Vishnu Stotra

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

श्री विष्णु सहस्त्रनाम स्तोत्रम

ॐ श्री परमात्मने नमः ।


ॐ नमो भगवते वासुदेवाय ।

अथ श्रीववष्णु सहस्त्रनाम स्तोत्रम


यस्य स्मरणमात्रेन जन्मसंसारबन्धनात् ।
ववमुच्यते नमस्तमै ववष्णवे प्रभववष्णवे ॥

नमः समस्तभूतानां आवदभूताय भूभृते ।


अनेकरुपरुपाय ववष्णवे प्रभववष्णवे ॥

वै शम्पायन उवाच
श्रु त्वा धमाा नशे षेण पावनावन च सवा शः ।
युवधविरः शान्तनवं पु नरे वाभ्यभाषत ।१।

युवधविर उवाच
वकमेकं दै वतं लोके वकं वाप्ये कं परायणम् ।
स्तु वन्तः कं कमचा न्तः प्राप्नु युमाा नवाः शु भम् ।२।

को धमाः सवा धमाा णां भवतः परमो मतः ।


वकं जपन्मुच्यते जन्तुजान्मसंसारबन्धनात् ।३।

भीष्म उवाच
जगत्प्रभुं दे वदे वमनन्तं पु रुषोत्तमम् ।
स्तु वन्नामसहस्त्रेण पु रुषः सततोत्थितः ।४।

तमेव चाचा यवन्नत्यं भक्त्या पु रुषमव्ययम् ।


ध्यायन्स्स्तुवन्नमस्यं श्च यजमानस्तमेव च ।५।

अनावदवनधनं ववष्णुं सवा लोकमहे श्वरम् ।


लोकाध्यक्षं स्तु ववन्नत्यं सवा दुः खावतगो भवे त् ।६।

ब्रह्मण्यं सवा धमाज्ञं लोकानां कीवतावधा नम् ।


लोकनाथं महद् भूतं सवा भूतभवोद्भभवम् ।७।

एष मे सवा धमाा णां धमाा ऽवधकतमो मतः ।


यद्भक्त्या पु ण्डरीकाक्षं स्तवै रचे न्नरः सदा ।८।
परमं यो महत्ते जः परमं यो महत्तपः ।
परमं यो महद् ब्रह्म परमं यः परायण्म् ।९।

पववत्राणां पववत्रं यो मङ्गलानां च मङ्गलम् ।


दै वतं दे वतानां च भूतानां योऽव्ययः वपता ।१०।

यतः सवाा वण भूतावन भवन्त्यावदयुगागमे ।


यत्थस्मश्च
ं प्रलयं यात्थन्त पु नरे व युगक्षये ।११।

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।


ववष्णोनाा मसहस्त्रं मे श्रॄणु पापभयापहम् ।१२।

यावन नामावन गौणावन ववख्यातावन महात्मनः ।


ॠवषवभः पररगीतावन तावन वक्ष्यावम भूतये ।१३।

ॐ ववश्वं ववष्णु वाषट् कारो भूतभव्यभवत्प्रभुः ।


भूतकृद् भूतभृद्भावो भूतात्मा भूतभावनः ।१४।

पू तात्मा परमात्मा च मुक्तानां परमा गवतः ।


अव्ययः पु रुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ।१५।

योगो योगववदां नेता प्रधानपु रुषेश्वरः ।


नारवसंहवपु ः श्रीमान्केशवः पु रुषोत्तमः ।१६।

सवा ः शवा ः वशवः स्थाणु भूातावदवनावधरव्ययः ।


सम्भवो भावनो भताा प्रभवः प्रभुरीश्वरः ।१७।

स्वयम्भू ः शम्भु रावदत्यः पु ष्कराक्षो महास्वनः ।


अनावदवनधनो धाता ववधाता धातुरुत्तमः ।१८।

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।


ववश्वकमाा मनुस्त्विा स्थववष्ठः स्थववरो ध्रु वः ।१९।

अग्राह्यः शाश्वतः कृष्णो लोवहताक्षः प्रतदा नः ।


प्रभूतत्थस्त्रककुब्धाम पववत्रं मङ्गलं परम् ।२०।

ईशानः प्राणदः प्राणो ज्येष्ठः श्रे ष्ठः प्रजापवतः ।


वहरण्यगभो भूगभो माधवो मधु सूदनः ।२१।
ईश्वरो ववक्रमी धन्वी मेधावी ववक्रमः क्रमः ।
अनुत्तमो दु राधषाः कृतज्ञः कृवतरात्मवान् ।२२।

