Chikitsa Sutra

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 28

3.

JVARA CHIKITSA ज्वरे लङ्घनमेवादावप


ु हदष्टम………..। च चच ३/ १३९

िवज्वर चिकित्सा सूत्र :- संसष्ृ ट सन्निपात ज्वर चिकित्सा :-


लङ्घनं स्वेदनं कालो यावाग्वान्स्िक्तिको रसैः ॥ संसष्ृ टान ्सन्ननपतििान ् बद्ध ु ्वा िरिमैः समैः ।
पाचनानयववपक्तवानां दोषाणां िरुणे ज्वरे । ज्वरान ् दोषक्रमापेक्षी यथोक्तिर षधर्जयेि ् ।
प्राणाववरोचधना चनं लङ्घनेनोपपादयेि ्॥ वधजनन े कदोषस्य क्षपणेनोन्रििस्य वा ॥
बलाचधष्टानमारोग्यं यदथोऽययं क्रक्रयाक्रमैः कफस्थानानप ु र्वू याज वा सन्ननपाि ज्वरं र्येि ्
च चच ३/ १४१- १४२ च चच ३/ २८५-२८६

ववषम ज्वर चिकित्सा सत्र ू :- पि


ु रागत ज्वर चिकित्सा सत्र ू :-
कमज साधारणं र्ह्यात्ति
ृ ीयकचिथ ु क
ज । अतनघाजिेन दोषाणामल्पर्यहििनण ज ृ ाम ् ॥
ववगत ज्वर लक्षण :- आगनिुरनुबनधो हि प्रायशो ववषमज्वरे ॥ तनवत्त
ृ ेऽयवप ज्वरे िस्माद्धयथावस्थं यथाबलं ।
ववगिक्तलमसंिापमर्वयथं ववमलेन्नियम ्। च चच ३/ २९२ यथाप्राणं िरे द्धदोषं प्रयोगवाज शमं नयेि ् ॥
युक्तिं प्रकृतिसत्त्वेन ववद्धयाि ् परु
ु षमज्वरम ् ॥ च चच ३/ ३३८-३३९
च चच ३/ ३२९
र्वयायामं च र्वयवायं च स्नानं चङ्क्रमणातन च ।
ज्वरमुक्तिो न सेविे यावनन बलवान ् भवेि ् ॥
च चच ३/ ३३२

DR. MANJULA K 2 29-03-2021


4. RAKTAPITTA CHIKITSA SUTRA

अक्षीणबलमांसस्य रक्तिवपत्तं यदश्निैः । प्रतिमागं च िरणं रक्तिवपत्ते ववधीयिे ॥


िद्धदोषदष्ु टमन्ु लक्तलष्टं नाद स्िम्भनमिज ति ॥ च तन २/१९
च चच ४/ २५

DR. MANJULA K 3 29-03-2021


5. गल्
ु म चचक्रकलसा सत्र
ू वपत्तज गुल्म चिकित्सा सूत्र :-
अन्नि संरक्षण :- सवपजैः सतिक्तिभसद्धधं क्षीरं प्रस्रंसनं तनरूिाश्च|
शमप्रकोप दोषाणां सवेषामन्ग्नसंचिि । रक्तिस्य चावसेचनमाश्वासनसंशमनयोगाैः||१८४||
िस्माद्धन्ग्नं सदा रक्षेन्ननदानातन च वर्जयेि ्॥ उपनािनं सशस्त्रं पक्तवस्याभ्यनिरप्रभभननस्य|
च चच ५/ १३६ संशोधनसंशमने वपत्तप्रभवस्य गल् ु मस्य||१८५||
च चच ५/ १८४-१८५

वातज गुल्म चिकित्सा सत्र ू :- तफज गुल्म चिकित्सा सत्र ू :-


स्नेिैः स्वेदैः सवपजबन्ज स्िश्चूणाजतन बि ृं णं गुडिकाैः| स्नेिैः स्वेदो भेदो लङ्घनमुल्लेखनं ववरे कश्च।
वमनववरे क मोक्षैः क्षिर्स्य च वािगुल्मविाम ्||१८३|| सवपजबन्ज स्िगजहु टकाश्चण
ू जमररष्टाश्च सक्षाराैः॥
च चच ५/ १८३ गुल्मस्यानिे दािैः कफर्स्याग्रेऽयपनीिरक्तिस्य।
पन ु ैः पन
ु ैः स्नेिपानं तनरूिाैः सानुवासनाैः । च चच ५/ १८६-१८७
प्रयोज्या वािगुल्मेषु कफवपत्तानुरक्षक्षणा ॥
च चच ५/ २६ रक्तज गुल्म चिकित्सा सत्र ू :-
यथोल्बणस्य दोषस्य ित्र कायं भभषन्ग्र्िम ्। र चधरस्य िु गल्
ु मस्य गभजकालर्वयतिक्रमे ।
आदावनिे च म्ये च मारुिं परररक्षिा ॥ न्स्नग्धशरीराय दद्धयाि ् स्नेिववरे चनम ् ॥
च चच ५/ २८ च चच ५/ १७२

