State Water Policy Draft (Marathi)

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 12

rajya jalaQaaorNa ³masauda´

1. p`astaivak
paNaI mhNajao jaIvana.pRqvaIcyaa pazIvar jaIvasaRYTI iTkNyaasaazI to A%yaMt mah%vaacao AaiNa bahumaUlya Asao
saaQana Aaho. maanavajaat pRqvaIvar ]dyaalaa AalaI %yaavaoLpasaUna tI paNyaacaa vaapr krIt AalaI Aaho.
jalas~aotaMcyaa saainnaQyaat Anaok maanava saMskRtI vaaZlyaa AaaNI BarBaraTIlaa Aalyaa. maanavaI jaIvana¸
]pjaIivaka¸ Annasaurxaa AaaNI iTkavaxama ivakasa yaaMsaazI jala ho dumaI-L Asao saaQana AaiNa maUlaaQaar
Aaho. pRqvaIcaa 3À4 Baaga paNyaanao vaoZlaolaa Asalaa trI %yaatIla farca qaaoDa vaaTa ha gaaoD\yaa
paNyaacaa Aaho jaao maanavajaatIlaa vaaprNyaasaazI ]plabQa Aaho.

jaagaitk laaoksaM#yaocyaa 18‰ laaoksaM#yaa BaartaMt Aaho. jaagaitk xao~fLacyaa 2.4‰ xao~ AaiNa
kovaL 4‰ punha ]pyaaogaat AaNaNyaajaaogao jala saaQanaaMcaa saaza Baartat Aaho. gaaovyaat jarI ivapula
pa}sa pDt Asalaa trI %yaa pavasaacyaa paNaIvaapravar Anaok baMQanao yaot Asatat. karNa [qalyaa
naVaMnaa samaud`acyaa BartI¹ AaohaoTIlaa satt taoMD Vavao laagato. kahI naVaMcyaa mau#aakDIla saumaaro 40
iklaaomaITr pya-Mt #aaro paNaI iSarto.

Baart sarkaranao 1987 saalaI raYTIya jala QaaorNa svaIkarlao. naMtr ]d\Bavalaolyaa Anaok mau_o AaiNa
Aavhanao Qyaanaat Gao}na to QaaorNa 1998 maQyao AVyaavat kolao. %yaanausaar gaaovaa sarkarnao paNaI (a
bahumaUlya saaQanaacao saMrxaNa¸ ivakasa AaiNa inayamana krNyaasaazI rajya jala QaaorNa svaIkarlao. %yaat
rajyaacyaa saMbaMiQat jalaivaYayak sqaLaMcao mau_o samaaivaYT krNyaat Aalao.

vaaZtI laaoksaM#yaa, jalavaayaumaanaatIla badlaacao pirNaama‚ paNyaacyaa vaapravar yaoNaara taNa‚ paNaI va
%yaaivaYayaI ]d\BavaNaaro saMGaYa- (a badlaNaa¹yaa pirdRYyaamauLo Baart sarkarnao 2012 saalaI raYT/Iya jala
QaaorNa sava-~ p`saairt kolao. ivaVmaana pirisqatIcaI d#ala GaoNao AaiNa inayama tsaoca saMsqaa yaaMnaI yau@t
ASaa vyavasqaocaI caaOkT inamaa-Na krNao AaiNa %yaasaazI ekainvat raYT/Iya pirp`oxaat kRtIyaaojanaa svaIkarNao
ha %yaa maagaIla hotU haota. raYT/Iya jala maMDLanao to QaaorNa 2012 maQyao svaIkarlao.

raYT/Iya jala QaaorNaalaa pUrk Asao AaiNa rajyaaMtIla ivaiSaYT mau_o AaiNa ivaVmaana kayado À inayama yaaMcao
punaga-zNa krNyaasaazI rajya jala QaaorNa 2015 Aa#aNyaacaI garja Aaho. %yaamauLo rajyaaMtIla
jalas~aotaMcao saMrxaNa¸ ivakasa AaiNa inayamana yaaM ivaYayaIcyaa ivaivaQa baajaU samaaor yaotIla.

raYT/Iya jala QaaorNa doSaaMtIla sava- naVaMcyaa #aao¹yaaMcaa pa~aMcaa ivacaar krto. raYT/Iya stravar sava- CaoTyaa
naVaMcaI pa~o eka ivaiSaYT p`doSaa#aalaI ek~ gaNalaI jaatat.

.. 1 ..
gaaovyaacao BaaOgaaoilak xao~fL 3702 caaOrsa iklaaomaITr AsaUna %yaat ekUNa na} naVaMcaI pa~o samaaivaYT
haotat. piEcama vaaihnaI naVaMcaI pa~o tapI ³gaujarat´ to tdDI ³knaa-Tk´ pya-Mt eki~t gaNalaI
jaat AsaUna %yaa pa~aMcao xao~fL 55‚940 caaOrsa iklaaomaITr Aaho. gaaovyaaMtIla na} naVMacyaa pa~aMcaa
tpSaIla puZIla p`maaNao Aaho:

AnauËma gaaoMyaaMtIla nadI pa~o pa~Macao xao~fL tapI to tdDI


caaOrsa iklaaomaITr maQyao pa~acaI T@kovaarI

1 toro#aaola 71.00 0.13


2 Saapaora 255.00 0.46
3 baagaa 50.00 0.09
4 maaMDvaI 1580.00 2.82
5 jauvaarI 973.00 1.74
6 saaL 301.00 0.53
7 saaLorI 149.00 0.27
8 tLpNa 233.00 0.42
9 gaalajaIbaaga 90.00 0.16
ekUNa 3702.00 6.62

..2..
tapI to tdDI pya-Mtcyaa piScamavaaihnaI naVaMcyaa ekUNa BaaOgaaoilak xao~fLacyaa tulanaot gaaovyaacyaa
6.62‰ xao~fLacaa Baaga yaotao. %yaamauLo rajyaacao ivaiSaYT p`Ena sauTNaar naahIt. rajyaatIla kaoNa%yaahI
nadIlaa ihma¹jalaacaa purvaza naahI. %yaamauLo pavasaaLa AaiNa ]nhaLa yaaMmaQyao nadIt far maaozI tfavat
idsaUna yaoto. jarI rajyaat ivapula p`maaNaat pa}sa pDtao trI inamauL%yaa ]taracaI BaUrcanaa AaiNa
pyaa-varNaIya dRYTyaa saMvaodnaSaIla piScama GaaT¸ kalamaana AaiNa xao~ yaatIla pja-nyamaanaacaI iBannataÊ kmaI
laaMbaIcyaa naVaÊ mau#aakDIla Baagaacyaa 40 iklaaomaITr Aat pya-Mt jaaNavaNaara BartI AaohaoTIcaa pirNaama‚
ekmaova p`akRitk rcanaaÊ jaIvavaOivaQyaÊ maatIÊ vanaEaIÊ #aa¹yaa paNyaamauLo naVaMpasaUna imaLNaa¹yaa
]%pnnaatIla GaT‚ #aajana jaimanaIcao saMrxaNa¸ #aaNa ]VaogaacaI kamao vagaOro mauVo ho rajyaacao #aasa ivaYaya Aahot

