Download as pdf or txt
Download as pdf or txt
You are on page 1of 206

बुद् पुजा बुद् पुजा

Buddha Pooja Vandanā Gāthā


Buddhist Scriptures for Daily Worship

����
2
Contents

I Pāḷi Vandanā 9
Buddha Pooja Pāḷi 13

Mahāparitta/Catubhāṇavārapāḷi
The Great Safeguard/The Safeguard Recitals 15
Mahāparittaṃ
The Great Safeguard . . . . . . . . . . . . . . . . . . . . . . . 18

Bodhi Pooja 19

Dhammapada 21
Yamakavagga . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 21
0.0.1 Cakkhupālattheravatthu . . . . . . . . . . . . . . . . . 21
0.0.2 Maṭṭhakuṇḍalīvatthu . . . . . . . . . . . . . . . . . . . 21
Kāḷayakkhinīvatthu . . . . . . . . . . . . . . . . . . . . 21
Abhidhammatthasaṅgaha . . . . . . . . . . . . . . . . . . . . . . . 26
Ganthārambhakathā . . . . . . . . . . . . . . . . . . . 26
Catuparamatthadhammo . . . . . . . . . . . . . . . . 26
1. Cittapariccheda . . . . . . . . . . . . . . . . . . . . . . . . 26
Bhūmibhedacittaṃ . . . . . . . . . . . . . . . . . . . . 26
Akusalacittaṃ . . . . . . . . . . . . . . . . . . . . . . 26
Ahetukacittaṃ . . . . . . . . . . . . . . . . . . . . . . 27
Sobhanacittaṃ . . . . . . . . . . . . . . . . . . . . . . 27
Kāmāvacarasobhanacittaṃ . . . . . . . . . . . . . . . 28
Rūpāvacaracittaṃ . . . . . . . . . . . . . . . . . . . . 28
Arūpāvacaracittaṃ . . . . . . . . . . . . . . . . . . . . 29
Lokuttaracittaṃ . . . . . . . . . . . . . . . . . . . . . 30
Cittagaṇanasaṅgaho . . . . . . . . . . . . . . . . . . . 30

3
4 CONTENTS

Vitthāragaṇanā . . . . . . . . . . . . . . . . . . . . . . 31

Mahāyānasūtra महायानसूतर् 大乘經典 35


वन्दना गाथा
Vandanā Gāthā
伽陀 (偈頌) . . . . . . . . . . . . . . . . . . . . . . . . . . . . 36

Sūtrapiṭaka सूतर्िपटक 經藏 37
Prajñāpāramitā पर्ज्ञापारिमता 般若經典 . . . . . . . . . . . . . . 37
Prajñāpāramitāhṛdayasūtram(saṃkṣiptamātṛkā)
पर्ज्ञापारिमताहृदयसूतर्म्(संिक्षप्मातृका)
般若波羅蜜多心經 . . . . . . . . . . . . . . . 37
Vajracchedikā nāma triśatikā prajñāpāramitā
वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता
金剛般若波羅蜜經 . . . . . . . . . . . . . . . 41
Saddharmapuṇḍarīkasūtram
सद्मर् पुण्डरीकसूतर्म्
妙法蓮華經 . . . . . . . . . . . . . . . . . . . . . . . . 94
15 Tathāgatāyuṣpramāṇaparivartaḥ(gāthā)
१५ तथागतायुष्पर्माणप रवतर् ः(गाथा)
如來壽量品第十六偈 . . . . . . . . . . . . . 95
24 Samantamukhaparivartaḥ
२४ समन्तमुखप रवतर् ः
觀世音菩薩普門品第二十五 . . . . . . . . . . 103
Sukhāvatīsūtra
सुखावतीसूतर्
淨土經典 . . . . . . . . . . . . . . . . . . . . . . . . . 118
Sukhāvatīvyūhaḥ (saṃkṣiptamātṛkā)
सुखावतीव्यूहः (संिक्षप्मातृका)
佛説阿彌陀經 . . . . . . . . . . . . . . . . . 118
Sukhāvatīvyūhaḥ (vistaramātṛkā)
सुखावतीव्यूहः (िवस्तरमातृका)
佛説無量壽經 . . . . . . . . . . . . . . . . . 130
Dhāraṇī धारणी 陀羅尼 . . . . . . . . . . . . . . . . . . . . . . 145
Śūraṅgama Mantra (Sitātapatroṣṇīṣa Dhāraṇī)
सुरङ्म मन्तर् ( सतातपतर्ोष्णीष धारणी)
楞嚴咒 (大佛頂萬行首楞嚴陀羅尼) . . . . . . 145
CONTENTS 5

Nīlakaṇṭha Dhāraṇī
'नीलकण्ठ धारणी
大悲心陀羅尼千手千眼觀世音菩薩廣大圓
滿無礙大悲心陀羅尼經) . . . . . . . . . . . 154
Jvālā Mahāugrā Dhāraṇī
ज्वाला महाउगर्ा धारणी
消災咒 (佛説熾盛光大威徳消災吉祥陀羅尼) 157
Uṣṇīṣa Vijaya Dhāraṇī(Sarvadurgatipariśodhana Uṣṇīṣa
Vijaya Dhāraṇī Sūtra)
ऊष्णीष िवजय ढारणी
佛頂尊勝陀羅尼 . . . . . . . . . . . . . . . . 158

Vinayapiṭaka िवनयिपटक 律藏 165


Pratimokṣa पर्ाितमोक्ष 波羅提木叉 . . . . . . . . . . . . . . . . . 165

Śāstrapiṭaka शास्िपटक 論藏 167


Abhidharmapiṭaka
अिभधमर् िपटक
阿毘達磨藏 . . . . . . . . . . . . . . . . . . . . . . . . . . . . 167
Abhidharmakoṣakārikā
अिभधमर् कोशका रका
阿毘達磨倶舍論本頌 . . . . . . . . . . . . . . . . . . . 167
Prathamaṁ kośasthānam
पर्थमं कोशस्थानम्
分別界品第一 . . . . . . . . . . . . . . . . . 167
Dvitīyaṁ kośasthānam
िद्तीयं कोशस्थानम्
分別根品第二 . . . . . . . . . . . . . . . . . 168
Tṛtīyaṁ kośasthānam
तृतीयं कोशस्थानम्
分別世界品第三 . . . . . . . . . . . . . . . . 169
Caturthaṁ kośasthānam
चतुथर् कोशस्थानम्
分別業品第四 . . . . . . . . . . . . . . . . . 170
Pañcamaṁ kośasthānam
पञ्मं कोशस्थानम्
分別隨眠品第五 . . . . . . . . . . . . . . . . 171
6 CONTENTS

Ṣaṣṭhaṁ kośasthānam
षष्ं कोशस्थानम्
分別賢聖品第六 . . . . . . . . . . . . . . . . 172
Saptamaṁ kośasthānam
सप्मं कोशस्थानम्
分別智品第七 . . . . . . . . . . . . . . . . . 173
Aṣṭamaṁ kośasthānam
अष्मं कोशस्थानम्
分別定品第八 . . . . . . . . . . . . . . . . . 174
Navamaṁ kośasthānam
नवमं कोशस्थानम्
破執我品第九 . . . . . . . . . . . . . . . . . 175
Madhyamaka मध्यमक 中觀 . . . . . . . . . . . . . . . . . . . . . . . 176
Madhyamakaśāstram
मध्यमकशास्म्
中論偈頌 . . . . . . . . . . . . . . . . . . . . . . . . . 176
Pratyayaparīkṣā nāma prathamaṁ prakaraṇam
पर्त्ययपरीक्षा नाम पर्थमं पर्करणम्
觀因緣品第一 . . . . . . . . . . . . . . . . . 176
Gatāgataparīkṣā dvitīyaṁ prakaraṇam
गतागतपरीक्षा िद्तीयं पर्करणम्
觀去來品第二 . . . . . . . . . . . . . . . . . 177
Cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam
पर्त्ययपरीक्षा नाम पर्थमं पर्करणम्
觀六情品第三 . . . . . . . . . . . . . . . . . 178
Skandhaparīkṣā caturthaṁ prakaraṇam
स्कन्धपरीक्षा चतुथर् पर्करणम्
五陰品第四 . . . . . . . . . . . . . . . . . . . 179
Dhātuparīkṣā pañcamaṁ prakaraṇam
धातुपरीक्षा पञ्मं पर्करणम्
觀六種品第五 . . . . . . . . . . . . . . . . . 180
Rāgaraktaparīkṣā ṣaṣṭhaṁ prakaraṇam
रागरक्परीक्षा षष्ं पर्करणम्म्
觀染染者品第六 . . . . . . . . . . . . . . . . 181
Saṁskṛtaparīkṣā saptamaṁ prakaraṇam
संस्कृतपरीक्षा सप्मं पर्करणम्
觀三相品第七 . . . . . . . . . . . . . . . . . 182
CONTENTS 7

Karmakārakaparīkṣā aṣṭamaṁ prakaraṇam


कमर् कारकपरीक्षा अष्मं पर्करणम्
觀作作者品第八 . . . . . . . . . . . . . . . . 183
Pūrvaparīkṣā navamaṁ prakaraṇam
पूवर्परीक्षा नवमं पर्करणम्
觀本住品第九 . . . . . . . . . . . . . . . . . 184
Agnīndhanaparīkṣā daśamaṁ prakaraṇam
अग्ीन्धनपरीक्षा दशमं पर्करणम्
觀燃可燃品第十 . . . . . . . . . . . . . . . . 185
Pūrvāparakoṭiparīkṣā ekādaśamaṁ prakaraṇam
पूवार्परकोिटपरीक्षा एकादशमं पर्करणम्
觀本際品第十一 . . . . . . . . . . . . . . . . 186
Duḥkhaparīkṣā dvādaśamaṁ prakaraṇam
दःु खपरीक्षा द्ादशमं पर्करणम्
觀苦品第十二 . . . . . . . . . . . . . . . . . 187
Saṁskāraparīkṣā trayodaśamaṁ prakaraṇam
संस्कारपरीक्षा तर्योदशमं पर्करणम्
觀行品第十三 . . . . . . . . . . . . . . . . . 188
Saṁsargaparīkṣā caturdaśamaṁ prakaraṇam
संसगर् परीक्षा चतुदर्शमं पर्करणम्
觀合品第十四 . . . . . . . . . . . . . . . . . 189
Svabhāvaparīkṣā pañcadaśamaṁ prakaraṇam
स्वभावपरीक्षा पञ्दशमं पर्करणम्
觀有無品第十五 . . . . . . . . . . . . . . . . 190
Bandhamokṣaparīkṣā ṣoḍaśamaṁ prakaraṇam
बन्धमोक्षपरीक्षा षोडशमं पर्करणम्
觀縛解品第十六 . . . . . . . . . . . . . . . . 191
Karmaphalaparīkṣā saptadaśamaṁ prakaraṇam
कमर् फलपरीक्षा सप्दशमं पर्करणम्
觀業品第十七 . . . . . . . . . . . . . . . . . 192
Ātmaparīkṣā aṣṭādaśamaṁ prakaraṇam
आत्मपरीक्षा अष्ादशमं पर्करणम्
觀法品第十八 . . . . . . . . . . . . . . . . . 193
Kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam
कालपरीक्षा एकोनिवंशिततमं पर्करणम्
觀時品第十九 . . . . . . . . . . . . . . . . . 194
8 CONTENTS

Sāmagrīparīkṣā viṁśatitamaṁ prakaraṇam


सामगर्ीपरीक्षा िवंशिततमं पर्करणम्
觀因果品第二十 . . . . . . . . . . . . . . . . 195
Saṁbhavavibhavaparīkṣā ekaviṁśatitamaṁ prakaraṇam
संभविवभवपरीक्षा एकिवंशिततमं पर्करणम्
觀成壞品第二十一 . . . . . . . . . . . . . . . 196
Tathāgataparīkṣā dvāviṁśatitamaṁ prakaraṇam
तथागतपरीक्षा द्ािवंशिततमं पर्करणम्
觀如來品第二十二 . . . . . . . . . . . . . . . 197
Viparyāsaparīkṣā trayoviṁśatitamaṁ prakaraṇam
िवपयार्सपरीक्षा तर्योिवंशिततमं पर्करणम्
觀顛倒品第二十三 . . . . . . . . . . . . . . . 198
Āryasatyaparīkṣā caturviṁśatitamaṁ prakaraṇam
आयर् सत्यपरीक्षा चतुिवर्शिततमं पर्करणम्
觀四諦品第二十四 . . . . . . . . . . . . . . . 199
Nirvāṇaparīkṣā pañcaviṁśatitamaṁ prakaraṇam
िनवार्णपरीक्षा पञ्िवंशिततमं पर्करणम्
觀涅槃品第二十五 . . . . . . . . . . . . . . . 200
Dvādaśāṅgaparīkṣā ṣaḍviṁśatitamaṁ prakaraṇam
द्ादशाङ्परीक्षा ष ड्वंशिततमं पर्करणम्
觀十二因緣品第二十六 . . . . . . . . . . . . 201
Dṛṣṭiparīkṣā saptaviṁśatitamaṁ prakaraṇam
दृिष्परीक्षा सप्िवंशिततमं पर्करणम्
觀邪見品第二十七 . . . . . . . . . . . . . . . 202
Yogācāra योगाचार
瑜伽行派 . . . . . . . . . . . . . . . . . . . . . . . . . 203
Viṃśatikākārikā
िवंशितकाका रका
唯識二十論 . . . . . . . . . . . . . . . . . . . 203
Triṃśikāvijñaptikārikāḥ
ितर्ंिशकािवज्ञिप्का रकाः
唯識三十論頌 . . . . . . . . . . . . . . . . . 204
Part I

Pāḷi Vandanā

9
11

Namo tassa bhagavato arahato


sammāsaṃbuddhassa.
12
Buddha Pooja Pāḷi

13
14
Mahāparitta/Catubhāṇavārapāḷi
The Great Safeguard/The Safeguard Recitals

Introduction
Undoubtedly the best known collection of Buddhist texts in Sri Lanka is
the Catubhāṇavārapāḷi, the Text of the Four Recitals. 01 On any given day
of the year one would not have to go very far to find a complete recital
of these texts being made, usually by monks, in an all-night sitting, as the
Buddhist community regards such a recital as being particularly auspicious,
and believes it brings safety, peace, and well-being in its wake.
Following the Autumnal Rains Retreat (Vassa) every monastery and tem-
ple in the land has such a recital to ensure the prosperity of the temple and
the community during the coming year; and throughout the year in the
monasteries and temples up and down the land a selection of texts from this
collection is recited to promote the safety and happiness of all those who
attend such gatherings, and others to whom the chanting is dedicated to.
At auspicious times such as the inauguration of a new temple or home,
or on merit-making occasions; and on inauspicious occasions such as an an-
niversary of the death of a loved one, there may also be a recitation of these
discourses. Also in times of adversity, when ill-health or disease are close at
hand, certain discourses from the collection will be recited which are thought
to be particularly effective in restoring confidence and good health. Other
discourses are employed when invisible forces or spirits are behaving antago-
nistically towards people; and at times certain of these discourses are recited
as a blessing upon those who hear them.
In terms of the media it would be hard to find any other book in Sri
Lanka that has so many editions available, and most homes in the Buddhist
community will possess and prize a copy. The Great Safeguard, or Mahā-

15
16

paritta, which opens the recital has been recorded many times and can be
heard morning and evening played over loudspeakers from homes and temples
alike.
Enough then should have been said to give an idea of the central role these
texts play in the life of Sri Lankan Buddhism, but many of these recitals are
also popular in other Theravāda countries like Myanmar, Thailand, and Cam-
bodia, and there is every reason to believe that their popularity is growing in
those countries where the Buddhist community forms a small but significant
minority like Bangladesh, Malaysia, and Indonesia, and in those Western
countries where Buddhism has now taken root.
As it stands the Catubhāṇavārapāḷi is something of a misnomer, as there
is an additional section added, not at the end of the four recitals, but right
in the middle. This is the Atireka-Suttasattāni (the Seven Supplementary
Discourses) beginning with the first discourse of the Buddha, the Dham-
macakkappavattanasutta, Mahāsamayasutta from Dīghanikāya; followed by
four discourses from Suttanipāta mainly in verse; and ending with the Anal-
ysis of the Truths (Saccavibhaṅgasutta). Exactly when these discourses have
been added to the original text is not clear, as all the evidence we have today
includes this material, and it extends the text by an additional bhāṇavāra.
The recitation has been further elaborated by the addition of the Mahā-
paritta (Great Protection) at the beginning of the recital, which is an elabo-
rate recitation of some of the main discourses found in the Catubhāṇavārapāḷi
(the Mahāmaṅgala-, Ratana- and Karaṇīyametta-suttas), and some blessing
verses.
There are many other texts used as Safeguard Recitals, which were writ-
ten at some time in the Medieval period, like the Jayamaṅgalagāthā, Mahā-
jayamaṅgalagāthā, Jinapañjara, Aṭṭhavīsatiparitta, the most common of
which I have included in the Supplementary Texts (Upaganthā) at the end
of the book.
This book has been prepared in order to provide a reliable and complete
text of the recitals for those who would normally read or recite Pāḷi through
Roman script. The discourses and other material gathered in this book are
not, and should not be regarded as, magical incantations. Verbally undertak-
ing the Training Rules, without making an effort to maintain them unbroken
is likely to be ineffective. Simply listening to a discourse about friendliness
(mettā), without generating and radiating mettā, will similarly have little or
no effect. Therefore in preparing this book every effort has been made to
promote an intelligent participation in these recitals on the part of those who
17

recite these texts, and those who listen to them. For that reason a line by
line translation of the text has been adopted which should make it possible
to follow the recital and the translation at the same time.
Those who are unable to attend a recital of these texts may still find much
of interest in this collection, which includes the first discourse of the Bud-
dha (Dhammacakkappavatanasutta), one of the most important discourses
in the canon, together with an Analysis of the Truths (Saccavibhaṅgasut-
taṁ), which was made by Venerable Sāriputta, one of the Buddha’s leading
disciples. There are many discourses here that deal with various aspects of
popular ethics, including the discourses on the Great Blessings (Mahāmaṅ-
galasutta), the Advantages of Friendship (Mittānisaṁsā), and the causes
of Ruin (Parābhavasutta) among others. We may also mention here other
pieces like the Reflections (Paccavekkhaṇā), which encourages frugality and
contentment; and the recollection of the Thirty-Two Parts of the body (Dvat-
tiṁsākāra), which is intended to counteract the lust, hatred, and delusion
that arise in consequence of being overly attached to the body.
The two long discourses, Mahāsamayasutta & Āṭānāṭiyasutta, together
with a number of shorter discourses in the first recital (see nos 13-16), should
give the reader a fairly good outline of Buddhist cosmology. There are
a number of discourses on mettā meditation, including the justly famous
Karaṇīyamettasutta; and the Girimānandasutta outlines ten perceptions, or
contemplations, that can be undertaken by those who are intent on training
the mind.
At the end of the book there is an appendix on the correct Pronunciation
of Pāḷi; and a short essay on the Prosody, which includes an outline of the
metres that are used in the verse sections of the book, and which hopefully
will help towards an appreciation of the aesthetic aspect of these texts.
Whenever these texts are recited let it be for the safety, peace, and hap-
piness of all living beings. Having secured their lives on a firm foundation,
may all beings then take steps to develop themselves further, until such time
as they arrive at the complete cessation of suffering!
Dukkhappattā ca niddukkhā, bhayappattā ca nibbhayā, May those who
suffer be without suffering, may those who fear be without fear,
sokappattā ca nissokā, hontu sabbe pi pāṇino! may those who grieve be
without grief, may all living creatures be so!
18

Mahāparittaṃ
The Great Safeguard
Bodhi Pooja

19
20
Dhammapadapāḷi

Yamakavagga
0.0.1 Cakkhupālattheravatthu
Manopubbaṅgamā dhammā, 心為法本,  心尊心使,
manoseṭṭhā manomayā; 中心念惡,  即言即行,
Manasā ce paduṭṭhena, 罪苦自追,  車轢於轍。
bhāsati vā karoti vā;
Tato naṃ dukkhamanveti,
cakkaṃva vahato padaṃ.

0.0.2 Maṭṭhakuṇḍalīvatthu
Manopubbaṅgamā dhammā, 心為法本,  心尊心使,
manoseṭṭhā manomayā; 中心念善,  即言即行,
Manasā ce pasannena, 福樂自追,  如影隨形。
bhāsati vā karoti vā;
Tato naṃ sukhamanveti,
chāyāva anapāyinī.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me; Ye ca taṃ nupanay-
hanti, veraṃ tesūpasammati.

Kāḷayakkhinīvatthu
Na hi verena verāni, sammantīdha kudācanaṃ; Averena ca sammanti, esa
dhammo sanantano.
1. Yamakavaggo

21
22

1.

Manopubbaṅgamā1 dhammā2 , manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato padaṃ.

2.

Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinī [anupāyinī (ka.)].

3.

Akkocchi maṃ avadhi maṃ, ajini [ajinī (?)] maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

4.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

5.

Na hi verena verāni, sammantīdha kudācanaṃ;

1
Adj.: preceded by mind. Compound of
2
N.m.: here does not mean Buddha’s teaching, but should be interpreted rather as
”mental phenomena”. Nom.Pl. = dhammā.
23

Averena ca sammanti, esa dhammo sanantano.

6.

Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

7.

Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;

Bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ;

Taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.

8.

Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;

Bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ;

Taṃ ve nappasahati māro, vāto selaṃva pabbataṃ.

9.

Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;

Apeto damasaccena, na so kāsāvamarahati.

10.

Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahati.

11.
24

Asāre sāramatino, sāre cāsāradassino;

Te sāraṃ nādhigacchanti, micchāsaṅkappagocarā.

12.

Sārañca sārato ñatvā, asārañca asārato;

Te sāraṃ adhigacchanti, sammāsaṅkappagocarā.

13.

Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

14.

Yathā agāraṃ suchannaṃ, vuṭṭhī na samativijjhati;

Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhati.

15.
Idha socati pecca socati, pāpakārī ubhayattha socati;

So socati so vihaññati, disvā kammakiliṭṭhamattano.

16.

Idha modati pecca modati, katapuñño ubhayattha modati;

So modati so pamodati, disvā kammavisuddhimattano.

17.

Idha tappati pecca tappati, pāpakārī [pāpakāri (?)] ubhayattha tappati;


25


‘Pāpaṃ me kata’
’nti tappati, bhiyyo [bhīyo (sī.)] tappati duggatiṃ gato.

18.

Idha nandati pecca nandati, katapuñño ubhayattha nandati;


‘Puññaṃ me kata’’nti nandati, bhiyyo nandati suggatiṃ gato.

19.

Bahumpi ce saṃhita [sahitaṃ (sī. syā. kaṃ. pī.)] bhāsamāno, na takkaro


hoti naro pamatto;

Gopova gāvo gaṇayaṃ paresaṃ, na bhāgavā sāmaññassa hoti.

20.

Appampi ce saṃhita bhāsamāno, dhammassa hoti [hotī (sī. pī.)] anud-


hammacārī;

Rāgañca dosañca pahāya mohaṃ, sammappajāno suvimuttacitto;

Anupādiyāno idha vā huraṃ vā, sa bhāgavā sāmaññassa hoti.

Yamakavaggo paṭhamo niṭṭhito.


26

Abhidhammatthasaṅgaha
Ganthārambhakathā
1. Sammāsambuddhamatulaṃ , sasaddhammagaṇuttamaṃ.
Abhivādiya bhāsissaṃ, abhidhammatthasaṅgahaṃ.

Catuparamatthadhammo
2. Tattha vuttābhidhammatthā, catudhā paramatthato.
Cittaṃ cetasikaṃ rūpaṃ, nibbānamiti sabbathā.

1. Cittapariccheda
Bhūmibhedacittaṃ
3. Tattha cittaṃ tāva catubbidhaṃ hoti kāmāvacaraṃ rūpāvacaraṃ arūpā-
vacaraṃ lokuttarañceti.

Akusalacittaṃ
4. Tattha katamaṃ kāmāvacaraṃ? Somanassasahagataṃ diṭṭhigatasam-
payuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, somanassasahagataṃ diṭṭhi-
gatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsahagataṃ
diṭṭhigatasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ, upekkhāsa-
hagataṃ diṭṭhigatavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti imāni
aṭṭhapi lobhasahagatacittāni nāma.

5. Domanassasahagataṃ paṭighasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekant


imāni dvepi paṭighasampayuttacittāni nāma.

6. Upekkhāsahagataṃ vicikicchāsampayuttamekaṃ, upekkhāsahagataṃ


uddhaccasampayuttamekanti imāni dvepi momūhacittāni nāma.

7. Iccevaṃ sabbathāpi dvādasākusalacittāni samattāni.


27

8. Aṭṭhadhā lobhamūlāni, dosamūlāni ca dvidhā.

Mohamūlāni ca dveti, dvādasākusalā siyuṃ.

Ahetukacittaṃ

9. Upekkhāsahagataṃ cakkhuviññāṇaṃ, tathā sotaviññāṇaṃ, ghānaviññāṇaṃ,


jivhāviññāṇaṃ , dukkhasahagataṃ kāyaviññāṇaṃ, upekkhāsahagataṃ
sampaṭicchanacittaṃ, upekkhāsahagataṃ santīraṇacittañceti imāni sattapi
akusalavipākacittāni nāma.

10. Upekkhāsahagataṃ kusalavipākaṃ cakkhuviññāṇaṃ, tathā sotaviññāṇaṃ,


ghānaviññāṇaṃ, jivhāviññāṇaṃ, sukhasahagataṃ kāyaviññāṇaṃ, upekkhāsa-
hagataṃ sampaṭicchanacittaṃ, somanassasahagataṃ santīraṇacittaṃ, up-
ekkhāsahagataṃ santīraṇacittañceti imāni aṭṭhapi kusalavipākāhetukacit-
tāni nāma.

11. Upekkhāsahagataṃ pañcadvārāvajjanacittaṃ, tathā manodvārāvaj-


janacittaṃ, somanassasahagataṃ hasituppādacittañceti imāni tīṇipi ahetukakiriy-
acittāni nāma.

12. Icceva sabbathāpi aṭṭhārasāhetukacittāni samattāni.

13. Sattākusalapākāni, puññapākāni aṭṭhadhā.

Kriyacittāni tīṇīti, aṭṭhārasa ahetukā.

Sobhanacittaṃ

14. Pāpāhetukamuttāni, sobhanānīti vuccare.

Ekūnasaṭṭhi cittāni, athekanavutīpi vā.


28

Kāmāvacarasobhanacittaṃ
15. Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,
somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,
upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ.
Upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti
imāni aṭṭhapi kāmāvacarakusalacittāni nāma.

16. Somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,


somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,
upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,
upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti
imāni aṭṭhapi sahetukakāmāvacaravipākacittāni nāma.

17. Somassasahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,


somanassasahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ , sasaṅkhārikamekaṃ,
upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekaṃ,
upekkhāsahagataṃ ñāṇavippayuttaṃ asaṅkhārikamekaṃ, sasaṅkhārikamekanti
imāni aṭṭhapi sahetukakāmāvacarakiriyacittāni nāma.

18. Iccevaṃ sabbathāpi catuvīsati sahetukakāmāvacarakusalavipākakiriy-


acittāni samattāni.

19. Vedanāñāṇasaṅkhārabhedena catuvīsati.

Sahetukāmāvacarapuññapākakriyā matā.

20. Kāme tevīsa pākāni, puññāpuññāni vīsati.

Ekādasa kriyā ceti, catupaññāsa sabbathā.

Rūpāvacaracittaṃ
21. Vitakkavicārapītisukhekaggatāsahitaṃ paṭhamajjhānakusalacittaṃ, vicārapītisukhek-
aggatāsahitaṃ dutiyajjhānakusalacittaṃ, pītisukhekaggatāsahitaṃ tatiyajjhā-
nakusalacittaṃ, sukhekaggatāsahitaṃ catutthajjhānakusalacittaṃ, upekkhek-
aggatāsahitaṃ pañcamajjhānakusalacittañceti imāni pañcapi rūpāvacarakusalacit-
29

tāni nāma.

22. Vitakkavicārapītisukhekaggatāsahitaṃ paṭhamajjhānavipākacittaṃ,


vicārapītisukhekaggatāsahitaṃ dutiyajjhānavipākacittaṃ, pītisukhekaggatāsahi-
taṃ tatiyajjhānavipākacittaṃ, sukhekaggatāsahitaṃ catutthajjhānavipākacit-
taṃ, upekkhekaggatāsahitaṃ pañcamajjhānavipākacittañceti imāni pañcapi
rūpāvacaravipākacittāni nāma.

23. Vitakkavicārapītisukhekaggatāsahitaṃ paṭhamajjhānakiriyacittaṃ,


vicārapītisukhekaggatāsahitaṃ dutiyajjhānakiriyacittaṃ, pītisukhekaggatāsahi-
taṃ tatiyajjhānakiriyacittaṃ , sukhekaggatāsahitaṃ catutthajjhānakiriyacit-
taṃ, upekkhekaggatāsahitaṃ pañcamajjhānakiriyacittañceti imāni pañcapi
rūpāvacarakiriyacittāni nāma.

24. Iccevaṃ sabbathāpi pannarasa rūpāvacarakusalavipākakiriyacittāni


samattāni.

25. Pañcadhā jhānabhedena, rūpāvacaramānasaṃ.

Puññapākakriyābhedā, taṃ pañcadasadhā bhave.

Arūpāvacaracittaṃ

Arūpāvacaracittaṃ
26. Ākāsānañcāyatanakusalacittaṃ, viññāṇañcāyatanakusalacittaṃ, ākiñ-
caññāyatanakusalacittaṃ, nevasaññānāsaññāyatanakusalacittañceti imāni cat-
tāripi arūpāvacarakusalacittāni nāma.

27. Ākāsānañcāyatanavipākacittaṃ, viññāṇañcāyatanavipākacittaṃ, āk-


iñcaññāyatanavipākacittaṃ, nevasaññānāsaññāyatanavipākacittañceti imāni
cattāripi arūpāvacaravipākacittāni nāma.

28. Ākāsānañcāyatanakiriyacittaṃ, viññāṇañcāyatanakiriyacittaṃ, āk-


iñcaññāyatanakiriyacittaṃ, nevasaññānāsaññāyatanakiriyacittañceti imāni cat-
tāripi arūpāvacarakiriyacittāni nāma.

29. Iccevaṃ sabbathāpi dvādasa arūpāvacarakusalavipākakiriyacittāni


30

samattāni.

30. Ālambaṇappabhedena , catudhāruppamānasaṃ.

Puññapākakriyābhedā, puna dvādasadhā ṭhitaṃ.

Lokuttaracittaṃ

31. Sotāpattimaggacittaṃ , sakadāgāmimaggacittaṃ, anāgāmimaggacittaṃ,


arahattamaggacittañceti imāni cattāripi lokuttarakusalacittāni nāma.

32. Sotāpattiphalacittaṃ, sakadāgāmiphalacittaṃ, anāgāmiphalacittaṃ,


arahattaphalacittañceti imāni cattāripi lokuttaravipākacittāni nāma.

33. Iccevaṃ sabbathāpi aṭṭha lokuttarakusalavipākacittāni samattāni.

34. Catumaggappabhedena, catudhā kusalaṃ tathā.

Pākaṃ tassa phalattāti, aṭṭhadhānuttaraṃ mataṃ.

Cittagaṇanasaṅgaho

35. Dvādasākusalānevaṃ, kusalānekavīsati.

Chattiṃseva vipākāni, kriyacittāni vīsati.

36. Catupaññāsadhā kāme, rūpe pannarasīraye.

Cittāni dvādasāruppe, aṭṭhadhānuttare tathā.

37. Itthamekūnanavutipabhedaṃ pana mānasaṃ.

Ekavīsasataṃ vātha, vibhajanti vicakkhaṇā.


31

Vitthāragaṇanā
38. Kathamekūnanavutividhaṃ cittaṃ ekavīsasataṃ hoti? Vitakkavicārapītisukhek-
aggatāsahitaṃ paṭhamajjhānasotāpattimaggacittaṃ, vicārapītisukhekaggatāsahi-
taṃ dutiyajjhānasotāpattimaggacittaṃ, pītisukhekaggatāsahitaṃ tatiyajjhā-
nasotāpattimaggacittaṃ, sukhekaggatāsahitaṃ catutthajjhānasotāpattimag-
gacittaṃ, upekkhekaggatāsahitaṃ pañcamajjhānasotāpattimaggacittañceti imāni
pañcapi sotāpattimaggacittāni nāma.

39. Tathā sakadāgāmimaggaanāgāmimaggaarahattamaggacittañceti samavīsati


maggacittāni.

40. Tathā phalacittāni ceti samacattālīsa lokuttaracittāni bhavantīti.

41. Jhānaṅgayogabhedena, katvekekantu pañcadhā.

Vuccatānuttaraṃ cittaṃ, cattālīsavidhanti ca.

42. Yathā ca rūpāvacaraṃ, gayhatānuttaraṃ tathā.

Paṭhamādijhānabhede, āruppañcāpi pañcame.

Ekādasavidhaṃ tasmā, paṭhamādikamīritaṃ;

Jhānamekekamante tu, tevīsatividhaṃ bhave.

43. Sattatiṃsavidhaṃ puññaṃ, dvipaññāsavidhaṃ tathā.

Pākamiccāhu cittāni, ekavīsasataṃ budhā.

Iti abhidhammatthasaṅgahe cittasaṅgahavibhāgo nāma

Paṭhamo paricchedo.
Pātimokkha
32
महायानसूतर्
Mahāyānasūtra
大乘經典

33
35

नमस्तस्नौ भगवते ऽहर्ते सम्यक्सम्बुद्ाय ॥


Namas tasmai bhagavate ‘rhate samyaksambuddhāya||
36

वन्दना गाथा
Vandanā Gāthā
伽陀 (偈頌)
普禮真言
ॐ सवर् तथागत पादवन्दनंकरोिम ।।
oṃ sarva-tathāgata-pāda-vandanaṃ karomi ||

唵薩拉嚩怛他誐多漢那滿娜曩迦魯弭。
ǎn sàlāpó dátāxǔduō hànnà mǎnnànǎng jiālǔmǐ

發菩提心真言
ॐ बो धिचत्मुतादियाम ।।
oṃ bodhi-cittam utpādayāmi|

唵冐地喞多母怚波那野彌。
सूतर्िपटक
Sūtrapiṭaka
經藏

पर्ज्ञापारिमता
Prajñāpāramitā
般若經典
पर्ज्ञापारिमताहृदयसूतर्म्(संिक्षप्मातृका)
Prajñāpāramitāhṛdayasūtram(saṃkṣiptamātṛkā)
般若波羅蜜多心經

पर्ज्ञापारिमताहृदयसूतर्म् ।
prajñāpāramitāhṛdayasūtram|
(संिक्षप्मातृका)
(saṃkṣiptamātṛkā)
॥ नमः सवर् ज्ञाय ॥
|| namaḥ sarvajñāya||

आयार्वलोिकतेश्वरबो धसत्वो गम्भीरायां पर्ज्ञापारिमतायां चयार् चरमाणो व्यवलोकयित स्म ।


पञ् स्कन्धाः, तांश्च स्वभावशून्यान् पश्यित स्म ॥
āryāvalokiteśvarabodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo
vyavalokayati sma| pañca skandhāḥ, tāṃśca svabhāvaśūnyān paśyati sma||

इह शा रपुतर् रूपं शून्यता, शून्यतैव रूपम् । रूपान् पृथक् शून्यता, शून्यताया न पृथग् रूपम् ।
यदर्ूपं सा शून्यता, या शून्यता तदर्ूपम् ॥
iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam| rūpānna pṛthak śūnyatā,
śūnyatāyā na pṛthag rūpam| yadrūpaṃ sā śūnyatā, yā śūnyatā tadrūpam||

37
38

एवमेव वेदनासंज्ञासंस्कारिवज्ञानािन ॥
evameva vedanāsaṃjñāsaṃskāravijñānāni||

इहं शा रपुतर् सवर् धमार्ः शून्यतालक्षणा अनुत्पन्ा अिनरुद्ा अमला न िवमला नोना न प र-
पूणार्ः । तस्माच्छा रपुतर् शून्यतायां न रूपम्, न वेदना, न संज्ञा, न संस्काराः, न िवज्ञानािन । न
चक्षुःशर्ोतर्घर्ाण जह्ाकायमनां स, न रूपशब्दगन्धरसस्पर्ष्व्यधमार्ः । न चक्षुधार्तुयार्वन् मनोधातुः ॥
ihaṃ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā
na vimalā nonā na paripūrṇāḥ| tasmācchāriputra śūnyatāyāṃ na rūpam, na
vedanā, na saṃjñā, na saṃskārāḥ, na vijñānāni| na cakṣuḥśrotraghrāṇaji-
hvākāyamanāṃsi, na rūpaśabdagandharasaspraṣṭavyadharmāḥ| na cakṣurd-
hāturyāvanna manodhātuḥ||

न िवद्ा नािवद्ा न िवद्ाक्षयो नािवद्ाक्षयो यावन् जरामरणं न जरामरणक्षयो न दःु खसमुद-


यिनरोधमागार् न ज्ञानं न पर्ािप्त्वम् ॥
na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na
jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptit-
vam||

बो धसत्वस्य(श्च ?) पर्ज्ञापारिमतामा शर्त्य िवहरित िचत्ावरणः । िचत्ावरणना स्तत्वादतर्-


स्तो िवपयार्साितकर्ान्तो िनष्िनवार्णः । त्यध्वव्यव स्थताः सवर् बुद्ाः पर्ज्ञापारिमतामा शर्त्य अनुत्रां
सम्यक्संबो धमिभसंबुद्ाः ॥
bodhisattvasya(śca ?) prajñāpāramitāmāśritya viharati cittāvaraṇaḥ| cittā-
varaṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ| tryadhvavyavasthitāḥ
sarvabuddhāḥ prajñāpāramitāmāśritya anuttarāṃ samyaksaṃbodhimabhisaṃbud-
dhāḥ||

तस्माज्ज्ञातव्यः पर्ज्ञापारिमतामहामन्तर्ो महािवद्ामन्तर्ोऽनुत्रमन्तर्ोऽसमसममन्तर्ः सवर् दःु ख-


पर्शमनः सत्यमिमथ्यत्वात् पर्ज्ञापारिमतायामुक्ो मन्तर्ः । तद्था- गते गते पारगते पारसंगते बो ध
स्वाहा ॥
tasmājjñātavyaḥ prajñāpāramitāmahāmantro mahāvidyāmantro’nuttaramantro’samasama
sarvaduḥkhapraśamanaḥ satyamamithyatvāt prajñāpāramitāyāmukto mantraḥ|
tadyathā- gate gate pāragate pārasaṃgate bodhi svāhā||

इित पर्ज्ञापारिमताहृदयसूतर्ं समाप्म् ॥


iti prajñāpāramitāhṛdayasūtraṃ samāptam||
39

Bibliography
Title: Mahāyāna-sūtra-saṃgrahaḥ ( part 1)
Editor:Vaidya, P.L
Publisher:The Mithila Institute of Post-Graduate Studies and Research in
Sanskrit Learning
Place of Publication: Darbhanga
Year: 1961

Technical Details
Text Version: Devanāgarī & Romanized
Input Personnel: DSBC Staff
Input Date: 2004
Proof Reader: Miroj Shakya
Supplier: Nagarjuna Institute of Exact Methods
Sponsor: University of the West

©COPYRIGHT 2016, Digital Sanskrit Buddhist Canon


University of the West
大明太祖高皇帝御製般若心經序
二儀久判,萬物備周,子民者君君,育民者法其法也。三綱五常以示天
下,亦以五刑輔弼之。有等凶頑不循教者,往往有趨火赴淵之為,終不自
省。是凶頑者,非特中國有之,盡天下莫不亦然。俄西域生佛,號曰釋迦,
其為佛也,行深願重,始終不二。於是出世間脫苦趣為其效也,仁慈忍辱務
明心以立命,執此道而為之,意在人皆在此利濟群生。今時之人罔知佛之
所以,每云法空虛而不實,何以導君子、訓小人。以朕言之則不然。佛之教
實而不虛,正欲去愚迷之虛,立本性之實,特挺身苦行,外其教而異其名,
脫苦有情。昔佛在時,侍從聽從者皆聰明之士,演說者乃三綱五常之性理
也。既聞之後,人各獲福白。佛入滅之後,其法流入中國,間有聰明者動演
人天小果猶能化凶頑為善,何況聰明者知大乘而識宗旨者乎。如心經每言
空不言實,所言之空乃相空耳。除空之外,所存者本性也。所以相空有六,
謂口空說相,眼空色相,耳空聽相,鼻空嗅相,舌空味相,身空樂相。其
六空之相又非真相之空,乃妄想之相為之空相,是空相愚及世人禍及今古,
往往愈墮彌深不知其幾。斯空相,前代帝王被所惑而幾喪天下者,周之穆
王,漢之武帝,唐之玄宗,蕭梁武帝,元魏主燾,李後主,宋徽宗。此數帝
廢國怠政,惟蕭梁武帝、宋之徽宗以及殺身,皆由妄想飛升及入佛天之地。
其佛天之地未嘗渺茫,此等快樂世嘗有之,為人性貪而不覺,而又取其樂
人世有之者,何且佛天之地如。為國君及王侯者,若不作非為,善能保守
此境,非佛天者何如。不能保守而偽為,用妄想之心即入空虛之境,故有
40

如是,斯空相,富者被纏則婬欲並生喪富矣,貧者被纏則諸詐並作殞身矣,
其將賢未賢之人被纏則非仁人君子也,其僧道被纏則不能立本性而見宗旨
者也。所以本經題云心經者,正欲去心之邪念以歸正道,豈佛教之妄耶。朕
特述此,使聰明者觀二儀之覆載,日月之循環,虛實之孰取,保命者何如。
若取有道、保有方,豈不佛法之良哉!色空之妙乎!
般若波羅蜜多心經序
唐釋慧忠撰
夫法性無邊,豈藉心之所度;真如非相,詎假言之所詮。是故眾生浩浩
無窮,法海茫茫何極。若也廣尋文義,猶如鏡裏求形,更乃息念觀空,又似
日中逃影。茲經喻如大地,何物不從地之所生,諸佛唯指一心,何法不因心
之所立。但了心地,故號總持,悟法無生,名為妙覺。一念超越,豈在繁論
者爾。
般若波羅蜜多心經
唐三藏法師玄奘譯
觀自在菩薩。行深般若波羅蜜多時。照見五蘊皆空。度一切苦厄。舍利子。
色不異空。空不異色。色即是空。空即是色。受想行識亦復如是。舍利子。
是諸法空相。不生不滅。不垢不淨不増不減。是故空中。無色。無受想行
識。無眼耳鼻舌身意。無色聲香味觸法。無眼界。乃至無意識界。無無明。
亦無無明盡。乃至無老死。亦無老死盡。無苦集滅道。無智亦無得。以無所
得故。菩提薩埵。依般若波羅蜜多故。心無罣礙。無罣礙故。無有恐怖。遠
離顛倒夢想。究竟涅槃。三世諸佛。依般若波羅蜜多故。得阿耨多羅三藐
三菩提。故知般若波羅蜜多。是大神咒。是大明咒是無上咒。是無等等咒。
能除一切苦。眞實不虚故。説般若波羅蜜多咒
即説咒曰
掲帝掲帝 般羅掲帝 般羅僧掲帝菩提僧莎訶
般若波羅蜜多心經

《大正新脩大藏經》第 08 冊(般若部)
No.251 般若波羅蜜多心經 (1 卷) 【唐玄奘譯】
41

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता ।


vajracchedikā nāma triśatikā prajñāpāramitā|
॥नमो भगवत्या आयर् पर्ज्ञापारिमतायै ॥
|namo bhagavatyā āryaprajñāpāramitāyai||
  啓經香讚
爐香乍熱法界蒙熏諸佛海會悉遙聞隨處結祥雲誠意方殷諸佛現全身
南無香雲蓋菩薩摩訶薩
  淨口業眞言
唵。修俐修俐。摩訶修俐。修修俐。薩婆訶
            淨身業眞言
唵。修哆俐修哆俐。修摩俐修摩俐。薩婆訶
  安土地眞言
南無三滿哆。毋馱喃。唵。度魯度魯。地尾薩婆訶虚空藏菩薩普供養眞言
唵。誐誐曩。三婆嚩。伐日囉斛。
南無釋迦牟尼佛
  奉請八金剛
奉請青除災金剛
奉請辟毒金剛剛
奉請黄隨求金剛
奉請白淨水金剛
奉請赤聲火金剛
奉請定持災金剛
奉請紫賢金剛
奉請大神金剛
  奉請四菩薩
奉請金剛眷菩薩
奉請金剛索菩薩
奉請金剛愛菩薩
奉請金剛語菩薩
  發願文
稽首三界尊 皈依十方佛
我今發弘願 持此金剛經
上報四重恩 下濟三塗苦
若有見聞者 悉發菩提心
42

盡此一報身 同生極樂國
  云何梵
云何得長壽 金剛不壞身
復以何因縁 得大堅固力
云何得此經 究竟到彼岸
願佛開微密 廣為衆生説

南無本師釋迦牟尼佛
 開經偈
無上甚深微妙法
百千萬劫難遭遇
我今見聞得受持
願解如來真實義

金剛般若波羅蜜經
 姚秦天竺三藏鳩摩羅什譯
43

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 法會因由分第一
एवं मया शर्ुतम् । एक स्मन् समये भगवान् शर्ावस्त्यां िवहरित स्म जेतवनेऽनाथिपण्डदस्यारामे
महता िभक्षुसंघेन साथर् तर्योदशिभिभर् क्षुशतैः संबहलैश्च बो धसत्वैमर्हासत्वैः । अथ खलु भगवान्
पूवार्ह्कालसमये िनवास्य पातर्चीवरमादाय शर्ावस्तीं महानगरीं िपण्डाय पर्ािवक्षत् । अथ खलु भग-
वान् शर्ावस्तीं महानगरीं िपण्डाय च रत्वा कृतभक्कृत्यः पश्चाद्क्िपण्डपातपर्ितकर्ान्तः पातर्चीवरं
पर्ितशाम्य पादौ पर्क्षाल्य न्यषीदत्पर्ज्ञप् एवासने पयर् ङ्माभुज्य ऋजुं कायं पर्िणधाय पर्ितमुखीं स्मृ-
ितमुपस्थाप्य । अथ खलु संबहला िभक्षवो येन भगवांस्तेनोपसंकर्ामन् । उपसंकर्म्य भगवतः पादौ
िशरोिभरिभवन्द् भगवन्तं ितर्ष्पर्दिक्षणीकृत्य एकान्ते न्यषीदन् ॥१ ॥
evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma je-
tavane’nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārthaṃ trayodaśab-
hirbhikṣuśataiḥ saṃbahulaiśca bodhisattvairmahāsattvaiḥ| atha khalu bha-
gavān pūrvāhṇakālasamaye nivāsya pātracīvaramādāya śrāvastīṃ mahāna-
garīṃ piṇḍāya prāvikṣat| atha khalu bhagavān śrāvastīṃ mahānagarīṃ piṇḍāya
caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ
pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane paryaṅkamābhujya
ṛjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtimupasthāpya| atha khalu saṃbahulā
bhikṣavo yena bhagavāṃstenopasaṃkrāman| upasaṃkramya bhagavataḥ pā-
dau śirobhirabhivandya bhagavantaṃ triṣpradakṣiṇīkṛtya ekānte nyaṣīdan||1||

  法會因由分第一
如是我聞。一時佛在舍衞國祇樹給孤獨園。與大比丘衆千二百五十人倶。爾
時世尊食時著衣持鉢入。舍衞大城乞食。於其城中次第乞已。還至本處飯
食訖。收衣鉢洗足已敷座而坐。
44

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 善現啓請分第二

तेन खलु पुनः समयेनायुष्मान् सुभुितस्तस्यामेव पषर् िद संिनपिततोऽभूत्संिनषण्णः । अथ खल्वा-


युष्मान् सुभूितरुत्थायासनादेकांसमुत्रासङ्ं कृत्वा दिक्षणं जानुमण्डलं पृ थव्यां पर्ितष्ाप्य येन भ-
गवांस्तेनाञ् लं पर्णम्य भगवन्तमेतदवोचत्- आश्चयर् भगवन्, परमाश्चयर् सुगत, यावदेव तथा-
गतेनाहर् ता सम्यक्संबुद्ेन बो धसत्वा महासत्वा अनुप रगृहीताः परमेणानुगर्हेण । आश्चयर् भगवन्
यावदेव तथागतेनाहर् ता सम्यक्संबुद्ेन बो धसत्वा महासत्वाः परी न्दताः परमया परीन्दनया । त-
त्कथं भगवन् बो धसत्वयानसंपर् स्थतेन कुलपुतर्ेण वा कुलदिु हतर्ा वा स्थातव्यं कथं पर्ितपत्व्यं कथं
िचत्ं पर्गर्हीतव्यम् ?
tena khalu punaḥ samayenāyuṣmān subhutistasyāmeva parṣadi saṃnipatito’bhūtsaṃniṣaṇṇa
atha khalvāyuṣmān subhūtirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ
jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya
bhagavantametadavocat- āścaryaṃ bhagavan, paramāścaryaṃ sugata, yā-
vadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā anu-
parigṛhītāḥ parameṇānugraheṇa| āścaryaṃ bhagavan yāvadeva tathāgatenārhatā
samyaksaṃbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ paramayā parīn-
danayā| tatkathaṃ bhagavan bodhisattvayānasaṃprasthitena kulaputreṇa
vā kuladuhitrā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ cittaṃ pra-
grahītavyam ?