DR. MANJULA K 4 29-03-2021


प्रमेि चचक्रकलसा सूत्र निदाि पररवजजि चिकित्सा :-
यिे िभु भये प्रभवन्नि मेिास्िेषु प्रमेिेषु न िे तनषेर्वयाैः ।
िे िोरसेवा ववहििा यिव र्ािस्य रोगस्य भवेन्रचक्रकलसा ॥
च चच ६/ ५३

स्थल ू ैः प्रमेिी बलवातनिकैः कृशस्िथकैः पररदब ु ल


ज श्च|
सम्बि ृं णं ित्र कृशस्य कायं संशोधनं दोषबलाचधकस्य॥ दोषािसु ार चिकित्सा :-
न्स्नग्धस्य योगा ववववधाैः प्रयोज्याैः कल्पोपहदष्टा मलशोधनाय| संशोधनोल्लेखनलङ्घनातन काले प्रयक्त ु िातन कफप्रमेिान ्|
ऊ्वं िथाऽयधश्च मलेऽयपनीिे मेिेषु सनिपजणमेव कायजम ् ॥ र्यन्नि वपत्तप्रभवान ् ववरे कैः सनिपजणैः संशमनो ववचधश्च
गुल्मैः क्षयो मेिनबन्स्िशूलं मूत्रग्रिश्चा्यपिपजणेन| च चच ६/२५
प्रमेहिणैः स्यैःु , पररिपजणातन कायाजणण िस्य प्रसमीक्ष्य वन्ह्नम ् ॥
च चच ६/१५-१७ अपतपजण चिकित्सा :-
शमि चिकित्सा :- क्तलेदश्च मेदश्च कफश्च वद्ध ृ धैः प्रमेििे िुैः प्रसमीक्ष्य िस्माि ्|
संशोधनं नािज ति यैः प्रमेिी िस्य क्रक्रया संशमनी प्रयोज्या| वद्धयेन पवू ं कफवपत्तर्ेषु मेिेषु कायाजण्यपिपजणातन॥
मनथाैः कषाया यवचूणजलेिाैः प्रमेिशानलय लघवश्च भक्ष्याैः॥ च चच ६/ ५१
च चच ६/१८

DR. MANJULA K 5 29-03-2021


कुष्ठ चचक्रकलसा सूत्र
सवं त्रत्रदोषर्ं कुष्ठं दोषाणां िु बलाबलम ्|
यथास्वलजक्षणबद्ध ुज ्वा कुष्ठानां क्रक्रयिे क्रक्रया ॥
च चच ७/ ३१

सामानय चिकित्सा :- न्ववत्र चिकित्सा :-


वािोत्तरे षु सवपजवम ज नं श्लेष्मोत्तरे षु कुष्ठे ष|ु न्श्वत्रे स्रंसनमग्र्यं मलपरू स इष्यिे सगि ु ैः||१६२||
वपत्तोत्तरे षु मोक्षो रक्तिस्य ववरे चनं चाग्रे|| िं पीलवा सुन्स्नग्धो यथाबलं सूयजपादसनिापम ्|
वमनववरे चनयोगाैः कल्पोक्तिाैः कुन्ष्ठनां प्रयोक्तिर्वयाैः| संसेवि े ववररक्तिस््यिं वपपासैःु वपबेि ् पेयाम ्||१६३||
प्ररछनमल्पे कुष्ठे मिति च शस्िं भसरार्वयधनम ्||
च चच ७/३९-४०
बहु दोष in तुष्ठ :-
बहुदोषः संशोध्यः कुष्ठी बहुशोऽिुरक्षता प्राणाि ्|
दोषे ह्यतिमात्रहृिे वायि ु ज नयादबलमाशु||४१||