na} naVapOkI paca saMpUNa-tyaa rajyaacyaa saImaa AMtga-t vaahtat maa~ toro#aaolaÊ Saapaora ³itLarI´¸
maaMDvaI ³mhadyaI´ AaiNa jauvaarI (a mah%vaacyaa naVa AaMtrrajya naVa Aahot. rajyaalaa %yaMacaa savaa-iQak
laaBa imaLvaUna doNyaasaazI tsaoca rajyaacyaa klyaaNaaKatr jaIvasaRYTIcyaa dRiYTkaonaatUna inaraogaI pirsar
AaiNa pyaa-varNaacyaa dRYTInao %yaaMcyaa saaMBaaL AaiNa vyavasqaapna krNao AavaSyak Aaho. jalaiva&anaacyaa
dRYTInao baMidst BaUmaI Asalaolyaa rajyaapOkI gaaovaa ho ek rajya Asaavao. gaaovyaatIla ipkavaLIcao p`kar
jaimanaIcaa vaaprÊ jalavaO&ainak pirisqatI AaiNa pyaa-varNaIya garjaa ]va-irt doSaacyaa maanaanao saMpUNa-tyaa
vaogaLyaa Aahot. %yaamauLo rajya jala QaaorNaacaI AavaSyakta Aaho. rajya jala QaaorNa ho raYT/Iya jala
QaaorNaalaa pUrk Asaola.

2. jala¹kayaVacaI caaOkT
jala Aqavaa paNaI ha rajyaacaa ivaYaya Aaho. rajyaatIla paNaI ivaYayak sqaainak pirisqatIcyaa saMdBaa-t
paNyaacao vyavasqaapna krNyaacyaa garjaotUna AiQainayama krNao AavaSyak zrlao Aaho. rajya sarkarnao
daona kayado kolao Aahot. gaaovaa jalaisaMcana kayadaÊ 1973(Goa irrigation Act,1973) ha BaUpRYzavarIla
jalas~aotaMcyaa inayamanaasaazI AaiNa gaaovaa BaUgaBa-jala inayamana kayada Ê 2002. (Goa Ground Water
Regulation Act, 2002) ha BaUgaBaa-tIla jalas~aotMacyaa inayamanaasaazI Aaho. prMtu badlaNaa¹yaa
pirdRYyaacyaa saMdBaa-t ivaVmaana kayaVamaQyao badla krNaa¹yaacaI AavaSyakta inamaa-Na JaalaI Aaho.
%yaasaazI rajyaatIla naVaMcyaa pa~MatIla jalas~aotaMcyaa vaapracao inayaaojanaÊ vyavasqaapna AaiNa inayamana
krNyaasaazI naivana kayaVacaa masauda krNao AavaSyak zrlao Aaho.

3. paNyaacaa vaapr
paNaI GargautI vaaprasaazI‚ SaotI‚ jalaivaVut inaima-tI‚ AaOiYNak vaIja inaima-tI‚ jalavaahtUk‚ pirsar tsaoca
punainaima-tI [%yaadIsaazI AavaSyak Asato. yaa sagaLyaaMsaazI paNyaacaa vaapr pyaa-Pt pQdtInao krNao
AavaSyak Aaho. tsaoca paNaI ho dumaI-L saaQana Asalyaanao tLa¹gaaLatIla laaokaMpasaUna sava-~ jaagaRtI k$na
paNyaacyaa garjao pur%yaaca vaaprasaazI savaa-naa p`ao%saahIt krayalaa hvao. rajyaatIla p`%yaok kuTMuba AaiNa
sava- naagairkManaa ipNyaacao paNaI sahjaga%yaa ]plabQa hao[-la ASaa pQdtIcyaa paNaI purvazyaalaa p`aQaanya
Vayalaa hvao. %yaapazaopaz yaaogya AaiNa Saas~Iya AByaasaaWaro naVaMcyaa jaIvasaRYTIya garjaa zrivaNyaalaa
dusaro p`aQaanya hvao. e#aaVa ivakasa kayaa-cyaa vaoLI nadItIla jaIvasaRYTI iTkUna rahavaI yaa hotUnao
nadIcaa kahI Baaga jaIvasaRYTI p`vaah ³e-flows´ mhNaUna Aarixat kolaa jaavaa.
..3..
ipNyaacyaa paNyaacaa saaza AaiNa jaIvasaRYTIcyaa garjaosaazI AavaSyak Asalaolaa nadI pa~atIla paNyaacaa
saaza Agaaodr baajaUlaa zovaUna ]va-rIt garjaaMvar inaNa-ya GaoNyaat yaavaot. naVa AaiNa Anya paNaI¹saazo yaaMcaa
Sa@ya tao jala pirvahnaasaazI ivakasa kravaa. jala ¹ saazyaaMcyaa saMdBaa-t ivakasa yaaojanaa Aa#atanaa
saurvaatIpasaUna jala¹pirvahnaacaa mau_a Qyaanaat Gyaavaa.

jaao laaok samaUh ipNyaacyaa paNyaacaa p`amau#yaanao h@kdar Aaho‚ %yaaMnaa paNyaacyaa sqaainak ]plabQatonausaar
ivacaarpUva-k vaapr krNyaasaazIcaI jaaNaIva k$na doNao AaiNa tSaI kRtI kraNyaasaazI p`ao%saahna Vayalaa
hvao. dUrva$na paNaIpurvaza kravaa laagaU nayao yaasaazI tSaI jaaNaIva k$na doNao AavaSyak Aaho.
gaavaatIla ivaihircao puna$jjaIvana krayalaa hvao.

