Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

श्री निनिलेश्वरािंद कवचम

नवनियोग
ॐ अस्य श्री निनिलेश्वरािंद कवचस्य श्री मदगल ऋन िः अिष्टप छंदिः

श्री गरूदेवो निनिलेश्वरािंद परमात्मा देवता

“महोस्त्वं रूपं च” इनत बीजम

“प्रबद्धम निर्िित्यनमनत” कीलकम

“अथौ िैत्रं पूर्ि” इनत कवचम

श्री भगवतो निनिलेश्वरािंद प्रीत्यथं पाठे नवनियोगिः

कर न्यास
श्री सवाित्मिे निनिलेश्वराय – अंगष्ठाभयां िमिः

श्री मंत्रात्मिे पूर्ेश्वराय - तजििीभयां िमिः

श्री तंत्रात्मिे वागीश्वराय – मध्यमाभयां िमिः

श्री यंत्रात्मिे योगीश्वराय – अिानमकाभयां िमिः

श्री निष्य प्रार्ात्मिे सनिदािंद नप्रयाय – करतल कर प्रष्ठाभयां िमिः

अंग न्यास
श्रीं िेश्वरिः – ह्रदयाय िमिः

ह्रीं िेश्वरिः – निरसे स्वाहा

क्लीं िेश्वरिः – नििायै व ट

तप िेश्वरिः – कवचाय हुम

तापे िेश्वरिः – िेत्रत्रयाय वौ ट

एके श्वरिः करतल कर पृष्ठाभयां अस्त्राय फट्


रक्षात्मक देह कवचम

निरिः नसद्धेश्वरिः पात ललाटं च परात्परिः ।

िेत्रे निनिलेश्वरािंद िानसका िरकान्तकिः ।। 1 ।।

कर्ौ कालात्मकिः पात मिं मंत्रेश्वरस्तथा ।

कं ण्ठं रक्षत वागीििः भजौ च भविेश्वरिः ।। 2 ।।

स्कन्धौ कामेश्वरिः पात ह्दयं ब्रह्मवचिसिः ।

िाभभं िारायर्ो रक्षेत् उरं ऊजिस्वलोsनपवै ।। 3 ।।

जाििी सनिदािंदिः पात पादौ निवात्मकिः ।

गह्यं लयात्मकिः पायात् नचत्तंभचंतापहारकिः ।। 4 ।।

मदिेििः मििः पात पृष्ठ ं पूर्िप्रदायकिः ।

पूवं रक्षत तंत्रेििः यंत्रेििः वारर्ीं तथा ।। 5 ।।

उत्तरं श्रीधरिः रक्षेत् दनक्षर्ं दनक्षर्ेश्वरिः ।

पातालं पात सविज्ञिः ऊध्वं में प्रार् संज्ञकिः ।। 6 ।।

कवचेिावृतो यस्त यत्र कत्रानपत गच्छनत ।

तत्र सवित्र लाभिः स्यात् ककं नचदत्र ि संियिः ।। 7 ।।

यं यं भचंतयते कामं तं तं प्राप्नोनत निनितं ।

धिवाि् बलवाि् लोके जायते समपासकिः ।। 8 ।।

ग्रहभूतनपिाचाि यक्षगंधविराक्षसािः ।

िश्यनन्त सविनवनानानि दिाििात कवचावृतम् ।। 9 ।।

य इदं कवचं पण्यं प्रातिः पठनत नित्यििः ।

नसद्धाश्रम पदारूर्िः ब्रह्मभावेि भूयते ।। 10 ।।

You might also like