एवमुक्े भगवानायुष्मन्तं सुभूितमेतदवोचत्- साधु साधु सुभूते, एवमेतत्सुभूते, एवमेतद्था


वद स । अनुप रगृहीतास्तथागतेन बो धसत्वा महासत्वाः परमेणानुगर्हेण । परी न्दतास्तथागतेन
बो धसत्वा महासत्वाः परमया परीन्दनया । तेन िह सुभूते शृणु, साधु च सुष्ु च मन स कुरु,
भािषष्येऽहं ते-यथा बो धसत्वयानसंपर् स्थतेन स्थातव्यं यथा पर्ितपत्व्यं यथा िचत्ं पर्गर्हीत-
व्यम् । एवं भगवन् इत्यायुष्यान् सुभूितभर् गवतः पर्त्यशर्ौषीत् ॥२ ॥
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat- sādhu sādhu subhūte,
evametatsubhūte, evametadyathā vadasi| anuparigṛhītāstathāgatena bodhisattvā
mahāsattvāḥ parameṇānugraheṇa| parīnditāstathāgatena bodhisattvā mahāsattvāḥ
paramayā parīndanayā| tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi
kuru, bhāṣiṣye’haṃ te-yathā bodhisattvayānasaṃprasthitena sthātavyaṃ yathā
pratipattavyaṃ yathā cittaṃ pragrahītavyam| evaṃ bhagavan ityāyuṣyān
subhūtirbhagavataḥ pratyaśrauṣīt||2||

  善現啓請分第二
時長老須菩提在大衆中。即從座起偏袒右肩右膝著地。合掌恭敬而白佛言。
45

希有世尊。如來善護念諸菩薩。善付囑諸菩薩。世尊。善男子善女人。發阿
耨多羅三藐三菩提心。應云何住云何降伏其心。佛言。善哉善哉。須菩提。
如汝所説。如來善護念諸菩薩。善付囑諸菩薩。汝今諦聽。當爲汝説。善男
子善女人。發阿耨多羅三藐三菩提心。應如是住如是降伏其心。唯然世尊。
願樂欲聞。
46

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 大乘正宗分第三
भगवानस्यैतदवोचत्-इह सुभूते बो धसत्वयानसंपर् स्थतेनव ै िचत्मुत्पादियतव्यम्-यावन्तः सुभूते
सत्वाः सत्वधातौ सत्वसंगर्हेण संगृहीता अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादक ु ा वा
रूिपणो वा अरूिपणो वा सं ज्ञनो वा असं ज्ञनो वा नैवसं ज्ञनो नासं ज्ञनो वा, यावान् क श्च-
त्सत्वधातुः पर्ज्ञप्यमानः पर्ज्ञप्यते, ते च मया सवेर्ऽनुप धशेषे िनवार्णधातौ प रिनवार्पियतव्याः ।
एवमप रमाणानिप सत्वान् प रिनवार्प्य न क श्चत्सत्वः प रिनवार्िपतो भवित । तत्कस्य हेतोः ?
सचेत्सुभूते बो धसत्वस्य सत्वसंज्ञा पर्वतेर्त, न स बो धसत्व इित वक्व्यः । तत्कस्य हेतोः ? न
स सुभूते बो धसत्वो वक्व्यो यस्य सत्वसंज्ञा पर्वतेर्त, जीवसंज्ञा वा पुद्गलसंज्ञा व पर्वतेर्त ॥३ ॥
bhagavānasyaitadavocat-iha subhūte bodhisattvayānasaṃprasthitenaiva cittamutpādayitav
yāvantaḥ subhūte sattvāḥ sattvadhātau sattvasaṃgraheṇa saṃgṛhītā aṇḍajā
vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino
vā asaṃjñino vā naivasaṃjñino nāsaṃjñino vā, yāvān kaścitsattvadhātuḥ
prajñapyamānaḥ prajñapyate, te ca mayā sarve’nupadhiśeṣe nirvāṇadhātau
parinirvāpayitavyāḥ| evamaparimāṇānapi sattvān parinirvāpya na kaścitsattvaḥ
parinirvāpito bhavati| tatkasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṃjñā
pravarteta, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? na sa sub-
hūte bodhisattvo vaktavyo yasya sattvasaṃjñā pravarteta, jīvasaṃjñā vā
pudgalasaṃjñā va pravarteta||3||

  大乘正宗分第三
佛告須菩提。諸菩薩摩訶薩應如是降伏其心。所有一切衆生之類。若卵生
若胎生若濕生若化生。若有色若無色。若有想若無想。若非有想非無想。我
皆令入無餘涅槃而滅度之。如是滅度無量無數無邊衆生。實無衆生得滅度
者。何以故。須菩提。若菩薩有我相人相衆生相壽者相。即非菩薩。
47

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 妙行無住分第四
अिप तु खलु पुनः सुभुते न बो धसत्वेन वस्तुपर्ितिष्तेन दानं दातव्यम्, न क्विचत्पर्ितिष्तेन दानं
दातव्यम् । न रूपपर्ितिष्तेन दानं दातव्यम् । न शब्दगन्धरसस्पर्ष्व्यधमेर्षु पर्ितिष्तेन दानं दात-
व्यम् । एवं िह सूभूते बो धसत्वेन महासत्वेन दानं दातव्यं यथा न िनिमत्संज्ञायामिप पर्ितितष्ेत् ।
तत्कस्य हेतोः ? यः सुभूते बो धसत्वोऽपर्ितिष्तो दानं ददाित, तस्य सुभूते पुण्यस्कन्धस्य न
सुकरं पर्माणामुद्गर्हीतुम् । त त्कं मन्यसे सुभूते सुकरं पूवर्स्यां िदिश आकाशस्य पर्माणमुद्गर्ही-
तुम् ? सुभूितराह-नो हीदं भगवन् । भगवानाह- एवं दिक्षणप श्चमोत्रासु अध ऊध्वर् िद ग्विदक्षु
समन्ताद्शसु िदक्षु सुकरमाकाशस्य पर्माणमुद्गर्हीतुम् ? सुभूितराह-नो हीदं भगवन् । भगवानाह-
एवमेव सुभूते यो बो धसत्वोऽपर्ितिष्तो दानं ददाित, तस्य सुभूते पुण्यस्कन्धस्य न सुकरं पर्मा-
णमुद्गर्हीतुम् । एवं िह सुभूते बो धसत्वयानसंपर् स्थतेन दानं दातव्यं यथा न िनिमत्संज्ञायामिप
पर्ितितष्ेत् ॥४ ॥
api tu khalu punaḥ subhute na bodhisattvena vastupratiṣṭhitena dānaṃ dā-
tavyam, na kvacitpratiṣṭhitena dānaṃ dātavyam| na rūpapratiṣṭhitena dā-
naṃ dātavyam| na śabdagandharasaspraṣṭavyadharmeṣu pratiṣṭhitena dā-
naṃ dātavyam| evaṃ hi sūbhūte bodhisattvena mahāsattvena dānaṃ dā-
tavyaṃ yathā na nimittasaṃjñāyāmapi pratitiṣṭhet| tatkasya hetoḥ ? yaḥ
subhūte bodhisattvo’pratiṣṭhito dānaṃ dadāti, tasya subhūte puṇyaskand-
hasya na sukaraṃ pramāṇāmudgrahītum| tatkiṃ manyase subhūte sukaraṃ
pūrvasyāṃ diśi ākāśasya pramāṇamudgrahītum ? subhūtirāha-no hīdaṃ
bhagavan| bhagavānāha- evaṃ dakṣiṇapaścimottarāsu adha ūrdhvaṃ dig-
vidikṣu samantāddaśasu dikṣu sukaramākāśasya pramāṇamudgrahītum ? subhūtirāha-
no hīdaṃ bhagavan| bhagavānāha-evameva subhūte yo bodhisattvo’pratiṣṭhito
dānaṃ dadāti, tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇamud-
grahītum| evaṃ hi subhūte bodhisattvayānasaṃprasthitena dānaṃ dātavyaṃ
yathā na nimittasaṃjñāyāmapi pratitiṣṭhet||4||

  妙行無住分第四
復次須菩提。菩薩於法應無所住行於布施。所謂不住色布施。不住聲香味
觸法布施。須菩提。菩薩應如是布施不住於相。何以故。若菩薩不住相布
施。其福徳不可思量。須菩提。於意云何。東方虚空可思量不。不也世尊。
須菩提。南西北方四維上下虚空可思量不。不也世尊。須菩提。菩薩無住相
布施福徳。亦復如是不可思量。須菩提。菩薩但應如所教住。
48

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 如理實見分第五
त त्कं मन्यसे सुभूते लक्षणसंपदा तथागतो दर्ष्व्यः ? सुभूितराह-नो हीदं भगवन् । न लक्षणसंपदा
तथागतो दर्ष्व्यः । तत्कस्य हेतोः ? या सा भगवन् लक्षणसंपत्थागतेन भािषता सैवालक्षणसंपत् ।
एवमुक्े भगवानायुष्मन्तं सुभूितमेतदवोचत् यावत्सुभूते लक्षणसंपत् तावन्मृषा, यावदलक्षणसंपत्
तावन् मृषेित िह लक्षणालक्षणतस्तथागतो दर्ष्व्यः ॥५ ॥
tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ ? subhūtirāha-
no hīdaṃ bhagavan| na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ
? yā sā bhagavan lakṣaṇasaṃpattathāgatena bhāṣitā saivālakṣaṇasaṃpat|
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṃ-
pat tāvanmṛṣā, yāvadalakṣaṇasaṃpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatas-
tathāgato draṣṭavyaḥ||5||

  如理實見分第五
須菩提。於意云何。可以身相見如來不。不也世尊。不可以身相得見如來。
何以故。如來所説身相即非身相。佛告須菩提。凡所有相皆是虚妄。若見諸
相非相則見如來。
49

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 正信希有分第六

एवमुक्े आयुष्मान् सुभूितभर् गवन्तमेतदवोचत्- अ स्त भगवन् । केिचत्सत्वा भिवष्यन्त्यनागतेऽध्विन


प श्चमे काले प श्चमे समये प श्चमायां पञ्शत्यां सद्मर् िवपर्लोपकाले वतर् माने, ये इमेष्वेवंरूपेषु
सूतर्ान्तपदेषु भाष्यमाणेषु भूतसंज्ञामुत्पादियष्य न्त । अिप तु खलु पुनः सुभूते भिवष्यन्त्यनाग-
तेऽध्विन बो धसत्वा महासत्वाः प श्चमे काले प श्चमे समये प श्चमायां पञ्शत्यां सद्मर् िवपर्लोपे
वतर् माने गुणवन्तः शीलवन्तः पर्ज्ञावन्तश्च भिवष्य न्त, ये इमेष्वेवंरूपेषु सूतर्ान्तपदेषु भाष्यमा-
णेषु भूतसंज्ञामुत्पादियष्य न्त । न खलु पुनस्ते सुभूते बो धसत्वा महासत्वा एकबुद्पयुर्पा सता
भिवष्य न्त, नैकबुद्ावरोिपतकुशलमूला भिवष्य न्त । अिप तु खलु पुनः सुभूते अनेकबुद्शत-
सहसर्पयुर्पा सता अनेकबुद्शतसहसर्ावरोिपतकुशलमूलास्ते बो धसत्वा महासत्वा भिवष्य न्त, ये
इमेष्वेवंरूपेषु सूतर्ान्तपदेषु भाष्यमाणेषु एकिचत्पर्सादमिप पर्ितलप्स्यन्ते । ज्ञातास्ते सुभूते तथा-
गतेन बुद्ज्ञानेन, दृष्ास्ते सुभूते तथागतेन बुद्चक्षुषा, बुद्ास्ते सुभूते तथागतेन । सवेर् ते सुभूते
अपर्मेयमसंख्येयं पुण्यस्कन्धं पर्सिवष्य न्त पर्ितगर्हीष्य न्त । तत्कस्य हेतोः ? न िह सुभूते तेषां
बो धसत्वानां महासत्वानामात्मसंज्ञा पर्वतर् ते, न सत्वसंज्ञा, न जीवसंज्ञा, न पुद्गलसंज्ञा पर्वतर् ते ।
नािप तेषां सुभूते बो धसत्वानां महासत्वानां धमर् संज्ञा पर्वतर् ते । एवं नाधमर् संज्ञा । नािप तेषां सु-
भूते संज्ञा नासंज्ञा पर्वतर् ते । तत्कस्य हेतोः ? सचेत्सुभूते तेषां बो धसत्वानां महासत्वानां धमर् संज्ञा
पर्वतेर्त, स एव तेषामात्मगर्ाहो भवेत्, सत्वगर्ाहो जीवगर्ाहः पुद्गलगर्ाहो भवेत् । सचेदधमर् संज्ञा पर्-
वतेर्त, स एव तेषामात्मगर्ाहो भवेत्, सत्वगर्ाहो जीवगर्ाहः पुद्गलगर्ाह इित । तत्कस्य हेतोः ? न
खलु पुनः सुभूते बो धसत्वेन महासत्वेन धमर् उद्गर्हीतव्यो नाधमर् ः । तस्मािदयं तथागतेन संधाय
वाग्भािषता-कोलोपमं धमर् पयार्यमाजानिद्धमार् एव पर्हातव्याः पर्ागेवाधमार् इित ॥६ ॥
evamukte āyuṣmān subhūtirbhagavantametadavocat- asti bhagavan| kecit-
sattvā bhaviṣyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ
pañcaśatyāṃ saddharmavipralopakāle vartamāne, ye imeṣvevaṃrūpeṣu sūtrān-
tapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñāmutpādayiṣyanti| api tu khalu punaḥ
subhūte bhaviṣyantyanāgate’dhvani bodhisattvā mahāsattvāḥ paścime kāle
paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne
guṇavantaḥ śīlavantaḥ prajñāvantaśca bhaviṣyanti, ye imeṣvevaṃrūpeṣu sūtrān-
tapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñāmutpāadayiṣyanti| na khalu punaste
subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṣyanti, naik-
abuddhāvaropitakuśalamūlā bhaviṣyanti| api tu khalu punaḥ subhūte anek-
abuddhaśatasahasraparyupāsitā anekabuddhaśatasahasrāvaropitakuśalamūlāste
bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣvevaṃrūpeṣu sūtrāntapadeṣu
bhāṣyamāṇeṣu ekacittaprasādamapi pratilapsyante| jñātāste subhūte tathā-
gatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, bud-
50

dhāste subhūte tathāgatena| sarve te subhūte aprameyamasaṃkhyeyaṃ puṇyaskand-


haṃ prasaviṣyanti pratigrahīṣyanti| tatkasya hetoḥ ? na hi subhūte teṣāṃ
bodhisattvānāṃ mahāsattvānāmātmasaṃjñā pravartate, na sattvasaṃjñā,
na jīvasaṃjñā, na pudgalasaṃjñā pravartate| nāpi teṣāṃ subhūte bodhisattvānāṃ
mahāsattvānāṃ dharmasaṃjñā pravartate| evaṃ nādharmasaṃjñā| nāpi teṣāṃ
subhūte saṃjñā nāsaṃjñā pravartate| tatkasya hetoḥ ? sacetsubhūte teṣāṃ
bodhisattvānāṃ mahāsattvānāṃ dharmasaṃjñā pravarteta, sa eva teṣāmāt-
magrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet| sacedadhar-
masaṃjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ
pudgalagrāha iti| tatkasya hetoḥ ? na khalu punaḥ subhūte bodhisattvena
mahāsattvena dharma udgrahītavyo nādharmaḥ| tasmādiyaṃ tathāgatena
saṃdhāya vāgbhāṣitā-kolopamaṃ dharmaparyāyamājānadbhidharmā eva prahā-
tavyāḥ prāgevādharmā iti||6||

  正信希有分第六
須菩提白佛言。世尊。頗有衆生得聞如是言説章句生實信不。佛告須菩提。
莫作是説。如來滅後後五百歳。有持戒修福者。於此章句能生信心以此爲
實。當知是人不於一佛二佛三四五佛而種善根。已於無量千萬佛所種諸善
根。聞是章句乃至一念生淨信者。須菩提。如來悉知悉見是諸衆生得如是無
量福徳。何以故。是諸衆生無復我相人相衆生相壽者相。無法相亦無非法相。
何以故。是諸衆生。若心取相則爲著我人衆生壽者。若取法相即著我人衆
生壽者。何以故。若取非法相。即著我人衆生壽者。是故不應取法。不應取
非法。以是義故。如來常説汝等比丘。知我説法如筏喩者。法尚應捨何況非法。
51

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 無得無説分第七
पुनरपरं भगवानायुष्मन्तं सुभूितमेतदवोचत्- त त्कं मन्यसे सुभूते, अ स्त स क श्चद्मोर् यस्तथा-
गतेनानुत्रा सम्यक्संबो ध रत्यिभसंबुद्ः, क श्चद्ा धमर् स्तथागतेन देिशतः ? एवमुक्े आयुष्मान्
सुभूितभर् गवन्तमेतदवोचत्-यथाहं भगवन् भगवतो भािषतस्याथर् माजानािम, ना स्त स क श्चद्मोर्
यस्तथागतेन अनुत्रा सम्यक्संबो ध रत्यिभसंबुद्ः, ना स्त धमोर् यस्तथागतेन देिशतः । तत्कस्य
हेतोः ? योऽसौ तथागतेन धमोर्ऽिभसंबुद्ो देिशतो वा, अगर्ाह्ः सोऽनिभलप्यः । न स धमोर् नाध-
मर् ः । तत्कस्य हेतोः ? असंस्कृतपर्भािवता ह्ायर् पुद्गलाः ॥७ ॥
punaraparaṃ bhagavānāyuṣmantaṃ subhūtimetadavocat- tatkiṃ manyase
subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṃbodhirityab-
hisaṃbuddhaḥ, kaścidvā dharmastathāgatena deśitaḥ ? evamukte āyuṣmān
subhūtirbhagavantametadavocat-yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi,
nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṃbodhirityabhisaṃbud-
dhaḥ, nāsti dharmo yastathāgatena deśitaḥ| tatkasya hetoḥ ? yo’sau tathā-
gatena dharmo’bhisaṃbuddho deśito vā, agrāhyaḥ so’nabhilapyaḥ| na sa
dharmo nādharmaḥ| tatkasya hetoḥ ? asaṃskṛtaprabhāvitā hyāryapudgalāḥ||7||

  無得無説分第七
須菩提。於意云何。如來得阿耨多羅三藐三菩提耶。如來有所説法耶。須
菩提言。如我解佛所説義。無有定法名阿耨多羅三藐三菩提。亦無有定法
如來可説。何以故。如來所説法皆不可取不可説。非法非非法。所以者何。
一切賢聖皆以無爲法而有差別。
52

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 依法出生分第八
भगवानाह- त त्कं मन्यसे सुभूते यः क श्चत्कुलपुतर्ो वा कुलदिु हता वा इमं ितर्साहसर्महासा-
हसर्ं लोकधातुं सप्रत्नप रपूणर् कृत्वा तथागतेभ्योऽहर् द्यः सम्यक्संबुद्ेभ्यो दानं दद्ात्, अिप नु
स कुलपुतर्ो वा कुलदिु हता वा ततोिनदानं बह पुण्यस्कन्धं पर्सुनुयात् । सुभूितराह-बह भगवन्,
बह सुगत स कुलपुतर्ो वा कुलदिु हता वा ततोिनदानं पुण्यस्कन्धं पर्सुनुयात् । तत्कस्य हेतोः ?
योऽसौ भगवन् पुण्यस्कन्धस्तथागतेन भािषतः, अस्कन्धः स तथागतेन भािषतः । तस्मात्थागतो
भाषते- पुण्यस्कन्धः पुण्यस्कन्ध इित । भगवानाह-यश्च खलु पुनः सुभूते कुलपुतर्ो वा कुलदिु हता
व इमं ितर्साहसर्महासाहसर्ं लोकधातुं सप्रत्नप रपूणर् कृत्वा तथागतेभ्योऽहर् द्भ्यः सम्यक्संबुद्ेभ्यो
दानं दद्ात्, यश्च इतो धमर् पयार्यादन्तशश्चतुष्पािदकामिप गाथामुद्गृह् परेभ्यो िवस्तरेण देशयेत्
संपर्काशयेत्, अयमेव ततोिनदानं बहतरं पुण्यस्कन्धं पर्सुनुयादपर्मेयसंख्येयम् । तत्कस्य हेतोः ?
अतोिनजार्ता िह सुभूते तथागतानामहर् तां सम्यक्संबुद्ानामनुत्रा सम्यक्संबो धः, अतोिनजार्ता-
श्च बुद्ा भगवन्तः । तत्कस्य हेतोः ? बुद्धमार् बुद्धमार् इित सुभूते अबुद्धमार्श्चैव ते तथागतेन
भािषताः । तेनोच्यन्ते बुद्धमार् इित ॥८ ॥

bhagavānāha- tatkiṃ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā


vā imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā
tathāgatebhyo’rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, api nu sa
kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt|
subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā
tatonidānaṃ puṇyaskandhaṃ prasunuyāt| tatkasya hetoḥ ? yo’sau bhagavan
puṇyaskandhastathāgatena bhāṣitaḥ, askandhaḥ sa tathāgatena bhāṣitaḥ|
tasmāttathāgato bhāṣate- puṇyaskandhaḥ puṇyaskandha iti| bhagavānāha-
yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṃ trisāhasramahāsāhas-
raṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo’rhadbhyaḥ samyak-
saṃbuddhebhyo dānaṃ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṣpādikāmapi
gāthāmudgṛhya parebhyo vistareṇa deśayet saṃprakāśayet, ayameva tatonidā-
naṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyasaṃkhyeyam| tatkasya
hetoḥ ? atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānā-
manuttarā samyaksaṃbodhiḥ, atonirjātāśca buddhā bhagavantaḥ| tatkasya
hetoḥ ? buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te
tathāgatena bhāṣitāḥ| tenocyante buddhadharmā iti||8||

त त्कं मन्यसे सुभूते अिप नु सर्ोतआपन्स्यैवं भवित-मया सर्ोतआप त्फलं पर्ाप्िमित ?


सुभूितराह-नो हीदं भगवन् । न सर्ोतआपन्स्यैवं भवित-मया सर्ोतआप त्फलं पर्ाप्िमित । त-
53

त्कस्य हेतोः ? न िह स भगवन् कंिचद्मर् मापन्ः, तेनोच्यते सर्ोतआपन् इित । न रूपमापन्ो न


शब्दान् न गन्धान् न रसान् न स्पर्ष्व्यान् धमार्नापन्ः । तेनोच्यते सर्ोतआपन् इित । सचेद्गवन्
सर्ोतआपन्स्यैवं भवेत्- मया सर्ोतआप त्फलं पर्ाप्िमित, स एव तस्यात्मगर्ाहो भवेत्, सत्वगर्ाहो
जीवगर्ाहः पुद्गलगर्ाहो भवेिदित ॥
tatkiṃ manyase subhūte api nu srotaāpannasyaivaṃ bhavati-mayā srotaā-
pattiphalaṃ prāptamiti? subhūtirāha-no hīdaṃ bhagavan| na srotaāpan-
nasyaivaṃ bhavati-mayā srotaāpattiphalaṃ prāptamiti| tatkasya hetoḥ ? na
hi sa bhagavan kaṃciddharmamāpannaḥ, tenocyate srotaāpanna iti| na rū-
pamāpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmānāpan-
naḥ| tenocyate srotaāpanna iti| sacedbhagavan srotaāpannasyaivaṃ bhavet-
mayā srotaāpattiphalaṃ prāptamiti, sa eva tasyātmagrāho bhavet, sattva-
grāho jīvagrāhaḥ pudgalagrāho bhavediti||

भगवानाह- तिकं मन्यसे सुभूते अिप नु सकृदागािमन एवं भवित-मया सकृदागािमफलं पर्ाप्-
िमित ? सुभूितराह-नो हीदं भगवन् । स सकृदागािमन एवं भवित-मया सकृदागािमफलं पर्ाप्िमित ।
तत्कस्य हेतोः ? न िह स क श्चद्मोर् यः सकृदागािमत्वमापन्ः । तेनोच्यते सकृदागामीित ॥
bhagavānāha- takiṃ manyase subhūte api nu sakṛdāgāmina evaṃ bhavati-
mayā sakṛdāgāmiphalaṃ prāptamiti ? subhūtirāha-no hīdaṃ bhagavan| sa
sakṛdāgāmina evaṃ bhavati-mayā sakṛdāgāmiphalaṃ prāptamiti| tatkasya
hetoḥ ? na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate
sakṛdāgāmīti||

भगवानाह-त त्कं मन्यसे सुभूते अिप नु अनागािमन एवं भवित-मयानागािमफलं पर्ाप्िमित ?


सुभूितराह-नो हीदं भगवन् । न अनागािमन एवं भवित-मया अनागािमफलं पर्ाप्िमित । तत्कस्य
हेतोः ? न िह स भगवन् क श्चद्मोर् योऽनागािमत्वमापन्ः । तेनोच्यते अनागामीित ॥
bhagavānāha-tatkiṃ manyase subhūte api nu anāgāmina evaṃ bhavati-mayānāgāmiphalaṃ
prāptamiti ? subhūtirāha-no hīdaṃ bhagavan| na anāgāmina evaṃ bhavati-
mayā anāgāmiphalaṃ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaś-
ciddharmo yo’nāgāmitvamāpannaḥ| tenocyate anāgāmīti||

  依法出生分第八須菩提。於意云何。若人滿三千大千世界。七寶以
用布施。是人所得福徳寧爲多不。須菩提言。甚多世尊。何以故。是福徳即
非復福性。是故如來説福徳多。若復有人於此經中。受持乃至四句偈等爲
他人説。其福勝彼。何以故。須菩提。一切諸佛及諸佛阿耨多羅三藐三菩提
法皆從此經出。須菩提。所謂佛法者即非佛法。
54

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 一相無相分第九
भगवानाह- त त्कं मन्यसे सुभूते अिप नु अहर् त एवं भवित-मया अहर् त्वं पर्ाप्िमित ? सुभूितराह-
नो हीदं भगवन् । नाहर् त एवं भवित-मया अहर् त्वं पर्ाप्िमित । तत्कस्य हेतोः ? न िह स भगवन्
क श्चद्मोर् योऽहर् न्ाम । तेनोच्यते-अहर् िन्ित । सचेद्गवन् अहर् त एवं भवेत्-मया अहर् त्वं पर्ाप्िमित,
स एव तस्यात्मगर्ाहो भवेत्, सत्वगर्ाहो जीवगर्ाहः पुद्गलगर्ाहो भवेत् । तत्कस्य हेतोः ? अहम-
स्म भगवंस्तथागतेनाहर् ता सम्यक्संबुद्ेन अरणािवहा रणामग्र्यो िनिदर् ष्ः । अहम स्म भगवन् अहर् न्
वीतरागः । न च मे भगवन्ेवं भवित- अहर् न्स्म्यहं वीतराग इित । सचेन्मम भगवन्ेवं भवेत्-मया
अहर् त्वं पर्ाप्िमित, न मां तथागतो व्याक रष्यदरणािवहा रणामग्र्यः सुभूितः कुलपुतर्ो न क्विचिद्ह-
रित, तेनोच्यते अरणािवहारी अरणािवहारीित ॥९ ॥
bhagavānāha- tatkiṃ manyase subhūte api nu arhata evaṃ bhavati-mayā
arhattvaṃ prāptamiti ? subhūtirāha-no hīdaṃ bhagavan| nārhata evaṃ
bhavati-mayā arhattvaṃ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaś-
ciddharmo yo’rhannāma| tenocyate-arhanniti| sacedbhagavan arhata evaṃ
bhavet-mayā arhattvaṃ prāptamiti, sa eva tasyātmagrāho bhavet, sattva-
grāho jīvagrāhaḥ pudgalagrāho bhavet| tatkasya hetoḥ ? hamasmi bha-
gavaṃstathāgatenārhatā samyaksaṃbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ|
ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṃ bhavati-
arhannasmyahaṃ vītarāga iti| sacenmama bhagavannevaṃ bhavet-mayā arhattvaṃ
prāptamiti, na māṃ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ
kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||

  一相無相分第九
須菩提。於意云何。須陀洹能作是念。我得須陀洹果不。須菩提言。不
也世尊。何以故。須陀洹名爲入流而無所入。不入色聲香味觸法。是名
須陀洹。須菩提。於意云何。斯陀含能作是念。我得斯陀含果不。須菩提
言。不也世尊。何以故。斯陀含名一往來。而實無往來。是名斯陀含。須
菩提。於意云何。阿那含能作是念。我得阿那含果不。須菩提言。不也世
尊。何以故。阿那含名爲不來而實無來。是故名阿那含。須菩提。於意云
何。阿羅漢能作是念。我得阿羅漢道不。須菩提言。不也世尊。何以故。
實無有法名阿羅漢。世尊。若阿羅漢作是念。我得阿羅漢道。即爲著我人
衆生壽者。世尊。佛説我得無諍三昧人中最爲第一。是第一離欲阿羅漢。
我不作是念。我是離欲阿羅漢。世尊。我若作是念我得阿羅漢道。世尊則
不説須菩提是樂阿蘭那行者。以須菩提實無所行。而名須菩提是樂阿蘭那行。
55

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 莊嚴淨土分第十

भगवानाह-त त्कं मन्यसे सुभूते-अ स्त स क श्चद्मोर् यस्तथागतेन दीपंकरस्य तथागतस्याहर् त-


सम्यक्संबुद्स्या न्तकादद्ु गृहीतः ? सुभूितराह- नो हीदं भगवन् । ना स्त स क श्चद्मोर् यस्त-
थागतेन दीपंकरस्य तथागतस्याहर् तः सम्यक्संबुद्स्या न्तकादद्ु गृहीतः ॥
bhagavānāha-tatkiṃ manyase subhūte-asti sa kaściddharmo yastathāgatena
dīpaṃkarasya tathāgatasyārhata-samyaksaṃbuddhasyāntikādudgṛhītaḥ ? subhūtirāha-
no hīdaṃ bhagavan| nāsti sa kaściddharmo yastathāgatena dīpaṃkarasya
tathāgatasyārhataḥ samyaksaṃbuddhasyāntikādudgṛhītaḥ||

भगवानाह-यः क श्चत्सुभूते बो धसत्व एवं वदेत्-अहं क्षेतर्व्यूहान् िनष्पादियष्यामीित, स िव-


तथं वदेत् । तत्कस्य हेतोः ? क्षेतर्व्यूहाः क्षेतर्व्यूहा इित सुभूते अव्यूहास्ते तथागतेन भािषताः । ते-
नोच्यन्ते क्षेतर्व्यूहा इित । तस्मात्िहर् सुभूते बो धसत्वेन महासत्वेन एवमपर्ितिष्तं िचत्मुत्पादियतव्यं
यन् क्विचत्पर्ितिष्तं िचत्मुत्पादियतव्यम् । न रूपपर्ितिष्तं िचत्मुत्पादियतव्यं न शब्दगन्धरस-
स्पर्ष्व्यधमर् पर्ितिष्तं िचत्मुत्पादियतव्यम् । तद्थािप नाम सुभूते पुरुषो भवेदपु ेतकायो महाकायो
यत्स्यैवं रूप आत्मभावः स्यात् तद्थािप नाम सुमेरुः पवर् तराजः । त त्कं मन्यसे सुभूते अिप नु
महान् स आत्मभावो भवेत् ? सुभूितराह-महान् स भगवान्, महान् सुगत स आत्मभावो भवेत् ।
तत्कस्य हेतोः ? आत्मभाव आत्मभाव इित भगवन् न भावः स तथागतेन भािषतः । तेनोच्यत
आत्मभाव इित । न िह भगवन् स भावो नाभावः । तेनोच्यते आत्मभाव इित ॥१० ॥
bhagavānāha-yaḥ kaścitsubhūte bodhisattva evaṃ vadet-ahaṃ kṣetravyūhān
niṣpādayiṣyāmīti, sa vitathaṃ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣe-
travyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā
iti| tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṃ cit-
tamutpādayitavyaṃ yanna kvacitpratiṣṭhitaṃ cittamutpādayitavyam| na rū-
papratiṣṭhitaṃ cittamutpādayitavyaṃ na śabdagandharasaspraṣṭavyadharmapratiṣṭhi-
taṃ cittamutpādayitavyam| tadyathāpi nāma subhūte puruṣo bhavedupetakāyo
mahākāyo yattasyaivaṃ rūpa ātmabhāvaḥ syāt tadyathāpi nāma sumeruḥ
parvatarājaḥ| tatkiṃ manyase subhūte api nu mahān sa ātmabhāvo bhavet
? subhūtirāha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet|
tatkasya hetoḥ ? ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathā-
gatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhā-
vaḥ| tenocyate ātmabhāva iti||10||

  莊嚴淨土分第十
佛告須菩提。於意云何。如來昔在然燈佛所。於法有所得不。世尊。如來在
56

然燈佛所。於法實無所得。須菩提。於意云何。菩薩莊嚴佛土不。不也世
尊。何以故。莊嚴佛土者 5 則非莊嚴。是名莊嚴。是故須菩提。諸菩薩摩
訶薩應如是生清淨心。不應住色生心。不應住聲香味觸法生心。應無所住
而生其心。須菩提。譬如有人身如須彌山王。於意云何。是身爲大不。須菩
提言。甚大世尊。何以故。佛説非身是名大身。
57

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 無為福勝分第十一

भगवानाह- त त्कं मन्यसे सुभूते-यावत्यो गङ्ायां महानद्ां वालुकास्तावत्य एव गङ्ानद्ो भवेयःु


? तासु या वालुकाः, अिप नु ता बह्यो भवेयःु ? सुभूितराह-ता एव तावद्गवन् बह्यो गङ्ानद्ो
भवेयःु , पर्ागेव यास्तासु गङ्ानदीषु वालुकाः । भगवानाह- आरोचयािम ते सुभूते, पर्ितवेदयािम ते ।
यावत्यस्तासु गङ्ानदीषु वालुका भवेयस्ु तावतो लोकधातून् क श्चदेव स्ी वा पुरुषो वा सप्रत्न-
प रपुणर् कृत्वा तथागतेभ्योऽहर् द्यः सम्यक्संबुद्ेभ्यो दानं दद्ात्, तत् िकं मन्यसे सुभूते-अिप नु
सा स्ी वा पुरुषो वा ततोिनदानं बह पुण्यस्कन्धं पर्सुनुयात् ? सुभूितराह-बह भगवन्, बह सुगत
स्ी वा पुरुषो वा ततोिनदानं पुण्यस्कन्धं पर्सुनुयादपर्मेयमसंख्येयम् । भगवानाह- यश्च खलु पुनः
सुभूते स्ी वा पुरुषो वा तावतो लोकधातून् सप्रत्नप रपूणर् कृत्वा तथागतेभ्योऽहर् द्यः सम्यक्सं-
बुद्ेभ्यो दानं दद्ात्, यश्च कुलपुतर्ो वा कुलदिु हता वा इतो धमर् पयार्यादन्तशश्चतुष्पािदकामिप
गाथामुद्गृह् परेभ्यो देशयेत् संपर्काशयेत्, अयमेव ततोिनदानं बहतरं पुण्यस्कन्धं पर्सुनुयादपर्मे-
यमसंख्येयम् ॥११ ॥
bhagavānāha- tatkiṃ manyase subhūte-yāvatyo gaṅgāyāṃ mahānadyāṃ vālukāstā-
vatya eva gaṅgānadyo bhaveyuḥ ? tāsu yā vālukāḥ, api nu tā bahvayo
bhaveyuḥ ? subhūtirāha-tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyuḥ,
prāgeva yāstāsu gaṅgānadīṣu vālukāḥ| bhagavānāha- ārocayāmi te subhūte,
prativedayāmi te| yāvatyastāsu gaṅgānadīṣu vālukā bhaveyustāvato lokad-
hātūn kaścideva strī vā puruṣo vā saptaratnaparipurṇaṃ kṛtvā tathāgateb-
hyo’rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, tat kiṃ manyase
subhūte-api nu sā strī vā puruṣo vā tatonidānaṃ bahu puṇyaskandhaṃ pra-
sunuyāt ? subhūtirāha-bahu bhagavan, bahu sugata strī vā puruṣo vā tatonidā-
naṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam| bhagavānāha- yaśca
khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṃ
kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt, yaśca
kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthā-
mudgṛhya parebhyo deśayet saṃprakāśayet, ayameva tatonidānaṃ bahutaraṃ
puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam||11||

  無為福勝分第十一
須菩提。如恒河中所所沙數。如是沙等恒河。於意云何。是諸恒河沙寧爲多
不。須菩提言。甚多世尊。但諸恒河尚多無數。何況其沙。須菩提。我今實
言告汝。若有善男子善女人。以七寶滿爾所恒河沙數三千大千世界。以用
布施得福多不。須菩提言。甚多世尊。佛告須菩提。若善男子善女人。於此
經中乃至受持四句偈等。爲他人説。而此福徳勝前福徳。
58
59

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 尊重正教分第十二
अिप तु खलु पुनः सुभुते य स्मन् पृ थवीपर्देशे इतो धमर् पयार्यादन्तशश्चतुष्पािदकामिप गाथामु-
द्गृह् भाष्येत वा संपर्काश्येत वा, स पृ थवीपर्देशश्चैत्यभूतो भवेत् सदेवमानुषासुरस्य लोकस्य,
कः पुनवार्दो ये इमं धमर् पयार्यं सकलसमाप्ं धारियष्य न्त वाचियष्य न्त पयर् वाप्स्य न्त, परेभ्यश्च
िवस्तरेण संपर्काशियष्य न्त । परमेण ते सुभूते आश्चयेर्ण समन्वागता भिवष्य न्त । त स्मंश्च सुभूते
पृ थवीपर्देशे शास्ता िवहरत्यन्यतरान्यतरो वा िवज्ञगुरुस्थानीयः ॥१२ ॥
api tu khalu punaḥ subhute yasmin pṛthivīpradeśe ito dharmaparyāyādan-
taśaścatuṣpādikāmapi gāthāmudgṛhya bhāṣyeta vā saṃprakāśyeta vā, sa pṛthivīpradeśaś-
caityabhūto bhavet sadevamānuṣāsurasya lokasya, kaḥ punarvādo ye imaṃ
dharmaparyāyaṃ sakalasamāptaṃ dhārayiṣyanti vācayiṣyanti paryavāpsyanti,
parebhyaśca vistareṇa saṃprakāśayiṣyanti| parameṇa te subhūte āścaryeṇa
samanvāgatā bhaviṣyanti| tasmiṃśca subhūte pṛthivīpradeśe śāstā viharatyany-
atarānyataro vā vijñagurusthānīyaḥ||12||

  尊重正教分第十二
復次須菩提。隨説是經乃至四句偈等。當知此處一切世間天人阿修羅。皆
應供養如佛塔廟。何況有人盡能受持讀誦。須菩提。當知是人成就最上第
一希有之法。若是經典所在之處。則爲有佛若尊重弟子。
60

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 如法受持分第十三

एवमुक्े आयुष्मान् सुभूितभर् गवन्तमेतदवोचत्-को नाम अयं भगवन् धमर् पयार्यः, कथं चैनं धारयािम
? एवमुक्े भगवानायुष्मन्तं सुभूितमेतदवोचत्- पर्ज्ञापारिमता नामायं सुभूते धमर् पयार्यः । एवं चैनं
धारय । तत्कस्य हेतोः ? यैव सुभूते पर्ज्ञापारिमता तथागतेन भािषता, सैव अपारिमता तथागतेन
भािषता । तेनोच्यते पर्ज्ञापारिमतेित ॥
evamukte āyuṣmān subhūtirbhagavantametadavocat-ko nāma ayaṃ bhaga-
van dharmaparyāyaḥ, kathaṃ cainaṃ dhārayāmi ? evamukte bhagavānāyuṣ-
mantaṃ subhūtimetadavocat- prajñāpāramitā nāmāyaṃ subhūte dharma-
paryāyaḥ| evaṃ cainaṃ dhāraya| tatkasya hetoḥ ? yaiva subhūte prajñāpāramitā
tathāgatena bhāṣitā, saiva apāramitā tathāgatena bhāṣitā| tenocyate pra-
jñāpāramiteti||

त त्कं मन्यसे सुभूते-अिप नु अ स्त स क श्चद्मोर् यस्तथागतेन भािषतः ? सुभूितराह-नो


हीदं भगवन् । ना स्त स क श्चद्मोर् यस्तथागतेन भािषतः ॥
tatkiṃ manyase subhūte-api nu asti sa kaściddharmo yastathāgatena bhāṣi-
taḥ ? subhūtirāha-no hīdaṃ bhagavan| nāsti sa kaściddharmo yastathā-
gatena bhāṣitaḥ||

भगवानाह-त त्कं मन्यसे सुभूते-यावत् ितर्साहसर्महासाहसर्े लोकधातौ पृ थवीरजः क च्चत्,


तद्ह भवेत् ? सुभूितराह-बह भगवन्, बह सुगत पृ थवीरजो भवेत् । तत्कस्य हेतोः ? यत्द्गवन्
पृ थवीरजस्तथागतेन भािषतम्, अरजस्तद्गवंस्तथागतेन भािषतम् । तेनोच्यते पृ थवीरज इित ।
योऽप्यसौ लोकधातुस्तथागतेन भािषतः, अधातुः स तथागतेन भािषतः । तेनोच्यते लोकधातु-
रित ॥
bhagavānāha-tatkiṃ manyase subhūte-yāvat trisāhasramahāsāhasre lokad-
hātau pṛthivīrajaḥ kaccit, tadbahu bhavet ? subhūtirāha-bahu bhagavan,
bahu sugata pṛthivīrajo bhavet| tatkasya hetoḥ ? yattadbhagavan pṛthivīra-
jastathāgatena bhāṣitam, arajastadbhagavaṃstathāgatena bhāṣitam| teno-
cyate pṛthivīraja iti| yo’pyasau lokadhātustathāgatena bhāṣitaḥ, adhātuḥ sa
tathāgatena bhāṣitaḥ| tenocyate lokadhāturiti||

भगवानाह- त त्कं मन्यसे सुभूते द्ाितर्ंशन्महापुरुषलक्षणैस्तथागतोऽहर् न् सम्यक्संबुद्ो दर्ष्-


व्यः ? सुभूितराह-नो हीदं भगवन् । द्ाितर्ंशन्महापुरुषलक्षणैस्तथागतोऽहर् न् सम्यक्संबुद्ो दर्ष्व्यः ।
तत्कस्य हेतोः ? यािन िह तािन भगवन् द्ाितर्ंशन्महापुरुषलक्षणािन तथागतेन भािषतािन, अल-
क्षणािन तािन भगवंस्तथागतेन भािषतािन । तेनोच्यन्ते द्ाितर्ंशन्महापुरुषलक्षणानीित ॥
61

bhagavānāha- tatkiṃ manyase subhūte dvātriṃśanmahāpuruṣalakṣaṇaistathā-


gato’rhan samyaksaṃbuddho draṣṭavyaḥ ? subhūtirāha-no hīdaṃ bhagavan|
dvātriṃśanmahāpuruṣalakṣaṇaistathāgato’rhan samyaksaṃbuddho draṣṭavyaḥ|
tatkasya hetoḥ ? yāni hi tāni bhagavan dvātriṃśanmahāpuruṣalakṣaṇāni
tathāgatena bhāṣitāni, alakṣaṇāni tāni bhagavaṃstathāgatena bhāṣitāni| teno-
cyante dvātriṃśanmahāpuruṣalakṣaṇānīti||

भगवानाह-यश्च खलु पुनः सुभूते स्ी वा पुरुषो वा िदने िदने गङ्ानदीवालुकासमानात्मभावान्


प रत्यजेत्, एवं प रत्यजन् गङ्ानदीवालुकासमान् कल्पांस्तानात्मभावान् प रत्यजेत्, यश्च इतो
धमर् पयार्यदन्तशश्चतुष्पािदकामिप गाथामुद्गृह्परेभ्यो देशयेत् संपर्काशयेत्, अयमेव ततोिनदानं
बहतरं पुण्यस्कन्धं पर्सुनुयादपर्मेयमसंख्येयम् ॥१३ ॥
bhagavānāha-yaśca khalu punaḥ subhūte strī vā puruṣo vā dine dine gaṅgā-
nadīvālukāsamānātmabhāvān parityajet, evaṃ parityajan gaṅgānadīvālukāsamān
kalpāṃstānātmabhāvān parityajet, yaśca ito dharmaparyāyadantaśaścatuṣpādikāmapi
gāthāmudgṛhyaparebhyo deśayet saṃprakāśayet, ayameva tatonidānaṃ bahutaraṃ
puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam||13||

  如法受持分第十三
爾時須菩提白佛言。世尊。當何名此經。我等云何奉持。佛告須菩提。是
經名爲金剛般若波羅蜜。以是名字汝當奉持。所以者何。須菩提。佛説
般若波羅蜜。*則非般若波羅蜜。須菩提。於意云何。如來有所説法不。
須菩提白佛言。世尊。如來無所説。須菩提。於意云何。三千大千世界
所有微塵是爲多不須菩提言。甚多世尊。須菩提。諸微塵如來説非微塵。
是名微塵。如來説世界非世界。是名世界。須菩提。於意云何。可以三
十二相見如來不。不也世尊。不可以三十二相得見如來。何以故。如來
説三十二相即是非相。是名三十二相。須菩提。若有善男子善女人。以恒
河沙等身命布施。若復有人於此經中乃至受持四句偈等。爲他人説其福甚多。
62

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 離相寂滅分第十四

अथ खल्वायुष्मान् सुभूितधर् मर्वेगेनाशर्ूिण पर्ामुञ्त् । सोऽशर्ूिण पर्मृज्य भगवन्तमेतदवोचत्-आश्चयर्


भगवन्, परमाश्चयर् सुगत, यावदयं धमर् पयार्यस्तथागतेन भािषतोऽगर्यानसंपर् स्थतानां सत्वाना-
मथार्य, शर्ेष्यानसंपर् स्थतानामथार्य, यतो मे भगवन् ज्ञानमुत्पन्म् । न मया भगवन् जात्वेवंरूपो
धमर् पयार्यः शर्ुतपूवर्ः । परमेण ते भगवन् आश्चयेर्ण समन्वागता बो धसत्वा भिवष्य न्त, ये इह सूतर्े
भाष्यमाणे शर्ुत्वा भूतसंज्ञामुत्पादियष्य न्त । तत्कस्य हेतोः ? या चैषा भगवन् भूतसंज्ञा, सैव अ-
भूतसंज्ञा । तस्मात्थागतो भाषतेभूतसंज्ञा भूतसंज्ञेित ॥
atha khalvāyuṣmān subhūtirdharmavegenāśrūṇi prāmuñcat| so’śrūṇi pramṛjya
bhagavantametadavocat-āścaryaṃ bhagavan, paramāścaryaṃ sugata, yāva-
dayaṃ dharmaparyāyastathāgatena bhāṣito’grayānasaṃprasthitānāṃ sattvānā-
marthāya, śreṣṭhayānasaṃprasthitānāmarthāya, yato me bhagavan jñāna-
mutpannam| na mayā bhagavan jātvevaṃrūpo dharmaparyāyaḥ śrutapūr-
vaḥ| parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti,
ye iha sūtre bhāṣyamāṇe śrutvā bhūtasaṃjñāmutpādayiṣyanti| tatkasya hetoḥ
? yā caiṣā bhagavan bhūtasaṃjñā, saiva abhūtasaṃjñā| tasmāttathāgato
bhāṣatebhūtasaṃjñā bhūtasaṃjñeti||

न मम भगवन् आश्चयर् यदहिममं धमर् पयार्यं भाष्यमाणमवकल्पयािम अ धमुच्ये । येऽिप ते भ-