4. jalas~aotaMcaI maaihtI ³DoTa baoja´


jala isqa%yaMtracaa DoTabaoja ha kaoNa%yaahI jalas~aotMaivaYayaIcyaa p`klpacaa payaa Asatao. maga tao
ipNyaacyaa paNyaacaaÊ jala isaMcanaacaaÊ pUr inayaM~Naacaa [%yaadI Asaao. rajyaat jala iva&ana p`klp ¹ II
#aalaI pja-nyamaapk AaiNa naVaMcaa strmaapk AaiNa jala vaatavarNa iva&ana sqaanako sqaapna krNyaat
AalaI Aahot. Baart sarkarnao nauktIca maanyata idlaolyaa raYT/Iya jalaiva&ana p`klpa AMtga-t %yaa
sqaanakaMcaa samaantr AaiNa ]Qva-stirya ivastar pUrk zrNaar Aaho.

jalas~aotaMcaa ha DoTa Anya saMsqaaMnaa %yaaMcyaa p`klp yaaojanaa À Aara#aDo tyaar krNyaasaazI ]plabQa
kolaa jaa[-la. %yaacap`maaNao jalas~aotaMcyaa p`klpasaazI saMklaIt maaihtIsah vaaiYa-k Ahvaala ³[yar bauk´
p`kaiSat krNyaat yao[-la. %yaa maaihtIcaa ]payaaoga jala s~aotMacyaa ivakasa p`klpasaazI hao[-la. jala
isqa%yaMtr ivaYayak maaihtI saMklaIt krNao‚ %yaat frk pDU nayao mhNaUna pDtaLUna pahaNao AaiNa %yaa
ivaYayaI kaya- p`iËyaa krNyaasaazI rajya jala maaihtISaas~ koMd` sqaapna krNyaacaI A%yaMt inakD inamaa-Na
JaalaI Aaho. hI saMpUNa- maaihtI jala isqa%yaMtr p`klpa AMtga-t sqaapna kolaolyaa ivaivaQa saaQanaaMWara
ek~ kolaI jaa[-la AaiNa p`aqaimak kaya-¹p`ikyaonaMtr pardSa-k pQdtInao jaI. Aaya. esa. Pl^Tfa^ma-var
]plabQa Asaola.

jalavaayaumaanaatIla badlaacyaa saMdBaa-t paNyaaSaI saMbaiQat AsalaolaI pja-nyamaana‚ BaUAakRtI iva&ana‚ hvaamaana‚
Bauiva&ana‚ BaUpRYzavarIla paNaI‚ BaUgaBaa-tIla jalasaaza‚paNyaacaa djaa-‚ jaIvasaRYTI‚paNaI #aocaUna GaoNao AaiNa
%yaacaa vaapr‚isaMcaa[- xao~ ha saMpUNa- tpSaIla eka sauspYT p`iËyaovdara AaiNa p`a$pat eka%maIkrNa k$na
tao Aa^na laa[-na ]plabQa kolaa jaa[-la., %yaasaazI tpSaIlaacao AVyaavatIkrNa k$na %yaacao sqaanaaMtrNa
krNao AavaSyak Aaho. %yaamauLo paNyaacyaa vyavasqaapnaamaQyao inaNa-ya GaoNyaasaazI DoTa baoja ivakisat
haot jaa[-la.

5. jalavaayaumaana badlaacaI svaIkRtI


rajyaatIla jala saMsaaQanaaMvar AaiNa %yaaMcyaa calanaSaIlatovar jalavaayaumaanaatIla badlaacyaa pirNaamaacaI pUNa-tÁ
Sa@yata Aaho. yaa badlaaMcaa svaIkar krNyaacaI samaajaacaI xamata vaaZivaNyaasaazI #aasa Bar do}na ha mau_a

..4..
SamaivaNao AavaSyak Aaho. yaa badlaacaa mau_a SamaivaNyaasaazI rajyaatIla tLI‚ tlaava‚ naVa‚ BaUgaBaa-tIla
paNaI‚ lahana¹maaozo jala saazo yaaMcyaatIla paNyaacao p`maaNa ksao vaaZola yaacaa ivacaar krNao AavaSyak Aaho.
paNaI ADivaNyaacyaa AaiNa saazivaNyaacyaa parMparIk rcanaa AaiNa jalasaazo yaaMvar satt dRYTI zovaavaI
laagaola.

AiQak caaMgalyaa vyavasqaapna maagaNaIcaa AvalaMba krNyaa vaacaUna ga%yaMtr naahI. %yaat caaMgalaI AaiNa
Saas~Iya kRiYakaOSalya vyavasqaa¸ pIk pQdtI¸paNaI doNyaasaMbaQaIcao klaakaOSalya¸ isp`Mklasa- AaiNa izbak
isaMcana yaaMcaa samaavaoSa haotao. jalasaazo saukNaoÀ pUr yaoNao¸ maatI iTkivaNyaacyaa iËyaotIla kmakuvatpNaa¸
DaoMgar ]taravarIla JaIja Ba$na kaZNao [%yaadI ivaiSaYT samasyaa Qyaanaat Gao}na ]payayaaojanaa kravyaa
laagatIla. jalavaayaumaanaatIla badlaacyaa saMdBaa-t QarNao¸ pUr inayaM~Naacao baaMQa¸ BartI ¹AaohaoTIcao baaMQa¹
baMQaaro [%yaadI rcanaaMcaI tpasaNaI k$na %yaaMcao yaaojanaa pUva-k inayamana krNao AavaSyak Aaho.
jalavaayaumaanaacyaa badla%yaa pirisqatIt #aajana jaimanaItIla baMQaaroÀbaaMQa¸ tLI [%yaadIMcaI saMrcanaa
tpasaavaI laagaola.

BaUgaBaa-tIla jalasaazyaaMcaI #aa¹yaa paNyaacaa iSarkava hao}na hanaI hao} nayao yaadRYTInao tsaa iSarkava
rao#aNyaasaazI ]payayaaojanaacao maanak tyaar kravao laagaola. pavasaacao paNaI ADivaNyaacyaa pQdtI va
]paya tpasaavao laagatIla.

6. ]pyaaogaasaazIcao ]plabQa paNaI vaaZivaNao


jala saMsaaQanaaMcaI ]plabQata AaiNa %yaaMcaa vaogavaogaLyaa GaTkaMkDUna kolaa jaaNaara vaapr yaaMcaI zraivak
kalaavaQaIt Saas~IyadRYTyaa AjamaavaNaI AaiNa AaZavaa Gyaavaa laagaola. jala¹vaayaumaana badlaaMcyaa saMdBaa-t
]plabQatotIla kla maUlyaMaikt kravao laagatIla.

gaaovaa rajyaat drvaYaI- maubalak pa}sa pDt Asalaa trI pavasaaLyaa naMtrcyaa kaLat naVatIla paNyaacaa
p`vaah #aUp kmaI Asatao. %yaamauLo #aasa k$na eip`la to jaUnacyaa p`arMBaapya-Mt ipNyaacyaa paNyaacaa tuTvaDa
Baasatao. iSavaaya rajyaacaI A$Md Baurcanaa,Ê piEcama GaaTacaa inamauLtopNaa¸ iCd`maya ]pstr,Ê sqaL
kaLanausaar pja-nyamaanaacaI ivaYamata yaaMmauLo paNyaacyaa ]plabQato ivaYayaI rajyaat eoihk Asamataola inamaa-Na
haotao. jarI gaaovaa rajya ]cca Avapat ivaBaagaat Asalao trI dr vya@tImaagao savaa-t kmaI gaaoDyaa paNyaacaI
]plabQata Asalaolao rajya Aaho¸ yaa ivaraoQaaBaasaacao karNa spYT haoto.

paNyaacaI ]plabQata mayaa-idt Aaho.prMtu vaaZtI laaoksaM#yaa¸ vaogavaana naagarIkrNa¸ JapaTyaanao haoNaaro
AaOVaogaIkrNa AaiNa Aaiqa-k ivakasa yaaMmauLo paNyaacaI maagaNaI JapaTyaanao vaaZt Aaho.