DR. MANJULA K 6 29-03-2021


रार्यक्ष्म चचक्रकलसा
मद्य प्रयोग :-
िस्माि ् परु ीषं संरक्ष्यं ववशेषािार्यन्क्ष्मणैः ।
मद्धयं िक्ष्ण्य ष्ण्यवशद्धयसूक्ष्मिलवाि ्स्रोिसां सुखम ्।
सवजधािुक्षयािजस्य बलं तस्य हह ववड्बलम ् ॥
प्रमथ्य वववण ृ ोलयाशु िनमोक्षाि ् स्ि धािवैः ॥
च चच ८/ ४२
पष्ु यन्नि धािप ु ोषारच शीघ्रं शोषैः प्रशाम्यति ।
च चच ८/ १६६

दोषाचधकानां वमनं शस्यिे सववरे चनम ् । मांस प्रयोग :-


स्नेिस्वेदोपपननानां सस्नेिं यनन कशजनम ्॥ शुष्यिां क्षीणमांसानां कन्ल्पिातन ववधानववि ् ।
शोषी मञ्
ु िनत गात्रािण परु ीषस्रंसिादवप । दद्धयानमांसादमांसातन बि ंृ णातन ववशेषिैः ॥
अबलापेक्षक्षणीं मात्रां क्रकं पन
ु यो ववरररयिे ॥ च चच ८/ १४९
च चच ८/ ८७-८८ मांसेनोपचचिाङ्गानां मांसं मांसकरं परं ।
िीक्ष्णोष्णलाघवारछस्िं ववशेषानमृगपक्षक्षणाम ्॥
च चच ८/ १५५

DR. MANJULA K 7 29-03-2021


उनमाद चचक्रकलसा सूत्र
प्रनतद्वनद्व चिकित्सा :-
इष्टिर्वयववनाशात्त ु मनो यस्योपिनयिे ।
िस्य िलसदृशप्रान््िसानलवाश्वासैः शमं नयेि ् ॥
सामानय चिकित्सा सत्र ू ा :- कामशोकभयक्रोधिषेष्याजलोभसंभवान ्।
उनमादे वािर्े पव ू ं स्नेिपानं ववशेषववि ् । परस्परप्रतिद्धवनद्धवरे भभरे व शमं नयेि ्
कुयाजदावि ृ मागे िु सस्नेिं मद ृ ु शोधनम ् ॥ च चच ९/ ८५-८६
कफवपत्तोद्धभवेऽय्याद वमनं सववरे चनम ्।
न्स्नग्धन्स्वननस्य किजर्वयं शुद्धधे संसर्जनक्रमैः ॥
तनवत्त
ृ ाभमषमद्धयो यो हििाशी प्रयिैः शचु चैः ।
च चच ९/ २५-२६
तनर्ागनिुभभरुनमादैः सत्त्ववान न ् स युज्यिे ॥
प्रयोक्तिर्वयं मनोबद्ध
ु चधस्मृतिसंज्ञाप्रबोधनम ्॥ च चच ९/९६
सवपजैःपानाहदरागनिोमजनत्राहदश्चेष्यिे ववचधैः ।
ववगत उनमाद लक्षण :-
च चच ९/ ३२
प्रसादश्चेन्नियाथाजनां बद्धु ्यालममनसां िथा ।
धािन ू ां प्रकृतिस्थलवं ववगिोनमाद लक्षण ॥
च चच ९/९७

DR. MANJULA K 8 29-03-2021


अपस्मार चचक्रकलसा सूत्र
अतत्त्वाभिनिवश चिकित्सा :-
स्नेिस्वेदोपपननं िं संशो्य वमनाहदभभैः ।
सामानय चिकित्सा :-
कृिसंसर्जनं मे्यरननपानरुपाचरे ि ् ॥
िरावि
ृ ानां हृलस्रोिोमनसां संप्रबोधनम ् । ब्राह्मीस्वरसयक्त
ु िं यि ् पञ्चगर्वयमद
ु ाहृिम ्।
िीक्ष्णराद भभषक् कुयाजि ् कमजभभवजमनाहदभभैः ॥
िि ् सर्वे यं शङ्खपष्ु पी च यरच मे्यं रसायनम ् ॥
वातिकं बन्स्िभूतयष्ठैः पत्तं प्रायो ववरे चनैः ।
च चच १०/ ६१-६२
श्लन्ष्मकं वमनप्रायरपरस्मारमप
ु ाचरे ि ् ॥
सवजिैः स ववशुद्धधस्य सम्यगाश्वाभसिस्य च । र्लान्ग्निम
ु शलेभ्यो ववषमेभ्यश्च िं सदा ।
अपस्मारववमोक्षाथं योगान ् सश
ं मनाञ्छृणु ॥ रक्षेदनु माहदनं चव सद्धयैः प्राणािरा हि िे ॥
च चच १०/ १४-१६ च चच १०/ ६६