सुरेशः शरणं शमा ववश्वरे ताः प्रजाभवः ।


अहः संवत्सरो व्यालः प्रत्ययः सवा दशा नः ।२३।

अजः सवे श्वरः वसद्धः वसत्थद्धः सवाा वदरच्यु त ।


वृ षाकपररमेयत्मा सवा योगवववनः सृतः ।२४।

वसुवासुमनाः सत्यः समात्मा सत्थितः समः ।


अमोघः पु ण्डरीकाक्षो वृ षकमाा वृ षाकृवतः ।२५।

रुद्रो बहुवशरा बभ्रुववा श्वयोवनः शु वचश्रवाः ।


अमृतः शाश्वतः स्थाणु वारारोहो महातपाः ।२६।

सवा गः सवा ववद्भानुववा ष्वक्सेनो जनादा नः ।


वे दो वे दववदव्यङ्गो वे दाङ्गो वे दववत्कववः ।२७।

लोकाध्यक्षः सुराध्यक्षो धमाा धक्षः कृताकृतः ।


चतुरात्मा चतुव्यूाहश्चतुदंिरश्चतुभुाजः ।२८।

भ्रावजष्णु भोजनं भोक्ता सवहष्णु जागदावदजः ।


अनघो ववजयो जे ता ववश्वयोवनः पु नवा सुः ।२९।

उपे न्द्रो वामनः प्रां शुरमोघः शु वचरुवजा तः ।


अतीन्द्रः संग्रहः सगो धृ तात्मा वनयमो यमः ।३०।

वे द्यो वै द्यः सदायोगी वीरहा माधवो मधु ः ।


अतीत्थन्द्रयो महामायो महोत्साहो महाबलः ।३१।

महाबुत्थद्धमाहावीयो महाशत्थक्तमाहाद् युवतः ।


अवनदे श्यवपु ः श्रीमानमेयात्मा महावद्रधृ क ।३२।

महे ष्वासो महीभताा श्रीवनवासः सतां गवतः ।


अवनरुध्दः सुरानन्दो गोववन्दो गोववदां पवतः ।३३।

मरीवचदा मनो हं सः सुपणो भुजगोत्तमः ।


वहरण्यनाभः सुतपाः पद्मनाभः प्रजापवतः ।३४।
अमृत्युः सवा दृक् वसंहः सन्धाता सत्थन्धमात्थन्स्स्थरः ।
अजो दु माषाणः शास्ता ववश्रृ तात्मा सुराररहा ।३५।

गुरुगुारुतमो धाम सत्यः सत्यपराक्रमः ।


वनवमषोऽवनवमषः स्त्रग्वी वाचस्पवतरुदारधीः ।३६।

अग्रणीग्राा मणीः श्रीमान्न्यायो नेता समीरणः ।


सहस्त्रमूधाा ववश्वात्मा सहस्त्राक्षः सहस्त्रपात् ।३७।

आवतानो वनवृ त्तात्मा संवृतः सम्प्रमदा नः ।


अहः संवताको वविरवनलो धरणीधरः ।३८।

सुप्रसादः प्रसन्नात्मा ववश्वधृ त्थग्वश्वभुत्थग्वभुः ।


सत्कताा सत्कृतः साधु जाह्नुनाा रायणो नरः ।३९।

असंख्येयोऽप्रमेयात्मा वववशिः वशिकृच्छु वचः ।


वसद्धाथा ः वसद्धसंकल्पः वसत्थद्धदः वसत्थद्धसाधनः ।४०।

वृ षाही वृ षभो ववष्णु वृाषपवाा वृ षोदरः ।


वधा नो वधा मानश्च ववववक्तः श्रु वतसागरः ।४१।

सुभुजो दु धारो वाग्मी महे न्द्रो वसुदो वसुः ।


नैकरुपो बृहद्रूपः वशवपवविः प्रकाशनः ।४२।

ओजस्ते जोद् युवतधरः प्रकाशात्मा प्रतापनः ।


ऋद्धः स्पिाक्षरो मन्त्रश्चन्द्रां शुभाा स्करद् युवतः ।४३।

अमृतां शूद्भवो भानुः शशववन्स्दुः सुरेश्वरः ।


औषधं जगतः सेतुः सत्यधमापराक्रमः ।४४।

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।


कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ।४५।

युगावदकृद् युगावतो नैकमायो महाशनः ।


अदृश्योऽव्यक्तरुपश्च सहस्त्रवजदनन्तवजत् ।४६।

इिोऽवववशिः वशिे िः वशखण्डी नहुषो वृ षः ।


क्रोधहा क्रोधकृत्कताा ववश्वबाहुमाहीधरः ।४७।
अच्यु तः प्रवथतः प्राणः प्राणदो वासवानुजः ।
अपां वनवधरवधष्ठानमप्रमत्तः प्रवतवष्ठतः ।४८।