%yaakrIta #aaalIla pOkI kahI Aqavaa AiQak p`karcyaa naItIMcaa AvalaMba ivakisat kravaa laagaola.
jaoNaok$na rajyaat AiQak caaMgalyaa p`karcyaa vyavasqaapnaacao AacarNa krta yao[-la.

1´ rajyaat paNaI saazvaUna zovaNyaasaazI tSaa jaagaaMcaa vaapr krNao.

2´ naVa AaiNa %yaaMcyaa ]pnaVaMmaQaIla jaIvasaRYTI p`vaahMMacaa ³e.flows´ AMdaja tyaar k$na to
AbaaiQat rahtIla yaavar do#aro#a krNao.
..5..
3´ jalaisaMcanaÊ jalaivaVRt yaaojanaaÊ yaa saMsaaQanaaMcyaa ekai%mak vaaprasaazI sava- naagarI AaiNa ga`amaINa
paNaI purvaza yaaojanaMaSaI AMtga-t pQdtInao jaaoDlyaa jaatIla.

4´ rajyaatIla tLIÊ tlaavaÊ JaroÊ paoMya [%yaadI gaaoDyaa paNyaacyaa saMsaaQanaasaazI sauQaarNaa k$naÊ
punasqaa-pnaa krNao AaiNa puna$jjaIivat krNao. paNyaacao saazo baujavaUna jamaIna tyaar krNyaacyaa kRtIlaa
p`itsaad doNyaat yaoNaar naahI.

5´vaarMvaar dUYkaL pDNaa¹yaa ikMvaa paNyaacao duiBa-xa Asalaolao Baaga ho$na %yaa samasyaa imaTivaNyaacyaa
dRYTInao yaaojanaa Aa#aUna %yaa kayaa-invat kolyaa jaatIla.

6´ jalasaMvaQa-naasaazIcyaa ]payaaMnaa p`ao%saahna idlao jaa[-la.yaat sama patLItIla carÊ samatL baaMQaÊ baMaQa
[%yaadIMcaa samaavaoSa Asaola.

7´ naVaMcao jaIvanacaË saMrixat kolao jaa[-la.

8´ Sa@ya %yaa sava- izkaNaI izbak isaMcanaÊ isp`Mklasa- isaMcana yaaMvdaro paNaI bacatIcao tM~ AvalaMibalao jaa[-la.

9´ paNaI purvaza maagaa-tIla paNyaacaI gaLtI kmaI k$na ibana mahsaUla paNyaacaI naasaaDI kmaI kolaI jaa[-la.

10´Cprava$na yaoNaaro paNaI saazivaNao AaiNa Anya jala saMvaQa-naacyaa yaaojanaaMvar Bar do}na %yaaMnaa p`isaQdI
idlaI jaa[-la.

11´ ipNyaavyaitir@t Anya garjaaMsaazI paNyaacyaa punavaa-pralaa p`ao%saahna idlao jaa[-la.

12´ivaihrIcao puna$jjaIvana kolao jaa[-la.

13´ koMd`Iya BaUgaBa-jala maDMLakDo samanvaya saaQaNyaasaazI jalaivaYayak nakaSaaica~Na kolao jaa[-la.

14´ eka nadIpa~atUna dusa¹yaa nadIpa~at paNaI vaLivaNyaacaI iËyaa f@t prakaYTocyaa p`krNaI kolaI
jaa[-la. maa~ %yaapUvaI- BaavaI kaLatIla ASaa p`karcaI garja¸ jaIvasaRYTI p`vaah pyaa-varNaIya¸ Aaiqa-k
AaiNa saamaaijak pirNaama yaaMcao maUlyamaapna k$naca tsaa inaNa-ya GaoNyaat yao[-la.

15´jala¹Baar xao~at BaugaBa-jala saMcaya vhavaaÊ yaa hotUnao %yaa xao~at ivakasakaya- haoNaar naahI.

16´ipNyaacyaa paNyaacaI bacat AaiNa paNyaacaI ]plabQata yaaMvar Bar idlaa jaa[-la. %yaasaazI paNyaacaI
naasaaDI kmaI krNaoÊ baaYpao%saja-na kmaI krNaoÊ naVatIla pUnaravatI-t paNyaacaa vaaprÊ ipkavaL p`karaMcao
saMro#ana krNaoÊ paNaIpurvaza yaM~Naocao svayaMcaalana AaiNa purvaza saa#aLI kmaI krNao ho ]paya yaaojaavao
laagatIla.

..6..
7. BaUgaBaa-tIla jala
BaugaBa-jala inayamana kayada laagaU krNaaro gaaovaa ho ek AaGaaDIcao rajya Aaho. saMpUNa- rajya ho sadr
kayaVacaI kaya-vaahI laagaU Asalaolao AnausaUcaIt xao~ mhNaUna GaaoiYat kraNyaat Aalao Aaho. p`%yaok
ijalhayaasaazI BaUgaBa-jala AiQakarI inayau@t krNyaat Aalao AsaUna sadr kayaVa#aalaI BaUgaBa-jala ivaBaaga
AiQasaUicat krNyaat Aalaa Aaho. BaugaBa-jala #aocaNyaacao dr AiQasaUicat krNyaat Aalao AsaUna #aocalao
gaolaolao sava- vyaavasaayaIk sva$pacao paNaI purivaNyaasaazI maITrvarIla naaoMdInausaar dr laagaU kolao jaaNaar
Aahot. BaUgaBaa-tIla jala ivaYayak QaaorNa jarI vaogaLo AiQasauicat krNyaat Aalaolao Asalao trI sadr
QaaorNaatIla KalaIla samasyaaMcaI ]kla hI sava-MkYa ASaa rajya jala QaaorNaacaa Baaga Asaola.