DR. MANJULA K 9 29-03-2021


क्षिक्षीण चचक्रकलसा
उरो मलवा क्षिं लाक्षां पयसा मधुसंयि ु ाम ्।
सद्धय एव वपबेज्र्ीणे पयसाऽयद्धयाि ् सशकजरम ्॥
च चच ११/ १५

यद्धयि ् सि
ं पजणं शीिमववदाहि हििं लघु ।
अननपानं तनषेर्वयं िलक्षिक्षीणैः सुखाचथजभभैः ॥
यरचोक्तिं यन्क्ष्मणां पथ्यं काभसनां रक्तिवपवत्तनाम ् ।
िरच कुयाजदवेक्ष्यान्ग्नं र्वयाचधं सालम्यं बलं िथा ॥
च चच ११/ ९३-९४

DR. MANJULA K 10 29-03-2021


शोथ चचक्रकलसा सूत्र

तनदानदोषिजवु वपयजयक्रमरुपाचरे त्त ं बलदोषकालववि ् ॥


च चच १२/१६

आगनतु शोथ चिकित्सा :-


प्रायोऽयभभघािादतनलैः सरक्तिैः शोथं सरागं प्रकरोति ित्र ।
वीसपजनुनमारुिरक्तिनुरच कायं ववषघ्नं ववषर्े च कमज ॥
च चच १२/ १०२

DR. MANJULA K 11 29-03-2021


उदर चचक्रकलसा सूत्र दोषातिमात्रोपचयाि ् स्रोिोमागजतनरोधनाि ्|
सम्भवलयद ु रं िस्मान्ननलयमेव ववरे चयेि ्||
च चच १३/६१
सवजमेवोदरं प्रायो दोषसङ्घािर्ं मिम ्||९५||
िस्मान्लत्रदोषशमनीं क्रक्रयां सवजत्र कारयेि ्| वपत्तोदर चिकित्सा :-
च चच १३/ ९५ वपत्तोदरे िु बभलनं पवू म
ज ेव ववरे चयेि ्|
वातोदर चिकित्सा :- दबु ल
ज ं लवनुवास्याद शोधयेि ् क्षीरबन्स्िना||६८||
वािोदरं बलमिैः पव ू ं स्नेिरुपाचरे ि ्| सञ्र्ािबलकायान्ग्नं पन ु ैः न्स्नग्धं ववरे चयेि ्|
न्स्नग्धाय स्वेहदिाङ्गाय दद्धयाि ् स्नेिववरे चनम ्|| च चच १३/ ६८
हृिे दोषे पररम्लानं वेष्टयेद्धवाससोदरम ्|
िथाऽयस्यानवकाशलवाद्धवायन ु ाज्मापयेि ् पन
ु ैः|| प्लीहोदर चिकित्सा :-
च चच १३/ ५९-६० स्नेिं स्वेदं ववरे कं च तनरूिमनवु ासनम ्|
समीक्ष्य कारयेद्धबाि वामे वा र्वयधयेि ् भसराम ्||
वलष्मोदर चिकित्सा :-
षट्पलं पाययेि ् सवपजैः वप्पलीवाज प्रयोर्येि ्|
न्स्नग्धं न्स्वननं ववशद्ध
ु धं िु कफोदररणमािरु म ्|
संसर्जयेि ् कटुक्षारयक्त सगि ु ामभयां वाऽयवप क्षाराररष्टगणांस्िथा||
ु िरननैः कफापिैः||
गोमूत्राररष्टपानश्च चूणाजयस्कृतिभभस्िथा| च चच १३/७७-६८
सक्षारस्िलपानश्च शमयेत्त ु कफोदरम ्|| अन्ग्नकमज च कुवीि भभषग्वािकफोल्बणे||८६||
च चच १३/८६
च चच १३/७२-७३