स्कन्दः स्कन्दधरो धु यो वरदो वायुवाहनः ।


वासुदेवो बृहद्भानुरावददे वः पु रन्दरः ।४९।

अशोकस्तारणस्तारः शू रः शौररजा नेश्वरः ।


अनुकूलः शतावताः पद्मी पद्मवनभेक्षणः ।५०।

पद्मनाभोऽरववन्दाक्षः पद्मगभाः शरीरभृत् ।


महत्थध्दा र्ऋध्दो वृ ध्दात्मा महाक्षो गरुडध्वजः ।५१।

अतुलः शरभो भीमः समयज्ञो हववहा ररः ।


सवा लक्षणलक्षण्यो लक्ष्मीवान्सवमवतञ्जयः ।५२।

ववक्षरो रोवहतो मागो हे तुदाा मोदरः सहः ।


महीधरो महाभागो वे गवानवमताशनः ।५३।

उद्भवः क्षोभणो दे वः श्रीगभाः परमेश्वरः ।


करणं कारणं कताा ववकताा गहनोगुहः ।५४।

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रु वः ।


परत्थध्दा ः परमस्पिस्तु िः पु िः शु भेक्षणः ।५५।

रामो ववरामो ववरजो मागो नेयोऽनयः ।


वीरः शत्थक्तमतां श्रे ष्ठो धमो धमाववदु त्तमः ।५६।

वै कुण्ठः पु रुषः प्राणः प्राणदः प्रणवः पृ थुः ।


वहरण्यगभाः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ।५७।

ऋतुः सुदशा नः कालः परमेष्ठी पररग्रहः ।


उग्रः संवत्सरो दक्षो ववश्रामो ववश्वदवक्षणः ।५८।

ववस्तारः स्थावरस्थाणु ः प्रमाणं बीजमव्ययम् ।


अथोऽनथो महाकोशो महाभोगो महाधनः ।५९।

अवनववा ण्णः स्थववष्ठोऽभूधामायुपो महामखः ।


नक्षत्रनेवमनाक्षत्री क्षमः क्षामः समीहनः ।६०।
यज्ञ इज्यो महे ज्यश्च क्रतुः सत्रं सतां गवतः ।
सवा दशी ववमुक्तात्मा सवा ज्ञो ज्ञानमुत्तमम् ।६१।

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।


मनोहरो वजतक्रोधो वीरबाहुववा दारणः ।६२।

स्वापनः स्ववशो व्यापी नैकात्मा नैककमाकृत् ।


वत्सरो वत्सलो वत्सी रत्नगभो धनेश्वरः ।६३।

धमागुब्धमाकृध्दमी सदसत्क्षरमक्षरम् ।
अववज्ञाता सहस्त्रां शुववा धाता कृतलक्षणः ।६४।

गभत्थस्तनेवमः सत्त्वस्थः वसंहो भूतमहे श्वरः ।


आवददे वो महादे वो दे वेशो दे वभृद्गुरुः ।६५।

उत्तरो गोपवतगोप्ता ज्ञानगम्यः पु रातनः ।


शरीरभूतभृद्भोक्ता कपीन्द्रो भूररदवक्षणः ।६६।

सोमपोऽमृतपः सोमः पु रुवजत्पु रुसत्तमः ।


ववनयो जयः सत्यसंधो दाशाहा ः सात्वतां पवतः ।६७।

जीवो ववनवयता साक्षी मुकुन्दोऽवमतववक्रमः ।


अम्भोवनवधरनन्तामा महोदवधशयोऽन्तकः ।६८।

अजो महाहा ः स्वाभाव्यो वजतावमत्रः प्रमोदनः ।


आनन्दो नन्दनो नन्दः सत्यधमाा वत्रववक्रमः ।६९।

महवषाः कवपलाचायाः कृतज्ञो मेवदनीपवतः ।


वत्रपदत्थस्त्रदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ।७०।

महावराहो गोववन्दः सुषेणः कनकाङ्गदी ।


गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ।७१।

वे धाः स्वाङ्गोऽवजतः कृष्णो दृढः संकषाणोऽच्यु तः ।


वरुणो वारुणो वृ क्षः पु ष्कराक्षो महामनाः ।७२।

भगवान् भगहानन्दी वनमाली हलायुधः ।


आवदत्यो ज्योवतरावदत्यः सवहष्णु गावतसत्तमः ।७३।
सुधन्वा खण्डपरशु दाा रुणो द्रववणप्रदः ।
वदववस्पृ क्सवा दृग्व्व्यासो वाचस्पवतरयोवनजः ।७४।

