Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

श्री गणेश अष्टोत्तर शतनामावली

गजानन- ॐ गजाननाय नमः ।


गणाध्यक्ष- ॐ गणाध्यक्षाय नमः ।
ववघ्नराज- ॐ ववघ्नराजाय नमः ।
ववनायक- ॐ ववनायकाय नमः ।
द्वै मातुर- ॐ द्वै मातुराय नमः ।
वद्वमुख- ॐ वद्वमुखाय नमः ।
प्रमुख- ॐ प्रमुखाय नमः ।
सुमुख-ॐ सुमुखाय नमः ।
कृवत- ॐ कृवतने नमः ।
सुप्रदीप- ॐ सुप्रदीपाय नमः ॥ 10 ॥

सुखवनधी- ॐ सुखवनधये नमः ।


सुराध्यक्ष- ॐ सुराध्यक्षाय नमः ।
सुराररघ्न- ॐ सुराररघ्नाय नमः ।
महागणपवत- ॐ महागणपतये नमः ।
मान्या- ॐ मान्याय नमः ।
महाकाल- ॐ महाकालाय नमः ।
महाबला- ॐ महाबलाय नमः ।
हे रम्ब- ॐ हे रम्बाय नमः ।
लम्बजठर- ॐ लम्बजठरायै नमः ।
ह्रस्वग्रीव- ॐ ह्रस्व ग्रीवाय नमः ॥ 20 ॥

महोदरा- ॐ महोदराय नमः ।


मदोत्कट- ॐ मदोत्कटाय नमः ।
महावीर- ॐ महावीराय नमः ।
मन्त्रिणे- ॐ मन्त्रिणे नमः ।
मङ्गल स्वरा- ॐ मङ्गल स्वराय नमः ।
प्रमधा- ॐ प्रमधाय नमः ।
प्रथम- ॐ प्रथमाय नमः ।
प्रज्ञा- ॐ प्राज्ञाय नमः ।
ववघ्नकताा- ॐ ववघ्नकर्त्रे नमः ।
ववघ्नहताा- ॐ ववघ्नहर्त्रे नमः ॥ 30 ॥

ववश्वनेर्त्र- ॐ ववश्वनेर्त्रे नमः ।


ववराट् पवत- ॐ ववराट् पतये नमः ।
श्रीपवत- ॐ श्रीपतये नमः ।
वाक्पवत- ॐ वाक्पतये नमः ।
शृङ्गाररण- ॐ शृङ्गाररणे नमः ।
अवश्रतवत्सल- ॐ अवश्रतवत्सलाय नमः ।
वशववप्रय- ॐ वशववप्रयाय नमः ।
शीघ्रकाररण- ॐ शीघ्रकाररणे नमः ।
शाश्वत - ॐ शाश्वताय नमः ।
बल- ॐ बल नमः ॥ 40 ॥

बलोन्त्रिताय- ॐ बलोन्त्रिताय नमः ।


भवात्मजाय- ॐ भवात्मजाय नमः ।
पुराण पुरुष- ॐ पुराण पुरुषाय नमः ।
पूष्णे- ॐ पूष्णे नमः ।
पुष्करोन्त्रषषप्त वाररणे- ॐ पुष्करोन्त्रषषप्त वाररणे नमः ।
अग्रगण्याय- ॐ अग्रगण्याय नमः ।
अग्रपूज्याय- ॐ अग्रपूज्याय नमः ।
अग्रगावमने- ॐ अग्रगावमने नमः ।
मिकृते- ॐ मिकृते नमः ।
चामीकरप्रभाय- ॐ चामीकरप्रभाय नमः ॥ 50 ॥

सवााय- ॐ सवाा य नमः ।


सवोपास्याय- ॐ सवोपास्याय नमः ।
सवा कर्त्रे- ॐ सवा कर्त्रे नमः ।
सवानेर्त्रे- ॐ सवानेर्त्रे नमः ।
सवावसन्त्रिप्रदाय- ॐ सवावसन्त्रिप्रदाय नमः ।
वसिये- ॐ वसिये नमः ।
पञ्चहस्ताय- ॐ पञ्चहस्ताय नमः ।
पावातीनन्दनाय- ॐ पावातीनन्दनाय नमः ।
प्रभवे- ॐ प्रभवे नमः ।
कुमारगुरवे - ॐ कुमारगुरवे नमः ॥ 60 ॥

