टङ्कारिणी डाकिनी च टक्कादेवी रुणप्रिया ।
तारिणी स्थूलपुष्टा च दयाधर्मप्रिया नुतिः ॥ ७६-१३॥
परमा बुद्धिशक्तिश्च फलदा फाल्गुनी कला ।
वसुधारा वासुकी च भद्रकाली भवाभवा ॥ ७६-१४॥
मनसा मोहिनी माता यशोदा याज्ञिका यशा ।
रूपेश्वरी रणप्राणा लक्ष्मीर्लक्षणशोभिता ॥ ७६-१५॥
वसुप्रिया वसुरता बालरक्षा शशिप्रभा ।
षडक्षरी शारदा च हरिद्रा हारमालिनी ॥ ७६-१६॥
लावण्यनिरता लङ्का क्षयरोगविनाशिनी ।
क्षेत्रपाला च क्षेत्री च क्षत्रिया क्षेमदा क्षमा ॥ ७६-१७॥
क्षुन्निवृत्तिकरी क्षुब्धा क्षालनाख्या क्षराक्षरा ।
अनन्ताख्या उमा दुर्गा ऋषभा ईश्वरप्रिया ॥ ७६-१८॥
ऌकारबीजकूटस्था ऌकारदीर्घजीविका ।
एरण्डरणचामुण्डा ऐन्द्री डट्टप्रियान्तरा ॥ ७६-१९॥
तुनुतुण्डा ओषधी च उत्तमाधममध्यमा ।
औद्वेषिणी औषधस्था अट्टहासात्मसङ्गता ॥ ७६-२०॥
अर्थदा अष्टहस्ता च अर्ककोटिमयूखगा ।
अर्धनारीश्वरा अर्च्या अर्बुदास्त्रधरा समा ॥ ७६-२१॥
अष्टैश्वर्यप्रदा अर्घा अम्भस्था चाप्यरुन्धती ।
अर्पणाख्या अर्कमुनी अर्पणा अस्खलस्थिता ॥ ७६-२२॥
अर्चनाढ्या अर्चनास्था अराती अरुणाधरा ।
अष्टोत्तराख्यममृतं पठित्वा कवचं पठेत्॥ ७६-२३॥
तदा फलसमृद्धिः स्यादायुरारोग्यसाधनम्।
शाकिनीकवचस्यास्य सदाशिव ऋषिः स्मृतः ॥ ७६-२४॥

2 sanskritdocuments.org
काकिनीकवचम्

गायत्रीच्छन्द एवापि शाकिनी देहदेवता ।


ॐ श्रीं क्लीं मे शिरः पातु ब्लूँ ह्लूँ मे ललाटकम्॥ ७६-२५॥
चक्षुषी खेचरी पातु कर्णौ मे शिवशाकिनी ।
गण्डयुग्मं सदा पातु देवशाकम्भरी रमा ॥ ७६-२६॥
स्वाहा पातु युग्मनासां ओष्ठाऽधरं शिरोऽवतु ।
द्रीं ह्रीं श्रीं मे दन्तपङ्क्तिं जिह्वाग्रं देहदेवता ॥ ७६-२७॥
चिबुकं कमला देवी वाग्दात्री मे कपालकम्।
वदनं कालिका पातु शब्दबीजात्मिका गलम्॥ ७६-२८॥
कण्ठदेवी शाकिनी च पातु मे कण्ठपङ्कजम्।
सुरादेवी सदा पातु हृत्पद्मं कामरूपिणी ॥ ७६-२९॥
कलावती कामकामा काममाला विशुद्धकम्।
सदाशिवपथं पातु लक्ष्मीर्मे नाभिपङ्कजम्॥ ७६-३०॥
उल्कामुखी सदा पातु देवमाता षडक्षरम्।
सदा पातु विष्णुपद्मं राकिणी पातु मे दलम्॥ ७६-३१॥
कटिदेशं सदा पातु भोगदा ज्ञानमोक्षदा ।
मूलाधारं सदा पातु काकिनी परमेश्वरी ॥ ७६-३२॥
एकरूपा सदा पातु लिङ्गाधारं विरूपिणी ।
मार्कण्डपूजिता देवी मृकुण्डा मूलवासिनी ॥ ७६-३३॥
सदा मे पातु देवेशि अभया चारुदेशकम्।
दर्शनाख्या महादेवी लिङ्गाधारं पदान्तरम्॥ ७६-३४॥
पातु देवी हिरण्याक्षी सर्वाङ्गं सर्वदेवता ।
विधात्री सूक्ष्मरूपस्था स्थूलाङ्गी च कृशोदरी ॥ ७६-३५॥
सर्वत्र सर्वदा पातु देवी शाकम्भरी मम ।
हृत्कालिका सदा पातु सर्वाङ्गं सर्वदेशके ॥ ७६-३६॥
इति ते कथितं नाथ कवचं देवदुर्लभम्।
पठित्वा सिद्धिप्राप्नोति राजत्वं लभते नरः ॥ ७६-३७॥
अकस्मात्सूर्यतुल्यः स्यात्कामजेता स्वयं भवेत्।