गवन् सत्वा भिवष्यन्त्यनागतेऽध्विन प श्चमे काले प श्चमे समये प श्चमायां पञ्शत्यां सद्मर् िव-
पर्लोपे वतर् माने, ये इमं भगवन् धमर् पयार्यमुद्गर्हीष्य न्त धारियष्य न्त वाचियष्य न्त पयर् वाप्स्य न्त,
परेभ्यश्च िवस्तरेण संपर्काशियष्य न्त, ते परमाश्चयेर्ण समन्वागता भिवष्य न्त । अिप तु खलु पु-
नभर् गवन् न तेषामात्मसंज्ञा पर्वितर् ष्यते, न सत्वसंज्ञा न जीवसंज्ञा न पुद्गलसंज्ञा पर्वितर् ष्यते, नािप
तेषां कािचत्संज्ञा नासंज्ञा पर्वतर् ते । तत्कस्य हेतोः ? या सा भगवन् आत्मसंज्ञा, सैवासंज्ञा । या
सत्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञा, सैवासंज्ञा । तत्कस्य हेतोः ? सवर् संज्ञापगता िह बुद् भगवन्तः ॥
na mama bhagavan āścaryaṃ yadahamimaṃ dharmaparyāyaṃ bhāṣyamāṇa-
mavakalpayāmi adhimucye| ye’pi te bhagavan sattvā bhaviṣyantyanāgate’dhvani
paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralope
vartamāne, ye imaṃ bhagavan dharmaparyāyamudgrahīṣyanti dhārayiṣyanti
vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, te
paramāścaryeṇa samanvāgatā bhaviṣyanti| api tu khalu punarbhagavan na
teṣāmātmasaṃjñā pravartiṣyate, na sattvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā
pravartiṣyate, nāpi teṣāṃ kācitsaṃjñā nāsaṃjñā pravartate| tatkasya hetoḥ
? yā sā bhagavan ātmasaṃjñā, saivāsaṃjñā| yā sattvasaṃjñā jīvasaṃjñā
pudgalasaṃjñā, saivāsaṃjñā| tatkasya hetoḥ ? sarvasaṃjñāpagatā hi bud-
63

dha bhagavantaḥ||

एवमुक्े भगवानायुष्मन्तं सुभूितमेतदवोचत्-एवमेतत् सुभूते, एवमेतत् । परमाश्चयर् समन्वा-


गतास्ते सत्वा भिवष्य न्त, ये इह सुभूते सूतर्े भाष्यमाणे नोतर् सष्य न्त न संतर् सष्य न्त न सं-
तर्ासमापत्स्यन्ते । तत्कस्य हेतोः ? परमपारिमतेयं सुभूते तथागतेन भािषता यदत ु ापारिमता । यां
च सुभूते तथागतः परमपारिमतां भाषते, तामप रमाणा अिप बुद्ा भगवन्तो भाषन्ते । तेनोच्यन्ते
परमपारिमतेित ॥
evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametat subhūte, evametat|
paramāścaryasamanvāgatāste sattvā bhaviṣyanti, ye iha subhūte sūtre bhāṣyamāṇe
notrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante| tatkasya hetoḥ ?
paramapāramiteyaṃ subhūte tathāgatena bhāṣitā yadutāpāramitā| yāṃ ca
subhūte tathāgataḥ paramapāramitāṃ bhāṣate, tāmaparimāṇā api buddhā
bhagavanto bhāṣante| tenocyante paramapāramiteti||

अिप तु खलु पुनः सुभुते या तथागतस्य क्षा न्तपारिमता, सैव अपारिमता । तत्कस्य हे-
तोः ? यदा मे सुभूते क लराजा अङ्पर्त्यङ्मांसान्यच्छै त्सीत्, नासीन्मे त स्मन् समये आत्मसंज्ञा
वा सत्वसंज्ञा वा जीवसंज्ञा वा पुद्गलसंज्ञा वा, नािप मे कािचत्संज्ञा वा असंज्ञा वा बभूव । त-
त्कस्य हेतोः ? सचेन्मे सुभूते त स्मन् समये आत्मसंज्ञा अभिवष्यत्, व्यापादसंज्ञािप मे त स्मन्
समयेऽभिवष्यत् । सचेत्सत्वसंज्ञा जीवसंज्ञा पुद्गलसंज्ञाभिवष्यत्, व्यापादसंज्ञािप मे त स्मन् स-
मयेऽभिवष्यत् । तत्कस्य हेतोः ? अिभजानाम्यहं सुभूते अतीतेऽध्विन पञ् जाितशतािन यदहं
क्षा न्तवादी ऋिषरभूवम् । ततर्ािप मे नात्मसंज्ञा बभूव, न सत्वसंज्ञा, न जीवसंज्ञा, न पुद्गलसंज्ञा
बभूव । तस्मात्िहर् सुभूते बो धसत्वेन महासत्वेन सवर् संज्ञा िववजर् ियत्वा अनुत्रायां सम्यक्संबोधौ
िचत्मुत्पादियतव्यम् । न रूपपर्ितिष्तं िचत्मुत्पादियतव्यम्, न शब्दगन्धरसस्पर्ष्व्यधमर् पर्ितिष्तं
िचत्मुत्पादियतव्यम्, न धमर् पर्ितिष्तं िचत्मुत्पादियतव्यम्, नाधमर् पर्ितिष्तं िचत्मुत्पादियतव्यम्,
न क्विचत्पर्ितिष्तं िचत्मुत्पादियतव्यम् । तत्कस्य हेतोः ? यत्पर्ितिष्तं तदेवापर्ितिष्तम् । तस्मा-
देव तथागतो भाषते-अपर्ितिष्तेन बो धसत्वेन दानं दातव्यम् । न रूपशब्दगन्धरसस्पशर् धमर् पर्ित-
िष्तेन दानं दातव्यम् ॥
api tu khalu punaḥ subhute yā tathāgatasya kṣāntipāramitā, saiva apāramitā|
tatkasya hetoḥ ? yadā me subhūte kalirājā aṅgapratyaṅgamāṃsānyacchait-
sīt, nāsīnme tasmin samaye ātmasaṃjñā vā sattvasaṃjñā vā jīvasaṃjñā vā
pudgalasaṃjñā vā, nāpi me kācitsaṃjñā vā asaṃjñā vā babhūva| tatkasya
hetoḥ ? sacenme subhūte tasmin samaye ātmasaṃjñā abhaviṣyat, vyāpā-
dasaṃjñāpi me tasmin samaye’bhaviṣyat| sacetsattvasaṃjñā jīvasaṃjñā pudgalasaṃjñāb-
haviṣyat, vyāpādasaṃjñāpi me tasmin samaye’bhaviṣyat| tatkasya hetoḥ ?
abhijānāmyahaṃ subhūte atīte’dhvani pañca jātiśatāni yadahaṃ kṣāntivādī
ṛṣirabhūvam| tatrāpi me nātmasaṃjñā babhūva, na sattvasaṃjñā, na jī-
64

vasaṃjñā, na pudgalasaṃjñā babhūva| tasmāttarhi subhūte bodhisattvena


mahāsattvena sarvasaṃjñā vivarjayitvā anuttarāyāṃ samyaksaṃbodhau cit-
tamutpādayitavyam| na rūpapratiṣṭhitaṃ cittamutpādayitavyam, na śabda-
gandharasaspraṣṭavyadharmapratiṣṭhitaṃ cittamutpādayitavyam, na dharmapratiṣṭhi-
taṃ cittamutpādayitavyam, nādharmapratiṣṭhitaṃ cittamutpādayitavyam,
na kvacitpratiṣṭhitaṃ cittamutpādayitavyam| tatkasya hetoḥ ? yatpratiṣṭhi-
taṃ tadevāpratiṣṭhitam| tasmādeva tathāgato bhāṣate-apratiṣṭhitena bod-
hisattvena dānaṃ dātavyam| na rūpaśabdagandharasasparśadharmapratiṣṭhitena
dānaṃ dātavyam||

अिप तु खलु पुनः सुभूते बो धसत्वेन एवंरूपो दानप रत्यागः कतर् व्यः सवर् सत्वानामथार्य । त-
त्कस्य हेतोः ? या चैषा सुभूते सत्वसंज्ञा, सैव असंज्ञा । य एवं ते सवर् सत्वास्तथागतेन भािषतास्त
एव असत्वाः । तत्कस्य हेतोः ? भूतवादी सुभूते तथागतः, सत्यवादी तथावादी अनन्यथावादी
तथागतः, न िवतथवादी तथागतः ॥
api tu khalu punaḥ subhūte bodhisattvena evaṃrūpo dānaparityāgaḥ kar-
tavyaḥ sarvasattvānāmarthāya| tatkasya hetoḥ ? yā caiṣā subhūte sattvasaṃjñā,
saiva asaṃjñā| ya evaṃ te sarvasattvāstathāgatena bhāṣitāsta eva asattvāḥ|
tatkasya hetoḥ ? bhūtavādī subhūte tathāgataḥ, satyavādī tathāvādī anany-
athāvādī tathāgataḥ, na vitathavādī tathāgataḥ||

अिप तु खलु पुनः सुभूते यस्तथागतेन धमोर्ऽिभसंबुद्ो देिशतो िनध्यातः, न ततर् सत्यं न
मृषा । तद्थािप नाम सुभूते पुरुषोऽन्धकारपर्िवष्ो न िकंिचदिप पश्येत्, एवं वस्तुपिततो बो धसत्वो
दर्ष्व्यो यो वस्तुपिततो दानं प रत्यजित । तद्थािप नाम सुभूते चक्षुष्मान् पुरुषः पर्भातायां रातर्ौ
सूयेर्ऽभ्युद्गते नानिवधािन रूपािण पश्येत्, एवमवस्तुपिततो बो धसत्वो दर्ष्व्यो योऽवस्तुपिततो
दानं प रत्यजित ॥
api tu khalu punaḥ subhūte yastathāgatena dharmo’bhisaṃbuddho deśito
nidhyātaḥ, na tatra satyaṃ na mṛṣā| tadyathāpi nāma subhūte puruṣo’ndhakārapraviṣṭo
na kiṃcidapi paśyet, evaṃ vastupatito bodhisattvo draṣṭavyo yo vastupatito
dānaṃ parityajati| tadyathāpi nāma subhūte cakṣuṣmān puruṣaḥ prabhātāyāṃ
rātrau sūrye’bhyudgate nānavidhāni rūpāṇi paśyet, evamavastupatito bod-
hisattvo draṣṭavyo yo’vastupatito dānaṃ parityajati||

अिप तु खलु पुनः सुभूते ये कुलपुतर्ा वा कुलदिु हतरो वा इमं धमर् पयार्यमुद्गर्हीष्य न्त धा-
रियष्य न्त वाचियष्य न्त पयर् वाप्स्य न्त, परेभ्यश्च िवस्तरेण संपर्काशियष्य न्त, ज्ञातास्ते सुभूते
तथागतेन बुद्ज्ञानेन, दृष्ास्ते सुभूते तथागतेन बुद्चक्षुषा, बुद्ास्ते तथागतेन । सवेर् ते सुभूते सत्वा
अपर्मेयमसंख्येयं पुण्यस्कन्धं पर्सिवष्य न्त पर्ितगर्हीष्य न्त ॥१४ ॥
api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṃ dharma-
65

paryāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca


vistareṇa saṃprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena,
dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve
te subhūte sattvā aprameyamasaṃkhyeyaṃ puṇyaskandhaṃ prasaviṣyanti
pratigrahīṣyanti||14||

  離相寂滅分第十四
爾時須菩提聞説是經深解義趣。涕涙悲泣而白佛言。希有世尊。佛説如是
甚深經典。我從昔來所得慧眼。未曾得聞如是之經。世尊。若復有人得聞是
經。信心清淨則生實相。當知是人成就第一希有功徳。世尊。是實相者則
是非相。是故如來説名實相。世尊。我今得聞如是經典。信解受持不足爲
難。若當來世後五百歳。其有衆生得聞是經信解受持。是人則爲第一希有。
何以故。此人無我相人相衆生相壽者相。所以者何。我相即是非相。人相
衆生相壽者相即是非相。何以故。離一切諸相則名諸佛。佛告須菩提。如
是如是若復有人得聞是經。不驚不怖不畏。當知是人甚爲希有。何以故。
須菩提。如來説第一波羅蜜非第一波羅蜜。是名第一波羅蜜。須菩提。忍
辱波羅蜜如來説非忍辱波羅蜜。何以故。須菩提。如我昔爲歌利王割截身
體。我於爾時無我相無人相無衆生相無壽者相。何以故。我於往昔節節支
解時。若有我相人相衆生相壽者相應生瞋恨。須菩提。又念過去於五百世
作忍辱仙人。於爾所世無我相無人相無衆生相無壽者相。是故須菩提。菩
薩應離一切相發阿耨多羅三藐三菩提心。不應住色生心。不應住聲香味觸
法生心。應生無所住心。若心有住則爲非住。是故佛説菩薩心不應住色布
施。須菩提。菩薩爲利益一切衆生。應如是布施。如來説一切諸相即是非
相。又説一切衆生則非衆生。須菩提。如來是眞語者。實語者。如語者。不
誑語者。不異語者。須菩提。如來所得法此法無實無虚。須菩提。若菩薩
心住於法而行布施。如人入闇則無所見。若菩薩心不住法而行布施。如人
有目日光明照見種種色。須菩提。當來之世若有善男子善女人。能於此經
受持讀誦。則爲如來以佛智慧悉知是人。悉見是人。皆得成就無量無邊功徳。
66

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 持經功徳分第十五
यश्च खलु पुनः सुभूते स्ी वा पुरुषो वा पुवार्ह्कालसमये गङ्ानदीवालुकासमानात्मभावान् प-
रत्यजेत्, एवं मध्याह्कालसमये गङ्ानदीवालुकासमानात्मभावान् प रत्यजेत्, सायाह्कालसमये
गङ्ानदीवालुकासमानात्मभावान् प रत्यजेत्, अनेन पयार्येण बहिन कल्पकोिटिनयुतशतसहसर्ा-
ण्यात्मभावान् प रत्यजेत्, यश्चेमं धमर् पयार्यं शर्ुत्वा न पर्ितिक्षपेत्, अयमेव ततोिनदानं बहतरं पु-
ण्यस्कन्धं पर्सुनुयादपर्मेयमसंख्येयम्, कः पुनवार्दो यो ल खत्वा उद्गृह्ीयाद्ारयेद्ाचयेत्पयर् वा-
प्नुयात्, परेभ्यश्च िवस्तरेण संपर्काशयेत् ॥
yaśca khalu punaḥ subhūte strī vā puruṣo vā purvāhṇakālasamaye gaṅgā-
nadīvālukāsamānātmabhāvān parityajet, evaṃ madhyāhnakālasamaye gaṅgā-
nadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmab-
hāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmab-
hāvān parityajet, yaścemaṃ dharmaparyāyaṃ śrutvā na pratikṣipet, ayameva
tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam,
kaḥ punarvādo yo likhitvā udgṛhṇīyāddhārayedvācayetparyavāpnuyāt, pareb-
hyaśca vistareṇa saṃprakāśayet||

अिप तु खलु पुनः सुभूते अिचन्त्योऽतुल्योऽयं धमर् पयार्यः । अयं च सुभूते धमर् पयार्यस्तथा-
गतेन भािषतोऽगर्यानसंपर् स्थतानां सत्वानामथार्य, शर्ेष्यानसंपर् स्थतानां सत्वानामथार्य । ये इमं
धमर् पयार्यमुद्गर्हीष्य न्त धारियष्य न्त वाचियष्य न्त पयर् वाप्स्य न्त, परेभ्यश्च िवस्तरेण संपर्का-
शियष्य न्त, ज्ञातास्ते सुभूते तथागतेन बुद्ज्ञानेन, दृष्ास्ते सुभूते तथागतेन बुद्चक्षुषा, बुद्ास्ते
तथागतेन । सवेर् ते सुभूते सत्वा अपर्मेयेण पुण्यस्कन्धेनां समन्वागता भिवष्य न्त । अिचन्त्येनातु-
ल्येनामाप्येनाप रमाणेन पुण्यस्कन्धेन समन्वागता भिवष्य न्त । सवेर् ते सुभूते सत्वाः समांशेन बो धं
धारियष्य न्त वचियष्य न्त पयर् वाप्स्य न्त । तत्कस्य हेतोः ? न िह शक्यं सुभूते अयं धमर् पयार्यो
हीना धमुिक्कैः सत्वैः शर्ोतुम्, नात्मदृिष्कैनर् सत्वदृिष्कैनर् जीवदृिष्कैनर् पुद्गलदृिष्कैः । नाबो ध-
सत्वपर्ितज्ञै सत्वैः शक्यमयं धमर् पयार्यः शर्ोतुं वा उद्गर्हीतुं वा धारियतुं वा वाचियतुं वा पयर् वाप्ुं वा ।
नेदं स्थानं िवद्ते ॥
api tu khalu punaḥ subhūte acintyo’tulyo’yaṃ dharmaparyāyaḥ| ayaṃ ca
subhūte dharmaparyāyastathāgatena bhāṣito’grayānasaṃprasthitānāṃ sattvānā-
marthāya, śreṣṭhayānasaṃprasthitānāṃ sattvānāmarthāya| ye imaṃ dharma-
paryāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca
vistareṇa saṃprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena,
dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve
te subhūte sattvā aprameyeṇa puṇyaskandhenāṃ samanvāgatā bhaviṣyanti|
acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhav-
67

iṣyanti| sarve te subhūte sattvāḥ samāṃśena bodhiṃ dhārayiṣyanti vacay-


iṣyanti paryavāpsyanti| tatkasya hetoḥ ? na hi śakyaṃ subhūte ayaṃ dharma-
paryāyo hīnādhimuktiakaiḥ sattvaiḥ śrotum, nātmadṛṣṭikairna sattvadṛṣṭikairna
jīvadṛṣṭikairna pudgaladṛṣṭikaiḥ| nābodhisattvapratijñai sattvaiḥ śakyamayaṃ
dharmaparyāyaḥ śrotuṃ vā udgrahītuṃ vā dhārayituṃ vā vācayituṃ vā
paryavāptuṃ vā| nedaṃ sthānaṃ vidyate||

अिप तु खलु पुनः सुभूते यतर् पृ थवीपर्देशे इदं सूतर्ं पर्कशियष्यते, पूजनीयः स पृ थवीपर्देशो
भिवष्यित सदेवमानुषासुरस्य लोकस्य । वन्दनीयः पर्दिक्षणीयश्च स पृ थवीपर्देशो भिवष्यित, चै-
त्यभूतः स पृ थवीपर्देशो भिवष्यित ॥१५ ॥
api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṃ sūtraṃ prakaśayiṣy-
ate, pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati sadevamānuṣāsurasya lokasya|
vandanīyaḥ pradakṣiṇīyaśca sa pṛthivīpradeśo bhaviṣyati, caityabhūtaḥ sa
pṛthivīpradeśo bhaviṣyati||15||

  持經功徳分第十五
須菩提。若有善男子善女人。初日分以恒河沙等身布施。中日分復以恒河
沙等身布施。後日分亦以恒河沙等身布施。如是無量百千萬億劫以身布施。
若復有人聞此經典信心不逆其福勝彼。何況書寫受持讀誦爲人解説。須菩
提。以要言之。是經有不可思議不可稱量無邊功徳。如來爲發大乘者説。爲
發最上乘者説。若有人能受持讀誦廣爲人説。如來悉知是人悉見是人。皆得
成就不可量不可稱無有邊不可思議功徳。如是人等則爲荷擔如來阿耨多羅
三藐三菩提。何以故。須菩提。若樂小法者。著我見人見衆生見壽者見。則
於此經不能聽受讀誦爲人解説。須菩提。在在處處若有此經。一切世間天人
阿修羅所應供養。當知此處則爲是塔。皆應恭敬作禮圍繞以諸華香而散其處。
68

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 能淨業障分第十六

अिप तु ये ते सुभूते कुलपुतर्ा वा कुलदिु हतरो वा इमानेवंरूपान् सूतर्ान्तानुद्गर्हीष्य न्त धारियष्य न्त
वाचियष्य न्त पयर् वाप्स्य न्त, योिनशश्च मन सक रष्य न्त, परेभ्यश्च िवस्तरेण संपर्काशियष्य न्त,
ते प रभूता भिवष्य न्त, सुप रभूताश्च भिवष्य न्त । तत्कस्य हेतोः ? यािन च तेषां सुभूते सत्वानां
पौवर् ज न्मकान्यशुभािन कमार्िण कृतान्यपायसंवतर् नीयािन, दृष् एव धमेर् प रभूततया तािन पौवर् ज-
न्मकान्यशुभािन कमार्िण क्षपियष्य न्त, बुद्बो धं चानुपर्ाप्स्य न्त ॥
api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṃrūpān sūtrān-
tānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaśca man-
asikariṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, te paribhūtā bhav-
iṣyanti, suparibhūtāśca bhaviṣyanti| tatkasya hetoḥ ? yāni ca teṣāṃ subhūte
sattvānāṃ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasaṃvartanīyāni,
dṛṣṭa eva dharme paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṣa-
payiṣyanti, buddhabodhiṃ cānuprāpsyanti||

अिभजानाम्यहं सुभूते अतीतेऽध्वन्यसंख्येयःै कल्पैरसंख्येयतरैदीर्पक ं रस्य तथागतस्याहर् तः


सम्यक्संबुद्स्य परेण परतरेण चतुरशीितबुद्कोिटिनयुतशतसहसर्ाण्यभूवन् ये मयारािगताः, आ-
राग्य न िवरािगताः । यच्च मया सुभूते ते बुद्ा भगवन्त आरािगताः, आराग्य न िवरािगताः, य-
च्च प श्चमे काले प श्चमे समये प श्चमायां पञ्शत्यां सद्मर् िवपर्लोपकाले वतर् माने इमानेवंरूपान्
सूतर्ान्तानुद्गर्हीष्य न्त धारियष्य न्त वाचियष्य न्त पयर् वाप्स्य न्त, परेभ्यश्च िवस्तरेण संपर्काश-
ियष्य न्त, अस्य खलु पुनः सुभूते पुण्यस्कन्धस्या न्तकादसौ पौवर् कः पुण्यस्कन्धः शततमीमिप
कलां नोपैित, सहसर्तमीमिप शतसहसर्तमीमिप कोिटमिमिप कोिटशततमीमिप कोिटशतसहसर्-
तमीमिप कोिटिनयुतशतसहसर्तमीमिप । संख्यामिप कलामिप गणनामिप उपमामिप उपिनषदमिप
यावदौपम्यमिप न क्षमते ॥
abhijānāmyahaṃ subhūte atīte’dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairdī-
paṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa paratareṇa cat-
uraśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitāḥ, ārāgya na virāgitāḥ|
yacca mayā subhūte te buddhā bhagavanta ārāgitāḥ, ārāgya na virāgitāḥ,
yacca paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ saddharmavipralopakāle
vartamāne imānevaṃrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti
paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, asya khalu punaḥ
subhūte puṇyaskandhasyāntikādasau paurvakaḥ puṇyaskandhaḥ śatatamīmapi
kalāṃ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭimamipi koṭiśatatamīmapi
koṭiśatasahasratamīmapi koṭiniyutaśatasahasratamīmapi| saṃkhyāmapi kalāmapi
gaṇanāmapi upamāmapi upaniṣadamapi yāvadaupamyamapi na kṣamate||
69

सचेत्पुनः सुभूते तेषां कुलपुतर्ाणां कुलदिु हतॄणां वा अहं पुण्यस्कन्धं भाषेयम्, यावत्े कुल-
पुतर्ा वा कुलदिु हतरो वा त स्मन् समये पुण्यस्कन्धं पर्सिवष्य न्त, पर्ितगर्हीष्य न्त, उन्मादं सत्वा
अनुपर्ाप्नुयु श्चत्िवक्षेपं वा गच्छे यःु । अिप तु खलु पुनः सुभूते अिचन्त्योऽतुल्योऽयं धमर् पयार्यस्त-
थागतेन भािषतः । अस्य अिचन्त्य एव िवपाकः पर्ितकािङ्तव्यः ॥१६ ॥
sacetpunaḥ subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā ahaṃ puṇyaskand-
haṃ bhāṣeyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskand-
haṃ prasaviṣyanti, pratigrahīṣyanti, unmādaṃ sattvā anuprāpnuyuścittavikṣepaṃ
vā gaccheyuḥ| api tu khalu punaḥ subhūte acintyo’tulyo’yaṃ dharmaparyāyas-
tathāgatena bhāṣitaḥ| asya acintya eva vipākaḥ pratikāṅkṣitavyaḥ||16||

  能淨業障分第十六
復次須菩提。善男子善女人受持讀誦此經。若爲人輕賤。是人先世 7 罪業
應墮惡道。以今世人輕賤故。先世*罪業則爲消滅。當得阿耨多羅三藐三菩
提。須菩提。我念過去無量阿僧祇劫。於然燈佛前。得値八百四千萬億那由
他諸佛。悉皆供養承事無空過者。若復有人於後末世。能受持讀誦此經所得
功徳。於我所供養諸佛功徳。百分不及一。千萬億分乃至算數譬喩所不能及。
須菩提。若善男子善女人於後末世。有受持讀誦此經。所得功徳我若具説者。
或有人聞心則狂亂狐疑不信。須菩提。當知是經義不可思議果報亦不可思議。
70

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 究竟無我分第十七

अथ खल्वायुष्मान् सुभूितभर् गवन्तमेतदवोचत्-कथं भगवन् बो धसत्वयानसंपर् स्थतेन स्थातव्यम्,


कथं पर्ितपत्व्यम्, कथं िचत्ं पर्गर्हीतव्यम् ? भगवानाह-इह सुभूते बो धसत्वयानसंपर् स्थतेन एवं
िचत्मुत्पादियतव्यम्-सवेर् सत्वा मया अनुप धशेषे िनवार्णधातौ प रिनवार्पियतव्याः । एवं स सत्वान्
प रिनवार्प्य न क श्चत्सत्वः प रिनवार्िपतो भवित । तत्कस्य हेतोः ? सचेत्सुभूते बो धसत्वस्य स-
त्वसंज्ञा पर्वतेर्त, न स बो धसत्व इित वक्व्यः । जीवसंज्ञा वा यावत्पुद्गलसंज्ञा वा पर्वतेर्त, न स
बो धसत्व इित वक्व्यः । तत्कस्य हेतोः ? ना स्त सुभूते स क श्चद्मोर् यो बो धसत्वयानसंपर्-
स्थतो नाम ॥
atha khalvāyuṣmān subhūtirbhagavantametadavocat-kathaṃ bhagavan bod-
hisattvayānasaṃprasthitena sthātavyam, kathaṃ pratipattavyam, kathaṃ
cittaṃ pragrahītavyam ? bhagavānāha-iha subhūte bodhisattvayānasaṃprasthitena
evaṃ cittamutpādayitavyam-sarve sattvā mayā anupadhiśeṣe nirvāṇadhātau
parinirvāpayitavyāḥ| evaṃ sa sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito
bhavati| tatkasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṃjñā pravarteta,
na sa bodhisattva iti vaktavyaḥ| jīvasaṃjñā vā yāvatpudgalasaṃjñā vā pravarteta,
na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? nāsti subhūte sa kaścid-
dharmo yo bodhisattvayānasaṃprasthito nāma||

त त्कं मन्यसे सुभूते अ स्त स क श्चद्मोर् यस्तथागतेन दीपंकरस्य तथागतस्या न्तकाद-


नुत्रां सम्यक्संबो धमिभसंबुद्ः ? एवमुक्े आयुष्मान् सुभूितभर् गवन्तमेतदवोचत्- यथाहं भ-
गवतो भािषतस्याथर् माजानािम, ना स्त स भगवन् क श्चद्मोर् यस्तथागतेन दीपंकरस्य तथा-
गतस्याहर् तः सम्यक्संबुद्स्या न्तकादनुत्रां सम्यक्संबो धमिभसंबुद्ः । एवमुक्े भगवानायुष्मन्तं
सुभूितमेतदवोचत्-एवमेतत्सुभूते, एवमेतत् । ना स्त सुभूते स क श्चद्मोर् यस्तथागतेन दीपंक-
रस्य तथागतस्याहर् तः सम्यक्संबुद्स्या न्तकादनुत्रां सम्यक्संबो धमिभसंबुद्ः । सचेत्पुनः सुभूते
क श्चद्मर् स्तथागतेनािभसंबुद्ोऽभिवष्यत्, न मां दीपंकरस्तथागतो व्याक रष्यत्-भिवष्य स त्वं
माणव अनागतेऽध्विन शाक्यमुिननार्म तथागतोऽहर् न् सम्यक्संबुद् इित । यस्मात्िहर् सुभूते तथा-
गतेनाहर् ता सम्यक्संबुद्ेन ना स्त स क श्चद्मोर् योऽनुत्रां सम्यक्संबो धमिभसंबुद्ः, तस्मादहं
दीपंकरेण तथागतेन व्याकृत- भिवष्य स त्वं माणव अनागतेऽध्विन शाक्यमुिननार्म तथागतोऽहर् न्
सम्यक्संबुद् । तत्कस्य हेतोः ? तथागत इित सुभूते भूततथताया एतद धवचनम् । तथागत इित
सुभूते अनुत्पादधमर् ताया एतद धवचनम् । तथागत इित सुभूते धमोर्च्छे दस्यैतद धवचनम् । तथागत
इित सुभूते अत्यन्तानुत्पन्स्यैतद धवचनम् । तत्कस्य हेतोः ? एष सुभूते अनुत्पादो यः परमाथर् ः ।
यः क श्चत्सुभूते एवं वदेत्-तथागतेनाहर् ता सम्यक्संबुद्ेन अनुत्रा सम्यक्संबो धरिभसंबुद्ेित, स
िवतथं वदेत् । अभ्याचक्षीत मां स सुभूते असतोद्गृहीतेन । तत्कस्य हेतोः- ? ना स्त सुभूते स
71

क श्चद्मोर् यस्तथागतेन अनुत्रां सम्यक्संबो धमिभसंबुद्ः । यश्च सुभूते तथागतेन धमोर्ऽिभसं-


बुद्ो देिशतो वा ततर् न सत्यं न मृषा । तस्मात्थागतो भाषते-सवर् धमार् बुद्धमार् इित । तत्कस्य
हेतोः ? सवर् धमार् इित सुभूते अधमार्स्तथागतेन भािषताः । तस्मादच्ु यन्ते सवर् धमार् बुद्धमार् इित ॥
tatkiṃ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṃkarasya
tathāgatasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ ? evamukte
āyuṣmān subhūtirbhagavantametadavocat- yathāhaṃ bhagavato bhāṣitasyārthamājānāmi,
nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṃkarasya tathāgata-
syārhataḥ samyaksaṃbuddhasyāntikādanuttarāṃ samyaksaṃbodhimabhisaṃbud-
dhaḥ| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte,
evametat| nāsti subhūte sa kaściddharmo yastathāgatena dīpaṃkarasya tathā-
gatasyārhataḥ samyaksaṃbuddhasyāntikādanuttarāṃ samyaksaṃbodhimab-
hisaṃbuddhaḥ| sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṃbud-
dho’bhaviṣyat, na māṃ dīpaṃkarastathāgato vyākariṣyat-bhaviṣyasi tvaṃ
māṇava anāgate’dhvani śākyamunirnāma tathāgato’rhan samyaksaṃbuddha
iti| yasmāttarhi subhūte tathāgatenārhatā samyaksaṃbuddhena nāsti sa kaś-
ciddharmo yo’nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ, tasmādahaṃ
dīpaṃkareṇa tathāgatena vyākṛta- bhaviṣyasi tvaṃ māṇava anāgate’dhvani
śākyamunirnāma tathāgato’rhan samyaksaṃbuddha| tatkasya hetoḥ ? tathā-
gata iti subhūte bhūtatathatāyā etadadhivacanam| tathāgata iti subhūte
anutpādadharmatāyā etadadhivacanam| tathāgata iti subhūte dharmocchedasyaitadad-
hivacanam| tathāgata iti subhūte atyantānutpannasyaitadadhivacanam| tatkasya
hetoḥ ? eṣa subhūte anutpādo yaḥ paramārthaḥ| yaḥ kaścitsubhūte evaṃ
vadet-tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhirab-
hisaṃbuddheti, sa vitathaṃ vadet| abhyācakṣīta māṃ sa subhūte asatodgṛhītena|
tatkasya hetoḥ- ? nāsti subhūte sa kaściddharmo yastathāgatena anuttarāṃ
samyaksaṃbodhimabhisaṃbuddhaḥ| yaśca subhūte tathāgatena dharmo’bhisaṃbuddho
deśito vā tatra na satyaṃ na mṛṣā| tasmāttathāgato bhāṣate-sarvadharmā
buddhadharmā iti| tatkasya hetoḥ ? sarvadharmā iti subhūte adharmās-
tathāgatena bhāṣitāḥ| tasmāducyante sarvadharmā buddhadharmā iti||

तद्थािप नाम सुभूते पुरुषो भवेदपु ेतकायो महाकायः ? आयुष्मान् सुभूितराह- योऽसौ भ-
गवंस्तथागतेन पुरुषो भािषत उपेतकायो महाकाय इित, अकायः स भगवंस्तथागतेन भािषतः ।
तेनोच्यते उपेतकायो महाकाय इित ॥
tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyaḥ ? āyuṣmān
subhūtirāha- yo’sau bhagavaṃstathāgatena puruṣo bhāṣita upetakāyo mahākāya
iti, akāyaḥ sa bhagavaṃstathāgatena bhāṣitaḥ| tenocyate upetakāyo mahākāya
iti||
72

भगवानाह -एवमेतत्सुभूते । यो बो धसत्व एवं वदेत्-अहं सत्वान् प रिनवार्पियष्यािमित, न


स बो धसत्व इित वक्व्यः । तत्कस्य हेतोः ? अ स्त सुभूते स क श्चद्मोर् यो बो धसत्वो नाम
? सुभूितराह-नो हीदं भगवन् । ना स्त स क श्चद्मोर् यो बो धसत्वो नाम । भगवानाह- सत्वाः
सत्वा इित सुभूते असत्वास्ते तथागतेन भािषताः, तेनोच्यन्ते सत्वा इित । तस्मात्थागतो भाषते-
िनरात्मानः सवर् धमार् िनजीर्वा िनष्पोषा िनष्पुद्गलाः सवर् धमार् इित ॥
bhagavānāha -evametatsubhūte| yo bodhisattva evaṃ vadet-ahaṃ sattvān
parinirvāpayiṣyāmiti, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? asti
subhūte sa kaściddharmo yo bodhisattvo nāma ? subhūtirāha-no hīdaṃ bha-
gavan| nāsti sa kaściddharmo yo bodhisattvo nāma| bhagavānāha- sattvāḥ
sattvā iti subhūte asattvāste tathāgatena bhāṣitāḥ, tenocyante sattvā iti| tas-
māttathāgato bhāṣate-nirātmānaḥ sarvadharmā nirjīvā niṣpoṣā niṣpudgalāḥ
sarvadharmā iti||

यः सुभूते बो धसत्व एवं वदेत्- अहं क्षेतर्व्यूहािन्ष्पादियष्यामीित, स िवतथं वदेत् । तत्क-


स्य हेतोः ? क्षेतर्व्यूहाः क्षेतर्व्यूहा इित सुभूते अव्यूहास्ते तथागतेन भािषताः । तेनोच्यन्ते क्षेतर्व्यूहा
इित ॥
yaḥ subhūte bodhisattva evaṃ vadet- ahaṃ kṣetravyūhānniṣpādayiṣyāmīti,
sa vitathaṃ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣetravyūhā iti subhūte
avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti||

यः सुभूते बो धसत्वो िनरात्मानो धमार् िनरात्मानो धमार् इत्य धमुच्यते, तथागतेनाहर् ता सम्य-
क्संबुद्ेन बो धसत्वो महासत्व इत्याख्यातः ॥१७ ॥
yaḥ subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucy-
ate, tathāgatenārhatā samyaksaṃbuddhena bodhisattvo mahāsattva ityākhyā-
taḥ||17||

  究竟無我分第十七
爾時須菩提白佛言。世尊。善男子善女人。發阿耨多羅三藐三菩提心。云何
應住云何降伏其心佛告須菩提。善男子善女人發阿耨多羅三藐三菩 1 提者。
當生如是心。我應滅度一切衆生。滅度一切衆生已而無有一衆生實滅度者。
何以故。須菩提。若菩薩有我相人相衆生相壽者相則非菩薩所以者何。須
菩提。實無有法發阿耨多羅三藐三菩 2 提者。須菩提。於意云何。如來於
然燈佛所有法得阿耨多羅三藐三菩提不。不也世尊。如我解佛所説義。佛
於然燈佛所無有法得阿耨多羅三藐三菩提。佛言。如是如是。須菩提。實無
有法如來得阿耨多羅三藐三菩提。須菩提。若有法如來得阿耨多羅三藐三
菩提者。然燈佛則不與我受記。汝於來世當得作佛。號釋迦牟尼。以實無
73

有法得阿耨多羅三藐三菩提。是故然燈佛與我*受記作是言汝於來世當得
作佛號釋迦牟尼。何以故。如來者即諸法如義。若有人言如來得阿耨多羅
三藐三菩提。須菩提。實無有法佛得阿耨多羅三藐三菩提。須菩提。如來
所得阿耨多羅三藐三菩提。於是中無實無虚。是故如來説一切法皆是佛法。
須菩提。所言一切法者。即非一切法。是故名一切法。須菩提。譬如人身
長大。須菩提言。世尊。如來説人身長大則爲非大身。是名大身。須菩提。
菩薩亦如是。若作是言。我當滅度無量衆生則不名菩薩。何以故。須菩提。
實無有法名爲菩薩。是故佛説一切法無我無人無衆生無壽者。須菩提。若
菩薩作是言。我當莊嚴佛土。是不名菩薩。何以故。如來説莊嚴佛土者。即
非莊嚴是名莊嚴。須菩提。若菩薩通達無我法者。如來説名眞是菩薩。
74

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 一體同觀分第十八
भगवानाह-त त्कं मन्यसे सुभूते-संिवद्ते तथागतस्य मांसचक्षुः ? सुभूितराह- एवमेतद्गवन्,
संिवद्ते तथागतस्य मांसचक्षुः । भगवानाह-त त्कं मन्यसे सुभूते संिवद्ते तथागतस्य िदव्यं चक्षुः
? सुभूितराह-एवमेतद्गवन्, संिवद्ते तथागतस्य िदव्यं चक्षुः । भगवानाह-त त्कं मन्यसे सु-
भूते संिवद्ते तथागतस्य पर्ज्ञाचक्षुः ? सुभूितराह-एवमेतद्गवन्, संिवद्ते तथागतस्य पर्ज्ञाचक्षुः ।
भगवानाह-त त्कं मन्यसे सुभूते संिवद्ते तथागतस्य धमर् चक्षुः ? सुभूितराह-एवमेतद्गवन्, सं-
िवद्ते तथागतस्य धमर् चक्षुः । भगवानाह- त त्कं मन्यसे सुभूते संिवद्ते तथागतस्य बुद्चक्षुः ?
सुभूितराह-एवमेतद्गवन्, संिवद्ते तथागत बुद्चक्षुः ।
bhagavānāha-tatkiṃ manyase subhūte-saṃvidyate tathāgatasya māṃsacakṣuḥ
? subhūtirāha- evametadbhagavan, saṃvidyate tathāgatasya māṃsacakṣuḥ|
bhagavānāha-tatkiṃ manyase subhūte saṃvidyate tathāgatasya divyaṃ cakṣuḥ
? subhūtirāha-evametadbhagavan, saṃvidyate tathāgatasya divyaṃ cakṣuḥ|
bhagavānāha-tatkiṃ manyase subhūte saṃvidyate tathāgatasya prajñācakṣuḥ
? subhūtirāha-evametadbhagavan, saṃvidyate tathāgatasya prajñācakṣuḥ|
bhagavānāha-tatkiṃ manyase subhūte saṃvidyate tathāgatasya dharmacakṣuḥ
? subhūtirāha-evametadbhagavan, saṃvidyate tathāgatasya dharmacakṣuḥ|
bhagavānāha- tatkiṃ manyase subhūte saṃvidyate tathāgatasya buddha-
cakṣuḥ ? subhūtirāha-evametadbhagavan, saṃvidyate tathāgata buddha-
cakṣuḥ|

भगवानाह-त त्कं मन्यसे सुभूते यावन्त्यो गङ्ायां महानद्ां वालुकाः, अिप नु ता वालुका-
स्तथागतेन भािषताः ? सुभूितराह-एवमेतद्गवन्, एवमेतत् सुगत । भािषतास्तथागतेन वालुकाः ।
भगवानाह-त त्कं मन्यसे सुभूते यावत्यो गङ्ायां महानद्ां वालुकाः, तावत्य एव गङ्ानद्ो भ-
वेयःु , तासु वा वालुकाः, तावन्तश्च लोकधातवो भवेयःु , क च्चद्हवस्ते लोकधातवो भवेयःु ?
सुभूितराह-एवमेतद्गवन्, एवमेतत् सुगत । बहवस्ते लोकधातवो भवेयःु । भगवानाह-यावन्तः
सुभूते तेषु लोकधातुषु सत्वाः, तेषामहं नानाभावां िचत्धारां पर्जानािम । तत्कस्य हेतोः ? िच-
त्धारा िचत्धारेित सुभूते अधारैषा तथागतेन भािषता, तेनोच्यते िचत्धारेित । तत्कस्य हेतोः ?
अतीतं सुभूते िचत्ं नोपलभ्यते । अनागतं िचत्ं नोपलभ्यते । पर्त्युत्पन्ं िचत्ं नोपलभ्यते ॥१८ ॥
bhagavānāha-tatkiṃ manyase subhūte yāvantyo gaṅgāyāṃ mahānadyāṃ vālukāḥ,
api nu tā vālukāstathāgatena bhāṣitāḥ ? subhūtirāha-evametadbhagavan,
evametat sugata| bhāṣitāstathāgatena vālukāḥ| bhagavānāha-tatkiṃ manyase
subhūte yāvatyo gaṅgāyāṃ mahānadyāṃ vālukāḥ, tāvatya eva gaṅgānadyo
bhaveyuḥ, tāsu vā vālukāḥ, tāvantaśca lokadhātavo bhaveyuḥ, kaccidba-
havaste lokadhātavo bhaveyuḥ ? subhūtirāha-evametadbhagavan, evametat
75

sugata| bahavaste lokadhātavo bhaveyuḥ| bhagavānāha-yāvantaḥ subhūte


teṣu lokadhātuṣu sattvāḥ, teṣāmahaṃ nānābhāvāṃ cittadhārāṃ prajānāmi|
tatkasya hetoḥ ? cittadhārā cittadhāreti subhūte adhāraiṣā tathāgatena
bhāṣitā, tenocyate cittadhāreti| tatkasya hetoḥ ? atītaṃ subhūte cittaṃ
nopalabhyate| anāgataṃ cittaṃ nopalabhyate| pratyutpannaṃ cittaṃ nopal-
abhyate||18||

  一體同觀分第十八
須菩提。於意云何。如來有肉眼不。如是世尊。如來有肉眼。須菩提。於
意云何。如來有天眼不。如是世尊。如來有天眼。須菩提。於意云何。如
來有慧眼不。如是世尊。如來有慧眼。須菩提。於意云何。如來有法眼
不。如是世尊。如來有法眼。須菩提。於意云何。如來有佛眼不。如是
世尊。如來有佛眼。須菩提。於意云何。恒河中所有沙佛説是沙不。如
是世尊。如來説是沙。須菩提。於意云何。如一恒河中所有沙有如是等
恒河。是諸恒河所有沙數佛世界。如是寧爲多不。甚多世尊。佛告須菩
提。爾所國土中所有衆生若干種心如來悉知。何以故。如來説諸心皆爲非心
是名爲心。所以者何。須菩提。過去心不可得。現在心不可得。未來心不可得。
76

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 法界通化分第十九
त त्कं मन्यसे सुभूते यः क श्चत्कुलपुतर्ो वा कुलदिु हता वा इमं ितर्साहसर्महासाहसर्ं लोकधा-
तुं सप्रत्नप रपूणर् कृत्वा तथागतेभ्योऽहर् द्यः सम्यक्संबुद्ेभ्यो दानं दद्ात्, अिप नु स कुलपुतर्ो
वा कुलदिु हता वा ततोिनदानं बह पुण्यस्कन्धं पर्सुनुयात् ? सुभूितराह- बह भगवन्, बह सुगत ।
भगवानाह-एवमेतत्सुभूते, एवमेतत् । बह स कुलपुतर्ो वा कुलदिु हता वा ततोिनदानं पुण्यस्कन्धं
पर्सुनुयादपर्मेयमसंख्येयम् । तत्कस्य हेतोः ? पुण्यस्कन्धः पुण्यस्कन्ध इित सुभूते अस्कन्धः स
तथागतेन भािषतः । तेनोच्यते पुण्यस्कन्ध इित । सचेत् पुनः सुभूते पुण्यस्कन्धोऽभिवष्यत्, न
तथागतोऽभािषष्यत् पुण्यस्कन्धः पुण्यस्कन्ध इित ॥१९ ॥
tatkiṃ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṃ trisāhas-
ramahāsāhasraṃ lokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo’rhadbhayaḥ
samyaksaṃbuddhebhyo dānaṃ dadyāt, api nu sa kulaputro vā kuladuhitā vā
tatonidānaṃ bahu puṇyaskandhaṃ prasunuyāt ? subhūtirāha- bahu bhaga-
van, bahu sugata| bhagavānāha-evametatsubhūte, evametat| bahu sa kula-
putro vā kuladuhitā vā tatonidānaṃ puṇyaskandhaṃ prasunuyādaprameya-
masaṃkhyeyam| tatkasya hetoḥ ? puṇyaskandhaḥ puṇyaskandha iti subhūte
askandhaḥ sa tathāgatena bhāṣitaḥ| tenocyate puṇyaskandha iti| sacet punaḥ
subhūte puṇyaskandho’bhaviṣyat, na tathāgato’bhāṣiṣyat puṇyaskandhaḥ puṇyaskandha
iti||19||

  法界通化分第十九
須菩提。於意云何。若有人滿三千大千世界七寶以用布施。是人以是因縁
得福多不。如是世尊。此人以是因縁。得福甚多。須菩提。若福徳有實。如
來不説得福徳多。以福徳無故。如來説得福徳多。
77

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 離色離相分第二十
त त्कं मन्यसे सुभूते रूपकायप रिनष्पत्या तथागतो दर्ष्व्यः ? सुभूितराह-नो हीदं भगवन् । न
रूपकायप रिनष्पत्या तथागतो दर्ष्व्यः । तत्कस्य हेतोः ? रूपकायप रिनष्पत्ी रूपकायप रिन-
ष्प त् रित भगवन् अप रिनष्प त्रेषा तथागतेन भािषता । तेनोच्यते रूपकायप रिनष्प त् रित ॥
tatkiṃ manyase subhūte rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ ? subhūtirāha-
no hīdaṃ bhagavan| na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ| tatkasya
hetoḥ ? rūpakāyapariniṣpattī rūpakāyapariniṣpattiriti bhagavan apariniṣpat-
tireṣā tathāgatena bhāṣitā| tenocyate rūpakāyapariniṣpattiriti||

भगवानाह- त त्कं मन्यसे सुभूते लक्षणसंपदा तथागतो दर्ष्व्यः ? सुभूितराह-नो हीदं भ-


गवान् । न लक्षणसंपदा तथागतो दर्ष्व्यः । तत्कस्य हेतोः ? यैषा भगवन् लक्षणसंपत्थागतेन
भािषता, अलक्षणसंपदेषा तथागतेन भािषता । तेनोच्यते लक्षणसंपिदित ॥२० ॥
bhagavānāha- tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ
? subhūtirāha-no hīdaṃ bhagavān| na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ|
tatkasya hetoḥ ? yaiṣā bhagavan lakṣaṇasaṃpattathāgatena bhāṣitā, alakṣaṇasaṃ-
padeṣā tathāgatena bhāṣitā| tenocyate lakṣaṇasaṃpaditi||20||

  離色離相分第二十
須菩提。於意云何。佛可以具足色身見不。不也世尊。如來不應以具足色身
見。何以故。如來説具足色身。即非具足色身。是名具足色身。須菩提。於
意云何。如來可以具足諸相見不。不也世尊。如來不應以具足諸相見。何以
故。如來説諸相具足即非具足。是名諸相具足。
78

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 非説所説分第二十一
भगवानाह- त त्कं मन्यसे सुभूते अिप नु तथागतस्यैवं भवित-मया धमोर् देिशत इित ? सुभूितराह-
नो हीदं भगवन् तथागतस्यैवं भवित-मया धमोर् देिशत इित । भगवानाह-यः सुभूते एवं वदेत्-
तथागतेन धमोर् देिशत इित, स िवतथं वदेत् । अभ्याचक्षीत मां स सुभूते असतोद्गृहीतेन । तत्क-
स्य हेतोः ? धमर् देशना धमर् देशनेित सुभूते ना स्त स क श्चद्मोर् यो धमर् देशना नामोपलभ्यते ॥
bhagavānāha- tatkiṃ manyase subhūte api nu tathāgatasyaivaṃ bhavati-
mayā dharmo deśita iti ? subhūtirāha-no hīdaṃ bhagavan tathāgatasyaivaṃ
bhavati-mayā dharmo deśita iti| bhagavānāha-yaḥ subhūte evaṃ vadet- tathā-
gatena dharmo deśita iti, sa vitathaṃ vadet| abhyācakṣīta māṃ sa subhūte
asatodgṛhītena| tatkasya hetoḥ ? dharmadeśanā dharmadeśaneti subhūte
nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate||