वत्रसामा सामगः साम वनवाा णं भेषजं वभषक् ।


संन्यासकृच्छमः शान्तो वनष्ठा शात्थन्तः परायणम् ।७५।

शु भाङ्गः शात्थन्तदः स्रिा कुमुदः कुवलेशयः ।


गोवहतो गोपवतगोप्ता वृ षभाक्षो वृ षवप्रयः ।७६।

अवनवती वनवृ त्तामा संक्षेप्ता क्षेमकृत्थच्छवः ।


श्रीवत्सवक्षाः श्रीवासः श्रीपवतः श्रीमतां वरः ।७७।

श्रीदः श्रीशः श्रीवनवासः श्रीवनवधः श्रीववभावनः ।


श्रीधरः श्रीकरः श्रे यः श्रीमााँ ल्लोकत्रयाश्रयः ।७८।

स्वक्षः स्वङ्गः शतानन्दो नत्थन्दज्योवतगाणेश्वरः ।


वववजतात्मा ववधे यात्मा सत्कीवतात्थिन्नसंशयः ।७९।

उदीणा ः सवा तश्चक्षुरनीशः शाश्वतत्थस्थरः ।


भूशयो भूषणो भूवतववा शोकः शोकनाशनः ।८०।

अवचा ष्मानवचा तः कुम्भो ववशु ध्दात्मा ववशोधनः ।


अवनरुद्धोऽप्रवतरथः प्रद् युम्नोऽवमतववक्रमः ।८१।

कालनेवमवनहा वीरः शौररः शू रजनेश्वरः ।


वत्रलोकात्मा वत्रलोकेशः केशवः केवशहा हररः ।८२।

कामदे वः कामपालः कामी कान्तः कृतागमः ।


अवनदे श्यवपु ववा ष्णुवीरोऽनन्तो धनंजयः ।८३।

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मवववधा नः ।


ब्रह्मववद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणवप्रयः ।८४।

महाक्रमो महाकमाा महातेजा महोरगः ।


महाक्रतुमाहायज्वा महायज्ञो महाहववः ।८५।

स्तव्यः स्तववप्रयः स्तोत्रं स्तु वतः स्तोता रणवप्रयः ।


पू णाः पू रवयता पु ण्यः पु ण्यकीवतारनामयः ।८६।
मनोजवस्तीथा करो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुवासुमना हववः ।८७।

सद् गवतः सत्कृवतः सत्ता सद् भूवतः सत्परायणः ।


शू रसेनो यदु श्रेष्ठः सवन्नवासः सुयामुनः ।८८।

भूतावासो वासुदेवः सवाा सुवनलयोऽनलः ।


दपा हा दपा दो दृप्तो दु धारोऽथापरावजतः ।८९।

ववश्वमूवतामाहामूवतादीप्तमूवतारमूवतामान् ।
अनेकमूवतारव्यक्तः शतमूवताः शताननः ।९०।

एको नैकः सवः कः वकं यत्पदमनुत्तमम् ।


लोकबन्धुलोकनाथो माधवो भक्तवत्सलः ।९१।

सुवणा वणो हे माङ्गो वराङ्गश्चन्दनाङ्गदी ।


वीरहा ववषमः शू न्यो घृ ताशीरचलश्चलः ।९२।

अमानी मानदो मान्यो लोकस्वामी वत्रलोकधृ क् ।


सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ।९३।

तेजोवृ षो द् युवतधरः सवा शस्त्रभृतां वरः ।


प्रग्रहो वनग्रहो व्यग्रो नैकश्रृ ङ्गो गदाग्रजः ।९४।

चतुमूावताश्चतुबाा हुश्चतुव्यूाहश्चतुगावतः ।
चतुरात्मा चतुभाा वश्चतुवेदववदे कपात् ।९५।