A´sava- BaUgaBa-jala sqaLaMcao naaoMdNaIkrNa kolao jaa[-la.BaUgaBa-jala AiQakarI p`%yaok ga`ama pMcaayat xao~at
TPPyaa ¹ TPPyaanao gaava patLIvar iSaibaro GaotIla. BaUgaBaa-tIla paNyaacao mah<va AaiNa %yaa paNyaacaa
nyaayasaMgat vaapr krNyaacyaa dRYTInao naagairkanaa iSaixat krNao ha %yaa iSaibaraMmaagaIla ]_oSa Asaola.tsaoca
gaavaatIla sava- ivaihrIMcao naaoMdNaIkrNa krNao AaiNa sqaainakaMsaazI navaIna ivahIrIMnaa prvaanagaI imaLivaNao ho
do#aIla %yaMacyaa Aa#a%yaarIt yao[-la.

ba´AaOVaOgaIkÊvyaavasaaiyak AaiNa KaNa vyavasaayaasaMbaMQaI #aocalao jaaNaa¹yaa BaUgaBa-jalaacao maapna kolao jaa[-la.
maITr basaivalyaaiSavaaya navyaanao prvaanagaI idlaI jaaNaar naahI. jyaanaa prvaanagaI idlaolaI Aaho %yaaMnaa
TPPyaa¹TPPyaanao maITr basaivalao jaatIla. Asao maITr paNaI vaaprNaa¹yaa Aja-daralaa basavaavao laagatIla.
naMtr BaUgaBa-jala AiQakarI ikMvaa %yaaMcyaa p`itinaQaInao to tpasaavao laagatIla. vyaavasaaiyak ¸ AaOVaoigak
AaiNa #aaNaIsaazI kayama sva$pacyaa paNaI #aocaNaIsaazI kayama sva$pacao pMp basaivaNyaat yaavaot.
zraivak kalaMatranao ho maITr AaiNa paNaI #aocaNao yaaMcaI tpasaNaI BaUgaBa-jala AiQakarI krtIla.

k´paNyaacaI vaahtUk krNaarI vaahnao¸ #aasa k$na paNyaacao T^Mksa-caI naaoMdNaI BaUgaBa-jala AiQakarI krtIla.
BaUgaBa-jala AiQakarI paNyaacyaa T^Mksa-naa Aaplyaa sahInao prvaanaa dotIla .%yaat T^Mkrcaa naaoMdNaI ËmaaMk
kaoNa%yaa ivahIrIcao paNaI Gaotlao [%yaadI tpSaIla Asaola AaiNa tao prvaanaa T^Mkrcyaa samaaorIla kacaovar
icakTivalaolaa Asaola,. BaUgaBa-jala AiQakarI AQaUna¹maQaUna AcaanakpNao ASaa prvaanyaaMcaI tpasaNaI
krtIla. BaUgaBa-jala vaahtUkIcyaa baabatIt kaoNatIhI tËar Aalyaasa BaUgaBa-jala AiQakarI %yaacaI %varonao
d#ala GaotIla AaiNa baokayadoSaIr paNaI vaahtukIvar QaaDI GaalatIla. AiQakRt prvaanyaaiSavaaya paNaI
vaahtUk krNaaro T^Mkr jaPt krNyaacyaa saUcanaa paolaIsa AaiNa rsta vaahtUk AiQaka¹yaaMnaa doNyaat
yaotIla.

D´ jala saMsaaQana #aato rajyaatIla jala p`strMacao Aaro#ana AaiNa %yaaMcyaa gauNaQamaaM-caa AByaasa krNyaacao
kama hatI Gao[-la. %yaacaI madt ]pyaaogaacyaa saMrcanaocaa AByaasa AaiNa AiQaktr Saas~Iya pQdtInao
prvaanao maMjaUr krNyaasaazI hao[-la.

[´ BaUgaBaa-tIla paNyaacyaa patLIvar zraivak kaLacyaa AMtranao do#aro#a zovalaI jaa[-la. %yaaWaro taNa
pDNaa¹yaa xao~aMcyaa saImaaroYaa zrivaNyaat yaotIla. jala saMsaaQana #aa%yaacyaa 105 inarIxaNa ivaihrI ³65
Aaopna AaiNa 40 pIJaao maITsa--peizo meters´ Aahot. %yaa nauk%yaaca jaagaitk baM^kocyaa Hydrology
Project ¹ II p`klpa#aalaI sqaaipt krNyaat Aalyaa Aahot. %yaavyaitir@t koMd`Iya BaUgaBa-jala m
aMDLacyaa 50 ivaihrIMcaahI %yaat samaavaoSa Aaho. %yaaMcaa DoTa rajyaatIla paNaI vyavasqaapna AiQak
caaMgalao krNyaasaazI vaaprNyaat yao[-la.
..7..
p´ BaUgaBa-jala kayaVacaa BaMga krNaa¹yaaMvar kDk karvaa[- kolaI jaa[-la. BaUgaBa-jala AiQakarI AaiNa
%yaaMcyaa AiQakRt p`itinaQaI maaf-t sadr kayada #a¹yaa Aqaa-nao AMmalaat AaNaNyaasaazI zraivak kaLacyaa
AMtranao AaiNa saat%yaanao do#aro#a kolaI jaa[-la. jaoNaok$na BaavaI ipZyaaMsaazI BaUgaBaa-tIla paNyaacaI
saMsaaQanao saMrixat kolaI jaatIla.

f´ #aaNa kMpnyaanaa #aaNaItIla paNaI #aocaNyaasaazI maITr basavaUna paNaI ]psaNyaacaI sauyaaogya vyavasqaa
kravaI laagaola. paNaI ]psaNyaa Agaaodr BaUgaBa-jala AiQaka¹yaalaa tI vyavasqaa da#avaavaI laagaola.
BaUgaBa-jala AiQaka¹yaanaa zraivak kaLacyaa AMtranao ASaa paNaI ]psaNyaavar do#aro#a zovaUna p`maaiNat
kravao laagaola. #aaNa p+yaatIla BaUgaBa-jalaacyaa patLIvar #aa%yaakDUna do#aro#a zovalaI jaa[-la.
#aaNap+yaatIla BaUgaBaa-tIla jalaacaI patLI naaoMd kraNyaasaazI AavaSyaktonausaar ivahIrI ikMvaa pIJaaomaITsa-
saMsqaaipt kravaot.