एवमुक्े आयुष्मान् सुभूितभर् गवन्तमेतदवोचत्-अ स्त भगवन् केिचत्सत्वा भिवष्यन्त्यनाग-


तेऽध्विन प श्चमे काले प श्चमे समये प श्चमायां पञ्शत्यां सद्मर् िवपर्लोपे वतर् माने, य इमानेवंरू-
पान् धमार्न् शर्ुत्वा अिभशर्द्ास्य न्त । भगवानाह- न ते सुभूते सत्वा नासत्वाः । तत्कस्य हेतोः ?
सत्वाः सत्वा इित सुभूते सवेर् ते सुभूते असत्वास्तथागतेन भािषताः । तेनोच्यन्ते सत्वा इित ॥२१ ॥
evamukte āyuṣmān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā
bhaviṣyantyanāgate’dhvani paścime kāle paścime samaye paścimāyāṃ pañ-
caśatyāṃ saddharmavipralope vartamāne, ya imānevaṃrūpān dharmān śrutvā
abhiśraddhāsyanti| bhagavānāha- na te subhūte sattvā nāsattvāḥ| tatkasya
hetoḥ ? sattvāḥ sattvā iti subhūte sarve te subhūte asattvāstathāgatena
bhāṣitāḥ| tenocyante sattvā iti||21||

  非説所説分第二十一
須菩提。汝勿謂如來作是念。我當有所説法。莫作是念。何以故。若人言如
來有所説法即爲謗佛。不能解我所説故。須菩提。説法者無法可説。是名説
法。爾時慧命須菩提白佛言。世尊。頗有衆生於未來世。聞説是法生信心
不。佛言。須菩提。彼非衆生非不衆生。何以故。須菩提。衆生衆生者。如
來説非衆生。是名衆生」
79

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 非説所説分第二十二
त त्कं मन्यसे सुभूते-अिप नु अ स्त स क श्चद्मर् ः, यस्तथागतेनानुत्रां सम्यक्संबो धमिभसंबु-
द्ः ? आयुष्मान् सुभूितराह-नो हीदं भगवन् । ना स्त स भगवन् क श्चद्मोर् यस्तथागतेनानुत्रां
सम्यक्संबो धमिभसंबुद्ः । भगवानाह-एवमेतत्सुभूते, एवमेतत् । अणुरिप ततर् धमोर् न संिवद्ते
नोपलभ्यते । तेनोच्यते अनुत्रा सम्यक्संबो ध रित ॥२२ ॥
tatkiṃ manyase subhūte-api nu asti sa kaściddharmaḥ, yastathāgatenānut-
tarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ ? āyuṣmān subhūtirāha-no hī-
daṃ bhagavan| nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṃ
samyaksaṃbodhimabhisaṃbuddhaḥ| bhagavānāha-evametatsubhūte, evametat|
aṇurapi tatra dharmo na saṃvidyate nopalabhyate| tenocyate anuttarā samyak-
saṃbodhiriti||22||

  非説所説分第二十二
須菩提白佛言。世尊。佛得阿耨多羅三藐三菩提。爲無所得耶。如是如是。
須菩提。我於阿耨多羅三藐三菩提。乃至無有少法可得是名阿耨多羅三藐
三菩提。
80

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 淨心行善分第二十三
अिप तु खलु पुनः सुभूते समः स धमोर् न ततर् क श्चिद्षमः । तेनोच्यते अनुत्रा सम्यक्संबो-
ध रित । िनरात्मत्वेन िनःसत्वत्वेन िनजीर्वत्वेन िनष्पुद्गलत्वेन समा सा अनुत्रा सम्यक्संबो धः
सवैर्ः कुशलैधर्मैर्रिभसंबुध्यते । तत्कस्य हेतोः ? कुशला धमार्ः कुशला धमार् इित सुभूते अधमार्श्चैव
ते तथागतेन भािषताः । तेनोच्यन्ते कुशला धमार् इित ॥२३ ॥
api tu khalu punaḥ subhūte samaḥ sa dharmo na tatra kaścidviṣamaḥ| teno-
cyate anuttarā samyaksaṃbodhiriti| nirātmatvena niḥsattvatvena nirjīvatvena
niṣpudgalatvena samā sā anuttarā samyaksaṃbodhiḥ sarvaiḥ kuśalairdhar-
mairabhisaṃbudhyate| tatkasya hetoḥ ? kuśalā dharmāḥ kuśalā dharmā iti
subhūte adharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante kuśalā dharmā
iti||23||

  淨心行善分第二十三
復次須菩提。是法平等無有高下。是名阿耨多羅三藐三菩提。以無我無人
無衆生無壽者。修一切善法則得阿耨多羅三藐三菩提。須菩提。所言善法
者。如來説 7 非善法是名善法。
81

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 福智無比分第二十四
यश्च खलु पुनः सुभुते स्ी वा पुरुषो वा यावन्त स्साहसर्महासाहसर्े लोकधातौ सुमेरवः पवर् -
तराजानः, तावतो राशीन् सप्ानां रत्नानामिभसंहृत्य तथागतेभ्योऽहर् द्यः सम्यक्संबुद्ेभ्यो दानं
दद्ात्, यश्च कुलपुतर्ो वा कुलदिु हता वा इतः पर्ज्ञापारिमताया धमर् पयार्यादन्तशश्चतुष्पािदकामिप
गाथामुद्गृह् परेभ्यो देशयेत्, अस्य सुभूते पुण्यस्कन्धस्य असौ पौवर् कः पुण्यस्कन्धः शततमीमिप
कलां नोपैित, यावदपु िनषदमिप न क्षमते ॥२४ ॥
yaśca khalu punaḥ subhute strī vā puruṣo vā yāvantastrisāhasramahāsāhasre
lokadhātau sumeravaḥ parvatarājānaḥ, tāvato rāśīn saptānāṃ ratnānāmab-
hisaṃhṛtya tathāgatebhyo’rhadbhayaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt,
yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyā-
dantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet, asya subhūte
puṇyaskandhasya asau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṃ nopaiti,
yāvadupaniṣadamapi na kṣamate||24||

  福智無比分第二十四須菩提。若三千大千世界中所有諸須彌山
王。如是等七寶聚有人持用布施。若人以此般若波羅蜜經乃至四句偈等。受
持讀誦爲他人説。於前福徳百分不及一。百千萬億分乃至算數譬喩所不能及。
82

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 化無所化分第二十五
त त्कं मन्यसे सुभूते-अिप नु तथागतस्यैवं भवित-मया सत्वाः प रमोिचता इित ? न खलु पुनः
सुभूते एवं दर्ष्व्यम् । तत्कस्य हेतोः ? ना स्त सुभूते क श्चत्सत्वो यस्तथागतेन प रमोिचतः । यिद
पुनः सुभूते क श्चत्सत्वोऽभिवष्यद्स्तथागतेन प रमोिचतः स्यात्, स एव तथागतस्यात्मगर्ाहोऽभ-
िवष्यत्, सत्वगर्ाहो जीवगर्ाहः पुद्गलगर्ाहोऽभिवष्यत् । आत्मगर्ाह इित सुभूते अगर्ाह एष तथागतेन
भािषतः । स च बालपृथग्जनैरुद्गृहीतः । बालपृथग्जना इित सुभूते अजना एव ते तथागतेन भा-
िषताः । तेनोच्यन्ते बालपृथग्जना इित ॥२५ ॥
tatkiṃ manyase subhūte-api nu tathāgatasyaivaṃ bhavati-mayā sattvāḥ pari-
mocitā iti? na khalu punaḥ subhūte evaṃ draṣṭavyam| tatkasya hetoḥ ? nāsti
subhūte kaścitsattvo yastathāgatena parimocitaḥ| yadi punaḥ subhūte kaśc-
itsattvo’bhaviṣyadyastathāgatena parimocitaḥ syāt, sa eva tathāgatasyātma-
grāho’bhaviṣyat, sattvagrāho jīvagrāhaḥ pudgalagrāho’bhaviṣyat| ātmagrāha
iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ| sa ca bālapṛthagjanairudgṛhī-
taḥ| bālapṛthagjanā iti subhūte ajanā eva te tathāgatena bhāṣitāḥ| teno-
cyante bālapṛthagjanā iti||25||

  化無所化分第二十五
須菩提。於意云何。汝等勿謂如來作是念。我當度衆生。須菩提。莫作是
念。何以故。實無有衆生如來度者。若有衆生如來度者。如來則有我人衆
生壽者。須菩提。如來説有我者則非有我。而凡夫之人以爲有我。須菩提。
凡夫者如來説則非凡夫。
83

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 法身非相分第二十六

त त्कं मन्यसे सुभूते-लक्षणसंपदा तथागतो दर्ष्व्यः ? सुभूितराह-नो हीदं भगवन् । यथाहं भ-


गवतो भािषतस्याथर् माजानािम, न लक्षणसंपदा तथागतो दर्ष्व्यः । भगवानाह-साधु साधु सुभूते,
एवमेतत्सुभूते, एवमेतद्था वद स । न लक्षणसंपदा तथागतो दर्ष्व्यः । तत्कस्य हेतोः ? सचेत्पुनः
सुभूते लक्षणसंपदा तथागतो दर्ष्व्योऽभिवष्यत्, राजािप चकर्वतीर् तथागतोऽभिवष्यत् । तस्मान्
लक्षणसंपदा तथागतो दर्ष्व्यः । आयुष्मान् सुभुितभर् गवन्तमेतदवोचत्-यथाहं भगवतो भािषत-
स्याथर् माजानािम, न लक्षणसंपदा तथागतो दर्ष्व्यः ॥
tatkiṃ manyase subhūte-lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ ? subhūtirāha-
no hīdaṃ bhagavan| yathāhaṃ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṃ-
padā tathāgato draṣṭavyaḥ| bhagavānāha-sādhu sādhu subhūte, evametat-
subhūte, evametadyathā vadasi| na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ|
tatkasya hetoḥ ? sacetpunaḥ subhūte lakṣaṇasaṃpadā tathāgato draṣṭavyo’bhaviṣyat,
rājāpi cakravartī tathāgato’bhaviṣyat| tasmānna lakṣaṇasaṃpadā tathāgato
draṣṭavyaḥ| āyuṣmān subhutirbhagavantametadavocat-yathāhaṃ bhagavato
bhāṣitasyārthamājānāmi, na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ||

अथ खलु भगवांस्तस्यां वेलायािममे गाथे अभाषत-


atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata-
ये मां रूपेण चादर्ाक्षुयेर् मां घोषेण चान्वगुः ।
ye māṃ rūpeṇa cādrākṣurye māṃ ghoṣeṇa cānvaguḥ|
िमथ्यापर्हाणपर्सृता न मां दर्क्षय न्त ते जनाः ॥१ ॥
mithyāprahāṇaprasṛtā na māṃ drakṣyanti te janāḥ||1||

धमर् तो बुद्ो दर्ष्व्यो धमर् काया िह नायकाः ।


dharmato buddho draṣṭavyo dharmakāyā hi nāyakāḥ|
धमर् ता च न िवज्ञेया न सा शक्या िवजािनतुम् ॥२ ॥२६ ॥
dharmatā ca na vijñeyā na sā śakyā vijānitum||2||26||

  法身非相分第二十六
須菩提。於意云何。可以三十二相觀如來不。須菩提言。如是如是。以三十
二相觀如來。佛言。須菩提。若以三十二相觀如來者。轉輪聖王則是如來。
須菩提白佛言。世尊。如我解佛所説義。不應以三十二相觀如來。爾時世尊
而説偈言
    若以色見我 以音聲求我
84

    是人行邪道 不能見如來
85

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 無斷無滅分第二十七
त त्कं मन्यसे सुभूते लक्षणसंपदा तथागतेन अनुत्रा सम्यक्संबो धरिभसंबुद्ा ? न खलु पुनस्ते
सुभूते एवं दर्ष्व्यम् । तत्कस्य हेतोः ? न िह सुभूते लक्षणसंपदा तथागतेन अनुत्रा सम्यक्संबो-
धरिभसंबुद्ा स्यात् । न खलु पुनस्ते सुभूते क श्चदेवं वदेत्-बो धसत्वयानसंपर् स्थतैः कस्यिच-
द्मर् स्य िवनाशः पर्ज्ञप्ः उच्छे दो वेित । न खलु पुनस्ते सुभूते एवं दर्ष्व्यम् । तत्कस्य हेतोः ? न
बो धसत्वयानसंपर् स्थतैः कस्यिचद्मर् स्य िवनाशः पर्ज्ञप्ो नोच्छे दः ॥२७ ॥
tatkiṃ manyase subhūte lakṣaṇasaṃpadā tathāgatena anuttarā samyaksaṃ-
bodhirabhisaṃbuddhā? na khalu punaste subhūte evaṃ draṣṭavyam| tatkasya
hetoḥ ? na hi subhūte lakṣaṇasaṃpadā tathāgatena anuttarā samyaksaṃ-
bodhirabhisaṃbuddhā syāt| na khalu punaste subhūte kaścidevaṃ vadet-
bodhisattvayānasaṃprasthitaiḥ kasyaciddharmasya vināśaḥ prajñaptaḥ ucchedo
veti| na khalu punaste subhūte evaṃ draṣṭavyam| tatkasya hetoḥ ? na bod-
hisattvayānasaṃprasthitaiḥ kasyaciddharmasya vināśaḥ prajñapto nocchedaḥ||27||

  無斷無滅分第二十七
須菩提。汝若作是念。如來不以具足相故。得阿耨多羅三藐三菩提。須菩
提。莫作是念。如來不以具足相故。得阿耨多羅三藐三菩提。須菩提。若作
是念。發阿耨多羅三藐三菩提者説諸法斷滅相。莫作是念。何以故。發阿耨
多羅三藐三菩提心者。於法不説斷滅相。
86

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 不受不貪分第二十八
यश्च खलु पुनः सुभूते कुलपुतर्ो वा कुलदिु हता वा गङ्ानदीवालुकासमाँल्ोकधातून् सप्रत्नप रपूणर्
कृत्वा तथागतेभ्योऽहर् द्यः सम्यक्संबुद्ेभ्यो दानं दद्ात्, यश्च बो धसत्वो िनरात्मकेष्वनुत्प त्-
केषु धमेर्षु क्षा न्तं पर्ितलभते, अयमेव ततोिनदानं बहतरं पुण्यस्कन्धं पर्सवेदपर्मेयमसंख्येयम् । न
खलु पुनः सुभूते बो धसत्वेन महासत्वेन पुण्यस्कन्धः प रगर्हीतव्यः । आयुष्मान् सुभूितराह- ननु
भगवन् बो धसत्वेन पुण्यस्कन्धः प रगर्हीतव्यः ? भगवानाह-प रगर्हीतव्यः सुभूते नो गर्हीतव्यः ।
तेनोच्यते प रगर्हीतव्य इित ॥२८ ॥
yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamā�llokadhātūn
saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṃbuddheb-
hyo dānaṃ dadyāt, yaśca bodhisattvo nirātmakeṣvanutpattikeṣu dharmeṣu
kṣāntiṃ pratilabhate, ayameva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasavedaprameya
masaṃkhyeyam| na khalu punaḥ subhūte bodhisattvena mahāsattvena puṇyaskand-
haḥ parigrahītavyaḥ| āyuṣmān subhūtirāha- nanu bhagavan bodhisattvena
puṇyaskandhaḥ parigrahītavyaḥ ? bhagavānāha-parigrahītavyaḥ subhūte no
grahītavyaḥ| tenocyate parigrahītavya iti||28||

  不受不貪分第二十八
須菩提。若菩薩以滿恒河沙等世界七寶布施。若復有人知一切法無我得成
於忍。此菩薩勝前菩薩所得功徳。須菩提。以諸菩薩不受福徳故。須菩提白
佛言。世尊。云何菩薩不受福徳。須菩提。菩薩所作福徳不應貪著。是故説
不受福徳。
87

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 威儀寂靜分第二十九
अिप तु खलु पुनः सुभूते यः क श्चदेवं वदेत्-तथागतो गच्छित वा आगच्छित वा ितष्ित वा
िनषीदित वा, शय्यां वा कल्पयित, न मे सुभूते (स) भािषतस्याथर् माजानाित । तत्कस्य हेतोः ?
तथागत इित सुभूते उच्यते न क्विचद्गतो न कुत श्चदागतः । तेनोच्यते तथागतोऽहर् न् सम्यक्सं-
बुद् इित ॥२९ ॥
api tu khalu punaḥ subhūte yaḥ kaścidevaṃ vadet-tathāgato gacchati vā
āgacchati vā tiṣṭhati vā niṣīdati vā, śayyāṃ vā kalpayati, na me subhūte (sa)
bhāṣitasyārthamājānāti| tatkasya hetoḥ ? tathāgata iti subhūte ucyate na
kvacidgato na kutaścidāgataḥ| tenocyate tathāgato’rhan samyaksaṃbuddha
iti||29||

  威儀寂靜分第二十九
須菩提。若有人言如來若來若去若坐若臥。是人不解我所説義。何以故。如
來者無所從來亦無所去故名如來。
88

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 一合理相分第三十

यश्च खलु पुनः सुभूते कुलपुतर्ो वा कुलदिु हता वा याव न्त ितर्साहसर्महासाहसर्े लोकधातौ पृ थवी-
रजां स, तावतां लोकधातूनामेवंरूपं मिषं कुयार्त् यावदेवमसंख्येयेन वीयेर्ण तद्थािप नाम परमाणु-
संचयः, त त्कं मन्यसे सुभूते-अिप नु बहः स परमाणुसंचयो भवेत् ? सुभूितराह-एवमेतद्गवन्,
एवमेतत्सुगत । बहः स परमाणुसंचयो भवेत् । तत्कस्य हेतोः ? सचेद्गवन् बहः परमाणुसंच-
योऽभिवष्यत्, न भगवानवक्षयत्-परमाणुसंचय इित । तत्कस्य हेतोः ? योऽसौ भगवन् परमाणु-
संचयस्तथागतेन भािषतः, असंचयः स तथागतेन भािषतः । तेनोच्यते परमाणुसंचय इित । यश्च
तथागतेन भािषत स्साहसर्महासाहसर्ो लोकधातु रित, अधातुः स तथागतेन भािषतः । तेनोच्यते
ितर्साहसर्महासाहसर्ो लोकधातु रित । तत्कस्य हेतोः ? सचेद्गवन् लोकधातुरभिवष्यत्, स एव
िपण्डगर्ाहोऽभिवष्यत् । यश्चैव िपण्डगर्ाहस्तथागतेन भािषतः, अगर्ाहः स तथागतेन भािषतः । ते-
नोच्यते िपण्डगर्ाह इित । भगवानाह- िपण्डगर्ाहश्चैव सुभूते अव्यवहारोऽनिभलाप्यः । न स धमोर्
नाधमर् ः । स च बालपृथग्जनैरुद्गृहीतः ॥३० ॥
yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā yāvanti trisāhas-
ramahāsāhasre lokadhātau pṛthivīrajāṃsi, tāvatāṃ lokadhātūnāmevaṃrū-
paṃ maṣiṃ kuryāt yāvadevamasaṃkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṃ-
cayaḥ, tatkiṃ manyase subhūte-api nu bahuḥ sa paramāṇusaṃcayo bhavet
? subhūtirāha-evametadbhagavan, evametatsugata| bahuḥ sa paramāṇusaṃ-
cayo bhavet| tatkasya hetoḥ ? sacedbhagavan bahuḥ paramāṇusaṃcayo’bhaviṣyat,
na bhagavānavakṣyat-paramāṇusaṃcaya iti| tatkasya hetoḥ ? yo’sau bha-
gavan paramāṇusaṃcayastathāgatena bhāṣitaḥ, asaṃcayaḥ sa tathāgatena
bhāṣitaḥ| tenocyate paramāṇusaṃcaya iti| yaśca tathāgatena bhāṣitastrisāhas-
ramahāsāhasro lokadhāturiti, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate
trisāhasramahāsāhasro lokadhāturiti| tatkasya hetoḥ ? sacedbhagavan lokad-
hāturabhaviṣyat, sa eva piṇḍagrāho’bhaviṣyat| yaścaiva piṇḍagrāhastathā-
gatena bhāṣitaḥ, agrāhaḥ sa tathāgatena bhāṣitaḥ| tenocyate piṇḍagrāha
iti| bhagavānāha- piṇḍagrāhaścaiva subhūte avyavahāro’nabhilāpyaḥ| na sa
dharmo nādharmaḥ| sa ca bālapṛthagjanairudgṛhītaḥ||30||

  一合理相分第三十
須菩提。若善男子善女人。以三千大千世界碎爲微塵。於意云何。是微塵衆
寧爲多不。甚多世尊。何以故。若是微塵衆實有者。佛則不説是微塵衆。所以
者何。佛説微塵衆則非微塵衆。是名微塵衆。世尊。如來所説三千大千世界
則非世界。是名世界。何以故。若世界實有者則是一合相。如來説一合相則
非一合相。是名一合相。須菩提。一合相者則是不可説。但凡夫之人貪著其事」
89
90

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 知見不生分第三十一
तत्कस्य हेतोः ? यो िह क श्चत्सुभूते एवं वदेत्-आत्मदृिष्स्तथागतेन भािषता, सत्वदृिष्जीर्वदृ-
िष्ः पुद्गलदृिष्स्तथागतेन भािषता, अिप नु स सुभूते सम्यग्वदमानो वदेत् ? सुभूितराह-नो हीदं
भगवन्, नो हीदं सुगत, न सम्यग्वदमानो वदेत् । तत्कस्य हेतोः ? या सा भगवन् आत्मदृिष्स्त-
थागतेन भािषता, अदृिष्ः सा तथागतेन भािषता । तेनोच्यते आत्मदृिष् रित ॥
tatkasya hetoḥ ? yo hi kaścitsubhūte evaṃ vadet-ātmadṛṣṭistathāgatena
bhāṣitā, sattvadṛṣṭirjīvadṛṣṭiḥ pudgaladṛṣṭistathāgatena bhāṣitā, api nu sa
subhūte samyagvadamāno vadet ? subhūtirāha-no hīdaṃ bhagavan, no hī-
daṃ sugata, na samyagvadamāno vadet| tatkasya hetoḥ ? yā sā bhagavan
ātmadṛṣṭistathāgatena bhāṣitā, adṛṣṭiḥ sā tathāgatena bhāṣitā| tenocyate āt-
madṛṣṭiriti||

भगवानाह-एवं िह सुभूते बो धसत्वयानसंपर् स्थतेन सवर् धमार् ज्ञातव्या दर्ष्व्या अ धमोक्-


व्याः । तथाच ज्ञातव्या दर्ष्व्या अ धमोक्व्याः, यथा न धमर् संज्ञायामिप पर्त्युपितष्ेन्ाधमर् संज्ञा-
याम् । तत्कस्य हेतोः ? धमर् संज्ञा धमर् संज्ञेित सुभूते असंज्ञष
ै ा तथागतेन भािषता । तेनोच्यते ध-
मर् संज्ञेित ॥३१ ॥
bhagavānāha-evaṃ hi subhūte bodhisattvayānasaṃprasthitena sarvadharmā
jñātavyā draṣṭavyā adhimoktavyāḥ| tathāca jñātavyā draṣṭavyā adhimok-
tavyāḥ, yathā na dharmasaṃjñāyāmapi pratyupatiṣṭhennādharmasaṃjñāyām|
tatkasya hetoḥ ? dharmasaṃjñā dharmasaṃjñeti subhūte asaṃjñaiṣā tathā-
gatena bhāṣitā| tenocyate dharmasaṃjñeti||31||

  知見不生分第三十一
須菩提。若人言佛説我見人見衆生見壽者見。須菩提。於意云何。是人解我
所説義不。世尊。是人不解如來所説義。何以故。世尊説我見人見衆生見
壽者見即非我見人見衆生見壽者見。是名我見人見衆生見壽者見。須菩提。
發阿耨多羅三藐三菩提心者。於一切法。應如是知如是見如是信解不生法
相。須菩提。所言法相者。如來説即非法相。是名法相。
91

वजर्च्छे िदका नाम ितर्शितका पर्ज्ञापारिमता


Vajracchedikā nāma triśatikā prajñāpāramitā
金剛般若波羅蜜經 應化非真分第三十二

यश्च खलु पुनः सुभूते बो धसत्वो महासत्वोऽपर्मेयानसंख्येयांल्ोकधातून् सप्रत्नप रपूणर् कृत्वा


तथागतेभ्योऽहर् द्यः सम्यक्संबुद्ेभ्यो दानं दद्ात्, यश्च कुलपुतर्ो वा कुलदिु हता वा इतः पर्ज्ञापा-
रिमताया धमर् पयार्यादन्तशश्चतुष्पािदकामिप गाथामुद्गृह् धारयेद्ेशयेद्ाचयेत् पयर् वाप्नुयात्, परे-
भ्यश्च िवस्तरेण संपर्काशयेत्, अयमेव ततोिनदानं बहतरं पुण्यस्कन्धं पर्सुनुयादपर्मेयमसंख्येयम् ।
कथं च संपर्काशयेत् ? तद्थाकाशे-
yaśca khalu punaḥ subhūte bodhisattvo mahāsattvo’prameyānasaṃkhyeyāṃllokadhātūn
saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo’rhadbhayaḥ samyaksaṃbuddheb-
hyo dānaṃ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā
dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya dhārayeddeśayed-
vācayet paryavāpnuyāt, parebhyaśca vistareṇa saṃprakāśayet, ayameva tatonidā-
naṃ bahutaraṃ puṇyaskandhaṃ prasunuyādaprameyamasaṃkhyeyam| kathaṃ
ca saṃprakāśayet ? tadyathākāśe-

तारका ितिमरं दीपो मायावश्याय बुद्दु म् ।


tārakā timiraṃ dīpo māyāvaśyāya budbudam|
स्वप्नं च िवद्ुदभर्ं च एवं दर्ष्व्य संस्कृतम् ॥
svapnaṃ ca vidyudabhraṃ ca evaṃ draṣṭavya saṃskṛtam||
तथा पर्काशयेत्, तेनोच्यते संपर्काशयेिदित ॥
tathā prakāśayet, tenocyate saṃprakāśayediti||

इदमवोचद्गवान् आत्मनाः । स्थिवरसुभूितस्ते च िभक्षुिभक्षुण्युपासकोपा सकास्ते च बो ध-


सत्वाः
सदेवमानुषासुरगन्धवर् श्च लोको भगवतो भािषतमभ्यनन्दिन्ित ॥३२ ॥
idamavocadbhagavān āttamanāḥ| sthavirasubhūtiste ca bhikṣubhikṣuṇyupāsakopāsikāste
ca bodhisattvāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitam-
abhyanandanniti||32||

  應化非真分第三十二
須菩提。若有人以滿無量阿僧祇世界七寶持用布施。若有善男子善女人發
菩薩心者。持於此經乃至四句偈等。受持讀誦爲人演説其福勝彼。云何爲
人演説。不取於相如如不動。何以故
    一切有爲法 如夢幻泡影
        如露亦如電 應作如是觀
92

佛説是經已。長老須菩提及諸比丘比丘尼優婆塞優婆夷。一切世間天人阿
修羅。聞佛所説皆大歡喜。信受奉行金剛般若波羅蜜經
  眞言
那謨婆伽跋帝 鉢喇壞 波羅弭多曳 唵 伊利底 伊室利 輸盧馱 毘
舍耶 毘舍耶 莎婆訶
93

॥आयर् वजर्च्छे िदका भगवती पर्ज्ञापारिमता समाप्ा ॥


||āryavajracchedikā bhagavatī prajñāpāramitā samāptā||

金剛心陀羅尼
唵烏輪尼娑婆訶
補闕眞言
南無囉怛那哆囉夜耶佉囉佉囉俱住俱住摩囉摩囉虎囉吽賀賀蘇怛拏吽潑
抹拏娑婆訶 namaḥ-ratna-tryāya-khara-khara-kucu-kucu-māra-māra hurā–
hūṃ–hā–hā–sutana–hūṃ–pamaṇa–svāhā
補闕圓滿眞言
唵呼嚧呼嚧社曳穆契娑婆訶 oṃ–huru–huru–caye–mukhe–svāhā
普回向眞言
唵娑頗羅裟頗羅微摩那娑囉摩訶若縛吽
oṃ–sphara–sphara–vimana–sara–mahā–cava–hūṃ

斷疑生信絶相超宗頓忘人法解眞 空般若味重重四句融通福徳壽普昌隆
南無金剛會上佛菩薩 願以此功徳  普及於一切
 我等與衆生  皆共成佛道
  Title: Mahāyāna-sūtra-saṃgrahaḥ ( part 1)
Editor: Vaidya, P.L
Publisher: The Mithila Institute of Post-Graduate Studies and Research in
Sanskrit Learning
Place of Publication: Darbhanga
Year: 1961

Technical Details Text Version: Devanāgarī & Romanized


Input Personnel: DSBC Staff Input Date: 2004 Proof Reader: Miroj Shakya
Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the
West
vajracchedikā nāma triśatikā prajñāpāramitā
©COPYRIGHT 2016, Digital Sanskrit Buddhist Canon University of the
West  《大正新脩大藏經》第 08 冊(般若部)
No.235 金剛般若波羅蜜經 (1 卷) 【後秦鳩摩羅什譯】
94

सद्मर् पुण्डरीकसूतर्म्
Saddharmapuṇḍarīkasūtram
妙法蓮華經
॥ नमः सवर् बुद्बो धसत्वेभ्यः । नमः सवर् तथागतपर्त्येकबुद्ायर् शर्ावकेभ्योऽतीतानागतपर्त्युत्पन्े-
भ्यश्च बो धसत्वेभ्यः ॥
|| namaḥ sarvabuddhabodhisattvebhyaḥ| namaḥ sarvatathāgatapratyekabud-
dhāryaśrāvakebhyo’tītānāgatapratyutpannebhyaśca bodhisattvebhyaḥ||

Bibliography Title: Saddharmapuṇḍarīkasūtram


Editor: Vaidya, P. L.
Publisher: The Mithila Institute of Post-Graduate Studies and Research in
Sanskrit Learning
Place of Publication: Darbhanga
Year: 1960

©COPYRIGHT 2016, Digital Sanskrit Buddhist Canon


University of the West
95

१५ तथागतायुष्पर्माणप रवतर् ः(गाथा)


15 Tathāgatāyuṣpramāṇaparivartaḥ(gāthā)
妙法蓮華經如來壽量品第十六偈
१५ तथागतायुष्पर्माणप रवतर् ः(गाथा)।
15 tathāgatāyuṣpramāṇaparivartaḥ(gāthā)|

अिच न्तया कल्पसहसर्कोट्ो


acintiyā kalpasahasrakoṭyo
यासां पर्माणं न कदािच िवद्ते ।
yāsāṃ pramāṇaṃ na kadāci vidyate|
पर्ाप्ा मया एष तदागर्बो ध-
prāptā mayā eṣa tadāgrabodhi-
धर् मर् च देशेम्यह िनत्यकालम् ॥१ ॥
rdharmaṃ ca deśemyahu nityakālam||1||

समादपेमी बहबो धसत्वान्


samādapemī bahubodhisattvān
बौद् स्म ज्ञान स्म स्थपेिम चैव ।
bauddhasmi jñānasmi sthapemi caiva|
सत्वान कोटीनयुताननेकान्
sattvāna koṭīnayutānanekān
प रपाचयामी बहकल्पकोट्ः ॥२ ॥
paripācayāmī bahukalpakoṭyaḥ||2||

िनवार्णभूिमं चुपदशर् यािम


nirvāṇabhūmiṃ cupadarśayāmi
िवनयाथर् सत्वान वदाम्युपायम् ।
vinayārtha sattvāna vadāmyupāyam|
न चािप िनवार्म्यह त स्म काले
na cāpi nirvāmyahu tasmi kāle
इहैव चो धमुर् पर्काशयािम ॥३ ॥
ihaiva co dharmu prakāśayāmi||3||

ततर्ािप चात्मानम धष्हािम


tatrāpi cātmānamadhiṣṭhahāmi
सवार्श्च सत्वान तथैव चाहम् ।
sarvāṃśca sattvāna tathaiva cāham|
96

िवपरीतबुद्ी च नरा िवमूढाः


viparītabuddhī ca narā vimūḍhāḥ
ततर्ैव ितष्न्तु न प श्यषू माम् ॥४ ॥
tatraiva tiṣṭhantu na paśyiṣū mām||4||

प रिनवृर्तं दृष्ट् ममात्मभावं


parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ
धातूषु पूजां िविवधां करो न्त ।
dhātūṣu pūjāṃ vividhāṃ karonti|
मां चा अपश्य न्त जने न्त तृष्णां
māṃ cā apaśyanti janenti tṛṣṇāṃ
ततोजुर्कं िचत् पर्भोित तेषाम् ॥५ ॥
tatorjukaṃ citta prabhoti teṣām||5||

ऋजू यदा ते मृदम ु ादर् वाश्च


ṛjū yadā te mṛdumārdavāśca
उत्सृष्कामाश्च भव न्त सत्वाः ।
utsṛṣṭakāmāśca bhavanti sattvāḥ|
ततो अहं शर्ावकसंघ कृत्वाः
tato ahaṃ śrāvakasaṃgha kṛtvāḥ
आत्मान दशेर्म्यह गृधर्कूटे ॥६ ॥
ātmāna darśemyahu gṛdhrakūṭe||6||

एवं च हं तेष वदािम पश्चात्


evaṃ ca haṃ teṣa vadāmi paścāt
इहैव नाहं तद आ स िनवृर्तः ।
ihaiva nāhaṃ tada āsi nirvṛtaḥ|
उपायकौशल्य ममेित िभक्षवः
upāyakauśalya mameti bhikṣavaḥ
पुनः पुनो भोम्यह जीवलोके ॥७ ॥
punaḥ puno bhomyahu jīvaloke||7||

अन्येिह सत्वेिह पुरस्कृतोऽहं


anyehi sattvehi puraskṛto’haṃ
तेषां पर्काशेिम ममागर्बो धम् ।
teṣāṃ prakāśemi mamāgrabodhim|
यूयं च शब्दं न शृणोथ मह्ं
97

yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ


अन्यतर् सो िनवृर्तु लोकनाथः ॥८ ॥
anyatra so nirvṛtu lokanāthaḥ||8||

पश्याम्यहं सत्व िवहन्यमानान्


paśyāmyahaṃ sattva vihanyamānān
न चाह दशेर्िम तदात्मभावम् ।
na cāhu darśemi tadātmabhāvam|
स्पृहेन्तु तावन्मम दशर् नस्य
spṛhentu tāvanmama darśanasya
तृिषतान सद्मुर् पर्काशियष्ये ॥९ ॥
tṛṣitāna saddharmu prakāśayiṣye||9||

सदा धष्ानं मम एतदीदृशं


sadādhiṣṭhānaṃ mama etadīdṛśaṃ
अिच न्तया कल्पसहसर्कोट्ः ।
acintiyā kalpasahasrakoṭyaḥ|
न च च्यवामी इतु गृधर्कूटात्
na ca cyavāmī itu gṛdhrakūṭāt
अन्यासु शय्यासनकोिटिभश्च ॥१० ॥
anyāsu śayyāsanakoṭibhiśca||10||

यदािप सत्वा इम लोकधातुं


yadāpi sattvā ima lokadhātuṃ
पश्य न्त कल्पे न्त च दह्मानम् ।
paśyanti kalpenti ca dahyamānam|
तदािप चेदं मम बुद्क्षेतर्ं
tadāpi cedaṃ mama buddhakṣetraṃ
प रपूणर् भोती मरुमानुषाणाम् ॥११ ॥
paripūrṇa bhotī marumānuṣāṇām||11||

कर् डा रती तेष िविचतर् भोित


krīḍā ratī teṣa vicitra bhoti
उद्ानपर्ासादिवमानकोट्ः ।
udyānaprāsādavimānakoṭyaḥ|
पर्ितम ण्डतं रत्नमयैश्च पवर् त-

pratimaṇḍitaṃ ratnamayaiśca parvatai-
98

दर्ुर्मस्
ै तथा पुष्पफलैरुपेतःै ॥१२ ॥
rdrumaistathā puṣpaphalairupetaiḥ||12||

उप रं च देवािभहन न्त तूयार्न्


upariṃ ca devābhihananti tūryān
मन्दारवषर् च िवसजर् य न्त ।
mandāravarṣaṃ ca visarjayanti|
ममं च अभ्योिक र शर्ावकांश्च
mamaṃ ca abhyokiri śrāvakāṃśca
ये चान्य बोधािवह पर् स्थता िवद ू ॥१३ ॥
ye cānya bodhāviha prasthitā vidū||13||

एवं च मे क्षेतर्िमदं सदा स्थतं


evaṃ ca me kṣetramidaṃ sadā sthitaṃ
अन्ये च कल्पे न्तमु दह्मानम् ।
anye ca kalpentimu dahyamānam|
सुभरै वं प श्यषु लोकधातुं
subhairavaṃ paśyiṣu lokadhātuṃ
उपदर्ुतं शोकशतािभक णर् म् ॥१४ ॥
upadrutaṃ śokaśatābhikīrṇam||14||

न चािप मे नाम शृणो न्त जातु


na cāpi me nāma śṛṇonti jātu
तथागतानां बहकल्पकोिटिभः ।
tathāgatānāṃ bahukalpakoṭibhiḥ|
धमर् स्य वा मह् गणस्य चािप
dharmasya vā mahya gaṇasya cāpi
पापस्य कमर् स्य फलेवरूपम् ॥१५ ॥
pāpasya karmasya phalevarūpam||15||

ल्यदा तु सत्वा मृद ु मादर् वाश्च


lyadā tu sattvā mṛdu mārdavāśca
उत्पन् भोन्तीह मनुष्यलोके ।
utpanna bhontīha manuṣyaloke|
उत्पन्मातर्ाश्च शुभेन कमर् णा
utpannamātrāśca śubhena karmaṇā
पश्य न्त मां धमुर् पर्काशयन्तम् ॥१६ ॥
99

paśyanti māṃ dharmu prakāśayantam||16||

न चाह भाषािम कदािच तेषां


na cāhu bhāṣāmi kadāci teṣāṃ
इमां िकर्यामीदृिशक मनुत्राम् ।
imāṃ kriyāmīdṛśikīmanuttarām|
तेनो अहं दृष् िचरस्य भोिम
teno ahaṃ dṛṣṭa cirasya bhomi
ततोऽस्य भाषािम सुदल ु र् भा जनाः ॥१७ ॥
tato’sya bhāṣāmi sudurlabhā jināḥ||17||

एतादृशं ज्ञानबलं मयेदं


etādṛśaṃ jñānabalaṃ mayedaṃ
पर्भास्वरं यस्य न क श्चदन्तः ।
prabhāsvaraṃ yasya na kaścidantaḥ|
आयुश्च मे दीघर् मनन्तकल्पं
āyuśca me dīrghamanantakalpaṃ
समुपा जर् तं पूवर् च रत्व चयार्म् ॥१८ ॥
samupārjitaṃ pūrva caritva caryām||18||

मा संशयं अतर् कुरुध्व प ण्डता


mā saṃśayaṃ atra kurudhva paṇḍitā
िविचिक त्सतं चो जहथा अशेषम् ।
vicikitsitaṃ co jahathā aśeṣam|
भूतां पर्भाषाम्यहमेत वाचं
bhūtāṃ prabhāṣāmyahameta vācaṃ
मृषा ममा नैव कदािच वाग् भवेत् ॥१९ ॥
mṛṣā mamā naiva kadāci vāg bhavet||19||

यथा िह सो वैद् उपायिशिक्षतो


yathā hi so vaidya upāyaśikṣito
िवपरीतसंज्ञीन सुतान हेतोः ।
viparītasaṃjñīna sutāna hetoḥ|
जीवन्तमात्मान मृतेित बर्ूयात्
jīvantamātmāna mṛteti brūyāt
तं वैद्ु िवज्ञो न मृषेण चोदयेत् ॥२० ॥
taṃ vaidyu vijño na mṛṣeṇa codayet||20||
100

यमेव हं लोकिपता स्वयंभूः


yameva haṃ lokapitā svayaṃbhūḥ
िचिकत्सकः सवर् पर्जान नाथः ।
cikitsakaḥ sarvaprajāna nāthaḥ|
िवपरीत मूढांश्च िविदत्व बालान्
viparīta mūḍhāṃśca viditva bālān
अिनवृर्तो िनवृर्त दशर् यािम ॥२१ ॥
anirvṛto nirvṛta darśayāmi||21||

िकं कारणं मह्मभीक्षणदशर् नाद्


kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād
िवशर्द् भोन्ती अबुधा अजानकाः ।
viśraddha bhontī abudhā ajānakāḥ|
िवश्वस्त कामेषु पर्मत् भोन्ती
viśvasta kāmeṣu pramatta bhontī

पर्मादहेतोः पर्पत न्त दगु र् ितम् ॥२२ ॥


pramādahetoḥ prapatanti durgatim||22||

च रं च रं जािनय िनत्यकालं
cariṃ cariṃ jāniya nityakālaṃ
वदािम सत्वान तथा तथाहम् ।
vadāmi sattvāna tathā tathāham|
कथं नु बोधावुपनामयेयं
kathaṃ nu bodhāvupanāmayeyaṃ
कथ बुद्धमार्ण भवेयु लािभनः ॥२३ ॥
katha buddhadharmāṇa bhaveyu lābhinaḥ||23||

इत्यायर् सद्मर् पुण्डरीके धमर् पयार्ये तथागतायुष्पर्माणप रवतोर् नाम पञ्दशमः ॥


ityāryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto
nāma pañcadaśamaḥ||

Bibliography Title: Saddharmapuṇḍarīkasūtram


Editor: Vaidya, P. L.
Publisher: The Mithila Institute of Post-Graduate Studies and Research in
Sanskrit Learning
101

Place of Publication: Darbhanga


Year: 1960

©COPYRIGHT 2016, Digital Sanskrit Buddhist Canon


University of the West

15 TATHĀGATĀYUṢPRAMĀṆAPARIVARTAḤ Technical Details Text


Version: Devanāgarī & Romanized
Input Personnel: DSBC Staff Input Date: 2005 Proof Reader: Miroj Shakya
Supplier: Nagarjuna Institute of Exact Methods Sponsor: University of the
West
妙法蓮華經 (No. 0262 鳩摩羅什譯) in Vol. 09
*妙法蓮華經如來壽量品第十六偈
    自我得佛來 所經諸劫數
    無量百千萬 億載阿僧祇
    常説法教化 無數億衆生
    令入於佛道 爾來無量劫
    爲度衆生故 方便現涅槃
    而實不滅度 常住此説法
    我常住於此 以諸神通力
    令顛倒衆生 雖近而不見
    衆見我滅度 廣供養舍利
    咸皆懷戀慕 而生渇仰心
    衆生既信伏 質直意柔軟
    一心欲見佛 不自惜身命
    時我及衆僧 倶出靈鷲山
    我時語衆生 常在此不滅
    以方便力故 現有滅不滅
    餘國有衆生 恭敬信樂者
    我復於彼中 爲説無上法
    汝等不聞此 但謂我滅度
    我見諸衆生 沒在於苦惱
    故不爲現身 令其生渇仰
    因其心戀慕 乃出爲説法
    神通力如是 於阿僧祇劫
    常在靈鷲山 及餘諸住處
    衆生見劫盡 大火所燒時
    我此土安隱 天人常充滿
102

    園林諸堂閣 種種寶莊嚴
    寶樹多花菓 衆生所遊樂
    諸天撃天鼓 常作衆伎樂
    雨曼陀羅花 散佛及大衆
    我淨土不毀 而衆見燒盡
    憂怖諸苦惱 如是悉充滿
    是諸罪衆生 以惡業因縁
    過阿僧祇劫 不聞三寶名
    諸有修功徳 柔和質直者
    則皆見我身 在此而説法
    或時爲此衆 説佛壽無量
    久乃見佛者 爲説佛難値
    我智力如是 慧光照無量
    壽命無數劫 久修業所得
    汝等有智者 勿於此生疑
    當斷令永盡 佛語實不虚
    如醫善方便 爲治狂子故
    實在而言死 無能説虚妄
    我亦爲世父 救諸苦患者
    爲凡夫顛倒 實在而言滅
    以常見我故 而生憍恣心
    放逸著五欲 墮於惡道中
    我常知衆生 行道不行道
    隨所應可度 爲説種種法
    毎自作是意 以何令衆生
    得入無上慧 速成就佛身

大正新脩大藏經 第 09 冊
No.262 妙法蓮華經 (7 卷)
【姚秦鳩摩羅什譯】
第5卷
103

२४ समन्तमुखप रवतर् ः
24 Samantamukhaparivartaḥ
妙法蓮華經觀世音菩薩普門品第二十五

२४ समन्तमुखप रवतर् ः ॥ 24 samantamukhaparivartaḥ||

अथ खलु अक्षयमितबोर् धसत्वो महासत्व उत्थायासनादेकांसमुत्रासङ्ं कृत्वा दिक्षणं जानु-


मण्डलं पृ थव्यां पर्ितष्ाप्य येन भगवांस्तेनाञ् लं पर्णाम्य भगवन्तमेतदवोचत्-केन कारणेन भ-
गवन् अवलोिकतेश्वरो बो धसत्वो महासत्वोऽवलोिकतेश्वर इत्युच्यते ? एवमुक्े भगवानक्षयमितं
बो धसत्वं महासत्वमेतदवोचत्-इह कुलपुतर् याव न्त सत्वकोटीनयुतशतसहसर्ािण यािन दःु खािन
पर्त्युनुभव न्त, तािन सचेदवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य नामधेयं शृणुयःु , ते सवेर्
तस्माद्ःु खस्कन्धाद् प रमुच्येरन् । ये च कुलपुतर् सत्वा अवलोिकतेश्वरस्य बो धसत्वस्य महास-
त्वस्य नामधेयं धारियष्य न्त, सचेत्े महत्यिग्स्कन्धे पर्पतेयःु , सवेर् ते अवलोिकतेश्वरस्य बो ध-
सत्वस्य महासत्वस्य तेजसा तस्मान्महतोऽिग्स्कन्धात् प रमुच्येरन् । सचेत् पुनः कुलपुतर् सत्वा
नदीिभरुह्माना अवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्याकर्न्दं कुयुर्ः, सवार्स्ता नद्स्तेषां
सत्वानां गाधं दद्ुः । सचेत् पुनः कुलपुतर् सागरमध्ये वहनािभरूढानां सत्वकोटीनयुतशतसहसर्ा-
णां िहरण्यसुवणर् मिणमुक्ावजर्वैडूयर् शङ्िशलापर्वालाश्मगभर् मुसारगल्वलोिहतमुक्ादीनां कृतिनधीनां
स पोतस्तेषां का लकावातेन राक्षसीद्ीपे िक्षप्ः स्यात्, त स्मंश्च क श्चदेवक ै ः सत्वः स्यात् योऽव-
लोिकतेश्वरस्य बो धसत्वस्य महासत्वस्याकर्न्दं कुयार्त्, सवेर् ते प रमुच्येरस्ं तस्माद् राक्षसीद्ीपात् ।
अनेन खलु पुनः कुलपुतर् कारणेन अवलोिकतेश्वरो बो धसत्वो महासत्वोऽवलोिकतेश्वर इित सं-
ज्ञायते ॥
atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅ-
gaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñ-
jaliṃ praṇāmya bhagavantametadavocat-kena kāraṇena bhagavan avalokiteś-
varo bodhisattvo mahāsattvo’valokiteśvara ityucyate? evamukte bhagavā-
nakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-iha kulaputra yāvanti
sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sace-
davalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śṛṇuyuḥ, te
sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā aval-
okiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, sacette
mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya
mahāsattvasya tejasā tasmānmahato’gniskandhāt parimucyeran| sacet punaḥ
kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākran-
daṃ kuryuḥ, sarvāstā nadyasteṣāṃ sattvānāṃ gādhaṃ dadyuḥ| sacet punaḥ
kulaputra sāgaramadhye vahanābhirūḍhānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ
hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṃ
104

kṛtanidhīnāṃ sa potasteṣāṃ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tas-


miṃśca kaścidevaikaḥ sattvaḥ syāt yo’valokiteśvarasya bodhisattvasya mahāsattvasyākran-
daṃ kuryāt, sarve te parimucyeraṃstasmād rākṣasīdvīpāt| anena khalu punaḥ
kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo’valokiteśvara iti
saṃjñāyate||

सचेत् कुलपुतर् क श्चदेव वध्योत्सृष्ोऽवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्याकर्न्दं कु-