DR. MANJULA K 12 29-03-2021


ववष प्रयोग in उदर :-
उदर चचक्रकलसा सत्र
ू िेनास्य दोषसङ्घािैः न्स्थरो लीनो ववमागजगैः||
ववषेणाशुप्रमाचथलवादाशु भभननैः प्रविजि|े
बद्ध गद च चच १३/१७९
ु ोदर चिकित्सा :-
न्स्वननाय बद्धधोदररणे मूत्रिीक्ष्ण षधान्नविम ्||८९||
सिललवणं दद्धयान्ननरूिं सानुवासनम ्| क्षीर प्रयोग in उदर :-
पररस्रंसीतन चाननातन िीक्ष्णं चव ववरे चनम ्||९०|| प्रयोगाणां च सवेषामनु क्षीरं प्रयोर्येि ्||
दोषानब ु नधरक्षाथं बलस्थयाजथजमेव च|
उदाविजिरं कमज कायं वािघ्नमेव च|
प्रयोगापचचिाङ्गानां हििं ह्युदररणां पयैः|
च चच १३/ ८९-९०
सवजधािक्ष ु यािाजनां दे वानाममिृ ं यथा||
न्छिद्रोदर चिकित्सा :- च चच १९३-१९४
तछिोदरमि ृ े स्वेदार्लेष्मोदरवदाचरे ि ्||९१||
च चच १३/९१ उदतोदर चिकित्सा :-
र्ािं र्ािं र्लं स्रार्वयमेवं िद्धयापयेद्धभभषक् | अपां दोषिराण्याद प्रदद्धयादद ु कोदरे ||
मूत्रयुक्तिातन िीक्ष्णातन ववववधक्षारवन्नि च|
दीपनीयैः कफघ्नश्च िमािाररुपाचरे ि ्||
िवेभ्यश्चोदकाहदभ्यो तनयरछे दनुपव ू शज ैः|
च चच १३/९३-९४

DR. MANJULA K 13 29-03-2021


अशजस ्चचक्रकलसा सत्र
ू :-
सामानय चिकित्सा सत्र ू :-
यद्धवायोरानुलोम्याय यदन्ग्नबलवद्ध ृ धये|
अननपान षधिर्वयं िि ् सेर्वयं तनलयमशजसैः||
च चच १४/२४७
भृष्टैः शाक यजवागूभभयूजषमांसरसैः खिैः|
क्षीर िक्र प्रयोगश्च ववववधगजदु र्ाञ्र्येि ्||
च चच १४/२४६

तक्र प्रयोग :- स्रावी अशजस ्चिकित्सा :-


स्रोिैःसि ु क्रशद्ध
ु धेषरु सैःसम्यगपु तियैः । अन्ग्न संदीपनाथं च रक्तिसंग्रिणाय च ।
िेनपन्ु ष्टबजलवणजैःप्रिषजश्चोपर्ायिे ॥ दोषाणां पाचनाथं च परं तिक्तिरुपाचरे ि ् ॥
वािश्लेष्मववकाराणांशिंचावपतनविजिे । च चच १४/ १८२
नान्स्ििक्रालपरं क्रकन्ञ्चद षधंकफवािर्े ॥
च चच १४/ ८७-८८

DR. MANJULA K 14 29-03-2021


ग्रिणी दोष चचक्रकलसा सूत्र :-
सामानय चिकित्सा सत्र ू :-
स्नेिनं स्वेदनं शद्ध
ु चधलजङ्घनं दीपनं च यि ्||
चूणाजतन लवणक्षारम्वररष्टसुरासवाैः| स्िह प्रयोग :-
ववववधास्िक्रयोगाश्च दीपनानां च सवपजषाम ्|| स्नेिमे व परं ववद्धयाद्धदब
ु ल
ज ानलदीपनम ॥

ग्रिणीरोचगभभैः सेर्वयाैः नालं स्नेिसभमद्धधस्य शमायाननं सुगव ु वज प।
च चच १५/ १९६ - १९७ च चच १५/२०१

तक्र प्रयोग :-
िक्रं िु ग्रिणीदोषे दीपनग्राहिलाघवाि ॥ ् अ्यन्नि चिकित्सा सूत्र :-
िे ष्ठं मधुरपाक्रकलवानन च वपत्तं प्रकोपयेि ।् यन्लकन्ञ्चनमधुरं मे द्धयं श्ले ष्मलं गुरुभोर्नम ्।
कषायोष्णववकाभशलवाि क्ष्यारचव कफे हििम ् ॥ सवं िदलयन्ग्नहििं भुक्तलवा प्रस्वपनं हदवा ।
वािे स्वाद्धवम्लसानिलवाि स ् द्धयस्कमववदाहि िि ।् मे द्धयानयननातनयोऽयलयग्नावप्रिानिैः समश्नुिे ॥
िस्माि ि ् क्रप्रयोगा ये र्ठराणां िथाऽयशजसाम ॥ ् न िन्ननभमत्तं र्वयसनं लभिे पुन्ष्टमे व च ।
ववहििा ग्रिणीदोषे सवजशस्िान प्र ् योर्येि|् कफे वद्धृ धे न्र्िे वपत्ते मारुिे चानलैः समैः ॥
च चच १५/ ११७-११९ च चच १५/ २३२-२३४