अक्षोभ्याय- ॐ अक्षोभ्याय नमः ।


कुञ्जरासुर भञ्जनाय- ॐ कुञ्जरासुर भञ्जनाय नमः ।
प्रमोदाय- ॐ प्रमोदाय नमः ।
मोदकवप्रयाय- ॐ मोदकवप्रयाय नमः ।
कान्त्रिमते- ॐ कान्त्रिमते नमः ।
धृवतमते- ॐ धृवतमते नमः ।
कावमने- ॐ कावमने नमः ।
कवपिपनसवप्रयाय- ॐ कवपिपनसवप्रयाय नमः ।
ब्रह्मचाररणे- ॐ ब्रह्मचाररणे नमः ।
ब्रह्मरूवपणे- ॐ ब्रह्मरूवपणे नमः ॥ 70 ॥

ब्रह्मववद्यावद दानभुवे- ॐ ब्रह्मववद्यावद दानभुवे नमः ।


वजष्णवे- ॐ वजष्णवे नमः ।
ववष्णुवप्रयाय- ॐ ववष्णुवप्रयाय नमः ।
भक्त जीववताय- ॐ भक्त जीववताय नमः ।
वजतमन्मधाय- ॐ वजतमन्मधाय नमः ।
ऐश्वयाकारणाय- ॐ ऐश्वयाकारणाय नमः ।
ज्यायसे- ॐ ज्यायसे नमः ।
यक्षवकन्नेर सेववताय- ॐ यक्षवकन्ने र सेववताय नमः।
गङ्गा सुताय- ॐ गङ्गा सुताय नमः ।
गणाधीशाय- ॐ गणाधीशाय नमः ॥ 80 ॥
गम्भीर वननदाय- ॐ गम्भीर वननदाय नमः ।
वटवे- ॐ वटवे नमः ।
अभीष्टवरदाय- ॐ अभीष्टवरदाय नमः ।
ज्योवतषे- ॐ ज्योवतषे नमः ।
भक्तवनधये- ॐ भक्तवनधये नमः ।
भावगम्याय- ॐ भावगम्याय नमः ।
मङ्गलप्रदाय- ॐ मङ्गलप्रदाय नमः ।
अव्यक्ताय- ॐ अव्यक्ताय नमः ।
अप्राकृत पराक्रमाय- ॐ अप्राकृत पराक्रमाय नमः ।
सत्यधवमाणे- ॐ सत्यधवमाणे नमः ॥ 90 ॥

सखये- ॐ सखये नमः ।


सरसाम्बुवनधये - ॐ सरसाम्बुवनधये नमः ।
महे शाय- ॐ महे शाय नमः ।
वदव्याङ्गाय- ॐ वदव्याङ्गाय नमः ।
मवणवकविणी मेखालाय- ॐ मवणवकविणी मेखालाय नमः ।
समस्त दे वता मूताये- ॐ समस्त दे वता मूताये नमः ।
सवहष्णवे- ॐ सवहष्णवे नमः ।
सततोन्त्रिताय- ॐ सततोन्त्रिताय नमः ।
ववघातकाररणे- ॐ ववघातकाररणे नमः ।
ववश्वग्दृशे- ॐ ववश्वग्दृशे नमः ॥ 100 ॥
ववश्वरक्षाकृते- ॐ ववश्वरक्षाकृते नमः ।
कल्याणगुरवे- ॐ कल्याणगुरवे नमः ।
उन्मत्तवेषाय- ॐ उन्मत्तवेषाय नमः ।
अपरावजते- ॐ अपरावजते नमः ।
समस्त जगदाधाराय- ॐ समस्त जगदाधाराय नमः ।
सवैश्वयाप्रदाय- ॐ सवैश्वयाप्रदाय नमः ।
आक्राि वचद वचत्प्रभवे - ॐ आक्राि वचद वचत्प्रभवे नमः ।
श्री ववघ्नेश्वराय- ॐ श्री ववघ्नेश्वराय नमः ॥ 108 ॥
॥ इवत श्रीगणेशाष्टोत्तरशतनामाववलः सम्पू णाा ॥

You might also like