यार्त्, तािन तेषां वध्यघातकानां शस्ािण िवक येर्रन् । सचेत् खलु पुनः कुलपुतर् अयं ितर्साहसर्-
महासाहसर्ो लोकधातुयर्क्षराक्षसैः प रपूणोर् भवेत्, तेऽवलोिकतेश्वरस्य महासत्वस्य नामधेयगर्हणेन
दष्ु िचत्ा दर्ष्ुमप्यशक्ाः स्युः । सचेत्खलु पुनः कुलपुतर् क श्चदेव सत्वो दावार्यस्मयैहर्िडिनगडब-
न्धनैबर्द्ो भवेत्, अपराध्यनपराधी वा, तस्यावलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य नामधे-
यगर्हणेन िक्षपर्ं तािन हिडिनगडबन्धनािन िववरमनुपर्यच्छ न्त । ईदृशः कुलपुतर् अवलोिकतेश्वरस्य
बो धसत्वस्य महासत्वस्य पर्भावः ॥
sacet kulaputra kaścideva vadhyotsṛṣṭo’valokiteśvarasya bodhisattvasya mahāsattvasyākran
daṃ kuryāt, tāni teṣāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran| sacet khalu
punaḥ kulaputra ayaṃ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo
bhavet, te’valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā
draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyas-
mayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyā-
valokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṃ
tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra aval-
okiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||

सचेत्कुलपुतर् अयं ितर्साहसर्महासाहसर्ो लोकधातुधर् त ू ैर्रिमतर्ैश्चौरैश्च शस्पािणिभः प रपूणोर् भ-


वेत्, त स्मंश्चैकः साथर् वाहो महान्तं साथर् रत्नाढ्मनध्यर् गृहीत्वा गच्छे त् । ते गच्छन्तस्तांश्चौरान्
धूतार्न् शतर्ूंश्च शस्हस्तान् पश्येयःु । दृष्ट्ा च पुनभीर्तास्स्ता अशरणमात्मानं संजानीयुः । स च
साथर् वाहस्तं साथर् मेवं बर्ूयात्-मा भैष् कुलपुतर्ाः, मा भैष्, अभयंददमवलोिकतेश्वरं बो धसत्वं महा-
सत्वमेकस्वरेण सवेर् समाकर्न्दध्वम् । ततो यूयमस्माच्चौरभयादिमतर्भयात् िक्षपर्मेव प रमोक्षयध्वे ।
अथ खलु सवर् एव स साथर् ः एकस्वरेण अवलोिकतेश्वरमाकर्न्देत्-नमो नमस्तस्मै अभयंददा-
यावलोिकतेश्वराय बो धसत्वाय महासत्वायेित ॥ सहनामगर्हणेनव ै स साथर् ः सवर् भयेभ्यः प रमुक्ो
भवेत् । ईदृशः कुलपुतर् अवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य पर्भावः ॥
sacetkulaputra ayaṃ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścau-
raiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṃścaikaḥ sārthavāho mahān-
taṃ sārthaṃ ratnāḍhyamanardhyaṃ gṛhītvā gacchet| te gacchantastāṃścau-
rān dhūrtān śatrūṃśca śastrahastān paśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā
aśaraṇamātmānaṃ saṃjānīyuḥ| sa ca sārthavāhastaṃ sārthamevaṃ brūyāt-
105

mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṃdadamavalokiteśvaraṃ bod-


hisattvaṃ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamas-
māccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve| atha khalu sarva
eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-namo namastasmai ab-
hayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti|| sahanāmagra-
haṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra
avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||

ये कुलपुतर् रागच रताः सत्वाः, तेऽवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य नमस्कारं कृ-


त्वा िवगतरागा भव न्त । ये द्ेषच रताः सत्वाः, तेऽवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य
नमस्कारं कृत्वा िवगतद्ेषा भव न्त । ये मोहच रताः सत्वाः, तेऽवलोिकतेश्वरस्य बो धसत्वस्य म-
हासत्वस्य नमस्कारं कृत्वा िवगतमोहा भव न्त । एवं महिद्र्कः कुलपुतर् अवलोिकतेश्वरो बो धसत्वो
महासत्वः ॥
ye kulaputra rāgacaritāḥ sattvāḥ, te’valokiteśvarasya bodhisattvasya mahāsattvasya
namaskāraṃ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te’valokiteśvarasya
bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatadveṣā bhavanti| ye
mohacaritāḥ sattvāḥ, te’valokiteśvarasya bodhisattvasya mahāsattvasya na-
maskāraṃ kṛtvā vigatamohā bhavanti| evaṃ maharddhikaḥ kulaputra aval-
okiteśvaro bodhisattvo mahāsattvaḥ||

यश्च कुलपुतर् अवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य पुतर्कामो मातृगर्ामो नमस्कारं क-


रोित, तस्य पुतर्ः पर्जायते अिभरूपः पर्ासािदको दशर् नीयः । पुतर्लक्षणसमन्वागतो बहजनिपर्यो
मनापोऽवरोिपतकुशलमूलश्च भवित । यो दा रकामिभनन्दित, तस्य दा रका पर्जायते अिभरूपा
पर्ासािदका दशर् नीया परमया शुभवणर् पुष्करतया समन्वागता दा रका-लक्षणसमन्वागता बहजन-
िपर्या मनापा अवरोिपतकुशलभूला च भवित । ईदृशः कुलपुतर् अवलोिकतेश्वरस्य बो धसत्वस्य
महासत्वस्य पर्भावः ॥
yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo
mātṛgrāmo namaskāraṃ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko
darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo’varopitakuśalamūlaśca
bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā
darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-lakṣaṇasamanvāgatā
bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra
avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||

ये च कुलपुतर् अवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य नमस्कारं क रष्य न्त, नामधेयं च


धारियष्य न्त, तेषाममोघफलं भवित । यश्च कुलपुतर् अवलोिकतेश्वरस्य बो धसत्वस्य महासत्व-
स्य नमस्कारं क रष्यित, नामधेयं च धारियष्यित, यश्च द्ाषष्ीनां गङ्ानदीवा लकासमानां बुद्ानां
106

भगवतां नमस्कारं कुयार्त्, नामधेयािन च धारयेत्, यश्च तावतामेव बुद्ानां भगवतां ितष्तां धर्यतां
यापयतां चीवरिपण्डपातशयनासनग्लानपर्त्ययभैषज्यप रष्कारैः पूजां कुयार्त्, त त्कं मन्यसे कु-
लपुतर् िकयन्तं स कुलपुतर्ो वा कुलदिु हता वा ततोिनदानं पुण्यािभसंस्कारं पर्सवेत् ? एवमुक्े अक्ष-
यमितबोर् धसत्वो महासत्वो भगवन्तमेतदवोचत्-बह भगवन्, बह सुगत स कुलपुतर्ो वा कुलदिु हता
वा ततोिनदानं बहं पुण्यािभसंस्कारं पर्सवेत् । भगवानाह-यश्च कुलपुतर् तावतां बुद्ानां भगवतां
सत्कारं कृत्वा पुण्यािभसंस्कारः, यश्च अवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य अन्तश ए-
कमिप नमस्कारं कुयार्त् नामधेयं च धारयेत्, समोऽन धकोऽनितरेकः पुण्यािभसंस्कारः उभयतो
भवेत् । यश्च तेषां द्ाषष्ीनां गङ्ानदीवा लकासमानां बुद्ानां भगवतां सत्कारं कुयार्त् नामधेयािन
च धारयेत्, यश्च अवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य नमस्कारं कुयार्त् नामधेयं च धा-
रयेत्, एतावुभौ पुण्यस्कन्धौ न सुकरौ क्षपियतुं कल्पकोटीनयुतशतसहसर्ैरिप । एवमपर्मेयं कुलपुतर्
अवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य नामधारणात् पुण्यम् ॥
ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ
kariṣyanti, nāmadheyaṃ ca dhārayiṣyanti, teṣāmamoghaphalaṃ bhavati| yaśca
kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kar-
iṣyati, nāmadheyaṃ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ
buddhānāṃ bhagavatāṃ namaskāraṃ kuryāt, nāmadheyāni ca dhārayet,
yaśca tāvatāmeva buddhānāṃ bhagavatāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ
cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṃ kuryāt,
tatkiṃ manyase kulaputra kiyantaṃ sa kulaputro vā kuladuhitā vā tatonidā-
naṃ puṇyābhisaṃskāraṃ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo
bhagavantametadavocat-bahu bhagavan, bahu sugata sa kulaputro vā ku-
laduhitā vā tatonidānaṃ bahuṃ puṇyābhisaṃskāraṃ prasavet| bhagavānāha-
yaśca kulaputra tāvatāṃ buddhānāṃ bhagavatāṃ satkāraṃ kṛtvā puṇyāb-
hisaṃskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa
ekamapi namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, samo’nadhiko’natirekaḥ
puṇyābhisaṃskāraḥ ubhayato bhavet| yaśca teṣāṃ dvāṣaṣṭīnāṃ gaṅgānadīvā-
likāsamānāṃ buddhānāṃ bhagavatāṃ satkāraṃ kuryāt nāmadheyāni ca dhārayet,
yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryāt
nāmadheyaṃ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayi-
tuṃ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṃ kulaputra avalokiteś-
varasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam||

अथ खल्वक्षयमितबोर् धसत्वो महासत्वो भगवन्तमेतदवोचत्-कथं भगवन् अवलोिकतेश्वरो


बो धसत्वो महासत्वोऽस्यां सहायां लोकधातौ पर्िवचरित ? कथं सत्वानां धमर् देशयित ? क दृ-
शश्चावलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्योपायकौशल्यिवषयः ? एवमुक्े भगवानक्षयमितं
बो धसत्वं महासत्वमेतदवोचत्-स न्त कुलपुतर् लोकधातवः येष्ववलोिकतेश्वरो बो धसत्वो महा-
107

सत्वो बुद्रूपेण सत्वानां धमर् देशयित । स न्त लोकधातवः, येष्ववलोिकतेश्वरो बो धसत्वो म-


हासत्वो बो धसत्वरूपेण सत्वानां धमर् देशयित । केषांिचत् पर्त्येकबुद्रूपेण अवलोिकतेश्वरो बो-
धसत्वो महासत्वः सत्वानां धमर् देशयित । केषांिचच्छर्ावकरूपेण अवलोिकतेश्वरो बो धसत्वो म-
हासत्वः सत्वानां धमर् देशयित । केषांिचद् बर्ह्रूपेणावलोिकतेश्वरो बो धसत्वो महासत्वः सत्वानां
धमर् देशयित । केषांिचच्छकर्रूपेणावलोिकतेश्वरो बो धसत्वो महासत्वः धमर् देशयित ॥ केषांिचद्
गन्धवर् रूपेणावलोिकतेश्वरो बो धसत्वो महासत्वः सत्वानां धमर् देशयित । केषांिचद् गन्धवर् रूपेणा-
वलोिकतेश्वरो बो धसत्वो महासत्वः सत्वानां धमर् देशयित । यक्षवैनेयानां सत्वानां यक्षरूपेण धमर्
देशयित । ईश्वरवैनेयानां सत्वानामीश्वररूपेण, महेश्वरवैनेयानां सत्वानां महेश्वररूपेण धमर् देश-
यित । चकर्वितर् राजवैनेयानां सत्वानां चकर्वितर् राजरूपेण धमर् देशयित । िपशाचवैनेयानां सत्वानां
िपशाचरूपेण धमर् देशयित । वैशर्वणवैनेयानां सत्वानां वैशर्वणरूपेण धमर् देशयित ।
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-kathaṃ
bhagavan avalokiteśvaro bodhisattvo mahāsattvo’syāṃ sahāyāṃ lokadhā-
tau pravicarati? kathaṃ sattvānāṃ dharmaṃ deśayati? kīdṛśaścāvalokiteś-
varasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bha-
gavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-santi kulaputra lokad-
hātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṃ
dharmaṃ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo
bodhisattvarūpeṇa sattvānāṃ dharmaṃ deśayati| keṣāṃcit pratyekabuddharūpeṇa
avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃ-
cicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dhar-
maṃ deśayati| keṣāṃcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ
sattvānāṃ dharmaṃ deśayati| keṣāṃcicchakrarūpeṇāvalokiteśvaro bodhisattvo
mahāsattvaḥ dharmaṃ deśayati|| keṣāṃcid gandharvarūpeṇāvalokiteśvaro
bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid gandhar-
varūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśay-
ati| yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati| īśvaravaineyānāṃ
sattvānāmīśvararūpeṇa, maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa
dharmaṃ deśayati| cakravartirājavaineyānāṃ sattvānāṃ cakravartirājarūpeṇa
dharmaṃ deśayati| piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa dharmaṃ deśay-
ati| vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati|

सेनापितवैनेयानां सत्वानां सेनापितरूपेण धमर् देशयित । बर्ाह्णवैनेयानां सत्वानां बर्ाह्णरूपेण


धमर् देशयित । वजर्पािणवैनेयानां सत्वानां वजर्पािणरूपेण धमर् देशयित । एवमिचन्त्यगुणसमन्वागतः
कुलपुतर् अवलोिकतेश्वरो बो धसत्वो महासत्वः । तस्मात्िहर् कुलपुतर् अवलोिकतेश्वरं बो धसत्वं
महासत्वं पूजयध्वम् । एष कुलपुतर् अवलोिकतेश्वरो बो धसत्वो महासत्वो भीतानां सत्वानामभयं
ददाित । अनेन कारणेन अभयंदद इित संज्ञायते इह सहायां लोकधातौ ॥
senāpativaineyānāṃ sattvānāṃ senāpatirūpeṇa dharmaṃ deśayati| brāhmaṇavaineyānāṃ
108

sattvānāṃ brāhmaṇarūpeṇa dharmaṃ deśayati| vajrapāṇivaineyānāṃ sattvānāṃ


vajrapāṇirūpeṇa dharmaṃ deśayati| evamacintyaguṇasamanvāgataḥ kulapu-
tra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteś-
varaṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam| eṣa kulaputra avalokiteś-
varo bodhisattvo mahāsattvo bhītānāṃ sattvānāmabhayaṃ dadāti| anena
kāraṇena abhayaṃdada iti saṃjñāyate iha sahāyāṃ lokadhātau||

अथ खल्वक्षयमितबोर् धसत्वो महासत्वो भगवन्तमेतदवोचत्-दास्यामो वयं भगवन् अवलो-


िकतेश्वराय बो धसत्वाय महासत्वाय धमर् पर्ाभृतं धमार्च्छादम् । भगवानाहयस्येदानीं कुलपुतर् कालं
मन्यसे । अथ खल्वक्षयमितबोर्धसत्वो महासत्वः स्वकण्ठादवतार्य शतसहसर्मूल्यं मुक्ाहारमवलो-
िकतेश्वराय बो धसत्वाय महासत्वाय धमार्च्छादमनुपर्यच्छित स्म-पर्तीच्छ सत्पुरुष इमं धमार्च्छादं
ममा न्तकात् । स न पर्तीच्छित स्म । अथ खल्वक्षयमितबोर् धसत्वो महासत्वोऽवलोिकतेश्वरं बो-
धसत्वं महासत्वमेतदवोचत्-पर्ितगृहाण त्वं कुलपुतर् इमं मुक्ाहारमस्माकमनुकम्पामुपादाय । अथ
खल्ववलोिकतेश्वरो बो धसत्वो महासत्वोऽक्षयमतेबोर् धसत्वस्य महासत्वस्या न्तकात् तं मुक्ाहारं
पर्ितगृह्ाित स्म अक्षयमतेबोर् धसत्वस्य महसत्वस्यानुकम्पामुपादाय, तासां च चतसृणां पषर् दां ते-
षां च देवनागयक्षगन्धवार्सुरगरूडिकन्रमहोरगमनुष्यामनुष्याणामनुकम्पामुपादाय । पर्ितगृह् च द्ौ
पर्त्यंशौ कृतवान् । कृत्वा चैकं पर्त्यंशं भगवते शाक्यमुनये ददाित स्म, िद्तीयं पर्त्यंशं भगवतः पर्भू-
तरत्नस्य तथागतस्याहर् तः सम्यक्संबुद्स्य रत्नस्तूपे समुपनामयायास । ईदृश्या कुलपुतर् िवकुवर् या
अवलोिकतेश्वरो बो धसत्वो महासत्वोऽस्यां सहायां लोकधातावनुिवचरित ॥
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-dāsyāmo
vayaṃ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprāb-
hṛtaṃ dharmācchādam| bhagavānāhayasyedānīṃ kulaputra kālaṃ manyase|
atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasa-
hasramūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dhar-
mācchādamanuprayacchati sma-pratīccha satpuruṣa imaṃ dharmācchādaṃ
mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo’valokiteś
bodhisattvaṃ mahāsattvametadavocat-pratigṛhāṇa tvaṃ kulaputra imaṃ muk-
tāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo
mahāsattvo’kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṃ muktāhāraṃ
pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya,
tāsāṃ ca catasṛṇāṃ parṣadāṃ teṣāṃ ca devanāgayakṣagandharvāsuragarūḍakin-
naramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau
pratyaṃśau kṛtavān| kṛtvā caikaṃ pratyaṃśaṃ bhagavate śākyamunaye dadāti
sma, dvitīyaṃ pratyaṃśaṃ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ
samyaksaṃbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikur-
vayā avalokiteśvaro bodhisattvo mahāsattvo’syāṃ sahāyāṃ lokadhātāvanu-
vicarati||
109

अथ खलु भगवांस्तस्यां वेलायािममा गाथा अभाषत—


atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—

24 Samantamukhaparivartaḥ(gāthā)
२४ समन्तमुखप रवतर् ः(गाथा)
觀世音菩薩普門品偈
िचतर्ध्वज अक्षयोमती
citradhvaja akṣayomatī
एतमथर् प रपृ च्छ कारणात् ॥
etamarthaṃ paripṛcchi kāraṇāt||
केना जनपुतर् हेतुना
kenā jinaputra hetunā
उच्यते िह अवलोिकतेश्वरः ॥१ ॥
ucyate hi avalokiteśvaraḥ||1||

अथ स िदशता िवलोिकया
atha sa diśatā vilokiyā
पर्िणधीसागरु अक्षयोमित ।
praṇidhīsāgaru akṣayomati|
िचतर्ध्वजोऽध्यभाषत
citradhvajo’dhyabhāṣata
शृणु चयार्मवलोिकतेश्वरे ॥२ ॥
śṛṇu caryāmavalokiteśvare||2||

कल्पशत नेककोट्िच न्तया


kalpaśata nekakoṭyacintiyā
बहबुद्ान सहसर्कोिटिभः ।
bahubuddhāna sahasrakoṭibhiḥ|
पर्िणधान यथा िवशो धतं
praṇidhāna yathā viśodhitaṃ
स्तथ शृण्वािह मम पर्देशतः ॥३ ॥
statha śṛṇvāhi mama pradeśataḥ||3||

शर्वणो अथ दशर् नोऽिप च


śravaṇo atha darśano’pi ca
110

अनुपूवर् च तथा अनुस्मृितः ।


anupūrvaṃ ca tathā anusmṛtiḥ|
भवतीह अमोघ पर्ािणनां
bhavatīha amogha prāṇināṃ
सवर् दःु खभवशोकनाशकः ॥४ ॥
sarvaduḥkhabhavaśokanāśakaḥ||4||

सिच अिग्खदाय पातयेद ्


saci agnikhadāya pātayed
घतनाथार्य पर्दष्ु मानसः ।
ghatanārthāya praduṣṭamānasaḥ|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
अिभ सक्ो इव अिग् शाम्यित ॥५ ॥
abhisikto iva agni śāmyati||5||

सिच सागरदिु गर् पातये-


saci sāgaradurgi pātaye-
न्ागमकरसुरभूतआलये ।
nnāgamakarasurabhūtaālaye|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
जलराजे न कदािचसीदित ॥६ ॥
jalarāje na kadācisīdati||6||

सिच मेरुतलातु पातयेद ्


saci merutalātu pātayed
घतनाथार्य पर्दष्ु मानसः ।
ghatanārthāya praduṣṭamānasaḥ|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
सूयर्भूतो व नभे पर्ितष्ित ॥७ ॥
sūryabhūto va nabhe pratiṣṭhati||7||

वजर्ामय पवर् तो यिद


vajrāmaya parvato yadi
घतनाथार्य िह मू ध्नर् ओषरेत् ।
111

ghatanārthāya hi mūrdhni oṣaret|


स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
रोमकूप न पर्भो न्त िहं सतुम् ॥८ ॥
romakūpa na prabhonti hiṃsitum||8||

सिच शतर्ुगणैः परीवृतः


saci śatrugaṇaiḥ parīvṛtaḥ
शस्हस्तैिवर् िहंसचेतसैः ।
śastrahastairvihiṃsacetasaiḥ|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
मैतर्िचत् तद भो न्त तत्क्षणम् ॥९ ॥
maitracitta tada bhonti tatkṣaṇam||9||

सिच आघतने उप स्थतो


saci āghatane upasthito
वध्यघातनवशंगतो भवेत् ।
vadhyaghātanavaśaṃgato bhavet|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ खण्डखण्ड तद शस् ग च्छयुः ॥१० ॥
khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||
सिच दारुमयैरयोमयै-
saci dārumayairayomayai-
हर् िडिनगडै रह बद्बन्धनैः ।
rhaḍinigaḍairiha baddhabandhanaiḥ|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
िक्षपर्मेव िवपट न्त बन्धना ॥११ ॥
kṣiprameva vipaṭanti bandhanā||11||
मन्तर्ा बल िवद् ओषधी
mantrā bala vidya oṣadhī
भूत वेताल शरीरनाशका ।
bhūta vetāla śarīranāśakā|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
तान् गच्छ न्त यतः पर्वितर् ताः ॥१२ ॥
112

tān gacchanti yataḥ pravartitāḥ||12||

सिच ओजहरैः परीवृतो


saci ojaharaiḥ parīvṛto
नागयक्षसुरभूतराक्षसैः ।
nāgayakṣasurabhūtarākṣasaiḥ|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
रोमकूप न पर्भो न्त िहं सतुम् ॥१३ ॥
romakūpa na prabhonti hiṃsitum||13||

सिच व्यालमृगःै परीवृत-


saci vyālamṛgaiḥ parīvṛta-
स्तीक्षणदंष्र्नखरैमर्हाभयैः ।
stīkṣṇadaṃṣṭranakharairmahābhayaiḥ|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
िक्षपर् गच्छ न्त िदशा अनन्ततः ॥१४ ॥
kṣipra gacchanti diśā anantataḥ||14||

सिच दृिष्िवषैः परीवृतो


saci dṛṣṭiviṣaiḥ parīvṛto
ज्वलनािचर् िश खदष्ु दारुणैः ।
jvalanārciśikhiduṣṭadāruṇaiḥ|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
िक्षपर्मेव ते भो न्त िनिवर् षाः ॥१५ ॥
kṣiprameva te bhonti nirviṣāḥ||15||

गम्भीर सिवद्ु िनश्चरी


gambhīra savidyu niścarī
मेघवजर्ाशिन वा रपर्सर्वाः ।
meghavajrāśani vāriprasravāḥ|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
िक्षपर्मेव पर्शम न्त तत्क्षणम् ॥१६ ॥
kṣiprameva praśamanti tatkṣaṇam||16||
113

बहदःु खशतैरुपदर्ुतान्

bahuduḥkhaśatairupadrutān
सत्व दृष्ट् बहदःु खपीिडतान् ।
sattva dṛṣṭva bahuduḥkhapīḍitān|
शुभज्ञानबलो िवलोिकया
śubhajñānabalo vilokiyā
तेन तर्ातरु गजे सदेवके ॥१७ ॥
tena trātaru gaje sadevake||17||

ऋद्ीबलपारिमंगतो
ṛddhībalapāramiṃgato
िवपुलज्ञान उपायिशिक्षतः ।
vipulajñāna upāyaśikṣitaḥ|
सवर् तर् दशिद्शी जगे
sarvatra daśaddiśī jage
सवर् क्षेतर्ेषु अशेष दृश्यते ॥१८ ॥
sarvakṣetreṣu aśeṣa dṛśyate||18||

ये च अक्षणदगु र् ती भया
ye ca akṣaṇadurgatī bhayā
नरकितयर् ग्यमस्य शासने ।
narakatiryagyamasya śāsane|
जातीजरव्या धपीिडता
jātījaravyādhipīḍitā
अनुपूवर् पर्शम न्त पर्ािणनाम् ॥१९ ॥
anupūrvaṃ praśamanti prāṇinām||19||

अथ खलु अक्षमितहृर्ष्तुष्मना इमा गाथा अभाषत—


atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata—

शुभलोचन मैतर्लोचना
śubhalocana maitralocanā
पर्ज्ञाज्ञानिविशष्लोचना ।
prajñājñānaviśiṣṭalocanā|
कृपलोचन शुद्लोचना
114

kṛpalocana śuddhalocanā
पर्ेमणीय सुमुखा सुलोचना ॥२० ॥
premaṇīya sumukhā sulocanā||20||

अमलामलिनमर् लपर्भा
amalāmalanirmalaprabhā
िवितिमर ज्ञानिदवाकरपर्भा ।
vitimira jñānadivākaraprabhā|
अपहृतािनलज्वलपर्भा
apahṛtānilajvalaprabhā
पर्तपन्तो जगती िवरोचसे ॥२१ ॥
pratapanto jagatī virocase||21||

कृपसद्गुणमैतर्ग जर् ता
kṛpasadguṇamaitragarjitā
शुभगुण मैतर्मना महाघना ।
śubhaguṇa maitramanā mahāghanā|
क्लेशािग् शमे स पर्ािणनां
kleśāgni śamesi prāṇināṃ
धमर् वषर् अमृतं पर्वषर् स ॥२२ ॥
dharmavarṣaṃ amṛtaṃ pravarṣasi||22||

कलहे च िववादिवगर्हे
kalahe ca vivādavigrahe
नरसंगर्ामगते महाभये ।
narasaṃgrāmagate mahābhaye|
स्मरतो अवलोिकतेश्वरं
smarato avalokiteśvaraṃ
पर्शमेया अ रसंघ पापका ॥२३ ॥२३ ॥
praśameyā arisaṃgha pāpakā||23||

मेघस्वर दन्ु दिु भस्वरो


meghasvara dundubhisvaro
जलधरग जर् त बर्ह्सुस्वरः ।
jaladharagarjita brahmasusvaraḥ|
स्वरमण्डलपारिमंगतः
svaramaṇḍalapāramiṃgataḥ
115

स्मरणीयो अवलोिकतेश्वरः ॥२४ ॥


smaraṇīyo avalokiteśvaraḥ||24||

स्मरथा स्मरथा स काङ्था


smarathā smarathā sa kāṅkṣathā
शुद्सत्वं अवलोिकतेश्वरम् ।
śuddhasattvaṃ avalokiteśvaram|
मरणे व्यसने उपदर्वे
maraṇe vyasane upadrave
तर्ाणु भोित शरणं परायणम् ॥२५ ॥
trāṇu bhoti śaraṇaṃ parāyaṇam||25||

सवर् गुणस्य पारिमंगतः


sarvaguṇasya pāramiṃgataḥ
सवर् सत्वकृपमैतर्लोचनो ।
sarvasattvakṛpamaitralocano|
गुणभूत महागुणोदधी
guṇabhūta mahāguṇodadhī
वन्दनीयो अवलोिकतेश्वरः ॥२६ ॥
vandanīyo avalokiteśvaraḥ||26||

योऽसौ अनुकम्पको जगे


yo’sau anukampako jage
बुद् भेष्यित अनागतेऽध्विन ।
buddha bheṣyati anāgate’dhvani|
सवर् दःु खभयशोकनाशकं
sarvaduḥkhabhayaśokanāśakaṃ
पर्णमामी अवलोिकतेश्वरम् ॥२७ ॥
praṇamāmī avalokiteśvaram||27||

लोकेश्वर राजनायको
lokeśvara rājanāyako
िभक्षुधमार्करु लोकपू जतो ।
bhikṣudharmākaru lokapūjito|
बहकल्पशतांश्च रत्व च
bahukalpaśatāṃścaritva ca
पर्ाप्ु बो ध िवरजां अनुत्राम् ॥२८ ॥
116

prāptu bodhi virajāṃ anuttarām||28||

स्थत दिक्षणवामतस्तथा
sthita dakṣiṇavāmatastathā
वीजयन्त अिमताभनायकम् ।
vījayanta amitābhanāyakam|
मायोपमता समा धना
māyopamatā samādhinā
सवर् क्षेतर्े जन गत्व पू जषु ॥२९ ॥
sarvakṣetre jina gatva pūjiṣu||29||

िदिश प श्चमतः सुखाकरा


diśi paścimataḥ sukhākarā
लोकधातु िवरजा सुखावती ।
lokadhātu virajā sukhāvatī|
यतर् एष अिमताभनायकः
yatra eṣa amitābhanāyakaḥ
संपर्ित ितष्ित सत्वसार थः ॥३० ॥
saṃprati tiṣṭhati sattvasārathiḥ||30||

न च इ स्ण ततर् संभवो


na ca istriṇa tatra saṃbhavo
नािप च मैथुनधमर् सवर् शः ।
nāpi ca maithunadharma sarvaśaḥ|
उपपादक ु ते जनोरसाः
upapāduka te jinorasāḥ
पद्गभेर्षु िनषण्ण िनमर् लाः ॥३१ ॥
padmagarbheṣu niṣaṇṇa nirmalāḥ||31||

सो चैव अिमताभनायकः
so caiva amitābhanāyakaḥ
पद्गभेर् िवरजे मनोरमे ।
padmagarbhe viraje manorame|
संहासिन संिनषण्णको
siṃhāsani saṃniṣaṇṇako
शालरजो व यथा िवराजते ॥३२ ॥
śālarajo va yathā virājate||32||
117

सोऽिप तथा लोकनायको


so’pi tathā lokanāyako
यस्य ना स्त ितर्भवे स्म सादृशः ।
yasya nāsti tribhavesmi sādṛśaḥ|
यन्मे पुण्य स्तिवत्व संिचतं
yanme puṇya stavitva saṃcitaṃ
िक्षपर् भोिम यथ त्वं नरोत्म ॥३३ ॥ इित ॥
kṣipra bhomi yatha tvaṃ narottama||33|| iti||

अथ खलु धरिणंधरो बो धसत्वो महासत्व उत्थायासनादेकांसमुत्रासङ्ं कृत्वा दिक्षणं जानु-


मण्डलं पृ थव्यां पर्ितष्ाप्य येन भगवांस्तेनाञ् लं पर्णाम्य भगवन्तमेतदवोचत्-न ते भगवन् सत्वाः
अवरकेण कुशलमूलेन समन्वागता भिवष्य न्त, येऽवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्येमं
धमर् पयार्यप रवतर् शर्ोष्य न्त अवलोिकतेश्वरस्य बो धसत्वस्य महासत्वस्य िवकुवार्िनदेर्शं समन्त-
मुखप रवतर् नाम अवलोिकतेश्वरस्य बो धसत्वस्य िवकुवर् णपर्ाितहायर् म् ॥
atha khalu dharaṇiṃdharo bodhisattvo mahāsattva utthāyāsanādekāṃsamut-
tarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena
bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-na te bhagavan sattvāḥ
avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye’valokiteśvarasya bod-
hisattvasya mahāsattvasyemaṃ dharmaparyāyaparivartaṃ śroṣyanti avalokiteś-
varasya bodhisattvasya mahāsattvasya vikurvānirdeśaṃ samantamukhapari-
vartaṃ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||

अ स्मन् खलु पुनः समन्तमुखप रवतेर् भगवता िनदेर्श्यमाने तस्याः पषर् दश्चतुरशीितनां पर्ािण-
सहसर्ाणामसमसमायामनुत्रायां सम्यक्संबोधौ िचत्ान्युत्पन्ान्यभूवन् ॥
asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ
parṣadaścaturaśītināṃ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṃ samyak-
saṃbodhau cittānyutpannānyabhūvan||

इित शर्ीसद्मर् पुण्डरीके धमर् पयार्ये समन्तमुखप रवतोर् नामावलोिकतेश्वर-


iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvara-

िवकुवर् णिनदेर्शश्चतुिवर् शितमः ॥


vikurvaṇanirdeśaścaturviśatimaḥ||
118

सुखावतीसूतर्
Sukhāvatīsūtra
淨土經典
सुखावतीव्यूहः (संिक्षप्मातृका)
Sukhāvatīvyūhaḥ (saṃkṣiptamātṛkā)
佛説阿彌陀經

सुखावतीव्यूहः ।
sukhāvatīvyūhaḥ |
(संिक्षप्मातृका ।)
(saṃkṣiptamātṛkā |)
॥ नमः सवर् ज्ञाय ॥
|| namaḥ sarvajñāya ||

एवं मया शर्ुतम् । एक स्मन् समये भगवान् शर्ावस्त्यां िवहरित स्म जेतवनेऽनाथिपण्डदस्या-
रामे महता िभक्षुसंघेन साधर् मधर् तर्योदशिभिभर् क्षुशतैरिभज्ञातािभज्ञातैः स्थिवरैमर्हाशर्ावकैः सवैर्रहर् -
िद्ः । तद्था-स्थिवरेण च शा रपुतर्ेण, महामौद्गल्यायनेन च महाकाश्यपेन च महाक प्फणेन च
महाकात्यायनेन च महाकौिष्लेन च रेवतेन च शुिद्पन्थकेन च नन्देन च आनन्देन च राहलेन
च गवांपितना च भरद्ाजेन च कालोदियना च वक्कुलेन च अिनरुद्ेन च । एतैश्चान्यैश्च संब-
हलैमर्हाशर्ावकैः । संबहलैश्च बो धसत्वैमर्हासत्वैः । तद्था मञ्ु शर्या च कुमारभूतेन, अ जतेन च
बो धसत्वेन, गन्धह स्तना च बो धसत्वेन, िनत्योद्ुक्ेन च बो धसत्वेन, अिनिक्षप्धुरण े च बो धस-
त्वेन । एतैश्चान्यैश्च संबहलैबोर् धसत्वैमर्हासत्वैः । शकर्ेण च देवानािमन्दर्ेण, बर्ह्णा च सहांपितना ।
एतैश्वान्यैश्च संबहलैदेर्वपुतर्नयुतशतसहसर्ैः ॥ १ ॥
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma je-
tavane’nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayo-
daśabhirbhikṣuśatairabhijñātābhijñātaiḥ sthavirairmahāśrāvakaiḥ sarvairarhadb-
hiḥ | tadyathā-sthavireṇa ca śāriputreṇa, mahāmaudgalyāyanena ca mahākāśyapena
ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena ca revatena ca
śuddhipanthakena ca nandena ca ānandena ca rāhulena ca gavāṃpatinā ca
bharadvājena ca kālodayinā ca vakkulena ca aniruddhena ca | etaiścānyaiśca
saṃbahulairmahāśrāvakaiḥ | saṃbahulaiśca bodhisattvairmahāsattvaiḥ | tady-
athā mañjuśriyā ca kumārabhūtena, ajitena ca bodhisattvena, gandhahastinā
ca bodhisattvena, nityodyuktena ca bodhisattvena, anikṣiptadhureṇa ca bod-
hisattvena | etaiścānyaiśca saṃbahulairbodhisattvairmahāsattvaiḥ | śakreṇa
ca devānāmindreṇa, brahmaṇā ca sahāṃpatinā | etaiśvānyaiśca saṃbahu-
lairdevaputranayutaśatasahasraiḥ || 1 ||
119

ततर् खलु भगवानायुष्मन्तं शा रपुतर्मामन्तर्यित स्म-अ स्त शा रपुतर् प श्चमे िदग्भागे इतो बु-
द्क्षेतर्ं कोिटशतसहसर्ं बुद्ाक्षेतर्ाणामितकर्म्य सुखावती नाम लोकधातुः । ततर् अिमतायुनार्म तथा-
गतोऽहर् न् सम्यक्संबुद् एतिहर् ितष्ित धर्यते यापयित, धमर् च देशयित त त्कं मन्यसे शा रपुतर् केन
कारणेन सा लोकधातुः सुखावतीत्युच्यते ? ततर् खलु पुनः शा रपुतर् सुखावत्यां लोकधातौ ना स्त
सत्वानां कायदःु खं न िचत्दःु खम् । अपर्माणान्येव सुखकारणािन । तेन कारणेन सा लोकधातुः
सुखावतीत्युच्यते ॥ २ ॥
tatra khalu bhagavānāyuṣmantaṃ śāriputramāmantrayati sma-asti śāripu-
tra paścime digbhāge ito buddhakṣetraṃ koṭiśatasahasraṃ buddhākṣetrāṇā-
matikramya sukhāvatī nāma lokadhātuḥ | tatra amitāyurnāma tathāgato’rhan
samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati
tatkiṃ manyase śāriputra kena kāraṇena sā lokadhātuḥ sukhāvatītyucyate
? tatra khalu punaḥ śāriputra sukhāvatyāṃ lokadhātau nāsti sattvānāṃ
kāyaduḥkhaṃ na cittaduḥkham | apramāṇānyeva sukhakāraṇāni | tena kāraṇena
sā lokadhātuḥ sukhāvatītyucyate || 2 ||

पुनरपरं शा रपुतर् सुखावती लोकधातुः सप्िभवेर्िदकािभः सप्िभस्तालप ङ्क्िभः िकिङ्णी-


जालैश्च समलंकृता समन्ततोऽनुपितिक्षप्ा िचतर्ा दशर् नीया चतुणार् रत्नानाम् । तद्था सुवणर् स्य
रूप्यस्य वैडूयर् स्य स्फिटकस्य । एवंरूपैः शा रपुतर् बुद्क्षेतर्गुणव्यूहःै समलंकृतं तद्द्
ु क्षेतर्म् ॥ ३ ॥
punaraparaṃ śāriputra sukhāvatī lokadhātuḥ saptabhirvedikābhiḥ saptab-
histālapaṅktibhiḥ kiṅkiṇījālaiśca samalaṃkṛtā samantato’nupatikṣiptā citrā
darśanīyā caturṇāṃ ratnānām | tadyathā suvarṇasya rūpyasya vaiḍūryasya
sphaṭikasya | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛ-
taṃ tadbuddhakṣetram || 3 ||

पुनरपरं शा रपुतर् सुखावत्यां लोकधातौ सप्रत्नमय्यः पुष्क रण्यः-तद्था सुवणर् स्य रूप्यस्य
वैडूयर् स्य स्फिटकस्य लोिहतमुक्स्य अश्मगभर् स्य मुसारगल्वस्य सप्मस्य रत्नस्य । अष्ाङ्ोपेत-
वा रप रपूणार्ः समतीथर् काः काकपेया सुवणर् वालुकासंस्तृताः । तासु च पुष्क रणीषु समन्ताच्चतु-
िदर् शं चत्वा र सोपानािन िचतर्ािण दशर् नीयािन चतुणार् रत्नानाम्-तद्था सुवणर् स्य रूप्यस्य वैडूयर् स्य
स्फिटकस्य । तासां च पुष्क रणीनां समन्तादर्त्नवृक्षा जाता श्चतर्ा दशर् नीयाः सप्ानां रत्नानाम्-
तद्था सुवणर् स्य रूप्यस्य वैडूयर् स्य स्फिटकस्य लोिहतमुक्स्याश्मगभर् स्य मुसारगल्वस्य सप्मस्य
रत्नस्य । तासु च पुष्क रणीषु स न्त पद्ािन जातािन नीलािन नीलवणार्िन नीलिनभार्सािन नीलिन-
दशर् नािन । पीतािन पीतवणार्िन पीतिनभार्सािन पीतिनदशर् नािन । लोिहतािन लोिहतवणार्िन लोिह-
तिनभार्सािन लोिहतिनदशर् नािन । अवदातािन अवदातवणार्िन अवदातिनभार्सािन अवदातिनदशर् -
नािन । िचतर्ािण िचतर्वणार्िन िचतर्िनभार्सािन िचतर्िनदशर् नािन शकटचकर्पर्माणप रणाहािन । एवंरूपैः
शा रपुतर् बुद्क्षेतर्गुणव्यूहःै समलंकृतं तद्द्
ु क्षेतर्म् ॥ ४ ॥
120

punaraparaṃ śāriputra sukhāvatyāṃ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ-


tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasya aś-
magarbhasya musāragalvasya saptamasya ratnasya | aṣṭāṅgopetavāriparipūrṇāḥ
samatīrthakāḥ kākapeyā suvarṇavālukāsaṃstṛtāḥ | tāsu ca puṣkariṇīṣu saman-
tāccaturdiśaṃ catvāri sopānāni citrāṇi darśanīyāni caturṇāṃ ratnānām-tadyathā
suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | tāsāṃ ca puṣkariṇīnāṃ saman-
tādratnavṛkṣā jātāścitrā darśanīyāḥ saptānāṃ ratnānām-tadyathā suvarṇasya
rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasyāśmagarbhasya musāragal-
vasya saptamasya ratnasya | tāsu ca puṣkariṇīṣu santi padmāni jātāni nīlāni
nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni | pītāni pītavarṇāni pītanirbhāsāni
pītanidarśanāni | lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni |
avadātāni avadātavarṇāni avadātanirbhāsāni avadātanidarśanāni | citrāṇi cit-
ravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakrapramāṇapariṇāhāni |
evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣe-
tram || 4 ||

पुनरपरं शा रपुतर् ततर् बुद्क्षेतर्े िनत्यपर्वािदतािन िदव्यािन तूयार्िण । सुवणर् वणार् च महापृ थवी
रमणीया । ततर् च बुद्क्षेतर्े ितर्ष्कृत्वो रातर्ौ ितर्ष्कृत्वो िदवसस्य पुष्पवषर् पर्वषर् ित िदव्यानां मान्दार-
वपुष्पाणाम् । ततर् ये सत्वा उपपन्ास्ते एकेन पुरोभक्ेन कोिटशतसहसर्ं बुद्ानां वन्द न्त अन्याँ-
ल्ोकधातून् गत्वा । एकैकं च तथागतं कोिटशतसहसर्ािभः पुष्पवृिष्िभरभ्यवक यर् पुनरिप तामेव
लोकधातुमागच्छ न्त िदवािवहाराय । एवंरूपैः शा रपुतर् बुद्क्षेतर्गुणव्यूहःै समलंकृतं तद्द् ु क्षेतर्म् ॥
५॥
punaraparaṃ śāriputra tatra buddhakṣetre nityapravāditāni divyāni tūryāṇi
| suvarṇavarṇā ca mahāpṛthivī ramaṇīyā | tatra ca buddhakṣetre triṣkṛtvo rā-
trau triṣkṛtvo divasasya puṣpavarṣaṃ pravarṣati divyānāṃ māndāravapuṣpāṇām
| tatra ye sattvā upapannāste ekena purobhaktena koṭiśatasahasraṃ bud-
dhānāṃ vandanti anyā�llokadhātūn gatvā | ekaikaṃ ca tathāgataṃ koṭiśatasa-
hasrābhiḥ puṣpavṛṣṭibhirabhyavakīrya punarapi tāmeva lokadhātumāgaccha-
nti divāvihārāya | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛ-
taṃ tadbuddhakṣetram || 5 ||

पुनरपरं शा रपुतर् ततर् बुद्क्षेतर्े स न्त हंसाः कर्ौञ्ा मयूराश्च । ते ितर्ष्कृत्वो रातर्ो ितर्ष्कृत्वो िद-
वसस्य संिनपत्य संगीितं कुवर् न्त स्म, स्वकस्वकािन च रुतािन पर्व्याहर न्त । तेषां पर्व्याहरता-
िम न्दर्यबलबोध्यङ्शब्दो िनश्चरित । ततर् तेषां मनुष्याणां तं शब्दं शर्ुत्वा बुद्मन सकार उत्पद्ते,
धमर् मन सकार उत्पद्ते, संघमन सकार उत्पद्ते । त त्कं मन्यसे शा रपुतर् ितयर् ग्योिनगतास्ते स-
त्वाः ? न पुनरेवं दर्ष्ट्व्यम् । तत्कस्माद्ेतोः ? नामािप शा रपुतर् ततर् बुद्क्षेतर्े िनरयाणां ना स्त,
ितयर् ग्योनीनां यमलोकस्य ना स्त । ते पुनः पिक्षसंघास्तेनािमतायुषा तथागतेन िनिमर् ता धमर् शब्दं
121

ू ःै समलंकृतं तद्द्
िनश्चारय न्त । एवंरूपैः शा रपुतर् बुद्क्षेतर्गुणव्यह ु क्षेतर्म् ॥ ६ ॥
punaraparaṃ śāriputra tatra buddhakṣetre santi haṃsāḥ krauñcā mayūrāśca
| te triṣkṛtvo rātro triṣkṛtvo divasasya saṃnipatya saṃgītiṃ kurvanti sma,
svakasvakāni ca rutāni pravyāharanti | teṣāṃ pravyāharatāmindriyabalabod-
hyaṅgaśabdo niścarati | tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā bud-
dhamanasikāra utpadyate, dharmamanasikāra utpadyate, saṃghamanasikāra
utpadyate | tatkiṃ manyase śāriputra tiryagyonigatāste sattvāḥ ? na punare-
vaṃ draṣṭvyam | tatkasmāddhetoḥ ? nāmāpi śāriputra tatra buddhakṣetre
nirayāṇāṃ nāsti, tiryagyonīnāṃ yamalokasya nāsti | te punaḥ pakṣisaṃghāstenāmitāyuṣā
tathāgatena nirmitā dharmaśabdaṃ niścārayanti | evaṃrūpaiḥ śāriputra bud-
dhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram || 6 ||

पुनरपरं शा रपुतर् ततर् बुद्क्षेतर्े तासां च तालपङ्क् नां तेषां च िकिङ्णीजालानां वाते रतानां
वल्गुमर्नोज्ञः शब्दो िनश्चरित-तद्थािप नाम शा रपुतर् कोिटशतसहसर्ािङ्कस्य िदव्यस्य तूयर्स्य
चायैर्ः संपर्वािदतस्य वल्गुमर्नोज्ञः शब्दो िनश्चरित, एवमेव शा रपुतर् तासां च तालपङ्क् नां तेषां
च िकिङ्णीजालानां वाते रतानां वल्गुमर्नोज्ञः शब्दो िनश्चरित । ततर् तेषां मनुष्याणां तं शब्दं शर्ुत्वा
बुद्ानुस्मृितः काये संितष्ित, धमार्नुस्मृितः काये संितष्ित, संघानुस्मृितः काये संितष्ित । एव-
रूपैः शा रपुतर् बुद्क्षेतर्गुणव्यूहःै समलंकृतं तद्द्
ु क्षेतर्म् ॥ ७ ॥
punaraparaṃ śāriputra tatra buddhakṣetre tāsāṃ ca tālapaṅktīnāṃ teṣāṃ
ca kiṅkiṇījālānāṃ vāteritānāṃ valgurmanojñaḥ śabdo niścarati-tadyathāpi
nāma śāriputra koṭiśatasahasrāṅgikasya divyasya tūryasya cāryaiḥ saṃpravādi-
tasya valgurmanojñaḥ śabdo niścarati, evameva śāriputra tāsāṃ ca tāla-
paṅktīnāṃ teṣāṃ ca kiṅkiṇījālānāṃ vāteritānāṃ valgurmanojñaḥ śabdo niś-
carati | tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye
saṃtiṣṭhati, dharmānusmṛtiḥ kāye saṃtiṣṭhati, saṃghānusmṛtiḥ kāye saṃtiṣṭhati
| evarūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣe-
tram || 7 ||

त त्कं मन्यसे शा रपुतर् केन कारणेन स तथागतोऽिमतायुनार्मोच्यते ? तस्य खलु पुनः शा रपुतर्
तथागतस्य तेषां च मनुष्याणामप रिमतमायुःपर्माणम् । तेन कारणेन स तथागतोऽिमतायुनार्मोच्यते ।
तस्य च शा रपुतर् तथागतस्य दश कल्पा अनुत्रां सम्यक्संबो धमिभसंबुद्स्य ॥ ८ ॥
tatkiṃ manyase śāriputra kena kāraṇena sa tathāgato’mitāyurnāmocyate ?
tasya khalu punaḥ śāriputra tathāgatasya teṣāṃ ca manuṣyāṇāmaparimi-
tamāyuḥpramāṇam | tena kāraṇena sa tathāgato’mitāyurnāmocyate | ta-
sya ca śāriputra tathāgatasya daśa kalpā anuttarāṃ samyaksaṃbodhimab-
hisaṃbuddhasya || 8 ||
122

त त्कं मन्यसे शा रपुतर् केन कारणेन स तथागतोऽिमताभो नामोच्यते ? तस्य खलु पुनः शा र-
पुतर् तथागतस्याभा अपर्ितहता सवर् बुद्क्षेतर्ेषु । तेन कारणेन स तथागतोऽिमताभो नामोच्यते । तस्य
च शा रपुतर् तथागतस्यापर्मेयः शर्ावकसंघो येषां न सुकरं पर्माणमाख्यातुं शुद्ानामहर् ताम् । एवंरूपैः
शा रपुतर् बुद्क्षेतर्गुणव्यूहःै समलंकृतं तद्द्
ु क्षेतर्म् ॥ ९ ॥
tatkiṃ manyase śāriputra kena kāraṇena sa tathāgato’mitābho nāmocyate
? tasya khalu punaḥ śāriputra tathāgatasyābhā apratihatā sarvabuddhakṣe-
treṣu | tena kāraṇena sa tathāgato’mitābho nāmocyate | tasya ca śāriputra
tathāgatasyāprameyaḥ śrāvakasaṃgho yeṣāṃ na sukaraṃ pramāṇamākhyā-
tuṃ śuddhānāmarhatām | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ
samalaṃkṛtaṃ tadbuddhakṣetram || 9 ||