Ba´ Sa@ya Asaola %yaa sava- izkaNaI pavasaacao paNaI saMvaQa-na AaiNa BaUgaBaa-tIla jala saMsaaQana BaarIt
krNyaasaazI p`ao%saahna idlao jaa[-la. ASaa p`stavaaMcyaa baabatIt #aa%yaakDuna madt AaiNa maaga-dSa-na idlao
jaa[-la.

ma´ Sa@ya Asaola toqao baMQaaroÊ AQaaomau#a baMQaaroÊ vaahto tlaavaÊ baaMQaÊ samapatLI baaMQaÊ car maarNaoÊ [%yaadI
jala saMvaQa-naacyaa pQdtI AvalaMbaNyaasaazI p`ao%saahna AaiNa p`isaQdI idlaI jaa[-la.

ya´ kalavyaaWaro Aqavaa p`vaahI $pat vaahNaaro BaUgaBa-jala AaiNa BaUpRYzavarIla saMsaaQanao yaaMcyaat samanvaya
saaQaUna jalasaMvaQa-na krNao AaiNa paNyaacaI naasaaDI qaaMbaivaNyaat yao[-la.

r´ AiQaktr taNa Asalaolyaa xao~at BaUgaBa-jala saMsaaQanaaMcao saUxmastr AaQaairt Aaklana krNyaacao
AaiNa AavaSyaktonausaar garjaa BaagaivaNyaacao kama hatI Gaotlao jaa[-la.

la´ BaUgaBa-jalaacao vyavasqaapna krNyaacyaa kamaI BaUgaBa-jala AiQakarI AaiNa vyavasqaapk yaaMnaa dRYyamaanata
laaBaUna inaNa-ya GaooNyaasaazI AaQauinak vaO&ainak tM~&ana AaiNa saaQanao yaaMcao p`iSaxaNa idlao jaa[-la.

va´ rajyaat malivasaja-naacyaa Ta@yaaMsaazIcaI prvaanagaI Aaraogya #aa%yaakDUna idlaI jaato prMtu e#aaVa
[maartIcyaa baaMQakamaacyaa pirsarat ³100 maITrcyaa Aat´ jar e#aadI ivahIr¸ tLo¸ ikMvaa naalaa
yaasaar#aa paNavaza Asaola tr toqaIla maOlaapaNaI SaaoYaNa #aD\DyaatUna BaUgaBa-jalaat maOlaapaNyaacao ina:saarNa
hao}na %yaavar pirNaama haoNyaaivaYayaIcao maUlyamaapna haoNao AavaSyak Aaho. ASaI p`krNao BaUgaBa-jala
AiQaka¹yaakDo AiBap`ayaasaazI pazvaavaI laagatIla. %yaavar sadr AiQakarI 30 idvasaaMcyaa Aat
AiBap`aya do[-la.

Sa´BaUgaBaa-tIla paNyaacaa djaa- zraivak kaLacyaa AMtranao tpasaUna %yaavar do#aro#a zovalaI jaa[-la.

Ya´ gaaovaa BaUgaBa-jala inayamana kayaVanausaar BaUgaBaa-tIla paNyaacao p`dUYaNa Jaalyaasa %yaavar tatDInao
kaya-vaahI kolaI jaa[-la.

..8..
sa´ sava- kUpnailakaM #aaodNyaacao kama kayaVanausaar jyaa kUpnailaka ejansaIcao #aa%yaakDo naaoMdNaIkrNa
Jaalao Aaho %yaaMcyaamaaf-t krNyaat yao[-la.

h´ Jara mhNajao BaUgaBaa-tIla paNyaacao BaUpRYzavarIla paNyaasaazI isqarmaagaI- AMSadana Aaho.%yaalaa


AaMtrp`vaah AsaohI mhNatat. #aa%yaakDUna rajyaatIla sava- Ja¹yaaMcaI saivastr yaadI tyaarI krNyaat
yao[-la. yaa Ja¹yaaMcaI saQyaacaI isqatI AaiNa sva$p samajaaNyaasaazI %yaaMcaI TPPyaa¹TPPyaanao tpasaNaI
krNyaat ya-[-la. Ja¹yaacyaa paNyaacaa djaa- AaiNa p`dUYaNaivaYayak mauVaMcaI tpasaNaI krNyaat ya-[-la.
Ja¹yaaMcao puna$jjaIvana k$na %yaaMWaro vaahaNaa¹yaa paNyaacaa djaa- vaaZivaNyaasaazI pQdtSaIrpNao p`ya%na
krNyaat yaotIla. #aa%yaakDUna yaa saMdBaa-t yaaojanaa tyaar krNyaat yaotIla.

L´ BaUgaBaa-tIla paNaI #aocaNyaacao AaiNa vaahtUk krNyaacao p`maaNa yaa ivaYayaI dr eka vaYaa-AaD
samaalaaocana kolao jaa[-la.

8. paNyaacaI ikMmat
paNyaacaa kaya-xama ]pyaaoga AaiNa saMvaQa-na yaaMcaa ivacaar k$na dr zrivaNyaat yao[-la. svatM~ paNaI .
inayamana AiQakairNaI sqaapna krNyaacyaa dRYTInao p`ya%na krNyaat yaotIla. Sa@ya Asaola toqao paNyaacaI dr
AakarNaI AayatnaI ³vha^lyaumaoiT/k´ pQdtIcaI Asaola. paNaI drMacao zraivak kaLacyaa AMtranao
punaravalaaokna krNyaat yao[-la. paNaI vaapr saMGaTnaaMnaa mahsaUla gaaoLa krNyaacao va %yaatIla T@kovaarI
svat:kDo zovaNyaacao AiQakar doNyaat Aalao Aahot. BaUgaBaa-tIla paNyaacao p`maaNaabaahorIla #aocalyaacao
p`maaNa ivajaocyaa inaba-MiQat vaapravdaro kmaIt kmaI krNyaat yao[-la. jala isaMcana AaiNa paNyaacyaa
vyaavasaaiyak vaaprasaazI ivajaocaI svatM~ purvazavyavasqaa krNyaat yao[-la.

9. jala maagaa-Mcao saMvaQa-na¸ paNavazyaaMnaa pragatI purivaNao¸ jalainaÁsaarNa pQdtI