DR. MANJULA K 15 29-03-2021


पाण्िु रोग चचक्रकलसा सत्र
ू :-

ित्र पाण््वामयी न्स्नग्धस्िीक्ष्णरू्वाजनुलोभमकैः ।


संशो्यो मद ृ भु भन्स्िक्तिकैः कामली िु ववरे चनैः ॥
च चच १६/ ४०

DR. MANJULA K 16 29-03-2021


हिक्तकाश्वास चचक्रकलसा सूत्र चिकित्सा :-
हिक्तकाश्वासाहदज िं न्स्नग्धराद स्वेदरुपाचरे ि ् ।
सामानय हहक्ता- ववास चिकित्सा :- आक्तिं लवणिलेन नािीप्रस्िरसङ्करैः ॥
यन्लकन्ञ्चि ्कफवािघ्नमष्ु णं वािानुलोमनम ् । िरस्य ग्रचथिैः श्लेष्मा स्रोिैःस्वभभववववलीयिे ।
भेषर्ं पानमननं वा िद्धचधिं श्वासहिन्क्तकने ॥ खातन मादज वमायान्नि ििो ििो वािानल ु ोमिा ॥
वािकृद्धवा कफिरं कफकृद्धवाऽयतनलापिम ् । यथाऽयहिकुञ्र्ेष्वकांशुिलपिं ववष्यनदिे हिमम ्।
कायं नकान्निकं िाभ्यां प्रायैः िेयोऽयतनलापिम ् ॥ श्लेष्मा ि्िैः न्स्थरो दे िे स्वेदववजष्यनदिे िथा ॥
च चच १७/ १४७-१४८ न्स्वननं ज्ञालवा ििस्िण ू ं भोर्येि ् न्स्नग्धमोदनम ्।
मलस्यानां शूकराणां वा रसदज ्युत्तरे ण वा ॥
रोचग अव्स्था :- ििैः श्लेष्मणण संवद्ध ृ धे वमनं पाययेत्त ु िम ् ।
कफाचधके बलस्थे च वमनं स ववरे चनम ् ।कुयाजि ् पथ्याभशने धम ू लेिाहदशमनं ििैः ॥ वप्पलीसनधवक्ष ियुजक्तिं वािाववरोचध यि ् ॥
वातिकान ् दब
ु ल
ज ान ् बालान ् वद्ध
ृ धांश्चातनलसूदनैः। िपजयेदेव शमनैः स्नेियूषरसाहदभभैः तनहृजिे सखु मा्नोति स कफे दष्ु टववग्रिे ।
च चच १७/ ८९-९० स्रोिैःसु च ववशुद्धधेषु चरलयववििोऽयतनलैः ॥
लीनश्चेद्धदोषशेषैः स्याद्धधूमस्िं तनिज रेद्धबध ु ैः ।
आवन्स्थत चिकित्सा :- च चच १७/ ७१-७७
काभसने रछदज नं दद्धयाि ् स्वरभङ्गे च बद्ध
ु चधमान ्। वािश्लेष्मिरयुजक्तिं िमके िु ववरे चनम ् ॥
उदीयजिे भश
ृ िरं मागजरोधाद्धविज्र्लम ् ।यथा िथाऽयतनलस्य मागं तनलयं ववशोधयेि ् ॥
च चच १७/ १२१-१२२

DR. MANJULA K 17 29-03-2021


कास चचक्रकलसा सत्र
ू :
वातज तास चिकित्सा :- क्षतज तास चिकित्सा :-
रूक्षस्यातनलर्ं कासमाद स्नेिरुपाचरे ि ् । कासमालयतयकं मलवा क्षिर्ं लवरया र्येि ् ।
सवपजभभजबन्ज स्िभभैः पेयायष
ू क्षीररसाहदभभैः ॥ मधुरर्ीवनीयश्च बलमांसवववधजनैः ॥
वािघ्नभसद्धधैः स्नेिाद्धयधजम ू लेिश्च यन्ु क्तििैः । च चच १८/ १३४
अभ्यङ्गैः पररषेकश्च न्स्नग्धैः स्वेदश्च बद्ध ु चधमान ्॥
बन्स्िभभबजद्धधवव्वािं शष ु ो्वं चो्वजभन्क्तिकैः । क्षयज तास चिकित्सा :-
घिृ ैः सवपत्तं सकफं र्येि ् स्नेिववरे चनैः ॥ िस्म बिंृ णमेवाद कुयाजदग्नेश्च दीपनम ् ।
च चच १८/ ३२-३४ बिुदोषाय सस्नेिं मृद ु दद्धयाद्धववरे चनम ् ॥
च चच १८/ १५०
वपत्तज तास चिकित्सा :-
पवत्तके सकफे कासे वमनं सवपजषा हििम ् । क्षयज तास चिकित्सा :-
च चच १८/ ८३ दीपनं बिृ णं चव स्रोिसां च ववशोधनम ्।
र्वयलयासालक्षयकाभसभ्यो बल्यं सवं हििं भवेि ् ॥
तफज तास चिकित्सा :-
बभलनं वमनराद ु शोचधिं कफकाभसनम ्। च चच १८/ १८७
यवाननैः कटुरूक्षोष्णैः कफघ्नश्चा्युपाचरे ि ्
च चच १८/ १०८