kAkinIkavacham.pdf 3
काकिनीकवचम्

धारणाद् देहवृद्धिः स्यादायुरारोग्यसम्पदम्॥ ७६-३८॥


वायुसिद्धिकरं साक्षादमृतानन्दविग्रहम्।
अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं करोति हि ॥ ७६-३९॥
खेचरो योगजेता स्यादाशाक्षयकरो भवेत्।
ततः पठेत्काममन्त्रं तदन्ते ध्यानमाचरेत्॥ ७६-४०॥
ॐश्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे
नक्षत्राणि रूपमश्विनौ व्यात्तम्। इष्णन्निषाणा-
मुम्म इषाण सर्वलोकम्म इषाण ॥ ७६-४१॥
जपित्वा काममन्त्रं हि सर्वकामफलं लभेत्।
ततो ध्यात्वा च कवचं ध्यायेद्यः शाकिनीशिवम्॥ ७६-४२॥
स वेदपारमायाति शाकिनीध्यानयोगतः ॥ ७६-४३॥
प्राणाख्यां शुक्लपद्मे निरवधिनिलयां शाकिनीं पीतवस्त्रां
सूक्ष्मां भूषातिरुद्रोद्भवतनुचपलां चञ्चलां सिद्धिलोलाम्।
हस्तैः पद्मैश्चतुर्भिः सुनयनकमलैर्भासमानां शिवाढ्यां
पद्माभीतिप्रचण्डासिचसहितां शाकमातां भजामि ॥ ७६-४४॥
ध्यात्वा योगी श्मशाने गिरिवरकुहरे डाकिनीदेशमध्ये
शून्ये गर्तेवने वा गगनगृहतले शून्यगेहे सुप्रवासे ।
ज्ञानात्मा यो वशी वा पठति च सततं शाकिनीदेहयोगं
गङ्गायां स्वीयगर्भे कवचमभयदं सर्वदं याति सिद्धिम्॥ ७६-४५॥
कवचं कारणैर्देवीं पूजयित्वा यथाविधि ।
अकस्मात्कायसिद्धिः स्यादष्टैश्वर्यसमन्वितः ॥ ७६-४६॥
मोक्षमाप्नोति भावेन सुखं तस्य पदे पदे ।
म्रियन्तु बालका यस्याः काकवन्ध्या च या भवेत्॥ ७६-४७॥
धारयित्वा त्विमां विद्यामेतैर्दोषैर्न लिप्यते ।
कण्ठे यो धारयेदेतां समरे काण्डधारिणीम्॥ ७६-४८॥
अक्षयत्वमवाप्नोति जीवमात्रः सदाशिवः ।
गोरोचनाकुङ्कुमेन कालागुरुहरिद्रया ॥ ७६-४९॥
लाक्षारसैर्लेखयित्वा धारयित्वाऽमृतं लभेत्॥ ७६-५०॥

4 sanskritdocuments.org
काकिनीकवचम्

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे


षट्चक्रप्रकाशे भैरवभैरवीसंवादे शाकिनीकवचं नाम
षष्ठसप्ततितमः पटलः ॥ ७६॥

The numbers correspond to paTala and verse numbers from


Rudrayamala uttaratantra.

Proofread by Aruna Narayanan

Kakini Kavacham
pdf was typeset on February 16, 2020

Please send corrections to sanskrit@cheerful.com

kAkinIkavacham.pdf 5

You might also like