rajyaatIla naVa¸ naVaMcao maaga-¸paNavazo yaaMcao saMrxaNa AaiNa saMvaQa-na yaaMsaazI savaa-MnaI p`ya%na krNao AavaSyak
Aaho. rajyaatIla paNavazyaaMcaI du$stI k$na¸ puna$jjaIvana k$na AaiNa punaina-maa-Na k$na %yaaMcaI xamata
vaaZvaUna vaaprasaazI AavaSyak tSaI rcanaa krNao garjaocao Aaho. naVa¸ tlaava¸ naalao [%yaadI
paNavazyaaMvarIla AitËmaNao hTvaUna ASaa gaaoYTIMnaa pravaR<a kolao jaa[-la. SahrIkrNaasaazI vaogaanao
ivakisat haoNaa¹yaa BaagaatIla va javaLpasacao jalas~aot p`dUYaNa AaiNa malaIna haoNyaapasaUna dUr zovaNyaasaazI
sauyaaogyair%yaa inayamana kolao jaatIla. paNyaacyaa saMsaaQanaacaI malaInata AaiNa p`dUYaNa yaaMivaYayaI zraivak
kaLacyaa AMtranao tpasaNaI kolaI jaa[-la AaiNa ASaa gaOrkR%yaaAaD kDk karvaa[-caI trtUd kayaVat
krNyaat yao[-la.it¹ha[takDUna zraivak kaLacyaa AMtranao tpasaNaI k$na p`dUYaNaasaazI jabaabadar
Asalaolyaa vya@tIM iva$Qd iSaxaa%mak karvaa[- krNyaacaI yaM~Naa ivakisat krNyaat yao[-la. jalakuMBa À
paNavazo yaaMcyaa AaiNa paNaI iJarpNaa¹yaa xao~Macyaa varcyaa Aarixat Baagaacao p`dUYaNa¸ malaInata krNaaro
Aqavaa baaQaa AaNaNaaro tsaoca vanya jaIvana AaiNa maanavaI jaIvanaalaa Qaaoka ]%pnna krNaa¹yaa naagarI
vas%yaa¸ AitËmaNao AaiNa ivakasa ivaYayak kamao kayaVanao p`itbaMiQat krNyaat yaotIla.

BaUgaBaa-tIla jala p`vaah svacC krNao A%yaMt kzINa AahoÊ mhNaUna paNyaacaa ivaSaoYatÁ BaUgaBaa-tIla paNyaacaa
yaaogya tao djaa-¸ do#aro#a zovaUna saaMBaaLNyaat yao[-la. Apoixat ]%padna ÀpirNaama imaLivaNyaasaazI
jalaivaYayak saaQanasauivaQaa yaaogya AaiNa iSastbaQdir%yaa caalaivaNyaat yao[-la. saaQana sauivaQaaMcyaa du$stI
va saaMBaaL krNyaasaazI yaaogya %yaa rkmaocaI T@kovaarI ra#aUna zovaNyaat yao[-la.
..9..
rajyaatIla QarNaMacyaa saurxaosaazI AavaSyak %yaa yaaogya ]payayaaojanaa¸ tsaoca QarNa pRqa@krNa AaiNa
Aap%kalaIna ]payayaaojanaa krNyaat yaotIla.

10. pUr AaiNa duYkaL vyavasqaapna


kRiYaivaYayak ivaivaQaI naItI Aa#aNao AaiNa maatIcaI jala inaima-tIxamata sauQaarNyaasaazI jamaIna¸ maatI AaiNa
jalavyavasqaapana yaaMcaI sqaainakaMkDUna Saas~Iya maaihtI GaotlaI jaa[-la. %yaacabaraobar saMSaaoQana AaiNa
vaO&ainak saMsqaa yaaMcyaakDuna maaihtI Gao}na itcaa duYkaL vyavasqaapnaasaazI vaapr kolaa jaa[-la.ekai%mak
kRiYavyavasqaa AaiNa kRiYavyavasqao vyaitir@t ivakasakamaaMcaa ivacaar ]pjaIivakolaa AaQaar doNao AaiNa
garIbaI kmaI krNao yaaMsaazI kolaa jaa[-la.

gaMgaa AaiNa ba`hmapu~a #aao¹yaatIla mahapurasaar#ao pUr rajyaat yaot naahIt prMtu BartI AaiNa maaozyaa
p`maaNaavarIla AvaxaopNa yaMacyaa eki~tpNaamauLo naVaMcyaa BartIxao~at paNyaacaa laaoMZa inamaa-Na hao}na
sa#ala Baagaat pUrsadRYya pirisqatI inamaa-Na haoto. naVaMcaI laaMbaI kmaI Asalyaanao hI pirisqatI inavaLNyaasa
kmaI vaoL imaLtao. AMdaja baaMQaNyaacyaa AadSa- vyavasqaolaa jaaoDlaolyaa p`%yaxa vaoLocaI maaihtI saMpadna
k$na¸ puracaa AMdaja GaoNyaacaI vyavasqaa kolaI jaa[-la. p`%yaxa vaoLocaI maaihtI saMpadna krNyaacaI vyavasqaa
saMbaMiQat kma-caa¹yaaMnaa ]plabQa k$na idlaI jaa[-la. %yaamauLo kma-caa¹yaaMnaa puracyaa patLIcaI maaihtI
tyaar imaLola.

jalakuMBaaMcyaa hataLNaIcaI pQdt ivakisat k$na yaaogya AaiNa inaNaa-yak pQdtInao kayaa-invat kolaI jaa[-la.
pUr pirisqatISaI maukabalaa krNyaacaI tyaarI zovaNyaasaazI pUr AaiNa %yaaMcao saat%ya yaaMivaYayaIcao nakaSao
tyaar krNyaat yaotIla. puracya Aqavaa duYkaLacyaa pirisqatIlaa taoMD doNyaakirta saMbaMiQat
laaoksamaUhaMsaazI kRityaaojanaa ivakisat kolaI jaa[-la.

11. paNaI purvaza AaiNa AaraogyarxaNa


naagarI AaiNa ga`amaINa BaagaatIla paNaI purvazyaacyaa baabatItlaI ivaYamata dUr krNyaacaI garja Aaho.
rajyaatIla paNavazo AaiNa BaUPaRYzavarIla tsaoca BaUgaBaa-tIla paNaI yaaMcao p`dUYaNa rao#aNyaasaazI rajyaat
sava-~ malainasaaÁrNa vyavasqaa ivakisat kolaI jaa[-la. jaoqao AiSa malaina:saarNa vyavasqaa paocalaolaI naahI
toqao toqao malasaMcaya Ta@yaa AaiNa SaaoYaNa #aD\Do purivaNyaacao p`ya%na krNyaat yaotIla. %yaamauLo javaLpasacao
paNavazo AaiNa BaUgaBaa-tIla paNaI p`dUYaNaa pasaUna dUr zovaNao Sa@ya hao[-la.

GargautI paNaI purvaza ha mau#yat: BaUPaRYzavarIla paNyaacyaa purvazyaavar AvalaMbaUna rahIla.jaoqao


saaMDpaNaI ¹ p`iËyaa ¹ p`klp Aahot toqao %yaa paNyaacaa¸ ipNyaasaazI vagaLUna¸ Anya vaaprasaazI punha
]pyaaoga kolaa jaa[-la.