DR. MANJULA K 18 29-03-2021


अिीसार चचक्रकलसा सूत्र:
सामानय अतीसार चिकित्सा :-
न िु संग्रिणं दे यं पव ज ामातिसाररणे ।
ू म निराम सन्निपात अतीसार चिकित्सा :-
ववब्यमानाैः प्राग्दोषा र्नयनलयामयानबिून ् ॥ वािस्यानु र्येि ् वपत्तं, वपत्तस्यानु र्येि ् कफम ्।
दण्िकालसका्मानग्रिण्यशोगदांस्िथा । त्रयाणां वा र्येि ् पव
ू ं यो भवेद्धबलवत्तमैः ॥
शोथपाण््वामय्लीिकुष्ठगुल्मोदरज्वरान ् ॥ च चच १९/ १२२
िस्मादप ु क्ष
े ेिोन्लक्तलश्टान ् विजमानान ् स्वयं मलान ्।
कृरिं वा वििां दद्धयादभयां संप्रवतिजनीम ् ॥
िया प्रवाहििे दोषे प्रशाम्यलयुदरामयैः ।
र्ायिे दे िलघि ु ा र्ठरान्ग्नश्च वधजिे ॥
प्रमथ्यां मद्धयदोषाणां दद्धयाद्धदीपनपाचनीम ् ।
लङ्घनं चाल्पदोषाणां प्रशस्िमिीसाररणाम ॥ ्
च चच १९/ १४-१९

DR. MANJULA K 19 29-03-2021


रछहदज चचक्रकलसा सत्र
ू :-

आमाशयोलक्तलेशभवा हि सवाज
स्छद्धजयो मिा लङ्घनमेव िस्माि ् ।
प्राक्तकारयेनमारुिर्ां ववमर
ु य
संशोधनं वा कफवपत्तिारी ॥
च चच २०/२०

DR. MANJULA K 20 29-03-2021


ववसपज चचक्रकलसा सूत्रा :-
शोधि :- बहहपररमाजजि चिकित्सा :-
न घिृ ं बिुदोषाय दे यं यनन ववरे चयेि ् । अनिैः शरीरे संशद्ध
ु धे दोषे लवङ्मांससंचििे ।
िेन दोषो ह्युपष्टब्धस्लवङ्मांसरुचधरं पचेि ् ॥ आहदति वाऽयल्पदोषाणां क्रक्रया बाह्या प्रचक्षिे ॥
िस्माद्धववरे कमेवाद शस्िं ववद्धयाद्धववसवपजणैः । च चच २१/ ७१
रुचधरस्यावसेकं च िद्ध्यस्याियसंक्षज्ञिम ् ॥
च चच २१/ ४८-४९
अपथ्य:-
ववदािीनयननपानातन ववरुद्धधं स्वपनं हदवा ।
क्रोधर्वयायामसूयाजन्ग्नप्रवािांश्च वववर्जयेि ् ॥
च चच २१/ ११५

DR. MANJULA K 21 29-03-2021


ववष चचक्रकलसा
ितवु विंशनत उपक्रम :-
मनत्राररष्टोलकिजनतनष्पीिनचूषणान्ग्नपररषेकाैः ।
अवगािरक्तिमोक्षणवमनववरे कोपधानातन ॥
हृदयावरणाञ्र्ननस्यधम ू लेि षधप्रशमनातन ।
प्रतिसारणं प्रतिववषं संज्ञासंस्थापनं लेपैः ॥
मि ृ सञ्र्ीवनमेव च वव ंशतिरे िे चिभु भजरचधकाैः ।
स्युरुपक्रमा यथा ये यत्र योज्याैः शृणु िथा िान ्
च चच २४/ ३५-३७