पुनरपरं शा रपुतर् ये अिमतायुषस्तथागतस्य बुद्क्षेतर्े सत्वा उपपन्ाः शुद्ा बो धसत्वा अिविन-


वतर् नीया एकजाितपर्ितबद्ास्तेषां शा रपुतर् बो धसत्वानां न सुकरं पर्माणमाख्यातुमन्यतर्ापर्मेयासं-
ख्येया इित गच्छ न्त । ततर् खलु पुनः शा रपुतर् बुद्क्षेतर्े सत्वैः पर्िणधानं कतर् व्यम् । तत्कस्माद्ेतोः
? यतर् िह नाम तथारूपैः सत्पुरुषैः सह समवधानं भवित । नावरमातर्केण शा रपुतर् कुशलमूलेन
अिमतायुषस्तथागतस्य बुद्क्षेतर्े सत्वा उपपद्न्ते । यः क श्चच्छा रपुतर् कुलपुतर्ो वा कुलदिु हता वा
तस्य भगवतोऽिमतायुषस्तथागतस्य नामधेयं शर्ोष्यित, शर्ुत्वा च मन सक रष्यित, एकरातर्ं वा िद्-
रातर्ं वा ितर्रातर्ं वा चतूरातर्ं वा पञ्रातर्ं वा षडर् ातर्ं वा सप्रातर्ं वािविक्षप्िचत्ो मन सक रष्यित, यदा
स कुलपुतर्ो वा कुलदिु हता वा कालं क रष्यित, तस्य कालं कुवर् तः सोऽिमतायुस्तथागतः शर्ाव-
कसंघप रवृतो बो धसत्वगुणपुरस्कृतः पुरतः स्थास्यित । सोऽिवपयर् स्तिचत्ः कालं क रष्यित च ।
स कालं कृत्वा तस्यैवािमतायुषस्तथागतस्य बुद्क्षेतर्े सुखावत्यां लोकधातावुपपत्स्यते । तस्मात्-
िहर् शा रपुतर् इदमथर् वशं संपश्यमान एव वदािम-सत्कृत्य कुलपुतर्ेण वा कुलदिु हतर्ा वा ततर् बुद्क्षेतर्े
िचत्पर्िणधानं कतर् व्यम् ॥ १० ॥
punaraparaṃ śāriputra ye amitāyuṣastathāgatasya buddhakṣetre sattvā upa-
pannāḥ śuddhā bodhisattvā avinivartanīyā ekajātipratibaddhāsteṣāṃ śāripu-
tra bodhisattvānāṃ na sukaraṃ pramāṇamākhyātumanyatrāprameyāsaṃkhyeyā
iti gacchanti | tatra khalu punaḥ śāriputra buddhakṣetre sattvaiḥ praṇidhā-
naṃ kartavyam | tatkasmāddhetoḥ ? yatra hi nāma tathārūpaiḥ satpuruṣaiḥ
saha samavadhānaṃ bhavati | nāvaramātrakeṇa śāriputra kuśalamūlena amitāyuṣas-
tathāgatasya buddhakṣetre sattvā upapadyante | yaḥ kaścicchāriputra kula-
putro vā kuladuhitā vā tasya bhagavato’mitāyuṣastathāgatasya nāmadheyaṃ
śroṣyati, śrutvā ca manasikariṣyati, ekarātraṃ vā dvirātraṃ vā trirātraṃ
vā catūrātraṃ vā pañcarātraṃ vā ṣaḍrātraṃ vā saptarātraṃ vāvikṣiptacitto
manasikariṣyati, yadā sa kulaputro vā kuladuhitā vā kālaṃ kariṣyati, tasya
kālaṃ kurvataḥ so’mitāyustathāgataḥ śrāvakasaṃghaparivṛto bodhisattvaguṇa-
puraskṛtaḥ purataḥ sthāsyati | so’viparyastacittaḥ kālaṃ kariṣyati ca | sa
123

kālaṃ kṛtvā tasyaivāmitāyuṣastathāgatasya buddhakṣetre sukhāvatyāṃ lokad-


hātāvupapatsyate | tasmāttarhi śāriputra idamarthavaśaṃ saṃpaśyamāna
eva vadāmi-satkṛtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetre cit-
tapraṇidhānaṃ kartavyam || 10 ||

तद्थािप नाम शा रपुतर् अहमेतिहर् तां प रक तर् यािम, एवमेव शा रपुतर् पूवर्स्यां िदिश अक्षोभ्यो
नाम तथागतो मेरुध्वजो नाम तथागतो महामेरुनार्म तथागतो मेरुपर्भासो नाम तथागतो मञ्ुध्वजो
नाम तथागतः । एवंपर्मुखाः शा रपुतर् पूवर्स्यां िदिश गङ्ानदीवालुकोपमा बुद्ा भगवन्तः स्वकस्व-
कािन बुद्क्षेतर्ािण जह्े न्दर्येण संछादियत्वा िनवेर्ठनं कुवर् न्त । पर्तीयथ यय
ू िमदमिचन्त्यगुणप र-
क तर् नं सवर् बुद्प रगर्हं नाम धमर् पयार्यम् ॥ ११ ॥
tadyathāpi nāma śāriputra ahametarhi tāṃ parikīrtayāmi, evameva śāripu-
tra pūrvasyāṃ diśi akṣobhyo nāma tathāgato merudhvajo nāma tathāgato
mahāmerurnāma tathāgato meruprabhāso nāma tathāgato mañjudhvajo nāma
tathāgataḥ | evaṃpramukhāḥ śāriputra pūrvasyāṃ diśi gaṅgānadīvālukopamā
buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchā-
dayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīr-
tanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam || 11 ||

एवं दिक्षणस्यां िदिश चन्दर्सूयर्पर्दीपो नाम तथागतो यशःपर्भो नाम तथागतो महािचर् ःस्कन्धो
नाम तथागतो मेरुपर्दीपो नाम तथागतोऽनन्तवीयोर् नाम तथागतः । एवंपर्मुखाः शा रपुतर् दिक्षण-
स्यां िदिश गङ्ानदीवालुकोपमा बुद्ा भगवन्तः स्वकस्वकािन बुद्क्षेतर्ािण जह्े न्दर्येण संछादियत्वा
िनवेर्ठनं कुवर् न्त । पर्तीयथ यूयिमदमिचन्त्यगुणप रक तर् नं सवर् बुद्प रगर्हं नाम धमर् पयार्यम् ॥ १२ ॥
evaṃ dakṣiṇasyāṃ diśi candrasūryapradīpo nāma tathāgato yaśaḥprabho
nāma tathāgato mahārciḥskandho nāma tathāgato merupradīpo nāma tathā-
gato’nantavīryo nāma tathāgataḥ | evaṃpramukhāḥ śāriputra dakṣiṇasyāṃ
diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi
jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamac-
intyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
12 ||

एवं प श्चमायां िदिश अिमतायुनार्म तथागतोऽिमतस्कन्धो नाम तथागतोऽिमतध्वजो नाम त-


थागतो महापर्भो नाम तथागतो महारत्नकेतुनार्म तथागतः शुद्र श्मपर्भो नाम तथागतः । एवं-
पर्मुखाः शा रपुतर् प श्चमायां िदिश गङ्ानदीवालुकोपमा बुद्ा भगवन्तः स्वकस्वकािन बुद्क्षेतर्ािण
जह्े न्दर्येण संछादियत्वा िनवेर्ठनं कुवर् न्त । पर्तीयथ यय
ू िमदमिचन्त्यगुणप रक तर् नं सवर् बुद्प रगर्हं
नाम धमर् पयार्यम् ॥ १३ ॥
evaṃ paścimāyāṃ diśi amitāyurnāma tathāgato’mitaskandho nāma tathā-
124

gato’mitadhvajo nāma tathāgato mahāprabho nāma tathāgato mahāratnake-


turnāma tathāgataḥ śuddharaśmiprabho nāma tathāgataḥ | evaṃpramukhāḥ
śāriputra paścimāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakas-
vakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti |
pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma
dharmaparyāyam || 13 ||

एवमुत्रायां िदिश महािचर् ःस्कन्धो नाम तथागतो वैश्वानरिनघोर्षो नाम तथागतो दन्ु दिु भस्व-
रिनघोर्षो नाम तथागतो दष्ु पर्धषोर् नाम तथागतः आिदत्यसंभवो नाम तथागतो जलेिनपर्भो नाम
तथागतः पर्भाकरो नाम तथागतः । एवंपर्मुखाः शा रपुतर् उत्रायां िदिश गङ्ानदीवालुकोपमा बुद्ा
भगवन्तः स्वकस्वकािन बुद्क्षेतर्ािण जह्े न्दर्येण संछादियत्वा िनवेर्ठनं कुवर् न्त । पर्तीयथ यूयिम-
दमिचन्त्यगुणप रक तर् नं सवर् बुद्प रगर्हं नाम धमर् पयार्यम् ॥ १४ ॥
evamuttarāyāṃ diśi mahārciḥskandho nāma tathāgato vaiśvānaranirghoṣo
nāma tathāgato dundubhisvaranirghoṣo nāma tathāgato duṣpradharṣo nāma
tathāgataḥ ādityasaṃbhavo nāma tathāgato jaleniprabho nāma tathāgataḥ
prabhākaro nāma tathāgataḥ | evaṃpramukhāḥ śāriputra uttarāyāṃ diśi
gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi ji-
hvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamac-
intyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
14 ||

एवमधस्तायां िदिश संहो नाम तथागतो यशो नाम तथागतो यशःपर्भासो नाम तथागतो धमोर्
नाम तथागतो धमर् धरो नाम तथागतो धमर् ध्वजो नाम तथागतः । एवंपर्मुखाः शा रपुतर् अधस्ता-
यां िदिश गङ्ानदीवालुकोपमा बुद्ा भगवन्तः स्वकस्वकािन बुद्क्षेतर्ािण जह्े न्दर्येण संछादियत्वा
िनवेर्ठनं कुवर् न्त । पर्तीयथ यूयिमदमिचन्त्यगुणप रक तर् नं सवर् बुद्प रगर्हं नाम धमर् पयार्यम् ॥ १५ ॥
evamadhastāyāṃ diśi siṃho nāma tathāgato yaśo nāma tathāgato yaśaḥprab-
hāso nāma tathāgato dharmo nāma tathāgato dharmadharo nāma tathāgato
dharmadhvajo nāma tathāgataḥ | evaṃpramukhāḥ śāriputra adhastāyāṃ diśi
gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi ji-
hvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūiyamidamac-
intyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
15 ||

एवमुप रष्ायां िदिश बर्ह्घोषो नाम तथागतो नक्षतर्राजो नाम तथागत इन्दर्केतुध्वजराजो नाम
तथागतो गन्धोत्मो नाम तथागतो गन्धपर्भासो नाम तथागतो महािचर् स्कन्धो नाम तथागतो रत्न-
कुसुमसंपु ष्पतगातर्ो नाम तथागतः सालेन्दर्राजो नाम तथागतो रत्नोत्पलशर्ीनार्म तथागतः सवार्-
थर् दशीर् नाम तथागतः सुमेरुकल्पो नाम तथागतः । एवंपर्मुखाः शा रपुतर् उप रष्ायां िदिश गङ्ानदी-
125

वालुकोपमा बुद्ा भगवन्तः स्वकस्वकािन बुद्क्षेतर्ािण जह्े न्दर्येण संछादियत्वा िनवेर्ठनं कुवर् न्त ।
पर्तीयथ यय
ू िमदमिचन्त्यगुणप रक तर् नं सवर् बुद्प रगर्हं नाम धमर् पयार्यम् ॥ १६ ॥
evamupariṣṭhāyāṃ diśi brahmaghoṣo nāma tathāgato nakṣatrarājo nāma tathā-
gata indraketudhvajarājo nāma tathāgato gandhottamo nāma tathāgato gand-
haprabhāso nāma tathāgato mahārciskandho nāma tathāgato ratnakusumasaṃpuṣpitagātro
nāma tathāgataḥ sālendrarājo nāma tathāgato ratnotpalaśrīrnāma tathā-
gataḥ sarvārthadarśī nāma tathāgataḥ sumerukalpo nāma tathāgataḥ | evaṃpra-
mukhāḥ śāriputra upariṣṭhāyāṃ diśi gaṅgānadīvālukopamā buddhā bhaga-
vantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ
kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhapari-
grahaṃ nāma dharmaparyāyam || 16 ||

त त्कं मन्यसे शा रपुतर् केन कारणेनायं धमर् पयार्यः सवर् बुद्प रगर्हो नामोच्यते ? ये केिचच्छा-
रपुतर् कुलपुतर् वा कुलदिु हतरो वा अस्य धमर् पयार्यस्य नामधेयं शर्ोष्य न्त, तेषां व बुद्ानां भगवतां
नामधेयं धारियष्य न्त, सवेर् ते बुद्प रगृहीता भिवष्य न्त, अिविनवतर् नीयाश्च भिवष्य न्त अनुत्-
रायां सम्यक्सम्बोधौ । तस्मात्िहर् शा रपुतर् शर्द्धाध्वं पर्तीयथ मा काङ्यथ मम च तेषां च बुद्ानां
भगवताम् । ये केिचच्छा रपुतर् कुलपुतर्ा वा कुलदिु हतरो वा तस्य भगवतोऽिमतायुषस्तथागतस्य बु-
द्क्षेतर्े िचत्पर्िणधानं क रष्य न्त, कृतं वा कुवर् न्त वा, सवेर् तेऽिविनवतर् नीया भिवष्यन्त्यनुत्रायां
सम्यक्संबोधौ । ततर् च बुद्क्षेतर् उपपत्स्य न्त, उपपन्ा वा उपपद् न्त वा । तस्मात्िहर् शा रपुतर्
शर्ाद्ैः कुलपुतर्ैः कुलदिु हतृिभश्च ततर् बुद्क्षेतर्े िचत्पर्िण धरुत्पादियतव्यः ॥ १७ ॥
tatkiṃ manyase śāriputra kena kāraṇenāyaṃ dharmaparyāyaḥ sarvabuddha-
parigraho nāmocyate ? ye kecicchāriputra kulaputra vā kuladuhitaro vā
asya dharmaparyāyasya nāmadheyaṃ śroṣyanti, teṣāṃ va buddhānāṃ bha-
gavatāṃ nāmadheyaṃ dhārayiṣyanti, sarve te buddhaparigṛhītā bhaviṣyanti,
avinivartanīyāśca bhaviṣyanti anuttarāyāṃ samyaksambodhau | tasmāttarhi
śāriputra śraddadhādhvaṃ pratīyatha mā kāṅkṣayatha mama ca teṣāṃ ca
buddhānāṃ bhagavatām | ye kecicchāriputra kulaputrā vā kuladuhitaro vā
tasya bhagavato’mitāyuṣastathāgatasya buddhakṣetre cittapraṇidhānaṃ kar-
iṣyanti, kṛtaṃ vā kurvanti vā, sarve te’vinivartanīyā bhaviṣyantyanuttarāyāṃ
samyaksaṃbodhau | tatra ca buddhakṣetra upapatsyanti, upapannā vā upa-
padyanti vā | tasmāttarhi śāriputra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiśca
tatra buddhakṣetre cittapraṇidhirutpādayitavyaḥ || 17 ||

तद्थािप नाम शा रपुतर् अहमेतिहर् तेषां बुद्ानां भगवतामेवमिचन्त्यगुणान् प रक तर् यािम, एवमेव
शा रपुतर् ममािप ते बुद्ा भगवन्त एवमिचन्त्यगुणान् प रक तर् य न्त । सुदष्ु करं भगवतां शाक्यमुिनना
शाक्या धराजेन कृतम् । सहायां लोकधातावनुत्रां सम्यक्संबो धमिभसंबुध्य सवर् लोकिवपर्त्यय-
126

नीयो धमोर् देिशतः कल्पकषाये सत्वकषाये दृिष्कषाय आयुष्कषाये क्लेशकषाये ॥ १८ ॥


tadyathāpi nāma śāriputra ahametarhi teṣāṃ buddhānāṃ bhagavatāmeva-
macintyaguṇān parikīrtayāmi, evameva śāriputra mamāpi te buddhā bha-
gavanta evamacintyaguṇān parikīrtayanti | suduṣkaraṃ bhagavatāṃ śākya-
muninā śākyādhirājena kṛtam | sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃ-
bodhimabhisaṃbudhya sarvalokavipratyayanīyo dharmo deśitaḥ kalpakaṣāye
sattvakaṣāye dṛṣṭikaṣāya āyuṣkaṣāye kleśakaṣāye || 18 ||

तन्ममािप शा रपुतर् परमदष्ु करं यन्मया सहायां लोकधातावनुत्रां सम्यक्संबो धमिभसंबुध्य


सवर् लोकिवपर्त्ययनीयो धमोर् देिशतः सत्वकषाये दृिष्कषाये क्लेशकषाय आयुष्कषाये कल्पक-
षाये ॥ १९ ॥
tanmamāpi śāriputra paramaduṣkaraṃ yanmayā sahāyāṃ lokadhātāvanut-
tarāṃ samyaksaṃbodhimabhisaṃbudhya sarvalokavipratyayanīyo dharmo deśi-
taḥ sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāya āyuṣkaṣāye kalpakaṣāye || 19 ||

इदमवोचद्गवानात्मनाः । आयुष्मान् शा रपुतर्स्ते च िभक्षवस्ते च बो धसत्वाः सदेवमानुषा-


सुरगन्धवर् श्च लोको भगवतो भािषतमभ्यनन्दन् ॥ २० ॥
idamavocadbhagavānāttamanāḥ | āyuṣmān śāriputraste ca bhikṣavaste ca
bodhisattvāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamab-
hyanandan || 20 ||

सुखावतीव्यूहो नाम महायानसूतर्म् ॥


sukhāvatīvyūho nāma mahāyānasūtram ||
(संिक्षप्मातृका ।)
(saṃkṣiptamātṛkā | )

Title: Mahāyāna-sūtra-saṃgrahaḥ ( part 1)


Editor: Vaidya, P.L
Publisher: The Mithila Institute of Post-Graduate Studies and Research in
Sanskrit Learning
Place of Publication: Darbhanga
Year: 1961

Text Version: Romanized Input Personnel: DSBC Staff


Input Date: 2005
Proof Reader: Miroj Shakya
Supplier: Nagarjuna Institute of Exact Methods
127

Sponsor: University of the West

佛説阿彌陀經
 姚秦龜茲三藏鳩摩羅什譯
如是我聞。一時佛在舍衞國祇樹給孤獨園。與大比丘僧千二百五十人倶。皆
是大阿羅漢。衆所知識。長老舍利弗。摩訶目画像乾連。摩訶迦葉。摩訶迦
栴延。摩訶拘絺羅。離婆多。周梨槃陀迦。難陀。阿難陀。羅睺羅。憍梵波
提。賓頭盧頗羅墮。迦留陀夷。摩訶劫賓那。薄倶羅。阿㝹樓馱。如是等諸
大弟子。并諸菩薩摩訶薩。文殊師利法王子。阿逸多菩薩。乾陀訶提菩薩。
常精進菩薩。與如是等諸大菩薩。及釋提桓因等。無量諸天大衆倶
爾時佛告長老舍利弗。從是西方過十萬億画像佛土。有世界名曰極樂。其
土有佛號阿彌陀。今現在説法。舍利弗。彼土何故名爲極樂。其國衆生無有
衆苦。但受諸樂故名極樂。又舍利弗。極樂國土。七重欄楯七重羅網七重
行樹。皆是四寶周匝圍繞。是故彼國名曰極樂。又舍利弗。極樂國土有七寶池。

八功徳水充滿其中。池底純以金沙布地。四邊階道。金銀琉璃頗梨合成。
上有樓閣。亦以金銀琉璃頗梨車�赤珠馬瑙。而嚴飾之。池中蓮花大如車
輪。青色青光。黄色黄光。赤色赤光。白色白光微妙香潔。舍利弗。極樂國
土成就如是功徳莊嚴
又舍利弗。彼佛國土常作天樂。黄金爲地。晝夜六時天雨曼陀羅華。其國
衆生常以清旦各以衣裓盛衆妙華。供養他方十萬億佛。即以食時還到本國。
飯食經行。舍利弗。極樂國土成就如是功徳莊嚴
復次舍利弗。彼國常有種種奇妙雜色之鳥。白鵠孔雀鸚鵡舍利迦陵頻伽共
命之鳥。是諸衆鳥。晝夜六時出和雅音。其音演暢五根五力七菩提分八聖
道分如是等法。其土衆生聞是音已。皆悉念佛念法念僧。舍利弗。汝勿謂此
鳥實是罪報所生。所以者何。彼佛國土無三惡趣。舍利弗。其佛國土尚無三
惡道之名。何況有實。是諸衆鳥。皆是阿彌陀佛。欲令法音宣流變化所作。
舍利弗。彼佛國土。微風吹動諸寶行樹及寶羅網出微妙音。譬如百千種樂
同時倶作。聞是音者皆自然生念佛念法念僧之心。舍利弗。其佛國土成就
如是功徳莊嚴舍利弗。於汝意云何。彼佛何故號阿彌陀。舍利弗。彼佛光明
無量。照十方國無所障礙。是故號爲阿彌陀。又舍利弗。彼佛壽命。及其人
民無量無邊阿僧祇劫。故名阿彌陀。舍利弗。阿彌陀佛成佛已來於今十劫。
又舍利弗。彼佛有無量無邊聲聞弟子。皆阿羅漢。非是算數之所能知。諸菩
薩亦復如是。舍利弗。彼佛國土成就如是功徳莊嚴又舍利弗。極樂國土衆
生生者皆是阿鞞跋致。其中多有一生補處。其數甚多。非是算數所能知之。
但可以無量無邊阿僧祇劫説。舍利弗。衆生聞者。應當發願願生彼國。所以
者何。得與如是諸上善人倶會一處。舍利弗。不可以少善根福徳因縁得生
彼國。舍利弗。若有善男子善女人。聞説阿彌陀佛。執持名號。若一日。若
128

二日。若三日。若四日。若五日。若六日。若七日。一心不亂。其人臨命終
時。阿彌陀佛與諸聖衆。現在其前。是人終時心不顛倒。即得往生阿彌陀佛
極樂國土。舍利弗。我見是利故説此言。若有衆生聞是説者。應當發願生彼
國土
舍利弗。如我今者讃歎阿彌陀佛不可思議功徳。東方亦有阿閦鞞佛。須彌
相佛。大須彌佛。須彌光佛。妙音佛。如是等恒河沙數諸佛。各於其國出廣
長舌相。遍覆三千大千世界説誠實言。汝等衆生當信是稱讃不可思議功徳
一切諸佛所護念經
舍利弗。南方世界有日月燈佛。名聞光佛。大焔肩佛。須彌燈佛。無量精進
佛。如是等恒河沙數諸佛。各於其國出廣長舌相。遍覆三千大千世界説誠
實言。汝等衆生當信是稱讃不可思議功徳一切諸佛所護念經」
舍利弗。西方世界有無量壽佛。無量相佛。無量幢佛。大光佛。大明佛。寶
相佛。淨光佛。如是等恒河沙數諸佛。各於其國出廣長舌相。遍覆三千大千
世界説誠實言。汝等衆生。當信是稱讃不可思議功徳一切諸佛所護念經
舍利弗。北方世界有焔肩佛。最勝音佛。難沮佛。日生佛。網明佛。如是等
恒河沙數諸佛。各於其國出廣長舌相遍覆三千大千世界説誠實言。汝等衆
生。當信是稱讃不可思議功徳一切諸佛所護念經
舍利弗。下方世界有師子佛。名聞佛。名光佛。達摩佛。法幢佛。持法佛。
如是等恒河沙數諸佛。各於其國出廣長舌相。遍覆三千大千世界説誠實言。
汝等衆生。當信是稱讃不可思議功徳一切諸佛所護念經
舍利弗。上方世界有梵音佛。宿王佛。香上

佛。香光佛。大焔肩佛。雜色寶華嚴身佛。娑羅樹王佛。寶華徳佛。見
一切義佛。如須彌山佛。如是等恒河沙數諸佛。各於其國。出廣長舌相。遍
覆三千大千世界説誠實言。汝等衆生。當信是稱讃不可思議功徳一切諸佛
所護念經
舍利弗。於汝意云何。何故名爲一切諸佛所護念經。舍利弗。若有善男子善
女人。聞是經受持者。及聞諸佛名者。是諸善男子善女人。皆爲一切諸佛共
所護念。皆得不画像退轉於阿耨多羅三藐三菩提。是故舍利弗。汝等皆當
信受我語及諸佛所説舍利弗。若有人已發願。今發願。當發願。欲生阿彌陀
佛國者。是諸人等。皆得不退轉於阿耨多羅三藐三菩提。於彼國土若已生。
若今生。若當生。是故舍利弗。諸善男子善女人。若有信者。應當發願生彼
國土舍利弗。如我今者稱讃諸佛不可思議功徳。彼諸佛等。亦稱説我不可
思議功徳。而作是言。釋迦牟尼佛能爲甚難希有之事。能於娑婆國土五濁
惡世。劫濁。見濁。煩惱濁。衆生濁。命濁中。得阿耨多羅三藐三菩提。爲
諸衆生。説是一切世間難信之法。舍利弗當知。我於五濁惡世。行此難事。
得阿耨多羅三藐三菩提。爲一切世間。説此難信之法。是爲甚難。佛説此經
已。舍利弗及諸比丘。一切世間天人阿修羅等。聞佛所説歡喜信受。作禮而
129


佛説阿彌陀經

  無量壽佛 説往生淨土呪 南無阿彌多
婆夜 哆他伽哆夜 哆地夜他 阿彌唎 (上聲) 都婆毘 阿彌唎哆 悉耽婆
毘 阿彌唎哆 毘迦蘭哆 伽彌膩 伽伽那抧多迦隸莎婆訶
誦此呪者阿彌陀佛常住其頂命終之後任運往生
龍樹菩薩願生安養夢感此呪耶舍三藏誦此呪 天平等銹法師從耶舍三藏口
受此呪其人云經本外國不來受持呪法日夜六時各誦三七遍晨夜藻漱嚼揚枝
然香火於形象前跪合掌誦三七遍日日恒爾即滅四重五逆十惡謗方等罪悉得
除滅現在不爲一切諸邪鬼神之所惱亂命終之後任運往生阿彌陀國何況晝夜
受持誦讀功徳不可思議
佛説阿彌陀經卷第一

大正新脩大藏經 第 12 冊
No.366 佛說阿彌陀經 (1 卷)
【姚秦鳩摩羅什譯】
130

सुखावतीव्यह
ू ः (िवस्तरमातृका)
Sukhāvatīvyūhaḥ (vistaramātṛkā)
佛説無量壽經

ॐ नमो रत्नतर्याय । ॐ नमः शर्ीसवर् बुद्बो धसत्वेभ्यः । नमो दशिदगनन्तापयर् न्तलोकधातुपर्-


ितिष्तेभ्यः सवर् बुद्बो धसत्वायर् शर्ावकपर्त्येकबुद्ेभ्योऽतीतानागतपर्त्युत्पन्ेभ्यः । नमोऽिमताभाय ।
नमोऽिचन्त्यगुणान्तरात्मने ॥
om namo ratnatrayāya | om namaḥ śrīsarvabuddhabodhisattvebhyaḥ | namo
daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ sarvabuddhabodhisattvāryaśrā-
vakapratyekabuddhebhyo’tītānāgatapratyutpannebhyaḥ | namo’mitābhāya |
namo’cintyaguṇāntarātmane ||

अिमतपर्भ अनन्ततुल्यबुद्े
amitaprabha anantatulyabuddhe
न च इह अन्य पर्भा िवभाित कािचत् ।
na ca iha anya prabhā vibhāti kācit |
सूयर्मिणिगरीशचन्दर्आभा
sūryamaṇigirīśacandraābhā
न तिपत भो सषु एिभ सवर् लोके ॥ १ ॥
na tapita bhosiṣu ebhi sarvaloke || 1 ||
रूपमिप अनन्तु अत्वसारे
rūpamapi anantu attvasāre
तथ अिप बुद्स्वरो अनन्तघोषः ।
tatha api buddhasvaro anantaghoṣaḥ |
शीलमिप समा धपर्ज्ञवीयैर्ः
śīlamapi samādhiprajñavīryaiḥ
सदृशु न तेऽ स्तह लोिक क श्चदन्यः ॥ २ ॥
sadṛśu na te’stiha loki kaścidanyaḥ || 2 ||
गिभरु िवपुलु सूक्षमपर्ाप्ु धमोर्-
gabhiru vipulu sūkṣmaprāptu dharmo-
ऽिच न्ततु बुद्वरो यथा समुदर्ः ।
’cintitu buddhavaro yathā samudraḥ |
तेनोन्मना न चा स्त शास्तुः
tenonnamanā na cāsti śāstuḥ
खलदोषान् जह्ा अतोऽ धकालम् ॥ ३ ॥
khiladoṣān jahyā ato’dhikālam || 3 ||
अथ बुद्बला अनन्ततेजा
131

atha buddhabalā anantatejā


पर्तपित सवर् िदशा नरेन्दर्राजा ।
pratapati sarvadiśā narendrarājā |
तथ अह बुद् भिव धमर् स्वामी
tatha ahu buddha bhavi dharmasvāmī
जरमरणात्पर्जां पर्मोचयेयम् ॥ ४ ॥
jaramaraṇātprajāṃ pramocayeyam || 4 ||
दानशमथशीलक्षा न्तवीयर्
dānaśamathaśīlakṣāntivīrya
ध्यानसमा धतश्चैव अगर्शर्ेष्ां ।
dhyānasamādhitaścaiva agraśreṣṭhāṃ |
एिभ अह वर्तां समाददािम
ebhi ahu vratāṃ samādadāmi
बुद् भिवष्यिम सवर् सत्वतर्ाता ॥ ५ ॥
buddha bhaviṣyami sarvasattvatrātā || 5 ||
बुद्शतसहसर् कोट्नेका
buddhaśatasahasra koṭyanekā
यथ रव वा लक गङ्या अनन्ता ।
yathariva vālika gaṅgayā anantā |
सवर् त अह पूजियष्य नाथां
sarvata ahu pūjayiṣya nāthāṃ
िशववरबो धगवेषको अतुल्यां ॥ ६ ॥
śivavarabodhigaveṣako atulyāṃ || 6 ||
गङ्ारजसमानलोकधातूं
gaṅgārajasamānalokadhātūṃ
ततर् भूयोऽन्त र ये अनन्तक्षेतर्ाः ।
tatra bhūyo’ntari ye anantakṣetrāḥ |
सवर् तर् पर्भ मुञ्ियष्य ततर्ा
tatra bhūyo’ntari ye anantakṣetrāḥ |
इित एतादृश वीयर् मारिभध्य ॥ ७ ॥
iti etādṛśa vīryamārabhidhya || 7 ||
क्षेतर् मम उदारु अगर् शर्ेष्ो
kṣetra mama udāru agra śreṣṭho
वरिमह मली(?) संस्कृतेऽ स्मं ।
varamiha malī(?) saṃskṛte’smiṃ |
असदृश िनवार्णधातुसौख्यं
asadṛśa nirvāṇadhātusaukhyaṃ
132

तश्च(च्च ?) असत्वतया िवशोधियष्ये ॥ ८ ॥


taśca(cca ?) asattvatayā viśodhayiṣye || 8 ||
दशिदशत समागतािन सत्वाः
daśadiśata samāgatāni sattvāḥ
ततर् गता सुख मे िदश न्त िक्षपर्म् ।
tatra gatā sukha me diśanti kṣipram |
बुद् मम पर्माणु अतर् िशक्षी
buddha mama pramāṇu atra śikṣī
अिवतथवीयर् बलं जनेिम छन्दम् ॥ ९ ॥
avitathavīryabalaṃ janemi chandam || 9 ||
दशिदशलोकिवदसङ्ज्ञानी
daśadiśalokavidasaṅgajñānī
सद मम िचत् पर्जानय न्त तेऽिप ।
sada mama citta prajānayanti te’pi |
अिविचगतु अहं सदा वसेयं
avicigatu ahaṃ sadā vaseyaṃ
पर्िण धबलं न पुनिवर् वतर् ियष्ये ॥ १० ॥
praṇidhibalaṃ na punarvivartayiṣye || 10 ||

पर्िणधानPraṇidhāna

१. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े िनरयो वा ितयर् ग्योिनवार् पर्ेतिवषयो वा आसुरो वा कायो
भवेत्, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
1. sacenme bhagavaṃstasmin buddhakṣetre nirayo vā tiryagyonirvā pre-
taviṣayo vā āsuro vā kāyo bhavet, mā tāvadahamanuttarāṃ samyaksaṃbod-
himabhisaṃbudhyeyam ||
२. सचेन्मे भगवंस्तस्य ततर् बुद्क्षेतर्े ये सत्वाः पर्त्याजाता भवेयःु , ते पुनस्ततश्च्युत्वा िनरयं वा
ितयर् ग्योिनं वा पर्ेतिवषयं वा आसुरं वा कायं पर्पतेयःु , मा तावदहमनुत्रां सम्यक्संबो धमिभसंबु-
ध्येयम् ॥
2. sacenme bhagavaṃstasya tatra buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ,
te punastataścyutvā nirayaṃ vā tiryagyoniṃ vā pretaviṣayaṃ vā āsuraṃ vā
kāyaṃ prapateyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbud-
hyeyam ||
३. सचेन्मे भगवंस्ततर् बुद्क्षेतर्े ये सत्वाः पर्त्याजातास्ते च सवेर् नैकवणार्ः स्युयर्िददं सुवणर् वणार्ः, मा
तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
3. sacenme bhagavaṃstatra buddhakṣetre ye sattvāḥ pratyājātāste ca sarve
naikavarṇāḥ syuryadidaṃ suvarṇavarṇāḥ, mā tāvadahamanuttarāṃ samyak-
133

saṃbodhimabhisaṃbudhyeyam ||
४. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े देवानां च मनुष्याणां च नानात्वं पर्ज्ञायेत अन्यतर् नाम संवृित-
व्यवहारमातर्ा देवमनुष्या इित संख्यागणनातः, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
4. sacenme bhagavaṃstasmin buddhakṣetre devānāṃ ca manuṣyāṇāṃ ca
nānātvaṃ prajñāyeta anyatra nāma saṃvṛtivyavahāramātrā devamanuṣyā iti
saṃkhyāgaṇanātaḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbud-
hyeyam ||
५. सचेन्मे भगवंत स्मन् बुद्क्षेतर्े ये सत्वाः पर्त्याजाताः, ते च सवेर् न ऋिद्विशतापरमपारिमतापर्ाप्ा
भवेयःु , अन्तश एकिचत्क्षणलवेन बुद्क्षेतर्कोटीिनयुतशतसहसर्ाितकर्मणतयािप, मा तावदहमनु-
त्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
5. sacenme bhagavaṃtasmin buddhakṣetre ye sattvāḥ pratyājātāḥ, te ca
sarve na ṛddhivaśitāparamapāramitāprāptā bhaveyuḥ, antaśa ekacittakṣaṇalavena
buddhakṣetrakoṭīniyutaśatasahasrātikramaṇatayāpi, mā tāvadahamanuttarāṃ
samyaksaṃbodhimabhisaṃbudhyeyam ||
६. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े ये सत्वाः पर्त्याजाता भवेयःु , ते च सवेर् जाितस्मरा न स्युः,
अन्तशः कल्पकोटीिनयुतशतसहसर्ानुस्मरणतयािप, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबु-
ध्येयम् ॥
6. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājātā bhaveyuḥ,
te ca sarve jātismarā na syuḥ, antaśaḥ kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi,
mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
७. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े ये सत्वाः पर्त्याजायेरन्, ते सवेर् न िदव्यस्य चक्षुषो लािभनो
भवेयःु , अन्तशो लोकधातुकोटीिनयुतशतसहसर्दशर् नतयािप, मा तावदहमनुत्रां सम्यक्संबो ध-
मिभसंबुध्येयम् ॥
7. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te
sarve na divyasya cakṣuṣo lābhino bhaveyuḥ, antaśo lokadhātukoṭīniyutaśatasa-
hasradarśanatayāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbud-
hyeyam ||
८. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े ये सत्वाः पर्त्याजायेरन्, ते सवेर् न िदव्यस्य शर्ोतर्स्य लािभनो
भवेयःु , अन्तशो बुद्क्षेतर्कोटीिनयुतशतसहसर्ादिप युगपत्सद्मर् शर्वणतया, मा तावदहमनुत्रां स-
म्यक्संबो धमिभसंबुध्येयम् ॥
8. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te
sarve na divyasya śrotrasya lābhino bhaveyuḥ, antaśo buddhakṣetrakoṭīniyu-
taśatasahasrādapi yugapatsaddharmaśravaṇatayā, mā tāvadahamanuttarāṃ
samyaksaṃbodhimabhisaṃbudhyeyam ||
९. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े ये सत्वाः पर्त्याजायेरन्, ते सवेर् न परिचत्ज्ञानकोिवदा भवेयःु ,
अन्तशो बुद्क्षेतर्कोटीिनयुतशतसहसर्पयार्पन्ानामिप सत्वानां िचत्च रतप रज्ञानतया, मा तावद-
134

हमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥


9. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te
sarve na paracittajñānakovidā bhaveyuḥ, antaśo buddhakṣetrakoṭīniyutaśatasa-
hasraparyāpannānāmapi sattvānāṃ cittacaritaparijñānatayā, mā tāvadahamanut-
tarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
१०. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े ये सत्वाः पर्त्याजायेरन्, तेषां कािचत्प रगर्हसंज्ञोत्पद्ेत, अ-
न्तशः स्वशरीरेऽिप, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
10. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, teṣāṃ
kācitparigrahasaṃjñotpadyeta, antaśaḥ svaśarīre’pi, mā tāvadahamanuttarāṃ
samyaksaṃbodhimabhisaṃbudhyeyam ||
११. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े ये सत्वाः पर्त्याजायेरन्, ते सवेर् न िनयताः स्युयार्िददं सम्यक्त्वे
यावन्महाप रिनवार्णे, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
11. sacenme bhagavaṃstasmin buddhakṣetre ye sattvāḥ pratyājāyeran, te
sarve na niyatāḥ syuryādidaṃ samyaktve yāvanmahāparinirvāṇe, mā tāvada-
hamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
१२. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े अनुत्रां सम्यक्संबो धमिभसंबुद्स्य क श्चत्सत्वः शर्ावकाणां
गणनाम धगच्छे त्, अन्तश स्साहसर्महासाहसर्पयार्पन्ा अिप सवर् सत्वाः पर्त्येकबुद्भूताः कल्प-
कोटीिनयुतशतसहसर्मिभगणयन्तः, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
12. sacenme bhagavaṃstasmin buddhakṣetre anuttarāṃ samyaksaṃbod-
himabhisaṃbuddhasya kaścitsattvaḥ śrāvakāṇāṃ gaṇanāmadhigacchet, an-
taśastrisāhasramahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhab-
hūtāḥ kalpakoṭīniyutaśatasahasramabhigaṇayantaḥ, mā tāvadahamanuttarāṃ
samyaksaṃbodhimabhisaṃbudhyeyam ||
१३. सचेन्मे भगवंस्त स्मन् बुद्क्षेतर्े अनुत्रां सम्यक्संबो धमिभसंबुद्स्य पर्मािणक मे पर्भा भवेत्,
अन्तशो बुद्क्षेतर्कोटीिनयुतशतसहसर्पर्माणेनािप, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्ये-
यम् ॥
13. sacenme bhagavaṃstasmin buddhakṣetre anuttarāṃ samyaksaṃbod-
himabhisaṃbuddhasya pramāṇikī me prabhā bhavet, antaśo buddhakṣetrakoṭīniyu-
taśatasahasrapramāṇenāpi, mā tāvadahamanuttarāṃ samyaksaṃbodhimab-
hisaṃbudhyeyam ||
१४. सचेन्मे भगवन्नुत्रां सम्यक्संबो धमिभसंबुद्स्य त स्मन् बुद्क्षेतर्े सत्वानां पर्माणीकृतमायु-
ष्पर्माणं भवेत्, अन्यतर् पर्िणधानवशेन, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
14. sacenme bhagavannanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya tas-
min buddhakṣetre sattvānāṃ pramāṇīkṛtamāyuṣpramāṇaṃ bhavet, anyatra
praṇidhānavaśena, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbud-
hyeyam ||
135

१५. सचेन्मे भगवन् बो धपर्ाप्स्यायुष्पर्माणं पयर् न्तीकृतं भवेत्, अन्तशः कल्पकोटीिनयुतशतस-


हसर्गणयािप, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
15. sacenme bhagavan bodhiprāptasyāyuṣpramāṇaṃ paryantīkṛtaṃ bhavet,
antaśaḥ kalpakoṭīniyutaśatasahasragaṇayāpi, mā tāvadahamanuttarāṃ samyak-
saṃbodhimabhisaṃbudhyeyam ||
१६. सचेन्मे भगवन् बो धपर्ाप्स्य त स्मन् बुद्क्षेतर्े सत्वानामकुशलस्य नामधेयमिप भवेत्, मा ता-
वदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
16. sacenme bhagavan bodhiprāptasya tasmin buddhakṣetre sattvānāmakuśalasya
nāmadheyamapi bhavet, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbud-
hyeyam ||
१७. सचेन्मे भगवन् बो धपर्ाप्स्य नापर्मयेषु बुद्क्षेतर्ेषु अपर्मेयासंख्येया बुद्ा भगवन्तो नामधेयं
प रक तर् येयःु , न वणर् भाषेरन्, न पर्शंसामभ्युदीरयेरन्, न समुदीरयेयःु , मा तावदहमनुत्रां सम्य-
क्संबो धमिभसंबुध्येयम् ॥
17. sacenme bhagavan bodhiprāptasya nāpramayeṣu buddhakṣetreṣu aprameyāsaṃkhyeyā
buddhā bhagavanto nāmadheyaṃ parikīrtayeyuḥ, na varṇaṃ bhāṣeran, na
praśaṃsāmabhyudīrayeran, na samudīrayeyuḥ, mā tāvadahamanuttarāṃ samyak-
saṃbodhimabhisaṃbudhyeyam ||
१८. सचेन्मे भगवन् बो धपर्ाप्स्य ये सत्वा अन्येषु लोकधातुष्वनुत्रायां सम्यक्संबोधौ िचत्-
मुत्पाद् मम नामधेयं शर्ुत्वा पर्सन्िचत्ा मामनुस्मरेयःु , तेषां चेदहं मरणकालसमये पर्त्युप स्थते
िभक्षुसंघप रवृतः पुरस्कृतो न पुरत स्तष्ेयं यिददं िचत्ािवक्षेपतायै, मा तावदहमनुत्रां सम्यक्सं-
बो धमिभसंबुध्येयम् ॥
18. sacenme bhagavan bodhiprāptasya ye sattvā anyeṣu lokadhātuṣvanut-
tarāyāṃ samyaksaṃbodhau cittamutpādya mama nāmadheyaṃ śrutvā prasan-
nacittā māmanusmareyuḥ, teṣāṃ cedahaṃ maraṇakālasamaye pratyupasthite
bhikṣusaṃghaparivṛtaḥ puraskṛto na puratastiṣṭheyaṃ yadidaṃ cittāvikṣepatāyai,
mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
१९. सचेन्मे भगवन् बो धपर्ाप्स्य अपर्मेयासंख्येयेषु बुद्क्षेतर्ेषु ये सत्वा मम नामधेयं शर्ुत्वा ततर् बु-
द्क्षेतर्े िचत्ं पर्ेरयेयःु , उपपत्ये कुशलमूलािन च प रणामयेयःु , ते ततर् बुद्क्षेतर्े नोपपद्ेरन्, अन्तशो
दशिभ श्चत्ोत्पादप रवतैर्ः स्थापियत्वा आनन्तयर् का रणः सद्मर् पर्ितक्षेपावरणकृतांश्च सत्वान्, मा
तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
19. sacenme bhagavan bodhiprāptasya aprameyāsaṃkhyeyeṣu buddhakṣe-
treṣu ye sattvā mama nāmadheyaṃ śrutvā tatra buddhakṣetre cittaṃ pre-
rayeyuḥ, upapattaye kuśalamūlāni ca pariṇāmayeyuḥ, te tatra buddhakṣe-
tre nopapadyeran, antaśo daśabhiścittotpādaparivartaiḥ sthāpayitvā ānan-
taryakāriṇaḥ saddharmapratikṣepāvaraṇakṛtāṃśca sattvān, mā tāvadahamanut-
tarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
136