..10..
p`iËyaa k$na punavaa-prasaazIcyaa paNyaacaa purvaza daona vaogavaogaLyaa pa[-pvdaro krNyaat yao[-la. yaa
daonhI pa[-pnaa jaagaitk saMkotanausaar vaogavaogaLo yaaogya to rMga doNyaat yaotIla. jaoqao ASaI vyavasqaa krNao\
Sa@ya nasaola. toqao BaUPaRYzavarIla AaiNa BaUgaBaa-tIla paNyaacaa samainvat ]pyaaoga krNyaat yao[-la.
%yaamauLo p`klpatUna p`ikyaa kolaolyaa paNyaacaa vaapravarIla taNa kmaI hao[-la. ipNyaasaazI ASaa p`iËyaa
kolaolyaa paNyaacaa dIGa- kaLpya-Mt ]pyaaoga krNyaacaa p`ya%na p`%yaokanao krNao AavaSyak Aaho. ASaa
paNyaacaa purosaa vaapr krNyaasaazI Saas~Iya dRYTyaa Aaro#ana k$na purvazyaacao naL Gaatlao jaatIla.
Aap%kaLI vaoga¹vaogaLyaa maagaa-nao jalapurvaza krNyaasaazI paNaI vaLvaUna garja BaagaivaNyaakrIta p`iËyaa
saMyaM~aSaI samainvat yaaojanaa kayaa-invat kolaI jaa[-la. rajyaatIla ipNyaacyaa paNaI purvazyaavarIla taNa
kmaI krNyaasaazI ]VaogaManaa kccao paNaI Aqavaa punavaa-prasaazIcao paNaI AavaSyaktonausaar purivalao jaa[-la.

12. saMSaaoQana AaiNa p`iSaxaNaacyaa garjaa:


paNaI ivaBaagaat saat%yapUNa- saMSaaoQana¸ tM~&anaatIla AaQauinakIkrNa AaiNa vaO&ainak dRYTInao samasyaa
saaoDivaNao AavaSyak Aaho. paNaI ivaBaagaat navasaja-naalaa p`ao%saahna do}na maanyata AaiNa purskar idlao
jaatIla.rajyaata tM~&ana pQdtItIla rcanaa¸ yaaojanaa AaiNa vyavasqaapna pQdtI yaaMcyaa AVavatIkrNaacaI
garja Aaho. %yaasaazI sava- straMvarIla taMi~k AaiNa maM~alayaIna kma-caa¹yaaMsaazI punap`-iSaxaNa Aqavaa
saat%yapUNa- iSaxaNa ]pËmaalaa p`ao%saahna idlao jaa[-la. ha ]pËma #aajagaI AaiNa saava-jainak Asaa daonhI
ivaBaagaMasaazI laagaU Asaola. rajyaat svaaya<a sva$pacao jalaQaaorNa saMSaaoQana koMd` sqaapna krNyaacaI garja
Aaho.%yaaWaro ivaVmaana jala saMsaaQana pirdRYyaat badla GaDvaUna AaNaNyaasaazI QaaorNa ivaYayak inado-Sa
ivakisat krta yaotIla.

13. rajya jala QaaorNa kayaa-invat krNyaasaazI saMsqaa%mak vyavasqaa rajya jala QaaorNaatIla ivaivaQa ]pËma
AaiNa trtudI kayaa-invat krNyaasaazI #aalaIla p`maaNao saMsqaa%mak AaiNa p`SaasakIya vyavasqaa Asaola:

rajya jala QaaorNaatIla sava- ]pËma samajaUna Gao}na %yaaMcaa samanvaya saaQaNyaasaazI ek jala saMsaaQana inayaM~Na
maMDL AiQasaUicat kolao jaa[-la. yaa jalasaMsaaQana inayaM~Na maMDLacaI kayao- AaiNa rcanaa piriSaYT 1 nausaar
Asaola. jalasaMsaaQana #aa%yaat ek maaihtI koMd` ³DoTa saoMTr´ kayaa-invat kolao jaa[-la. jalaavat-naacaI
maaihtI gaaoLa krNao itcaa saMcaya krNao AaiNa jalaavat-naacyaa ivavaIQa p`ikyaaMcao ivaSlaoYaNa krNao ho yaa
maaihtI koMd`acao kama Asaola.

piriSaYT ¹1
jala saMsaaQana inayaM~Na maMDLacaIM kayao- AaNaI rcanaa

kayao- :
1. h@kdar ejansaIMnaa rajya jala QaaorNaatIla kaya-Ëma maagaI- laavaNyaasaazI madt krNao AaiNa samanvaya
saaQaNaoÊ tsaoca yaaojanaa AnausarNaavar do#aro#a krNao.

2.ivaivaQa h@kdar ejansaIMnaI tyaar kolaolyaa mah%vaacyaa ivakasaivaYayak yaaojanaa tpasaUna maMjaUr krNao.

3. AaMtrrajya mauVMavar sarkarlaa sallaa doNao.


.. 11..
rcanaa:
jala saMsaaQana inayaM~Na maMDLacaoM ek AiQaSaasak maMDL ³gavhina-Mga baa^DI´ Asaola. maMDLacaI vaogavaogaLI
kayao-¸ yaaojanaa AaNaI QaaorNa kayaa-invat krNyaavar ho AiQaSaasak maMDL do#aro#a krIla.%yaaiSavaaya rajya
jala QaaorNaatIla ivaiSaYT kamao ivakisat krNyaasaazI ek kaya-karI saimatI e@JaI@yauiTvh kimaTI
(Executive Committee) Asaola.

AiQaSaasak maMDL ³gavhina-Mga baa^DI´

1.maananaIya jala saMsaaQana maM~I Aqyaxa


2.p`Qaana sacaIva ³jala saMsaaQana´ sadsya
3.sacaIva ³kRYaI´ sadsya
4.sacaIva ³vana´ sadsya
5.sacaIva ³iva&anaÊ tM~&ana AaNaI pyaa-varNa´ sadsya
6.jala saMsaaQana xao~atIla #yaatnaama Asao tIna AiBayaMto sadsya
7.mau#ya AiBayaMta ³jala saMsaaQana #aato´ sadsya saicava

kaya-karI saimatI ³e@JaI@yauiTvh kimaTI´


1.mau#ya AiBayaMta ³jala saMsaaQana #aato´ Aqyaxa
2. mau#ya AiBayaMta ³saava-jainak baaMdkama #aatoo´ sadsya
3.saMcaalak ³kRYaI´ sadsya
4.saMcaalak³iva&anaÊtM~&ana AaNaI pyaa-varNa´ sadsya
5.gaaoMya [MijainayairMga mahaivaValayaacao p`aQyaapk sadsya
6.AiQaSaasak maMDL maaf-t inayau@t kolaolao daona sadsya
#yaatnaama jalaivaYayak t&
7.AQaIxak AiBayaMta ³saIpIAao´¸ jala saMsaaQana #aato sadsya saicava

.. 12..

You might also like