समावतोऽवनवृ त्तात्मा दु जायो दु रवतक्रमः ।


दु लाभो दु गामो दु गो दु रावासो दु राररहा ।९६।

शु भाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवधा नः ।


इन्द्रकमाा महाकमाा कृतकमाा कृतागमः ।९७।

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।


अको वाजसनः श्रृ ङ्गी जयन्तः सवा ववज्जयी ।९८।

सुवणा ववन्स्दुरक्षोभ्यः सवा वागीश्वरे श्वरः ।


महाह्र्दो महागतो महाभूतो महावनवधः ।९९।
कुमुदः कुन्दरः कुन्दः पजा न्यः पावनोऽवनलः ।
अमृताशोऽमृतवपु ः सवा ज्ञः सवा तोमुखः ।१००।

सुलभः सुव्रतः वसध्दः शत्रुवजच्छ्त्रुतापनः ।


न्यग्रोधोदु म्बरोऽश्विश्चाणू रान्ध्रवनषूदनः ।१०१।

सहस्त्रावचा ः सप्तवजह्वः सप्तै धाः सप्तवाहनः ।


अमूवतारनघोऽवचन्त्यो भयकृद्भयनाशनः ।१०२।

अणु बृाहत्कृशः स्थू लोगुणभृवन्नगुाणो महान् ।


अधृ तः स्वधृ तः स्वास्यः प्राग्वं शो वं शवद्धा नः ।१०३।

भारभृत्कवथतो योगी योगीशः सवा कामदः ।


आश्रमः श्रमणः क्षामः सुपणो वायुवाहनः ।१०४।

धनुधारो धनुवेदो दण्डो दमवयता दमः ।


अपरावजतः सवा सहो वनयन्तावनयमोऽयमः ।१०५।

सत्ववान्सात्थत्वकः सत्यः सत्यधमापरायणः ।


अवभप्रायः वप्रयाहोऽहा ः वप्रयकृत्प्रीवतवधा नः ।१०६।

ववहायसगवतज्योवतः सुरुवचहुा तभुत्थग्वभुः ।


रववववा रोचनः सूयाः सववता रववलोचनः ।१०७।

अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः ।


अवनववा ण्णः सदामषी लोकावधष्ठानमद् भुतः ।१०८।

सनात्सनातनतमः कवपलः कवपरप्ययः ।


स्वत्थस्तदः स्वत्थस्तकृत्स्वत्थस्त स्वत्थस्तभुक्स्वत्थस्तदवक्षणः ।१०९।

अरौद्रः कुण्डली चक्री ववक्रम्यू वजा तशासनः ।


शब्दावतगः शब्दसहः वशवशरः शवा रीकरः ।११०।

अक्रूरः पे शलो दक्षो दवक्षणः क्षवमणां वरः ।


ववद्वत्तमो वीतभयः पु ण्यश्रवणकीतानः ।१११।

उत्तारणो दु ष्कृवतहा पु ण्यो दु :स्वप्ननाशनः ।


वीरहा रक्षणः सन्तो जीवनः पयावत्थस्थतः ।११२।
अनन्तरुपोऽनन्तश्रीवजा तमन्युभायापहः ।
चतुरस्त्रो गभीरात्मा वववदशो व्यावदशो वदशः ।११३।

अनावदभूाभुावो लक्ष्मीः सुवीरो रुवचराङ्गदः ।


जननो जनजन्मावदभीमो भीमपराक्रमः ।११४।

आधारवनलयोऽधाता पु ष्पहासः प्रजागरः ।


ऊध्वा गः सत्पथाचारः प्राणदः प्रणवः पणः ।११५।

प्रमाणं प्राणवनलयः प्राणभृत्प्राणजीवनः ।


तत्वं तत्वववदे कात्मा जन्ममृत्युजरावतगः ।११६।

भूभुावः स्वस्तरुस्तारः सववता प्रवपतामहः ।


यज्ञॊ यज्ञोपवतयाज्वा यज्ञाङ्गो यज्ञवाहनः ।११७।

यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः ।
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ।११८।

आत्मयोवनः स्वयंजातो वै खानः सामगायनः ।


दे वकीनन्दनः स्रिा वक्षतीशः पापनाशनः ।११९।

शङ् खभृन्नदकी चक्री शाङ्ा धन्वा गदाधरः ।


रथाङ्गपावणरक्षोभ्यः सवा प्रहरणायुधः ।१२०।

॥ सवा प्रहरणायुध ॐ नम इवत ॥

You might also like