२०. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े ये सत्वाः पर्त्याजाता भवेयःु , ते सवेर् नैकजा-
ितपर्ितबद्ाः स्युरनुत्रायां सम्यक्संबोधौ स्थापियत्वा पर्िणधानिवशेषान्, तेषामेव बो धसत्वानां
महासत्वानां महासंनाहसंनद्ानां सवर् लोकाथर् संबुद्ानां सवर् लोकािभयुक्ानां सवर् लोकप रिनवार्णा-
िभयुक्ानां सवर् लोकधातुषु बो धसत्वचयार् च रतुकामानां सवर् बुद्ानां संवतुर्कामानां गङ्ानदीवालु-
कासमान् सत्वान् अनुत्रायां सम्यक्संबोधौ पर्ितष्ापकानां भूयश्च उत्रचयार्िभमुखानां समन्त-
भदर्चयार्िनयार्तानाम्, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
20. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā
bhaveyuḥ, te sarve naikajātipratibaddhāḥ syuranuttarāyāṃ samyaksaṃbod-
hau sthāpayitvā praṇidhānaviśeṣān, teṣāmeva bodhisattvānāṃ mahāsattvānāṃ
mahāsaṃnāhasaṃnaddhānāṃ sarvalokārthasaṃbuddhānāṃ sarvalokābhiyuk-
tānāṃ sarvalokaparinirvāṇābhiyuktānāṃ sarvalokadhātuṣu bodhisattvacaryāṃ
caritukāmānāṃ sarvabuddhānāṃ saṃvartukāmānāṃ gaṅgānadīvālukāsamān
sattvān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpakānāṃ bhūyaśca uttaracaryāb-
himukhānāṃ samantabhadracaryāniryātānām, mā tāvadahamanuttarāṃ samyak-
saṃbodhimabhisaṃbudhyeyam ||
२१. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े ये बो धसत्वाः पर्त्याजाता भवेयःु , ते सवेर् एकपु-
रोभक्ेन अन्यािन बुद्क्षेतर्ािण गत्वा बहिन बुद्शतािन बहिन बुद्सहसर्ािण बहिन बुद्शतसहसर्ािण
बह्ीबुर्द्कोटीयार्वद्हिन बुद्कोटीिनयुतशतसहसर्ािण नोपितष्ेरन् सवर् सुखोपधानैः तिददं बुद्ानु-
भावेन, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
21. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ
pratyājātā bhaveyuḥ, te sarve ekapurobhaktena anyāni buddhakṣetrāṇi gatvā
bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi
bahvīrbuddhakoṭīryāvadbahūni buddhakoṭīniyutaśatasahasrāṇi nopatiṣṭheran
sarvasukhopadhānaiḥ tadidaṃ buddhānubhāvena, mā tāvadahamanuttarāṃ
samyaksaṃbodhimabhisaṃbudhyeyam ||
२२. सचेन्मे भगवन् बो धपर्ाप्स्त ततर् बुद्क्षेतर्े बो धसत्वा यथारूपैराकारैराकाङ्े यःु कुशलमूलान्य-
वरोपियतुं यिददं सुवणेर्न वा रजतेन वा मिणमुक्ावैडूयर् शङ्िशलापर्वालस्फिटकमुसारगल्वलोिह-
तमुक्ाश्मगभार्िदिभवार् अन्यतमान्यतमैः सवैर् रत्नैवार् सवर् गन्धपुष्पमाल्यिवलेपनधूपचूणर्चीवरच्छतर्-
ध्वजपताकापर्दीपैवार् सवर् नृत्यगीतवाधैवार्, तेषां च तथारूपा आहाराः सहिचत्ोत्पादान् पर्ादभ ु र् वेयःु ,
मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
22. sacenme bhagavan bodhiprāptasta tatra buddhakṣetre bodhisattvā yathārū-
pairākārairākāṅkṣeyuḥ kuśalamūlānyavaropayituṃ yadidaṃ suvarṇena vā ra-
jatena vā maṇimuktāvaiḍūryaśaṅkhaśilāpravālasphaṭikamusāragalvalohitamuktāśmagarbhā
anyatamānyatamaiḥ sarvai ratnairvā sarvagandhapuṣpamālyavilepanadhū-
pacūrṇacīvaracchatradhvajapatākāpradīpairvā sarvanṛtyagītavādhairvā, teṣāṃ
ca tathārūpā āhārāḥ sahacittotpādānna prādurbhaveyuḥ, mā tāvadahamanut-
137

tarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
२३. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े ये सत्वाः पर्त्याजाता भवेयःु , ते सवर् न सवर् ज्ञता-
सहगतां धमर् कथां कथयेयःु , मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
23. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā
bhaveyuḥ, te sarva na sarvajñatāsahagatāṃ dharmakathāṃ kathayeyuḥ, mā
tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
२४. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े ये बो धसत्वा एवं िचत्मुत्पादयेयःु -यिदहैव वयं लो-
कधातौ स्थत्वा अपर्मेयासंख्येयेषु बुद्क्षेतर्ेषु बुद्ान् भगवतः सत्कुयार्म् गुरुकुयार्म् मानयेम पूजयेम
यिददं चीवरिपण्डपातर्शयनासनग्लानपर्त्ययभैषज्यप रष्कारैः पुष्पधूपदीपगन्धमाल्यिवलेपनचूणर्-
चीवरच्छतर्ध्वजपताकािभनार्नािवधनृत्यगीतवाद्ै रत्नवषैर् रित, तेषां च बुद्ा भगवन्तः सहिचत्ो-
त्पादान् पर्ितगृह्ीयुयर्िददमनुकम्पामुपादाय, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
24. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvā
evaṃ cittamutpādayeyuḥ-yadihaiva vayaṃ lokadhātau sthitvā aprameyāsaṃkhyeyeṣu
buddhakṣetreṣu buddhān bhagavataḥ satkuryām gurukuryām mānayema pū-
jayema yadidaṃ cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ
puṣpadhūpadīpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirnānāvidhanṛtyagītavādya
ratnavarṣairiti, teṣāṃ ca buddhā bhagavantaḥ sahacittotpādānna pratigṛhṇīyurya-
didamanukampāmupādāya, mā tāvadahamanuttarāṃ samyaksaṃbodhimab-
hisaṃbudhyeyam ||
२५. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े ये बो धसत्वाः पर्त्याजाता भवेयःु , ते सवेर् न नारा-
यणवजर्संहतात्मभावस्थामपर्ितलब्धा भवेयःु , मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
25. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ
pratyājātā bhaveyuḥ, te sarve na nārāyaṇavajrasaṃhatātmabhāvasthāmaprati-
labdhā bhaveyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbud-
hyeyam ||
२६. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े यः क श्चत्सत्वोऽलंकारस्य वणर् पयर् न्तमुद्गृह्ीयात्-
अन्तशो िदव्येनािप चक्षुषा एवंवणर् मेवंिवभूित इदं बुद्क्षेतर्िमित नानावणर् तां जानीयात्, मा तावदह-
मनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
26. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre yaḥ kaścitsattvo’laṃkārasya
varṇaparyantamudgṛhṇīyāt-antaśo divyenāpi cakṣuṣā evaṃvarṇamevaṃvib-
hūti idaṃ buddhakṣetramiti nānāvarṇatāṃ jānīyāt, mā tāvadahamanuttarāṃ
samyaksaṃbodhimabhisaṃbudhyeyam ||
२७. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े यः सवर् परीत्कुशलमूलो बो धसत्वः सोऽन्तशो यो-
जनशतो त्थतमुदारवणर् बो धवृक्षं न संजानीयात्, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्ये-
यम् ॥
27. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre yaḥ sarvaparīt-
138

takuśalamūlo bodhisattvaḥ so’ntaśo yojanaśatotthitamudāravarṇaṃ bodhivṛkṣaṃ


na saṃjānīyāt, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam
||
२८. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े कस्यिचत्सत्वस्योद्ेशो वा स्वाध्यायो वा कतर् व्यः
स्यात्, न ते सवेर् पर्ितसंिवत्पर्ाप्ा भवेयःु , मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
28. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre kasyacitsattvasy-
oddeśo vā svādhyāyo vā kartavyaḥ syāt, na te sarve pratisaṃvitprāptā bhaveyuḥ,
mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
२९. सचेन्मे भगवन् बो धपर्ाप्स्य नैवं पर्भास्वरं तद्द् ु क्षेतर्ं भवेद्तर् समन्तादपर्मेयासंख्येयािच-
न्त्यातुल्याप रमाणािन बुद्क्षेतर्ािण संदृश्येरन् तद्थािप नाम प रमृष्े आदशर् मण्डले मुखमण्डलम्,
मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
29. sacenme bhagavan bodhiprāptasya naivaṃ prabhāsvaraṃ tadbuddhakṣe-
traṃ bhavedyatra samantādaprameyāsaṃkhyeyācintyātulyāparimāṇāni bud-
dhakṣetrāṇi saṃdṛśyeran tadyathāpi nāma parimṛṣṭe ādarśamaṇḍale mukhamaṇḍalam,
mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
३०. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े धरणीतलमुपादाय यावदन्तरीक्षाद्ेवमनुष्यिवषया-
ितकर्ान्तस्यािभजातस्य धूपस्य तथागतबो धसत्वपूजापर्त्यहर् स्य सवर् रत्नमयािन नानासुरिभगन्ध-
घिटकाशतसहसर्ािण सदा िनधूिपतान्यव न स्युः, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्ये-
यम् ॥
30. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre dharaṇītalamupādāya
yāvadantarīkṣāddevamanuṣyaviṣayātikrāntasyābhijātasya dhūpasya tathāgata-
bodhisattvapūjāpratyarhasya sarvaratnamayāni nānāsurabhigandhaghaṭikāśatasa-
hasrāṇi sadā nidhūpitānyava na syuḥ, mā tāvadahamanuttarāṃ samyaksaṃ-
bodhimabhisaṃbudhyeyam ||
३१. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े न सदािभपर्वृष्ान्येव सुग न्धनानारत्नपुष्पवषार्िण
सदा पर्वािदताश्च मनोज्ञस्वरा वाद्मेघा न स्युः, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
31. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre na sadābhipravṛṣṭānyeva
sugandhinānāratnapuṣpavarṣāṇi sadā pravāditāśca manojñasvarā vādyameghā
na syuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
३२. सचेन्मे भगवन् बो धपर्ाप्स्य ये सत्वा अपर्मेयासंख्येयािचन्यातुल्येषु लोकधातुष्वाभया स्फुटा
भवेयःु , ते सवेर् न देवमनुष्यसमितकर्ान्तेन सुखेन समन्वागता भवेयःु , मा तावदहमनुत्रां सम्य-
क्संबो धमिभसंबुध्येयम् ॥
32. sacenme bhagavan bodhiprāptasya ye sattvā aprameyāsaṃkhyeyācinyā-
tulyeṣu lokadhātuṣvābhayā sphuṭā bhaveyuḥ, te sarve na devamanuṣyasamatikrān-
tena sukhena samanvāgatā bhaveyuḥ, mā tāvadahamanuttarāṃ samyaksaṃ-
bodhimabhisaṃbudhyeyam ||
139

३३. सचेन्मे भगवन् बो धपर्ाप्स्य समन्तादपर्मेयािचन्त्यातुल्याप रमाणेषु बुद्क्षेतर्ेषु बो धसत्वा म-


हासत्वा मम नामधेयं शर्ुत्वा तच्छर्वणसहगतेन कुशलेन जाितव्यितवृत्ाः सन्तो न धारणीपर्ितलब्धा
भवेयय ु ार्वद्ो धमण्डपयर् न्तिमित, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
33. sacenme bhagavan bodhiprāptasya samantādaprameyācintyātulyāparimāṇeṣu
buddhakṣetreṣu bodhisattvā mahāsattvā mama nāmadheyaṃ śrutvā tacchravaṇasa-
hagatena kuśalena jātivyativṛttāḥ santo na dhāraṇīpratilabdhā bhaveyuryā-
vadbodhimaṇḍaparyantamiti, mā tāvadahamanuttarāṃ samyaksaṃbodhimab-
hisaṃbudhyeyam ||
३४. सचेन्मे भगवन् बो धपर्ाप्स्य समन्तादपर्मेयासंख्येयािचन्त्यातुल्याप रमाणेषु बुद्क्षेतर्ेषु याः
स्यो मम नामधेयं शर्ुत्वा पर्मादं संजनयेयःु , बो धिचत्ं नोत्पादयेयःु , स्ीभावं च न िवजुगुप्सेरन्,
जाितव्यितवृत्ाः समानाः सचे द्द्तीयं स्ीभावं पर्ितलभेरन्, मा तावदहमनुत्रां सम्यक्संबो धम-
िभसंबुध्येयम् ॥
34. sacenme bhagavan bodhiprāptasya samantādaprameyāsaṃkhyeyācin-
tyātulyāparimāṇeṣu buddhakṣetreṣu yāḥ striyo mama nāmadheyaṃ śrutvā
pramādaṃ saṃjanayeyuḥ, bodhicittaṃ notpādayeyuḥ, strībhāvaṃ ca na vi-
jugupseran, jātivyativṛttāḥ samānāḥ saceddvitīyaṃ strībhāvaṃ pratilabheran,
mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
३५. सचेन्मे भगवन् बो धपर्ाप्स्य समन्ताद्शसु िदक्षु अपर्मेयासंख्येयािचन्त्यातुल्याप रमाणेषु बु-
द्क्षेतर्ेषु ये बो धसत्वा मम नामधेयं शर्ुत्वा पर्िणपत्य पञ्मण्डलनमस्कारेण व न्दष्यन्ते ते बो धस-
त्वचयार् चरन्तो न सदेवकेन लोकेन स त्कर्येरन्, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
35. sacenme bhagavan bodhiprāptasya samantāddaśasu dikṣu aprameyāsaṃkhyeyācin-
tyātulyāparimāṇeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṃ śrutvā
praṇipatya pañcamaṇḍalanamaskāreṇa vandiṣyante te bodhisattvacaryāṃ caranto
na sadevakena lokena satkriyeran, mā tāvadahamanuttarāṃ samyaksaṃbod-
himabhisaṃbudhyeyam ||
३६. सचेन्मे भगवन् बो धपर्ाप्स्य कस्यिचद्ो धसत्वस्य चीवरधावनशोषणसीवनरञ्नकमर् कतर् व्यं
भवेत्, न त्वेव नवािभजातचीवररत्नैः पर्ावृतमेवात्मानं संजानीयुः सहिचत्ोत्पादात्थागतानुज्ञातैः,
मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
36. sacenme bhagavan bodhiprāptasya kasyacidbodhisattvasya cīvaradhā-
vanaśoṣaṇasīvanarañjanakarma kartavyaṃ bhavet, na tveva navābhijātacī-
vararatnaiḥ prāvṛtamevātmānaṃ saṃjānīyuḥ sahacittotpādāttathāgatānu-
jñātaiḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
३७. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े सहोत्पन्ाः सत्वा नैवंिवधं सुखं पर्ितलभेरस्ं तद्थािप
नाम िनष्प रदाहस्याहर् तो िभक्षोस्तृतीयध्यानसमापन्स्य, मा तावदहमनुत्रां सम्यक्संबो धमिभ-
संबुध्येयम् ॥
37. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre sahotpannāḥ
140

sattvā naivaṃvidhaṃ sukhaṃ pratilabheraṃstadyathāpi nāma niṣparidāhasyārhato


bhikṣostṛtīyadhyānasamāpannasya, mā tāvadahamanuttarāṃ samyaksaṃbod-
himabhisaṃbudhyeyam ||
३८. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े ये बो धसत्वाः पर्त्याजाताः, ते यथारूपं बुद्क्षेतर्े
गुणालंकारव्यूहमाकाङ्े यःु , तथारूपं नानारत्नवृक्षेभ्यो न संजनयेयःु , मा तावदहमनुत्रां सम्य-
क्संबो धमिभसंबुध्येयम् ॥
38. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, te yathārūpaṃ buddhakṣetre guṇālaṃkāravyūhamākāṅkṣeyuḥ,
tathārūpaṃ nānāratnavṛkṣebhyo na saṃjanayeyuḥ, mā tāvadahamanuttarāṃ
samyaksaṃbodhimabhisaṃbudhyeyam ||
३९. सचेन्मे भगवन् बो धपर्ाप्स्य मम नामधेयं शर्ुत्वा अन्यबुद्क्षेतर्ोपपन्ा बो धसत्वा इ न्दर्यबल-
वैकल्यं गच्छे यःु , मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
39. sacenme bhagavan bodhiprāptasya mama nāmadheyaṃ śrutvā anyabud-
dhakṣetropapannā bodhisattvā indriyabalavaikalyaṃ gaccheyuḥ, mā tāvada-
hamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
४०. सचेन्मे भगवन् बो धपर्ाप्स्य तदन्यबुद्क्षेतर्स्थाने बो धसत्वा मम नामधेयसहशर्वणान् सुिव-
भक्वतीं नाम समा धं पर्ितलभेरन्, यतर् समाधौ स्थत्वा बो धसत्वा एकक्षणव्यितहारेण अपर्मेया-
संख्येयािचन्त्यातुल्याप रमाणान् बुद्ान् भगवतः पश्य न्त, स चैषां समा धरन्तरा िवपर्णश्येत्, मा
तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
40. sacenme bhagavan bodhiprāptasya tadanyabuddhakṣetrasthāne bod-
hisattvā mama nāmadheyasahaśravaṇānna suvibhaktavatīṃ nāma samād-
hiṃ pratilabheran, yatra samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇa
aprameyāsaṃkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ paśyanti, sa
caiṣāṃ samādhirantarā vipraṇaśyet, mā tāvadahamanuttarāṃ samyaksaṃ-
bodhimabhisaṃbudhyeyam ||
४१. सचेन्मे भगवन् बो धपर्ाप्स्य तदन्येषु बुद्क्षेतर्ेषु मम नामधेयं शर्ुत्वा तच्छर्वणसहगतेन कुश-
लमूलेन सत्वा नािभजातकुलोपप त्ं पर्ितलभेरन् यावद्ो धपयर् न्तम्, मा तावदहमनुत्रां सम्यक्सं-
बो धमिभसंबुध्येयम् ॥
41. sacenme bhagavan bodhiprāptasya tadanyeṣu buddhakṣetreṣu mama nā-
madheyaṃ śrutvā tacchravaṇasahagatena kuśalamūlena sattvā nābhijātaku-
lopapattiṃ pratilabheran yāvadbodhiparyantam, mā tāvadahamanuttarāṃ
samyaksaṃbodhimabhisaṃbudhyeyam ||
४२. सचेन्मे भगवन् बो धपर्ाप्स्य तदन्येषु बुद्क्षेतर्ेषु ये बो धसत्वा मम नामधेयं शर्ुत्वा तच्छर्वण-
कुशलमूलेन यावद्ो धपयर् न्तं ते सवेर् बो धसत्वचयार्पर्ीितपर्ामोद्कुशलमूलसमवधानगता न भवेयःु ,
मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
42. sacenme bhagavan bodhiprāptasya tadanyeṣu buddhakṣetreṣu ye bod-
141

hisattvā mama nāmadheyaṃ śrutvā tacchravaṇakuśalamūlena yāvadbodhiparyan-


taṃ te sarve bodhisattvacaryāprītiprāmodyakuśalamūlasamavadhānagatā na
bhaveyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam
||
४३. सचेन्मे भगवन् बो धपर्ाप्स्य सहनामधेयशर्वणात्दन्येषु लोकधातुषु बो धसत्वा न समन्ता-
नुगतं नाम समा धं पर्ितलभेरन्, यतर् स्थत्वा बो धसत्वा एकक्षणव्यितहारेण अपर्मेयासंख्येयािच-
न्यातुल्याप रमाणान् बुद्ान् भगवतः सत्कुवर् न्त, स चैषां समा धरन्तरा िवपर्णश्येद्ावद्ो धमण्ड-
पयर् न्तम्, मा तावदहमनुत्रां सम्यक्संबो धमिभसंबुध्येयम् ॥
43. sacenme bhagavan bodhiprāptasya sahanāmadheyaśravaṇāttadanyeṣu
lokadhātuṣu bodhisattvā na samantānugataṃ nāma samādhiṃ pratilabheran,
yatra sthitvā bodhisattvā ekakṣaṇavyatihāreṇa aprameyāsaṃkhyeyācinyātu-
lyāparimāṇān buddhān bhagavataḥ satkurvanti, sa caiṣāṃ samādhirantarā
vipraṇaśyedyāvadbodhimaṇḍaparyantam, mā tāvadahamanuttarāṃ samyak-
saṃbodhimabhisaṃbudhyeyam ||
४४. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े ये सत्वाः पर्त्याजाता भवेयःु ते यथारूपां धमर् देश-
नामाकाङ्े यःु शर्ोतुम्, तथारूपां सहिचत्ोत्पादान् शृणुयःु , मा तावदहमनुत्रां सम्यक्संबो धमिभ-
संबुध्येयम् ॥
44. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre ye sattvāḥ pratyājātā
bhaveyuḥ te yathārūpāṃ dharmadeśanāmākāṅkṣeyuḥ śrotum, tathārūpāṃ
sahacittotpādānna śṛṇuyuḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimab-
hisaṃbudhyeyam ||
४५. सचेन्मे भगवन् बो धपर्ाप्स्य ततर् बुद्क्षेतर्े तदन्येषु बुद्क्षेतर्ेषु ये च बो धसत्वा मम नामधेयं
शृणुयःु , ते सहनामधेयशर्वणान्ावैवितर् का भवेयरु नुत्रायाः सम्यक्संबोधेः, मा तावदहमनुत्रां स-
म्यक्संबो धमिभसंबुध्येयम् ॥
45. sacenme bhagavan bodhiprāptasya tatra buddhakṣetre tadanyeṣu bud-
dhakṣetreṣu ye ca bodhisattvā mama nāmadheyaṃ śṛṇuyuḥ, te sahanāmad-
heyaśravaṇānnāvaivartikā bhaveyuranuttarāyāḥ samyaksaṃbodheḥ, mā tā-
vadahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyam ||
४६. सचेन्मे भगवन् बो धपर्ाप्स्य बुद्शास्तुबर् ुद्क्षेतर्ेषु ते बो धसत्वा मम नामधेयं शृणुयःु , ते स-
हनामधेयशर्वनात्पर्थमिद्तीयतृतीयाः क्षान्तीः पर्ितलभेरन् नावैवितर् का भवेयब ु र् ुद्धमर् संघेभ्यः, मा
तावदहमनुत्रां सम्यक्संबो धमिभबुध्येयम् ॥८ ॥
46. sacenme bhagavan bodhiprāptasya buddhaśāsturbuddhakṣetreṣu te bod-
hisattvā mama nāmadheyaṃ śṛṇuyuḥ, te sahanāmadheyaśravanātprathamad-
vitīyatṛtīyāḥ kṣāntīḥ pratilabheran nāvaivartikā bhaveyurbuddhadharmasaṃgheb-
hyaḥ, mā tāvadahamanuttarāṃ samyaksaṃbodhimabhibudhyeyam ||8||
142

Title: Mahāyāna-sūtra-saṃgrahaḥ ( part 1) Editor: Vaidya, P.L Pub-


lisher: The Mithila Institute of Post-Graduate Studies and Research in San-
skrit Learning Place of Publication: Darbhanga Year: 1961
    光顏巍巍 威神無極 如是炎明
    無與等者 日月摩尼 珠光炎耀
    皆悉隱蔽 猶如聚墨 如來容顏
    超世無倫 正覺大音 響流十方
    戒聞精進 三昧智慧 威徳無侶
    殊勝希有 深諦善念 諸佛法海
    窮深盡奧 究其崖底 無明欲怒
    世尊永無 人雄師子 神徳無量
    功徳廣大 智慧深妙 光明威相
    震動大千 願我作佛 齊聖法王
    過度生死 靡不解脱 布施調意
    戒忍精進 如是三昧 智慧爲上
    吾誓得佛 普行此願 一切恐懼
    爲作大安 假令有佛 百千億萬
    無量大聖 數如恒沙 供養一切
    斯等諸佛 不如求道 堅正不却
    譬如恒沙 諸佛世界 復不可計
    無數刹土 光明悉照 遍此諸國
    如是精進 威神難量 令我作佛
    國土第一 其衆奇妙 道場超絶
    國如泥洹 而無等雙 我當愍哀
    度脱一切 十方來生 心悦清淨
    已到我國 快樂安隱 幸佛信明
    是我眞證 發願於彼 力精所欲
    十方世尊 智慧無礙 常令此尊
    知我心行 假令身止 諸苦毒中
    我行精進 忍終不悔

設我得佛。國有地獄餓鬼畜生者。不取正覺
設我得佛。國中 23 人天。壽終之後。復更三惡道者。不取正覺
設我得佛。國中人天。不悉眞金色者。不取正覺
設我得佛。國中人天。形色不同有好醜者。不取正覺
設我得佛。國中人天。不 24 悉識宿命。下至知百千億那由他諸劫事者。不
取正覺
設我得佛。國中人天。不得天眼。下至見百千億那由他諸佛國者。不取正覺
143

設我得佛。國中人天。不得天耳。下至聞百千億那由他諸佛所説。不悉受持
者。不取正覺
設我得佛。國中人天。不得見他心智。下*至知百千億那由他諸佛國中衆
生心念者。不取正覺
設我得佛。國中人天。不得神足。於一念頃下至不能超過百千億那由他諸
佛國者。不取正覺
設我得佛。國中人天。若起想念貪計身者。不取正覺
設我得佛。國中人天。不住定聚。必至滅度者。不取正覺
設我得佛。光明有能限量。下至不照百千億那由他諸佛國者。不取正覺
設我得佛。壽命有能限量。下至百千億那由他劫者。不取正覺
設我得佛。國中聲聞有能計量。乃至三千大千世界衆生縁覺。於百千劫悉
共計挍知其數者。不取正覺
設我得佛。國中人天。壽命無能限量。除其画像本願脩短自在。若不爾者不
取正覺
設我得佛。國中人天。乃至聞有不善名者。不取正覺
設我得佛。十方世界無量諸佛。不悉諮嗟稱我名者。不取正覺
設我得佛。十方衆生至心信樂。欲生我國乃至十念。若不生者不取正覺。唯
除五逆誹謗正法
設我得佛。十方衆生發菩提心修諸功徳。至心發願欲生我國。臨壽終時。假
令不與画像大衆圍遶現其人前者。不取正覺
設我得佛。十方衆生聞我名號。3 係念我國殖。諸徳本。至心迴向欲生我
國。不果遂者。不取正覺
設我得佛。國中人天。不悉成滿三十二大人相者。不取正覺
設我得佛。他方佛土諸菩薩衆來生我國。究竟必至一生補處。除其本願自
在所化。爲衆生故被弘誓鎧。積累徳本度脱一切。遊諸佛國修菩薩行。供養
十方諸佛如來。開化恒沙無量衆生。使立無上正眞之道。超出常倫。諸地之
行。現前修習普賢之徳。若不爾者不取正覺
設我得佛。國中菩薩。承佛神力供養諸佛。一食之頃不能遍至 5 無量無數
6 億那由他諸佛國者。不取正覺
設我得佛。國中菩薩。在諸佛前現其徳本。諸所求欲供養之具。若不如意
者。不取正覺
設我得佛。國中菩薩不能演説一切智者。不取正覺
設我得佛。國中菩薩不得金剛那羅延身者。不取正覺
設我得佛。國中人天。一切萬物嚴淨光麗。形色殊特窮微極妙無能稱量。其
諸衆生。乃至逮得天眼。有能明了 8 辨其名數者。不取正覺
設我得佛。國中菩薩。乃至少功徳者。不能知見其道場樹無量光色高四百
萬里者。不取正覺
設我得佛。國中菩薩。若受讀經法諷誦持説。而不得辯才智慧者。不取正覺
144

設我得佛。國中菩薩。智慧辯才若可限量者。不取正覺
設我得佛。國土清淨。皆悉照見十方一切無量無數不可思議諸佛世界。猶
如明鏡覩其面像。若不爾者。不取正覺
設我得佛。自地 9 以上至于虚空。宮殿樓觀池流華樹。國 10 土所有一切萬
物。皆以無量雜寶百千種香而共合成。嚴飾奇妙超諸人天。其香普薫十方
世界。菩薩聞者皆修佛行。若不爾者。不取正覺
設我得佛。十方無量不可思議諸佛世界衆生之類。蒙我光明觸其 12 體者。
身心柔軟超過人天。若不爾者。不取正覺
設我得佛。十方無量不可思議諸佛世界衆生之類。聞我名字。不得菩薩無
生法忍諸深總持者。不取正覺
設我得佛。十方無量不可思議諸佛世界。其有女人聞我名字。歡喜信樂發
菩提心厭惡女身。壽終之後復爲女像者。不取正覺
設我得佛。十方無量不可思議諸佛世界諸菩薩衆。聞我名字。壽終之後常
修梵行至成佛道。若不爾者。不取正覺
設我得佛。十方無量不可思議諸佛世界諸天人民。聞我名。字。五體投地稽
首作禮。歡喜信樂修菩薩行。諸天世人莫不致敬。若不爾者。不取正覺
設我得佛。國中人天。欲得衣服隨念即至。如佛所讃應法妙服自然在身。1
若有裁縫染治浣濯者。不取正覺
設我得佛。國中人天。所受快樂。不如漏盡比丘者。不取正覺
設我得佛。國中菩薩。隨意欲見十方無量嚴淨佛土。應時如願。於寶樹中皆
悉照見。猶如明鏡覩其面像。若不爾者。不取正覺
設我得佛。他方國土諸菩薩衆。聞我名字至于得佛。諸根缺陋不具足者。不
取正覺
設我得佛。他方國土諸菩薩衆。聞我名字皆悉逮得清淨解脱三昧。住是三昧
一發意頃。供養無量不可思議諸佛世尊。而不失定意。若不爾者。不取正覺
設我得佛。他方國土諸菩薩衆。聞我名字。壽終之後生尊貴家。若不爾者。
不取正覺
設我得佛。他方國土諸菩薩衆。聞我名字歡喜踊躍。修菩薩行具足徳本。若
不爾者。不取正覺
設我得佛。他方國土諸菩薩衆。聞我名字。皆悉逮得普等三昧。住是三昧。
至于成佛。常見無量不可思議一切 4 如來。若不爾者。不取正覺
設我得佛。國中菩薩。隨其志願所欲聞法自然得聞。若不爾者。不取正覺
設我得佛。他方國土諸菩薩衆。聞我名字。不即得至不退轉者。不取正覺
設我得佛。他方國土諸菩薩衆。聞我名字。不即得至 5 第一第二第三法忍。
於諸佛法不能即得不退轉者。不取正覺
145

धारणी
Dhāraṇī
陀羅尼
सुरङ्म मन्तर् ( सतातपतर्ोष्णीष धारणी)
Śūraṅgama Mantra (Sitātapatroṣṇīṣa Dhāraṇī)
大佛頂萬行首楞嚴陀羅尼 (大佛頂如來密因修證了義諸菩薩萬行首楞嚴咒)

(第一會)大毘盧佛真法會(第一會)大毘盧佛真法會(拼音字型:Arial Uni-
code MS.)namaḥ sarva tathāgatā sugatāya1 arhate saṃyak saṃbuddhāya2
南無薩怛他蘇伽多耶阿囉訶帝三藐克三菩陀耶(寫)一
namaḥ sarva tathāgatā buddha koṭi uṣṇisaṃ 〔南無〕薩怛他佛陀俱胝烏
瑟尼釤二
namaḥ sarva buddha3 bodhi sattvebhyaḥ4 南無薩囉婆勃陀勃地薩跢鞞
弊藥三
namaḥ saptānāṃ saṃyak saṃbuddha koṭīnāṃ saśrāvaka samghānāṃ5 南
無薩缽多南三藐克三菩陀俱知喃四娑舍囉婆迦僧伽喃五
namo loke arhāntanāṃ namaḥ srotāpannānāṃ 南無盧雞阿羅漢跢喃六
南無蘇盧多潘那喃七
namaḥ sakṛdā gāmināṃ 〔namo anāgāmināṃ〕6 南無娑羯唎陀伽彌喃
八〔南無阿那嘎弭喃〕
namo loke saṃyak gatānāṃ saṃyak pratipannānāṃ7 南無盧雞三藐克伽
哆喃九三藐克波囉底潘那喃十
namo deva rṣīnāṃ8 namaḥ siddha vidyā dhāra rṣīnāṃ9 南無提婆離瑟喃
十一南無悉陀毗地耶陀囉離瑟喃十二
śāpānu graḥa samarthānāṃ10 namo brahmaṇe11 舍波奴揭囉訶娑摩囉
他喃十三南無跋囉訶摩尼十四
nama indrāya12 namo bhagavate rudrāya umāpati 南無因陀囉耶十五南
無婆伽婆帝十六盧陀囉耶十七烏摩般知(帝)十八
sahiyāya13 namo bhagavate ṇārāyaṇāya14 pañca mahā mudrām 娑醯夜
耶十九南無婆伽婆帝二十那囉延拏耶二一槃遮摩訶慕陀藍二二
namas-kṛtya15 namo bhagavate mahā kālāya16 南無悉羯唎多耶二三南
無婆伽婆帝二四摩訶迦囉耶二五
tripura nagara vidrāvaṇa kārāya17 adhimukte 地唎普剌那伽囉二六毗陀
囉婆拏迦囉耶二七阿地目帝二八
śmaśāna nivāsini mātṛ ganāṃ namas-kṛtya18 尸摩舍那泥婆悉泥二九摩
怛唎伽喃三十南無悉羯唎多耶三一
146

namo bhagavate tathāgatā kulāya19 namo padma kulāya203 南無婆伽婆


帝三二多他伽跢俱囉耶三三南無鉢頭摩俱囉耶三四
namo vajra kulāya21 namo mani kulāya22 南無跋闍囉俱囉耶三五南無
摩尼俱囉耶三六
namo karma kulāya23 namo bhagavate dṛdha śūra senā 南無伽麼闇俱囉
耶三七南無婆伽婆帝三八帝唎茶輸囉西那三九
praharaṇa rājāya tathāgatāya24 namo bhagavate 波囉訶囉拏囉闍耶四
十跢他伽多耶四一南無婆伽婆帝四二
namo amitābhāya tathāgatāya arhate saṃyak saṃbuddhāya25 南無阿彌
多婆耶四三跢他伽多耶四四阿囉訶帝四五三藐克三菩陀耶四六
namo bhagavate akṣobhyāya tathāgatāya arhate 南無婆伽婆帝四七阿芻
鞞耶四八跢他伽多耶四九阿囉訶帝五十
saṃyak saṃbuddhāya26 namo bhagavate bhaiṣajya guru vaidūrya 三藐
克三菩陀耶五一南無婆伽婆帝五二鞞沙闍耶俱嚧吠柱唎耶五三
prabhā rājāya tathāgatāya 〔arhate saṃyak saṃbuddhāya27〕般囉婆囉
闍耶五四跢他伽多耶五五〔阿囉訶帝三藐克三菩陀耶〕
namo bhagavate sampuṣpita sālendra rājāya tathāgatāya 南無婆伽婆帝
五六三補師毖多五七薩憐捺囉剌闍耶五八跢他伽多耶五九
arhate saṃyak saṃbuddhāya28 namo bhagavate śākya-muniya 阿囉訶帝
六十三藐克三菩陀耶六一南無婆伽婆帝六二釋迦牟尼耶六三
tathāgatāya arhate saṃyak saṃbuddhāya29 跢他伽多耶六四阿囉訶帝六
五三藐克三菩陀耶六六
namo bhagavate ratna ketu rājāya tathāgatāya 南無婆伽婆帝六七剌怛
那雞都囉闍耶六八跢他伽多耶六九
arhate saṃyak saṃbuddhāya30 tebhyo namas-kṛtya 阿囉訶帝七一三藐
克三菩陀耶七一帝瓢南無悉羯唎多耶七二
idām bhagavatī sa-tathāgato-ṣṇīsaṃ 醫曇婆伽婆知七三薩怛他伽都烏瑟
尼釤七四
sitāta patrāṃ nāmā-parājitaṃ pratyangirāṃ31 悉怛多般怛藍七五南無
阿婆囉視耽七六般囉帝揚岐囉七七
sarva bhūta graha nigraha karanī 薩囉婆部多揭囉訶七八尼揭囉訶迦囉
尼七九
para vidyā chedanī32 akāla mṛtyu 跋囉毖地耶叱陀你八十阿迦囉密唎柱
八一
pari trāyana karī33 sarva bhandhana mokṣanīṃ34 sarva duṣṭa 般唎怛囉
耶儜揭唎八二薩囉婆槃陀那目叉尼八三薩囉婆突瑟吒八四
duhṣvapna nivāraṇīṃ35 catura śītīnāṃ graha sahasrānāṃ 突悉乏般那你
伐囉尼八五赭都囉失帝喃八六羯囉訶娑訶薩囉若闇八七
147

vidhvaṃsana karīṃ36 asta viṃśatīnāṃ nakṣa trānāṃ 毗多崩娑那羯唎安


八八阿瑟吒冰舍知喃八九那叉剎怛囉若闇九十
prasādana karīṃ37 aṣtānāṃ mahā grahānāṃ 波囉薩陀那羯唎安九一阿
瑟吒喃九二摩訶揭囉訶若闇九三
vidhvaṃ sana karīṃ38 sarva śatru nivāranīṃ39 毗多崩薩那羯唎安九四
薩囉婆舍都嚧你婆囉若闇九五
gurām duḥsvapnānām ca nāśanīṃ40 viṣa śastra 俱藍突悉乏波那難遮那
舍尼九六毖沙舍悉怛囉九七
āgni udaka uttaranīṃ41 aparājitāgurā42 mahā pracaṇdā 阿吉尼烏陀迦
烏陀囉若闇九八阿般囉視多具囉九九摩訶般囉戰哆一百
mahā dīptā mahā tejāh43 mahā śveta jvālā mahā bala pāṇdara vāsinī44
摩訶疊槃多一 � 一摩訶帝闍一 � 二摩訶稅多入婆囉一 � 三摩訶跋囉槃陀囉
婆悉你一 � 四
āryā tārā bhṛkuṭī caiva vijayā45 vajra mālā 阿唎耶多囉一 � 五毗唎俱知
一 � 六誓婆毗闍耶一 � 七跋闍囉摩拉一 � 八
viśrutā padmakā vajra jihvā ca46 毗舍嚧多一 � 九勃踏摩迦一一 � 跋闍
囉制喝婆遮一一一
mālā caiva-aparājitā vajra daṇdī viśālā ca śānta vaideha pūjitā47 摩囉制
婆般囉質多一一二跋闍囉擅持一一三毗舍囉遮一一四扇多鞞提訶補視多一
一五
saumya rūpā mahā śvetā āryā tārā mahā balā48 amara 蘇摩嚧波一一六
摩訶稅多一一七阿唎耶多囉一一八摩訶婆囉阿摩囉一一九
vajra śaṃkalā caiva vajra kumārī kula dhārī vajra hastā ca49 跋闍囉商
揭囉制婆一二 � 跋闍囉俱摩唎一二一俱藍陀唎一二二跋闍囉喝悉多遮一二

vidyā kāñcana mālikā kusum bharatnā50 vairocana kriyā 毗地耶乾遮那
摩唎迦一二四啒蘇母婆囉多那一二五鞞嚧遮那俱唎耶一二六
artho-ṣṇīṣām51 vijrmbhamāṇā ca vajra kanaka prabhā 夜囉菟烏瑟尼釤
一二七毗折藍婆摩那遮一二八跋闍囉迦那迦波囉婆一二九
locanā52 vajra tundī ca śvetā ca kamalākṣā śaśi prabhā53 ity ete 嚧闍那
跋闍囉頓稚遮一三 � 稅多遮迦摩囉剎一三一奢尸波囉婆一三二翳帝夷帝一
三三
mudrā gaṇāh sarve rakṣāṃ54 kurvantu itthā māmaśya55 母陀囉羯拏一
三四娑鞞囉懺一三五掘梵都一三六印兔那麼麼寫一三七
(第二會)釋尊應化會 om ṛṣi gana praśasta sarva tathāgato-ṣṇīṣam 烏合
牛一三八唎瑟揭拏一三九般剌舍悉多一四 � 薩怛他伽都烏瑟尼釤一四一
hūm ṭrūṃ56 jambhana hūm ṭrūṃ stambhana 虎合牛一四二都盧雍一四
三瞻婆那一四四虎合牛一四五都盧雍一四六悉耽婆那一四七
148

hūm ṭrūṃ57 para vidyā sambhakṣa ṇakara hūm ṭrūṃ58 虎合牛一四八


都盧雍一四九波囉毗地耶三般叉拏羯囉一五 � 虎合牛一五一都盧雍一五二
—59 sarva yakṣa rāksaṣa grahānāṃ vidhvaṃsana kara 薩囉婆藥叉喝囉
剎娑一五三揭囉訶若闇一五四毗騰崩薩那羯囉一五五
hūm ṭrūṃ60 catura śitināṃ graha sahasrānaṃ 虎合牛一五六都盧雍一五
七者都囉尸底南一五八揭囉訶娑訶薩囉南一五九
vidhvaṃsana kara hūm ṭrūṃ62 rakṣa rakṣa63 bhagavan 毗騰崩薩那羯囉
一六 � 虎合牛一六一都盧雍一六二囉叉囉叉一六三婆伽梵一六四
tathāgato-uṣṇīṣam 64 pratyangire mahā sahasra bhuje 怛他伽都烏瑟尼
釤一六五波囉點闇吉唎一六六摩訶娑訶薩囉勃接一六七
sahasra śīṛse koṭi sahasra netre65 a-bhedya jvalita 娑訶薩囉室唎沙一六
八俱知娑訶薩囉泥帝隸一六九阿弊提夜視婆唎多一七 �
naṭake66 mahā vajra dhara tri bhuvana maṇdala67 那哆雞一七一摩訶跋
闍嚧陀囉一七二帝唎菩婆那一七三曼荼囉一七四
om svastir bhavatu68 māma itthā māmaśya69 烏合牛一七五娑婆悉帝薄
婆都一七六麼麼一七七印兔那麼麼寫一七八
(第三會)觀音合同會 rāja bhayāt cora bhayāt agni bhayāt udaka bhayāt
囉闍婆夜一七九主囉跋夜一八 � 阿祇尼婆夜一八一烏陀迦婆夜一八二
viṣa bhayāt70 śastra bhayāt para cakra bhayāt 毗沙婆夜一八三舍悉多
囉婆夜一八四婆囉斫羯囉婆夜一八五
durbhikṣa bhayāt aśani bhayāt akāla mṛtyu bhayāt71 突嚕毖耆叉婆夜一
八六阿舍你婆夜一八七阿迦囉密唎柱婆夜一八八
dharaṇī bhūmi kampa bhayāt ulkā pāta bhayāt72 rāja daṇda bhayāt 陀
囉尼部彌劍波婆夜一八九烏囉迦婆多婆夜一九 � 剌闍壇茶婆夜一九一
nāga bhayāt vidyut bhayāt suparnī bhayāt73 yakṣa grahāt 那伽婆夜一
九二毗條怛婆夜一九三蘇婆囉尼婆夜一九四藥叉揭囉訶一九五
rāksaṣa grahāt preta grahāt74 piśāca grahāt bhūta grahāt 囉耆叉私揭囉
訶一九六畢唎多揭囉訶一九七毗舍遮揭囉訶一九八部多揭囉訶一九九
kumbhāṇda grahāt pūtanā grahāt kaṭa pūtanā grahāt75 鳩槃茶揭囉訶
二 �� 補單那揭囉訶二 � 一迦陀補單那揭囉訶二 � 二
skanda grahāt apasmāra grahāt unmāda grahāt 悉乾度揭囉訶二 � 三阿
播悉摩囉揭囉訶二 � 四溫摩陀揭囉訶二 � 五
chāyā grahāt revatī grahāt76 jātā hārinyāh 車夜揭囉訶二 � 六唎婆知揭
囉訶二 � 七社多訶唎喃二 � 八
garbhā hārinyāh rudhirā hārinyāh77 māmsā hārinyāh 揭婆訶唎喃二 � 九
嚧地囉訶唎喃二一 � 忙娑訶唎喃二一一
medā hārinyāh〔ojā hārinyāh〕 majjā hārinyāh jātā hārinyāh jivitā hārinyāh78
謎陀訶唎喃二一二〔烏闍訶唎喃〕摩闍訶唎喃二一三闍多訶唎喃二一四視
149

吠比多訶唎喃二一五
vāitā hārinyāh vāntā hārinyāh aśucyā hārinyāh cittā hārinyāh79 毗多訶
唎喃二一六梵多訶唎喃二一七阿輸遮訶唎喃二一八質多訶唎喃二一九
teṣāṃ sarvesāṃ sarva grahānāṃ vidyāṃ cheda-yāmi 帝釤薩囉鞞釤二二
� 薩婆揭囉訶喃二二一毗陀夜闇嗔陀夜彌二二二
kīla-yāmi80 pari vrājaka kṛtāṃ vidyāṃ cheda-yāmi 雞囉夜彌二二三波
唎跋囉者迦訖唎擔二二四毗陀夜闇嗔陀夜彌二二五
kīla-yāmi81 dākinī-kṛtāṃ vidyām cheda-yāmi kīla-yāmi82 雞囉夜彌二二
六茶泣尼訖唎擔二二七毗陀夜闇嗔陀夜彌二二八雞囉夜彌二二九
mahā paśupatī rudra kṛtāṃ vidyāṃ cheda-yāmi 摩訶般輸般知二三 � 嚧
陀囉訖唎擔二三一毗陀夜闇嗔陀夜彌二三二
kīla-yāmi83 nārāyana kṛtāṃ vidyāṃ cheda-yāmi 雞囉夜彌二三三那囉夜
拏訖唎擔二三四毗陀夜闇嗔陀夜彌二三五
kīla-yāmi84 tattva garuda sahīya kṛtāṃ vidyāṃ cheda-yāmi 雞囉夜彌二
三六怛埵瓦伽嚧茶沙醯夜訖唎擔二三七毗陀夜闇嗔陀夜彌二三八
kīla-yāmi85 mahā kāla mātṛ gaṇa kṛtāṃ vidyāṃ cheda-yāmi 雞囉夜彌二
三九摩訶迦囉摩怛唎伽拏訖唎擔二四 � 毗陀夜闇嗔陀夜彌二四一
kīla-yāmi86 kāpālika kṛtāṃ vidyāṃ cheda-yāmi 雞囉夜彌二四二迦波唎
迦訖唎擔二四三毗陀夜闇嗔陀夜彌二四四
kīla-yāmi87 jaya kara madhu kara sarvārtha sādhana kṛtāṃ 雞囉夜彌二
四五闍夜羯囉摩度羯囉二四六薩婆囉他娑達那訖唎擔二四七
vidyāṃ cheda-yāmi kīla-yāmi88 catur bhāginī kṛtāṃ 毗陀夜闇嗔陀夜彌
二四八雞囉夜彌二四九赭咄囉婆耆你訖唎擔二五 �
vidyāṃ cheda-yāmi kīla-yāmi89 bhṛngi riṭi 毗陀夜闇嗔陀夜彌二五一雞
囉夜彌二五二毗凌耆唎知二五三
nandikeśvara gaṇa pati sahāya kṛtāṃ 難知雞沙婆囉伽拏般知二五四娑
訶夜訖唎擔二五五
vidyāṃ cheda-yāmi kīla-yāmi90 nagna śramaṇa kṛtāṃ 毗陀夜闇嗔陀夜
彌二五六雞囉夜彌二五七那揭那舍囉摩拏訖唎擔二五八
vidyāṃ cheda-yāmi kīla-yāmi91 arhat kṛtāṃ vidyāṃ cheda-yāmi 毗陀夜
闇嗔陀夜彌二五九雞囉夜彌二六 � 阿羅漢訖唎擔毗陀夜闇嗔陀夜彌二六一
kīla-yāmi92 vīta rāga kṛtāṃ vidyāṃ cheda-yāmi 雞囉夜彌二六二毗多囉
伽訖唎擔二六三毗陀夜闇嗔陀夜彌二六四
kīla-yāmi93 vajra pāṇi guhya guhya 雞囉夜彌跋闍囉波你二六五具醯夜
具醯夜二六六
kādhipati kṛtāṃ vidyāṃ cheda-yāmi 迦地般知訖唎擔二六七毗陀夜闇嗔
陀夜彌二六八
150

kīla-yāmi94 rakṣa rakṣa mām bhagavan95 itthā māmaśya 雞囉夜彌二六


九囉叉囉耆叉罔二七 � 婆伽梵二七一印兔那麼麼寫二七二
(第四會)金剛藏折攝會 bhagavan sitātapatra namo śtute97 asitānalārka
婆伽梵二七三薩怛多般怛囉二七四南無粹都帝二七五阿悉多那囉迦二七六
prabhā sphuṭa vikā sitātapatre98 jvala jvala 波囉婆悉普吒二七七毗迦薩
怛多鉢帝唎二七八什佛囉什佛囉二七九
dala dala vidala vidala chinda chinda99 hūm hūm 陀囉陀囉二八 � 頻陀
囉頻陀囉嗔陀嗔陀二八一虎合牛二八二虎合牛二八三
phaṭ phaṭ phaṭ phaṭ phaṭ svāhā he he phaṭ100 amoghāya phaṭ 泮吒二八
四泮吒泮吒泮吒泮吒二八五娑訶二八六醯醯泮二八七阿牟迦耶泮二八八
apratihatāya phaṭ vara pradāya phaṭ101 asura vidrāvakāya phaṭ102 阿
波囉提訶多夜泮二八九婆囉波囉陀夜泮二九 � 阿素囉毗陀囉婆迦耶泮二九

sarva devebhyaḥ phaṭ sarva nāgebhyaḥ phaṭ sarva yakṣebhyaḥ phaṭ103
薩婆提鞞弊藥泮二九二薩婆那伽弊藥泮二九三薩婆藥叉弊藥泮二九四
sarva gandharvebhyaḥ phaṭ sarva pūtanebhyaḥ phaṭ sarva kaṭa pūtaneb-
hyaḥ 薩婆乾闥婆弊藥泮二九五薩婆補丹那弊藥泮二九六薩婆迦吒補丹那弊

phaṭ107 〔sarva asurebhyaḥ phaṭ sarva-garudebhyaḥ phaṭ104〕泮二九七
〔薩婆阿修羅弊藥泮薩婆伽嚧茶弊藥泮〕(泮=呸)
sarva durlanghitebhyaḥ phaṭ sarva dusprekṣitebhyaḥ phaṭ108 薩婆突狼
枳帝弊藥泮二九八薩婆突澀比犁訖瑟帝弊藥泮二九九
〔sarva kimnarebhyaḥ phaṭ sarva mahoragebhyaḥ phaṭ105〕 〔薩婆緊那羅
弊藥泮薩婆摩護囉伽弊藥泮〕
sarva jvarebhyaḥ phaṭ 〔sarva-pasmārebhyaḥ phaṭ109〕薩婆什婆利弊藥
泮三 �� 〔薩婆播悉麼犁弊藥泮〕
sarva apasmārebhyaḥ phaṭ sarva śramaṇebhyaḥ phaṭ 薩婆阿播悉摩犁弊
藥泮三 � 一薩婆舍囉婆拏弊藥泮三 � 二
sarva tīrthikebhyaḥ phaṭ sarva unmādabhyaḥ110 phaṭ 薩婆知爾帝雞弊
藥泮三 � 三薩婆溫摩陀弊藥泮三 � 四
〔sarva-rāksaṣebhyaḥ phaṭ sarva-manuṣebhyaḥ phaṭ sarva-amānuṣebhyaḥ
〔薩婆羅叉曬弊藥泮薩婆摩努曬弊藥泮薩婆阿摩努曬弊藥
phaṭ106〕sarva vidyārājācarebhyaḥ phaṭ111〔sarva-tīrthikebhyaḥ phaṭ〕
泮〕薩婆毗陀耶囉遮犁弊藥泮三 � 五
jaya kara madhu kara sarvārtha sādhakebhyaḥ phaṭ112 闍夜羯囉摩度羯
囉三 � 六薩婆囉他娑陀雞弊藥泮三 � 七
vidyācāryebhyaḥ phaṭ113 catur bhaginībhyaḥ phaṭ 毗地夜遮唎曳弊藥泮
三 � 八者都囉縛耆你弊藥泮三 � 九
151

vajra kumārī vidyā rājebhyaḥ phaṭ114 mahā pratyangirebhyaḥ phaṭ 跋


闍囉俱摩唎三一 � 毗陀夜囉誓弊藥泮三一一摩訶波囉丁羊乂耆唎弊藥泮三
一二
vajra śaṃkalāya pratyangira rājāya phaṭ115 mahā kālāya 跋闍囉商羯囉
夜三一三婆囉丈耆囉囉闍耶泮三一四摩訶迦囉耶三一五
mahā mātṛ gaṇa namas-kṛtāya phaṭ116 摩訶末怛唎迦拏三一六南無悉
羯唎多夜泮三一七
〔mātre phaṭ indrāya phaṭ aindrīye phaṭ〕119
viṣṇuvīye phaṭ〔vaisnavīye phaṭ〕brahmāṇiye phaṭ 〔brahmāne phatā〕
117 毖瑟拏婢曳泮三一八勃囉訶牟尼曳泮三一九毘濕奴妃盡摧伏[毘紐天
女摧伏〕梵天妃盡摧伏[大梵天子盡摧伏﹙猪頭神﹚〕agnīye phaṭ〔agnāyīye
phaṭ mahā kālāya phaṭ〕阿耆尼曳泮三二 �
mahākālīye phaṭ118 kāla daṇdāye phaṭ maitrīye phaṭ 摩訶羯唎曳泮三二
一羯囉檀遲曳泮三二二蔑怛唎曳泮三二三
rudrīye phaṭ 〔raudrīye phaṭ〕嘮怛唎曳泮三二四
cāmuṇdāye phaṭ kālarātraīye phaṭ kāpālīye phat120 遮文茶曳泮三二五
羯邏囉怛唎曳泮三二六迦般唎曳泮三二七
adhi-muktika śmaśāna vāsinīye phaṭ121 yekecid 阿地目帝迦尸摩舍那三
二八婆私你曳泮三二九演吉質多三三 �
sattvāh śya 122 māma itthā māmaśya 薩埵婆寫三三一麼麼印兔那麼麼
寫三三二
(第五會)文殊弘傳會 duṣṭa cittāh amaitri-cittāh〔raudra-cittāh vi-dvesa-
cittāh amaitra-cittāh〕123 突瑟吒質多三三三阿末怛唎質多三三四[若有眾
生對我生起……]
ojā hārah garbhā hārah 烏闍訶囉三三五伽婆訶囉三三六
rudhirā hārah māmsā hārah124 majjā hārah jātā hārah 嚧地囉訶囉三三
七芒娑訶囉三三八摩闍訶囉三三九闍多訶囉三四 �
jīvitā hārah125 balyā hārah gandhā hārah puspā hārah126 視毖多訶囉
三四一跋略夜訶囉三四二乾陀訶囉三四三布史波訶囉三四四
phalā hārah sasyā hārah127 pāpa cittāh duṣṭa cittāh 頗囉訶囉三四五娑
寫訶囉三四六般波質多三四七突瑟吒質多三四八
raudra cittāh128〔dra-cittāh〕yakṣa grahāh rākṣasa grahāh preta grahāh
嘮陀囉質多三四九藥叉揭囉訶三五 � 囉剎娑揭囉訶三五一閉隸跢揭囉訶三
五二
piśāca grahāh129 bhūta grahāh kumbhāṇda grahāh skanda grahāh130 毗
舍遮揭囉訶三五三部多揭囉訶三五四鳩槃茶揭囉訶三五五塞乾陀揭囉訶三
五六
152

unmāda grahāh chāyā grahāh apa smāra grahāh131 溫摩陀揭囉訶三五


七車夜揭囉訶三五八阿播薩摩囉揭囉訶三五九
dāka dākinī grahāh revatī grahāh jāmika grahāh 宅袪革茶耆尼揭囉訶三
六 � 唎縛知揭囉訶三六一闍彌迦揭囉訶三六二
śakuni grahāh132 mātṛ nandika grahāh ālambā grahāh 舍俱尼揭囉訶三
六三姆陀囉難地迦揭囉訶三六四阿藍婆揭囉訶三六五
kanthapāṇi grahāh133 jvarā eka hikkā dvaitīyakā 乾度波尼揭囉訶三六
六什伐囉堙迦醯迦三六七墜知藥迦三六八
tṛtīyakā cātur thakā nitya jvarā viṣmarā jvarā 134 怛隸帝藥迦三六九者
突託迦三七 � 尼提什伐囉毖釤摩囉什伐囉三七一
vātikā paittikā śleṣmikā saṃnipātikā13 薄底迦三七二鼻底迦三七三室隸
瑟密迦三七四娑你般知迦三七五
sarva jvarā śiro’rti ardhāvabhedarocakām136 akṣī rogaṃ 薩婆什伐囉三
七六室嚧爾知三七七阿爾陀婆鞞達嚧制劍三七八阿綺瑟嚧鉗三七九
mukha rogaṃ hṛd rogaṃ137 galaka śūlaṃ karma śūlaṃ 目佉嚧鉗三八 �
喝唎突嚧鉗三八一揭囉訶輸藍三八二羯嘛輸藍三八三
danta śūlaṃ hṛdaya śūlaṃ138 marma śūlaṃ pārśva śūlaṃ 憚多輸藍三八
四迄唎陀夜輸藍三八五末麼輸藍三八六跋唎室婆輸藍三八七
pṛṣṭha śūlaṃ udara śūlaṃ139 kaṭi śūlaṃ vasṭi śūlaṃ 毖栗瑟吒輸藍三八
八烏陀囉輸藍三八九羯知輸藍三九 � 跋悉知輸藍三九一
ūru śūlaṃ janghā śūlaṃ140 hasta śūlaṃ pāda śūlaṃ 鄔嚧輸藍三九二常
伽輸藍三九三喝悉多輸藍三九四波陀輸藍三九五
sarvānga pratyanga śūlaṃ141 bhūta vetāda dākinī jvarā 沙房盎伽般囉
丈伽輸藍三九六部多毖哆茶三九七茶耆尼什伐囉三九八
dadrūkaṇdū142 kiṭibha lūtā visarpa lohalingah143 陀突嚧建咄吉知婆路
多三九九毗薩般嚧訶凌伽四 ��
śūṣa trāsana kara viṣayoga agni udaka 輸沙怛囉娑那羯囉四 � 一毗沙喻
迦四 � 二阿耆尼烏陀迦四 � 三
māra-vaīra144 kāntāra akāla mṛtyu tryambuka trailāṭa 末囉鞞囉四 � 四
建跢囉阿迦囉密唎咄怛斂部迦四 � 五地栗剌吒四 � 六
vṛścika sarpa145 nakula siṃha vyāghra ṛkṣa tarakṣa 毖唎瑟質迦四 � 七
薩般那俱囉四 � 八肆引訶弊揭囉囉叉怛囉叉四 � 九
camara jīvas146 teṣāṃ sarveṣāṃ147 sitātapatrā mahā vajro-uṣṇīṣāṃ 芻
末囉視吠帝釤薩鞞釤四一 � 悉怛多鉢怛囉四一一摩訶跋闍嚧烏瑟尼釤四一

mahā pratyangirāṃ148 yāvat dvādaśa yojanā bhyantareṇa 摩訶般賴丈耆
藍四一三夜波突婆陀舍喻闍那辮怛隸拏四一五
153

vidyā bandhaṃ karomi149 diśa bandhaṃ karomi 毗陀耶槃曇迦嚧彌四


一六帝殊槃曇迦嚧彌四一七
para vidyā bandhaṃ karomi150 般囉毘陀夜槃曇迦嚧彌四一八
tadyathā oṃ anale anale viśade viśade151 哆姪他四一九唵四二 � 阿那隸
阿那隸四二一毘舍提毘舍提四二二
vaīra vajra dhare bandha bandhane152 vajra-pāṇi phaṭ153 鞞囉跋闍囉
陀唎四二三槃陀槃陀你四二四跋闍囉謗尼泮四二五
hūṃ ṭrūṃ phaṭ svāhā154 〔namas tathāgatāya sugatāya 虎合牛都嚧甕
泮四二六娑婆訶四二七〔南無跢他伽多耶蘇伽多耶
arhate saṃyak saṃbuddhāya siddhyamtu mantrapadāya svāhā 〕阿囉訶
帝三藐克三菩陀耶悉殿都曼荼囉娑婆訶〕
154

'नीलकण्ठ धारणीNīlakaṇṭha Dhāraṇī


大悲心陀羅尼(千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經)

Vajrabodhi’s Sanskrit text as reconstructed by Chandra (1988):[115]

Namo ratna-trayāya | nama āryĀvalokiteśvarāya bodhisattvāya mahāsattvāya


mahākāruṇikāya sarva-bandhana-cchedana-karāya sarva-bhava-samudra-śoṣaṇa-
karāya sarva-vyādhi-praśamana-karāya sarv-ety-upadrava-vināśana-karāya sarva-
bhayeṣu trāṇa-karāya | tasmai namaskṛtvā imaṃ āryĀvalokiteśvara-bhāṣitaṃ
Nīlakaṇṭha-nāma |
hṛdayaṃ vartayiṣyāmi sarv-ārtha-sādhakaṃ śubhaṃ |
ajeyaṃ sarva-bhutānāṃ bhava-mārga-viśodhakaṃ ||
TADYATHĀ | oṃ āloka e āloka-mati lokātikrānta ehi Hare āryĀvalokiteśvara
mahābodhisattva | he bodhisattva he mahābodhisattva he virya-bodhisattva
he mahākāruṇikā smara hṛdayaṃ | ehy-ehi Hare āryĀvalokiteśvara Maheś-
vara paramārtha-citta mahākāruṇikā | kuru-kuru karma | sādhaya-sādhaya
vidyam | dehi-dehi tvaraṃ kāmam gama vihaṇgama vigama siddha-yogeśvara
| dhuru-dhuru viyanta e mahā-viyanta e | dhara-dhara dharendreśvara |
cala-cala vimal-āmala āryĀvalokiteśvara Jina | kṛṣṇa-jaṭā-makuṭā ’varama
prarama virama mahāsiddha-vidyādhara | bala-bala mahābala malla-malla
mahāmalla cala cala Mahācala | kṛṣṇa-varṇa dīrgha-kṛṣṇa-pakṣa-nirghātana
he padma-hasta | cara cara niśācareśvara kṛṣṇa-sarpa-kṛta-yajñopavīta | ehy-
ehi mahāVarāha-mukha Tripura-dahan-eśvara Nārāyaṇa-balopabala-veśa-dhara
| he Nīlakaṇṭha he Mahākāla halāhala-viṣa nirjita lokasya rāga-viṣa vināśana
dveṣa-viṣa-vināśana moha-viṣa-viṇāśana hulu-hulu malla | hulu Hare Mahā-
Padmanābha | sara-sara siri-siri suru-suru muru-muru budhya-budhya bodhaya-
bodhaya bodhayā maitriya Nīlakaṇṭha | ehy-ehi vāma-sthita-Siṃha-mukha |
hasa-hasa muñca-muñca mahāṭṭahāsam | ehy-ehi bho mahāsiddha-yogeśvara
| bhaṇa-bhaṇa vācaṃ | sādhaya-sādhaya vidyāṃ | smara-smara taṃ bha-
gavantaṃ lokita-vilokitaṃ Lokeśvaram tathāgataṃ | dadāhi me darśana-
kāmasya darśanam | prahlādaya manaḥ svāhā |
siddhāya svāhā | mahāsiddhāya svāhā | siddha-yogeśvarāya svāhā | Nīlakaṇṭhāya
svāhā | Varāha-mukhāya svāhā | MahāNarasiṃha-mukhāya svāhā | siddha-
vidyādharāya svāhā | padma-hastāya svāhā | kṛṣṇa-sarpa-kṛta-yajñopavitāya
svāhā | mahā-Lakuṭadharāya svāhā | cakr-āyudhāya svāhā | śaṇkha-śabda-
nibodhanāya svāhā | vāma-skandha-deśa-sthita-kṛṣṇ-ājināya svāhā | vyāghra-
carma-nivasanāya svāhā | Lokeśvarāya svāhā | sarva-siddheśvaraya svāhā |
Namo bhagavate āryĀvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya
155

|
Siddhyantu me mantra-padāni svāhā ||

Chandra, Lokesh (1988). The Thousand-armed Avalokiteśvara. New


Delhi: Abhinav Publications, Indira Gandhi National Centre for the Arts.
ISBN 81-7017-247-0.

千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼經 (No. 1060 伽梵達摩


譯 Bhagavaddharma ) in Vol. 20
    無南大悲觀世音 願我速知一切法
    南無大悲觀世音 願我早得智慧眼
    南無大悲觀世音 願我速度一切衆
    南無大悲觀世音 願我早得善方便
    南無大悲觀世音 願我速乘般若船
    南無大悲觀世音 願我早得越苦海
    南無大悲觀世音 願我速得戒定道
    南無大悲觀世音 願我早登涅槃山
    南無大悲觀世音 願我速會無爲舍
    南無大悲觀世音 願我早同法性身
    南無喝囉怛那哆囉夜耶 南無阿唎耶 婆盧羯帝爍缽囉耶 菩提
薩埵婆耶 摩訶薩埵婆耶 摩訶迦盧尼迦耶 唵 薩皤囉罰曳 數怛那怛
寫 南無悉吉慄埵伊蒙阿唎耶 婆盧吉帝室佛囉愣馱婆 南無那囉謹墀 
醯利摩訶皤哆沙咩 薩婆阿他豆輸朋 阿逝孕 薩婆薩哆那摩婆薩哆那摩
婆伽 摩罰特豆 怛姪他 唵阿婆盧醯 盧迦帝 迦羅帝 夷醯唎 摩訶
菩提薩埵 薩婆薩婆 摩囉摩囉 摩醯摩醯唎馱孕 俱盧俱盧羯蒙 度盧
度盧罰闍耶帝 摩訶罰闍耶帝 陀囉陀囉 地唎尼 室佛囉耶 遮囉遮囉
 摩麼罰摩囉 穆帝隸 伊醯伊醯 室那室那 阿囉參佛囉舍利 罰沙罰
參 佛囉舍耶 呼嚧呼嚧摩囉 呼嚧呼嚧醯利 娑囉娑囉 悉唎悉唎 蘇
嚧蘇嚧 菩提夜菩提夜 菩馱夜菩馱夜 彌帝唎夜 那囉謹墀 地利瑟尼
那 波夜摩那 娑婆訶 悉陀夜 娑婆訶 摩訶悉陀夜 娑婆訶 悉陀喻
藝 室皤囉耶 娑婆訶 那囉謹墀 娑婆訶 摩囉那囉 娑婆訶 悉囉僧
阿穆佉耶 娑婆訶 娑婆摩訶阿悉陀夜 娑婆訶 者吉囉阿悉陀夜 娑婆
訶 波陀摩羯悉陀夜 娑婆訶 那囉謹墀皤伽囉耶 娑婆訶 摩婆利勝羯
囉夜 娑婆訶 南無喝囉怛那哆囉夜耶 南無阿唎耶 婆嚧吉帝 爍皤囉
夜 娑婆訶 唵悉殿都漫多囉跋陀耶娑婆訶
南無喝囉怛那。哆羅夜耶。南無阿唎耶。婆盧羯帝。爍盋囉耶。菩提薩埵婆
耶。摩訶薩埵婆耶。摩訶迦盧尼迦耶。唵。薩皤囉罰曳数怛那怛写。南無悉
吉利埵伊蒙阿唎耶。婆盧吉帝室仏囉楞馱婆。南無那囉。謹墀醯唎。摩訶
156

皤哷。沙咩薩婆。阿他豆輸朋。阿逝孕。薩婆薩哷。那摩婆伽。摩罰特豆。
怛姪他。唵。阿婆盧醯。盧迦帝。迦羅帝。夷醯唎。摩訶菩提薩埵。薩婆薩
婆。摩囉摩囉。摩醯摩醯唎馱孕。俱盧俱盧羯蒙。度盧度盧罰闍耶帝。摩
訶罰闍耶帝。陀囉陀囉。地利尼。室仏囉耶。遮囉遮囉。摩摩罰摩囉。穆帝
隷。伊醯伊醯。室那室那。阿囉参仏囉舎利。罰沙罰参。仏囉舎耶。呼盧呼
盧摩囉。呼盧呼盧醯利。娑囉娑囉。悉利悉利。蘇嚧蘇嚧。菩提夜菩提夜。
菩駄夜菩駄夜。弥帝唎夜。那囉謹墀。地利瑟尼那。婆夜摩那。娑婆訶。悉
陀夜。娑婆訶。摩訶悉陀夜。娑婆訶。悉陀喻芸。室皤囉夜。娑婆訶。那囉
謹墀。娑婆訶。摩囉那囉娑婆訶。悉囉僧阿穆佉耶。娑婆訶。娑婆摩訶悉陀
夜。娑婆訶。者吉囉阿悉陀夜。娑婆訶。波陀摩羯悉陀夜。娑婆訶。那囉謹
墀皤伽囉耶。娑婆訶。摩婆唎勝羯囉耶娑婆訶。
南無喝囉怛那哆羅夜耶。南無阿唎耶。婆盧吉帝。爍皤囉耶。娑婆訶。悉殿
都漫哆囉。跋陀耶。娑婆訶。
157

ज्वाला महाउगर्ा धारणी


Jvālā Mahāugrā Dhāraṇī
消災咒 (佛説熾盛光大威徳消災吉祥陀羅尼)
नमः समन्तबुधानाम् अपर्ितहतशासनानां तद्था ॐ ख ख खािह खािह हं हं ज्वल ज्वल पर्ज्वल
पर्ज्वल ितष् ितष् िष्र् िष्र् स्फुट स्फुट शा न्तक शर्ये स्वाहा Namaḥ samanta buddhānām
apratihata śāsanānāṃ. Tadyathā, oṃ,khaḍ khaḍ, khā-hi, khā-hi, huṃ huṃ,
jvāla jvāla, pra-jvāla pra-jvāla,dhŗṣṭa dhŗṣṭa, stire stire, sphoṭa sphoṭa, śan-
tika śrīye svāhā.

佛説熾盛光大威徳消災吉祥陀羅尼經 (No. 0963 不空譯) in Vol. 19


曩謨三滿哆。母馱喃。阿缽囉底賀多。舍娑曩喃。怛侄他。唵。佉佉。佉
呬。佉呬。吽吽。入嚩囉。入嚩囉。缽囉入嚩囉。缽囉入嚩囉。底瑟奼。底
瑟奼。瑟致哩。瑟致哩。娑癹吒。娑癹吒。扇底迦。室哩曳。娑嚩訶。

大正新脩大藏經 第 19 冊
No.963 佛說熾盛光大威德消災吉祥陀羅尼經 (1 卷)
【唐不空譯】
第1卷
158

ऊष्णीष िवजय ढारणी


Uṣṇīṣa Vijaya Dhāraṇī(Sarvadurgatipariśodhana Uṣṇīṣa Vijaya Dhāraṇī
Sūtra)
佛頂尊勝陀羅尼

ऊष्णीष िवजय ढारणी सूतर्


Uṣṇīṣa Vijaya Dhāraṇī sūtra
(Sarvadurgatipariśodhana Uṣṇīṣa Vijaya Dhāraṇī Sūtra)
नमो भगवते तर्ैलोक्य पर्ितिविशष्ाय बुद्ाय भगवते । तद्था ओं िवशोधय िवशोधय । अ-
समसम समन्तवभास स्फरण गित गहन स्वभाव िवशुद्े । अिभषीञ्तु मां । सुगत वर वचन ।
अमृतािभषेकै महामन्तर् पदै । आहर आहर आयुः सन्धारिण । शोधय शोधय गगन िवशुद्े । उ-
ष्णीष िवजय िवशुद्े । सहसर्र श्म सञ्ोिदते । सवर् तथागतावलोकिन षट्पारिमता प रपूरिण । सवर्
तथागत मित दशभूिमपर्ितिष्ता । सवर् तथागत हृदया धष्ाना धिष्त महामुदर्े । वजर्काय संहतन
िवशुद्े । सवर् -आवरणापायदगु र् ित प रिवशुद्े । पर्ितिनवतर् य-आयुः शुद्े । समया धिष्ते मिण मिण
महामिण । तथता भूतकोिट प रशुद्े । िवस्फुट बुिद् शुद्े । जय जय । िवजय िवजय । स्मर स्मर ।
सवर् बुद्ा धिष्त शुद्े । वजर्े वजर्गभेर् वजर्ं भवतु मम शरीरं । सवर् सत्वानां च काय प रिवशुद्े । स-
वर् गित प रशुद्े । सवर् तथागताश्च मे सम-आश्वासयन्तु । सवर् तथागत सम-आश्वासा धिष्ते ।
बुध्य बुध्य । िवबुध्य िवबुध्य । बोधय बोधय । िवबोधय िवबोधय । समन्त प रशुद्े । सवर् तथागत
हृदया धष्ाना धिष्त महामुदर्े स्वाहा ॥ �����������

namo bhagavate trailokya prativiśiṣṭaya buddhāya bhagavate.


tadyathā, om, viśodhaya viśodhaya, asama-sama
samantāvabhāsa-spharaṇa gati gahana svabhāva viśuddhe,
abhiṣiñcatu mām. sugata vara vacana amṛta abhiṣekai mahā mantra-padai.
āhara āhara āyuḥ saṃ-dhāraṇi. śodhaya śodhaya gagana viśuddhe.
uṣṇīṣa vijaya viśuddhe sahasra-raśmi sam-codite.
sarva tathāgata aparimāṇe ṣaṭ-pāramitā-paripūraṇi.
sarva tathāgata mati daśa-bhūmi prati-ṣṭhite.
sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre.
vajra kāya sam-hatana viśuddhe.
sarva āvaraṇa apāya-durgati pari viśuddhe, prati-nivartaya āyuḥ śuddhe.
samaya adhiṣṭhite. maṇi maṇi mahā maṇi.
tathatā bhūta-koṭi pariśuddhe. visphuṭa buddhi śuddhe.
jaya jaya, vijaya vijaya. sphāra sphāra, sarva buddha adhiṣṭhita śuddhe,
vajri vajra gāḍhe vajram bhavatu mama śarīram.
sarva sattvānām ca kāya pari viśuddhe. sarva gati pariśuddhe.
sarva tathāgata siñca me samāśvāsayantu.
159

sarva tathāgata samāśvāsa adhiṣṭhite.


budhya budhya, vibudhya vibudhya,
bodhaya bodhaya, vibodhaya vibodhaya samanta pariśuddhe.
sarva tathāgata hṛdaya adhiṣṭhānādhiṣṭhita mahā-mudre svāhā..

https://zh.wikipedia.org/wiki/
佛頂尊勝陀羅尼經唐佛陀波利譯 | 1 卷 | CBETA T0967 | 少於一萬字 |
閱讀需要約 55 分鐘
佛頂尊勝陀羅尼經
那莫薄伽跋帝一 啼隷路迦稽㖿反鉢囉底㖿翊可反毘失瑟咤㖿長余何反
聲下同勃陀耶一云歸命聖尊三世勝覺二 薄伽跋底三 怛姪他四 唵長五
 毘輸陀耶馱音大娑摩三漫多皤婆娑漫音文六 娑破囉拏揭底伽訶那娑婆
皤輸秫地輸律反下音同阿鼻詵去聲者蘇揭多伐折那八 阿 [口 * 蜜] 㗚多毘
曬平音罽九 阿上聲訶羅去聲阿訶羅下同十 阿輸散陀長聲羅尼十一 輸
馱耶輸馱耶馱音並太十二 伽伽那毘秫提那去十三 烏瑟尼沙毘逝耶秫提
輸音十四舜入 娑訶娑囉喝囉濕弭珊珠地帝帝音伭十五 薩婆怛他揭多地
瑟咤長聲那頞地瑟恥帝亦丁儞反慕�隸慕音母干隸音犁十六 跋折囉迦長
聲耶僧訶多那秫提十七 薩婆伐羅拏毘秫提十八 鉢羅底底丁儞反儞伐怛
耶阿瑜秫提十九 薩末耶阿地瑟恥帝底丁儞反帝音伭二十 末禰末禰二十
一 怛闥多部多俱胝鉢唎秫提二十二 毘薩普吒勃地秫提毘音弭薩音悉二
十三 社耶社耶餘何反下同二十四 毘社耶毘社耶二十五 薩末囉薩末囉
勃陀頞地瑟恥多秫提底丁儞反二十六 跋折梨跋折囉揭鞞二十七 跋折濫
婆伐都二十八 麼麼受持者於此自稱名薩婆薩埵 [口 * 寫] 迦長聲耶毘秫提
二十九 薩婆揭底鉢唎秫提底丁儞反三十句 薩婆怛他揭多三摩濕婆娑遏
地瑟恥帝底丁儞反三十一帝音伭也 勃陀地耶反勃陀同上蒱馱耶蒱馱耶馱
音太三漫多鉢唎秫提三十二 薩婆怛他揭多地瑟咤長聲那頞地瑟恥帝底丁
儞反三十三 娑婆訶
那謨薄伽跋帝一 啼隷路迦稽㖿切鉢囉底毘失瑟咤㖿餘何切下同長聲
勃陀耶一云歸命聖尊三世勝覺二 薄伽跋底三 怛姪他四 唵長聲五 毘
輸馱音太耶娑摩三漫音文多皤婆娑六 娑破囉拏揭底伽訶那七 娑婆皤輸
秫輸律切下同地阿鼻詵去聲者蘇揭多伐折那八 阿嘧㗚多毘曬鷄取罽切平
聲九 阿上聲訶羅去聲阿訶囉下同十 阿瑜散陀長聲羅尼十一 輸舜入聲
馱音太下同耶輸馱耶十二 伽伽那去聲毘秫提十三 烏瑟尼沙毘逝耶秫提
十四 娑訶娑囉喝囉濕弭珊珠地帝十五 薩婆怛他揭多地瑟咤長聲那頞地
瑟恥帝丁儞切慕音母�隷音犁十六 跋折囉迦長聲耶僧訶多那秫提十七 
薩婆伐羅拏毘秫提十八 鉢羅底丁儞切儞伐怛耶阿瑜秫提十九 薩末那阿
地瑟恥帝音低二十 末禰末禰二十一 怛闥多部多俱胝鉢唎秫提二十二 
毘音弭薩音悉普吒勃地秫提二十三 社耶社耶餘何切下同二十四 毘社耶
160

毘社耶二十五 薩末囉薩末囉勃陀頞地瑟恥多秫提二十六 跋折梨跋折囉
揭鞞二十七 跋折濫婆伐都二十八 麼麼受持者於此自稱名薩婆薩埵 [口 *
寫] 迦長聲耶毘秝提二十九 薩婆揭底丁儞切鉢唎秫提三十 薩婆怛他揭
多三摩濕婆娑遏地瑟恥帝低字呼三十一 勃陀地耶切勃陀同上蒱馱音太耶
蒱馱音太耶三漫多鉢唎秫提三十二 薩婆怛他揭多地瑟咤長聲那頞地瑟恥
帝三十三 娑婆訶
佛頂尊勝陀羅尼經 (No. 0967 佛陀波利譯) in Vol. 19
佛頂尊勝陀羅尼 9 經
   �10 那莫薄伽跋帝一啼隷路迦稽㖿反鉢囉底㖿翊可反毘失瑟咤㖿長
余何反聲下同勃陀耶一云歸命聖尊三世勝覺二薄伽跋底三怛姪他四唵長五
毘輸陀耶馱音画像大娑摩三漫多皤婆娑漫音文六娑破囉拏掲底伽訶那娑婆
皤輸躓地輸律反下音同阿鼻詵去聲者蘇掲多伐折那八阿 &MT05545; 㗚多
毘曬平音罽九阿上聲訶羅去聲阿訶羅下同十阿輸散陀長聲羅尼十一輸馱耶
輸馱耶馱音並太十二伽伽那毘躓提那去十三烏瑟尼沙毘逝耶躓提輸音十四
舜入娑訶娑囉喝囉濕弭珊珠地帝帝音伭十五薩婆怛他掲多地瑟咤長聲那頞
地瑟恥帝亦丁儞反慕 &MT01042; 隷慕音母干隷音犁十六跋折囉迦長聲耶
僧訶多那躓画像提十七薩婆伐羅拏毘躓提十八鉢羅底底丁儞反儞伐怛耶阿
瑜躓提十九薩末耶阿地瑟恥帝底丁儞反帝音伭二十末禰末禰二十一怛闥多
部多倶胝鉢唎躓提二十二毘薩普吒勃地躓提毘音弭薩音悉二十三社耶社耶
餘何反下同二十四毘社耶毘社耶二十五薩末囉薩末囉勃陀頞地瑟恥多躓提
底丁儞反二十六跋折梨跋折囉掲鞞二十七跋折濫婆伐都二十八麼麼受持者
於此自稱名薩婆薩埵 &MT01468; 迦長聲耶毘躓提二十九薩婆掲底鉢唎躓
提底丁儞反三十句薩婆怛他掲多三摩濕婆娑遏地恥帝底丁儞反三十一帝音
伭画像也勃陀地耶反勃陀同上蒱馱耶蒱馱耶馱音太三漫多鉢唎躓提三十二
薩婆怛他掲多地瑟咤長聲那頞地瑟恥帝底丁儞反三十三娑婆訶 �11 那 12 謨
薄伽跋帝 13 一 14 啼 15 隷路 16 迦稽㖿 17 切鉢囉 18 底毘 19 失瑟 20 咤
㖿餘何切下同長 21 聲勃陀耶 22 一云歸命聖尊三世勝覺 23 二薄伽跋 24 底
三怛 25 姪他 26 四唵長聲 27 五毘輸馱音太 28 耶娑 29 摩三漫音文 30 多皤
婆娑 31 六娑 32 破囉 33 拏 34 掲底伽訶那 35 七娑画像 36 婆 37 皤輸躓輸
律切下同地阿鼻詵去聲 38 者蘇掲 39 多伐折那 40 八阿 &T072210; 㗚多毘
曬鷄 41 取罽切平聲九阿上聲訶羅去聲阿訶囉下同十阿瑜散陀長聲羅尼十
一輸舜入聲馱音太下同耶輸馱耶十二伽伽那去聲毘躓提十三烏瑟尼沙毘逝
耶躓提十四娑訶娑囉喝囉濕弭珊珠地帝十五薩婆怛他掲多地瑟咤長聲那頞
地瑟恥帝丁儞切慕音母 &MT01042; 隷音犁十六跋折囉迦長聲耶僧訶多那
躓提十七薩婆伐羅拏毘躓提十八鉢羅底丁儞切儞画像伐怛耶阿瑜躓提十九
薩末那阿地瑟恥帝音低二十末禰末禰二十一怛闥多部多倶胝鉢唎躓提二十
二毘音弭薩音悉普吒勃地躓提二十三社耶社耶餘何切下同二十四毘社耶毘
社耶二十五薩末囉薩末囉勃陀頞地瑟恥多躓提二十六跋折梨跋折囉掲鞞二
161

十七跋折濫婆伐都二十八麼麼受持者於此自稱名薩婆薩埵 &MT01468; 迦
長聲耶毘秝提二十九薩婆掲底丁儞切鉢唎躓提三十薩婆怛他掲 42 他三摩
濕婆娑遏地瑟恥帝低字呼三十一勃陀地耶切勃陀同上蒱馱音太耶蒱馱音太
耶三漫多鉢唎画像躓提三十二薩婆怛他掲多地瑟咤長聲那頞地瑟恥帝三十
三娑婆訶
佛頂尊勝陀羅尼經唐杜行顗譯 | 1 卷 | CBETA T0968 | 少於一萬字 | 閱
讀需要約 30 分鐘
南謨薄伽上婆帝底嚟二合盧吉夜翊可反二合鉢羅上二合底都里反下同毘
上始瑟吒夜翊可反下同勃陀夜一云歸命聖尊三界勝覺怛姪徒列反他二烏牟
半音三毘輸陀上重夜麼麼麼麼云某甲受持者於此自稱名娑上曼多皤上婆重
娑上馺叵二合囉上拏上伽底伽上訶上那瑣婆重皤上舜入提五阿上毘上重瑟
者夜二合素上伽上多上婆上者那蜜㗚二合多毘上重訕疏皆反罽平六阿訶上
囉上阿訶上囉上七阿愈珊陀重囉上尼上八輸陀上重夜輸陀上重夜九伽上伽
上那毘上舜入提重十烏瑟尼二合沙疏我反毘上闍上夜舜入提重十一娑上訶
上娑囉上二合囉濕弭三朱長地上低十二薩囉皤上二合多上他伽上多地上重
瑟姹丑遐反二合那地上重瑟祉低十三阿上地哩二合跋闍囉上二合迦夜僧訶
上多上那上舜入提重十四薩囉皤二合皤上囉上拏上毘上舜入提重十五鉢囉
上二合夜儞夜多上婆上重夜十六阿愈舜入提十七娑上麼耶余他反地上重瑟
祉二合低十八麼儞麼儞麼麼儞十九多上他上多菩重多俱知上跛唎上舜入提
重二十毘上娑普二合吒上勃地上舜入提重二十一闍上夜闍上夜二十二毘上
闍上夜毘上闍上夜二十三娑麼二合囉上娑麼二合囉上二十四勃陀地上重瑟
祉二合多上舜入提重二十五跋闍嚟二合跋闍囉上二合揭囉鞞重二十六二合
跋闍藍二合婆上重皤上覩麼麼二十七麼麼云某甲受持者於此自稱名麼訶耶
那上鉢羅上二合婆上重迦夜毘上舜入提重二十八薩囉皤上二合伽上底跛唎
舜入提重二十九薩囉皤上二合多伽多娑上摩戍阿二合娑地上重瑟祉二合低
三十勃陀重夜二合勃陀重夜二合三十一毘上菩長陀上重夜三十二娑上曼多
跛唎上舜入提重三十三薩囉皤上二合多上他伽上多地上重瑟奼丑遐反二合
那地上重瑟祉二合低三十四莎訶三十五注平上去入者從四聲法借音讀注半
音者半聲讀注二合者半上字連聲讀注重者帶喉聲重讀注長者長聲讀注反者
從反借音讀羅利盧栗黎藍等字傍加口者轉聲讀
佛頂尊勝陀羅尼經 (No. 0968 杜行顗譯) in Vol. 19
南謨薄伽 6 上婆 7 帝底嚟二合盧吉夜翊可 8 反二合鉢画像羅上二合底
都里反下同毘上始瑟吒夜翊可反下同勃陀夜一云歸命聖尊三界勝覺怛姪徒
列反他二烏牟半音三毘輸陀上重夜麼麼 麼麼云某甲受持者於此自稱名娑
上曼多皤上婆重娑上馺叵二合囉上拏上伽底伽上訶上那瑣婆重皤上舜入提
五阿上毘上重瑟者夜二合素上伽上多上婆上者那蜜㗚二合多毘上重訕疏皆
反罽平六阿訶上囉上阿訶 9 上囉上七阿愈珊陀重囉上尼上八輸陀上重夜輸
陀上重夜九伽上伽上那毘上舜入提重十烏瑟尼二合沙疏我反毘上闍上夜舜
162

入提画像重十一娑上訶上娑囉上二合 10 囉濕弭三朱 11 長地上低十二薩囉


皤上二合多上他伽上多地上重瑟姹丑遐反二合那地上重瑟祉低十三阿上地
哩二合跋闍囉上二合迦夜僧訶上多上那上舜 12 入提重十四薩囉皤二合皤
上囉上拏上毘上舜入提重十五鉢囉上二合夜儞夜多上婆上重夜十六阿愈舜
入提十七娑上麼耶余他反地上重瑟祉二合低十八麼儞麼儞麼麼儞十九多上
他上多菩重多倶知上跛唎上舜入提重二十毘上娑普二合吒上勃地上舜 13
入提重二十一闍上夜闍上夜二十二毘上闍上夜毘上闍上夜二十三画像娑麼
二合囉上娑麼二合囉 14 上二十四勃陀地上重瑟祉二合多上舜入提重二十
五跋闍嚟二合跋闍囉上二合掲囉鞞 15 重二十六二合跋闍 16 藍二合婆上重
皤上覩麼麼二十七麼麼云某甲受持者於此自稱名麼訶耶那上鉢羅上二合婆
上重迦夜毘上舜入提重二十八薩囉皤上二合伽上底跛唎舜入提重二十九薩
囉皤上二合多伽多娑上摩戍阿二合娑地上重瑟祉二合低三十勃陀重夜二合
勃陀重夜二合三十一毘上菩 17 長陀上重夜三十二娑上曼多跛唎上舜入提
重三十三薩囉皤上二合多上他伽上画像多地上重瑟奼丑遐反二合那地上重
瑟祉二合低三十四莎訶三十五
佛說佛頂尊勝陀羅尼經唐義淨譯 | 1 卷 | CBETA T0971 | 少於一萬字 |
閱讀需要約 35 分鐘
南謨薄伽伐帝 咥哩盧枳也 鉢喇底毘失瑟吒引也 勃陀引也薄伽伐帝
 怛咥他唵毘輸馱唐左也 颯麼三曼多 阿婆婆引娑颯撥囉 拏揭底㖸喝
娜 瑣婆引婆毘戍商聿下同睇阿毘詵者覩漫引 蘇揭多跋囉跋者那 阿蜜
栗多鞞師計 痾引下同喝囉痾喝囉 痾愈珊陀引喇儞 輸馱也輸馱也 伽
伽那毘戍睇 烏瑟膩沙 毘逝也戍睇 索訶薩囉曷喇濕弭 珊珠地帝 薩
婆上怛他揭多 阿地瑟侘引娜 阿地瑟恥䫂丁可反下同沒姪囇 跋折囉引
迦也 僧喝旦那戍睇 薩婆痾伐刺拏毘戍睇 鉢喇底儞跋戴也 阿愈戍睇
 三麼耶阿地瑟恥帝 末儞末儞麼末儞 呾闥多步多孤㨖 鉢唎戍睇 鼻
窣怖吒勃地戍睇 逝也逝也 鼻逝也鼻逝也 三末囉三末囉 薩婆勃陀 
阿地瑟恥多戍睇 跋折囇跋折囉引揭鞞引 跋折藍婆跋覩 麼麼阿目羯寫
自稱名我某甲薩婆薩埵難引者迦也毘戍睇 薩婆揭底鉢唎戍睇 薩婆怛他
揭哆 三摩戍和娑阿地瑟恥帝 勃陀勃陀停也反 菩馱也菩馱也 三曼䫂
鉢唎戍睇 薩婆怛他揭䫂 阿地瑟侘引娜阿地瑟恥帝莎訶此呪比多翻譯傳
誦者眾然於聲韻字體未能盡善故更重勘梵本一一詳定
佛説佛頂尊勝陀羅尼經 (No. 0971 義淨譯) in Vol. 19
南謨薄伽伐帝 咥哩盧枳也 鉢喇底毘失瑟吒引也 勃陀引也薄伽伐帝
 怛 12 咥他唵画像毘輸馱唐 13 左也 颯麼三曼多 阿婆婆引娑颯 14 撥
囉 拏掲底㖸喝娜 瑣婆引婆毘戍商 15 聿下同睇阿毘詵者覩漫引 蘇掲
多跋囉跋者那 阿 16 蜜栗多鞞師計 痾引下同喝囉痾喝囉 痾愈珊陀引
喇 17 儞 輸馱也輸馱也 伽伽那毘戍睇 烏瑟膩沙 毘逝也戍 18 睇  19
索訶薩囉曷 20 喇濕弭 珊 21 珠地帝 薩婆上怛他掲多 阿地瑟侘引娜 
163

阿地瑟恥 &T058340; 丁可 22 反下同沒姪囇 跋折囉引迦也 僧喝画像旦


23 那戍睇 薩婆痾伐 24 刺拏毘戍睇 鉢喇底儞跋戴也 阿愈戍睇 三麼
耶阿地瑟恥帝 末儞末儞麼末儞 呾闥多歩多孤㨖 鉢唎戍睇 鼻窣怖吒
勃地戍睇 逝也逝也 鼻逝也鼻逝也 三末囉三末囉 薩婆勃陀 阿地瑟
恥多戍睇 跋折囇跋折囉引掲鞞引 跋折藍婆跋覩 麼麼阿目羯寫自稱名
我某甲薩婆薩埵難引者迦也毘戍睇 薩婆掲底鉢 25 唎戍睇 薩婆怛他掲
哆 三摩戍和娑阿地瑟恥帝 勃陀勃陀停也反 菩馱也菩馱也 画像三曼
&T058340; 鉢唎戍睇 薩婆怛他掲 &T058340;  阿地瑟侘引娜阿地瑟恥帝
莎訶此呪比多翻譯傳誦者衆然於聲韻字體未能盡善
164
िवनयिपटक
Vinayapiṭaka
律藏

पर्ाितमोक्ष
Pratimokṣa
波羅提木叉

165
166
शास्िपटक
Śāstrapiṭaka
論藏

अिभधमर्िपटक
Abhidharmapiṭaka
阿毘達磨藏
अिभधमर् कोशका रका
Abhidharmakoṣakārikā
阿毘達磨倶舍論本頌
पर्थमं कोशस्थानम्
Prathamaṁ kośasthānam
分別界品第一(四十四頌)

167
168

िद्तीयं कोशस्थानम्
Dvitīyaṁ kośasthānam
分別根品第二(七十四頌) 
169

तृतीयं कोशस्थानम्
Tṛtīyaṁ kośasthānam
分別世界品第三(九十九頌)
170

चतुथर् कोशस्थानम्
Caturthaṁ kośasthānam
分別業品第四(一百三十一頌)
171

पञ्मं कोशस्थानम्
Pañcamaṁ kośasthānam
分別隨眠品第五(六十九頌)
172

षष्ं कोशस्थानम्
Ṣaṣṭhaṁ kośasthānam
分別賢聖品第六(八十三頌)
173

सप्मं कोशस्थानम्
Saptamaṁ kośasthānam
分別智品第七(六十一頌)
174

अष्मं कोशस्थानम्
Aṣṭamaṁ kośasthānam
分別定品第八(三十九頌)
175

破執我品第九
Title: Abhidharmakoṣabhāṣyam Editor: Pradhan, Prahlad Publisher: K.P.Jayaswal
Research Institute Place of Publication: Patna, India Year:
1 Text Version: Romanized Input Personnel: DSBC Staff Input Date:
2007 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact
Methods Sponsor: University of the West
1 Text Version: Devanāgarī Input Personnel: DSBC Staff Input Date:
2007 Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact
Methods Sponsor: University of the West
176

मध्यमक
Madhyamaka
中觀
मध्यमकशास्म्
Madhyamakaśāstram
中論偈頌
पर्त्ययपरीक्षा नाम पर्थमं पर्करणम्
Pratyayaparīkṣā nāma prathamaṁ prakaraṇam
觀因緣品第一(十六偈)
177

गतागतपरीक्षा िद्तीयं पर्करणम्


Gatāgataparīkṣā dvitīyaṁ prakaraṇam
觀去來品第二(二十五偈)
178

चक्षुरादी न्दर्यपरीक्षा तृतीयं पर्करणम्


Cakṣurādīndriyaparīkṣā tṛtīyaṁ prakaraṇam
觀六情品第三(八偈)
179

स्कन्धपरीक्षा चतुथर् पर्करणम्


Skandhaparīkṣā caturthaṁ prakaraṇam
五陰品第四(九偈)
180

धातुपरीक्षा पञ्मं पर्करणम्


Dhātuparīkṣā pañcamaṁ prakaraṇam
觀六種品第五(八偈)
181

रागरक्परीक्षा षष्ं पर्करणम्


Rāgaraktaparīkṣā ṣaṣṭhaṁ prakaraṇam
觀染染者品第六(十偈)
182

संस्कृतपरीक्षा सप्मं पर्करणम्


Saṁskṛtaparīkṣā saptamaṁ prakaraṇam
觀三相品第七(三十五偈)
183

कमर् कारकपरीक्षा अष्मं पर्करणम्


Karmakārakaparīkṣā aṣṭamaṁ prakaraṇam
觀作作者品第八(十二偈)
184

पूवर्परीक्षा नवमं पर्करणम्


Pūrvaparīkṣā navamaṁ prakaraṇam
觀本住品第九(十二偈)
185

अग्ीन्धनपरीक्षा दशमं पर्करणम्


Agnīndhanaparīkṣā daśamaṁ prakaraṇam
觀燃可燃品第十(十六偈)
186

पूवार्परकोिटपरीक्षा एकादशमं पर्करणम्


Pūrvāparakoṭiparīkṣā ekādaśamaṁ prakaraṇam
觀本際品第十一(八偈)
187

दःु खपरीक्षा द्ादशमं पर्करणम्


Duḥkhaparīkṣā dvādaśamaṁ prakaraṇam
觀苦品第十二(十偈)
188

संस्कारपरीक्षा तर्योदशमं पर्करणम्


Saṁskāraparīkṣā trayodaśamaṁ prakaraṇam
觀行品第十三(九偈)
189

संसगर् परीक्षा चतुदर्शमं पर्करणम्


Saṁsargaparīkṣā caturdaśamaṁ prakaraṇam
觀合品第十四(八偈)
190

स्वभावपरीक्षा पञ्दशमं पर्करणम्


Svabhāvaparīkṣā pañcadaśamaṁ prakaraṇam
觀有無品第十五(十一偈)
191

बन्धमोक्षपरीक्षा षोडशमं पर्करणम्


Bandhamokṣaparīkṣā ṣoḍaśamaṁ prakaraṇam
觀縛解品第十六(十偈)
192

कमर् फलपरीक्षा सप्दशमं पर्करणम्


Karmaphalaparīkṣā saptadaśamaṁ prakaraṇam
觀業品第十七(三十三偈)
193

आत्मपरीक्षा अष्ादशमं पर्करणम्


Ātmaparīkṣā aṣṭādaśamaṁ prakaraṇam
觀法品第十八(十二偈)
194

कालपरीक्षा एकोनिवंशिततमं पर्करणम्


Kālaparīkṣā ekonaviṁśatitamaṁ prakaraṇam
觀時品第十九(六偈)
195

सामगर्ीपरीक्षा िवंशिततमं पर्करणम्


Sāmagrīparīkṣā viṁśatitamaṁ prakaraṇam
觀因果品第二十(二十四偈)
196

Saṁbhavavibhavaparīkṣā ekaviṁśatitamaṁ prakaraṇam


觀成壞品第二十一(二十偈)
197

तथागतपरीक्षा द्ािवंशिततमं पर्करणम्


Tathāgataparīkṣā dvāviṁśatitamaṁ prakaraṇam
觀如來品第二十二(十六偈)
198

िवपयार्सपरीक्षा तर्योिवंशिततमं पर्करणम्


Viparyāsaparīkṣā trayoviṁśatitamaṁ prakaraṇam
觀顛倒品第二十三(二十四偈)
199

आयर् सत्यपरीक्षा चतुिवर्शिततमं पर्करणम्


Āryasatyaparīkṣā caturviṁśatitamaṁ prakaraṇam
觀四諦品第二十四(四十偈)
200

िनवार्णपरीक्षा पञ्िवंशिततमं पर्करणम्


Nirvāṇaparīkṣā pañcaviṁśatitamaṁ prakaraṇam
觀涅槃品第二十五(二十四偈)
201

द्ादशाङ्परीक्षा ष ड्वंशिततमं पर्करणम्


Dvādaśāṅgaparīkṣā ṣaḍviṁśatitamaṁ prakaraṇam
觀十二因緣品第二十六(九偈)
202

दृिष्परीक्षा सप्िवंशिततमं पर्करणम्


Dṛṣṭiparīkṣā saptaviṁśatitamaṁ prakaraṇam
觀邪見品第二十七(三十一偈)
Title: Madhyamakaśāstra of Nāgārjuna Editor: Vaidya, P. L. Publisher: The
Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning
Place of Publication: Darbhanga Year: 1960
Text Version: Romanized Input Personnel: DSBC Staff Input Date: 2006
Proof Reader: Miroj Shakya Supplier: Nagarjuna Institute of Exact Methods
Sponsor: University of the West
203

योगाचार
Yogācāra
瑜伽行派
िवंशितकाका रका
Viṃśatikākārikā
唯識二十論
Title: Vijnaptimatratasiddhi prakarana dvayam Editor: Tripathi, Ram Shankar
Publisher: Sampurnananda Sanskrit University Place of Publication: Varanasi
Year: 1992
Text Version: Romanized Input Personnel: DSBC Staff Input Date: 2004
Proof Reader: Milan Shakya Supplier: Nagarjuna Institute of Exact Methods
Sponsor: University of the West
204

ितर्ंिशकािवज्ञिप्का रकाः
Triṃśikāvijñaptikārikāḥ
唯識三十論頌
Title: Seven Works of Vasubandhu Editor: Anacker, Stephan Publisher:
Motilal Banarsidass Place of Publication: Delhi Year: 1984
Text Version: Romanized Input Personnel: DSBC Staff Input Date: 2004
Proof Reader: Milan Shakya Supplier: Nagarjuna Institute of Exact Methods
Sponsor: University of the West
205

पुण्यानुमोदन
Puṇyānumodana
अस्माकमनुकम्पाथर् प रभुञ् िवनायक ।
asmākamanukampārthaṃ paribhuñja vināyaka|

वयं च सवर्सत्वाश्च अगर्ां बो धं स्पृशेमिह ॥


vayaṃ ca sarvasattvāśca agrāṃ bodhiṃ spṛśemahi||

願以此功徳 普及於一切
我等與衆生 皆共成佛道
妙法蓮華經化城喩品第七
206

ये धमार् हेतुपर्भवा हेतुं तेषां तथागतो ह्वदत् ।


ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|

तेषां च यो िनरोध एवं वादी महाशर्मणः ॥


teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ||

諸法從縁起 如來説是因
彼法因縁盡 是大沙門説
根本説一切有部毘奈耶出家事 (No. 1444 義淨譯)

You might also like