DR. MANJULA K 22 29-03-2021


24. मदालयय चचक्रकलसा
Samanya Chikitsa 0f Madatyaya Avasthika Chikitsa
सवं मदालययं ववद्धयाि ् त्रत्रदोषमचधकं िु यम ् । क्षारो हि याति माधुयं शीघ्रमम्लोपसंहििैः।
दोषं मदालयये पश्येि ् िस्याद प्रतिकारयेि ् ॥ शेष्ठमम्लेषु मद्धयं च यगुजणस्िान ् परं शृणु ॥
कफस्थानानप ु र्वू याज च क्रक्रया कायाज मदालयये । मद्धयस्य अम्लस्वभावस्य चलवारोऽयनुरसैः स्मि ृ ाैः ।
वपत्तमारुिपयजनिैः प्रायेण हि मदालययैः ॥ मधुरश्च कषायश्च तिक्तिैः कटूक एव च ॥
च चच २४/ १०७-१०८ च चच २४/ ११४-११५

दोषववष्यनदनाथं हि िस्म मद्धयं


च चच २४/ ११४-११५

DR. MANJULA K 23 29-03-2021


25. वण
ृ चचक्रकलसा ऊरूस्िम्भ चचक्रकलसा
दशजनप्रश्नसंस्पशशैः परीक्षा त्रत्रववधा स्मि
ृ ा। िस्य संशमनं तनलयं क्षपणं शोषणं िथा ।
च चच २५/ २२ युक्तलयपेक्षी भभषक् कुयाजदचधकलवालकफामयोैः ॥
च चच २७/ २५
वण
ृ ोपक्रम - षट्त्रत्रंशि ्
श्लेष्मणैः क्षपणं यि ् स्यानन च मारुिमाविे ि ् ॥
िि ् सवं सवजदा कायजमूरूस्िम्भस्य भेषर्म ् ।
शस्त्र कमज – षट् शरीरं बलमन्ग्नं च कयशषा रक्षिा क्रक्रया ॥
पाटनं र्वयधनं चव छे दनं लेपनं िथा । च चच २७/६१
प्ररछनं सीवनं चव ष्ववधं शस्त्रकमज िि ् ॥
च चच २५/ ५५

DR. MANJULA K 24 29-03-2021


वािर्वयाचध चचक्रकलसा उदानं योर्येद् ू वजमपानं चानुलोमयेि ् ॥
समानं शमयेरचव त्रत्रधा र्वयानं िु योर्येि ् ।
केवलं तनरुपस्िम्भमाद स्नेिरुपाचरे ि ् । प्राणोरक्ष्याश्चिभ्
ु योऽयवप स्थाने ह्यस्य न्स्थतिध्रव
जु ा ॥
वायुं सवपजवस
ज ािलमज्र्ापाननजरं ििैः ॥ स्वं स्थानं गमयेदेवं वि ृ ानेिान ् ववमागजगान ् ।
च चच २८/ ७५- ७६ च चच २८/ २१९-२२१

अहदज त चिकित्सा :- आवरण चिकित्सा :-


अहदज िे नावनं मन्ू ्नज िलं िपजणमेव च । अनभभष्यन्नदभभैः न्स्नग्धैः स्रोिसां शुद्धचधकारकैः ।
नािीस्वेदोपनािाश्चा्यानूपवपभशिहिजिाैः ॥ कफवपत्ताववरुद्धधं यद्धयरच वािानल ु ोमनम ् ॥
च चच २८/ ९९ सवजस्थानावि ृ ेऽय्याशु िि ् कायं मारुिे हििम ्।
यापना बस्ियैः प्रायो मधुराैः सानुवासनाैः ॥
पक्षाघात चिकित्सा :- प्रसमीक्ष्य बलाचधक्तयं मृद ु वा स्रंसनं हििम ् ।
स्वेदनं स्नेिसंयक्त
ु िं पक्षाघािे ववरे चनम ् ॥ रसायनानां सवेषामुपयोगैः प्रशस्यिे ॥
च चच २८/ १०० च चच २८/ २३९- २४१

गध्र
ृ भस चिकित्सा :- बाहुशीषजहत वात चिकित्सा :-
अनिराकण्िरागुल्फं भसरा बस्लयन्ग्नकमज च । बािुशीषजगिे नस्यं पानं च त्तरभन्क्तिकम ्॥
गध्र
ृ सीषु प्रयञ्
ु र्ीि खल्ल्यां िष्ू णोपनािनम ् ॥ बन्स्िकमज लवधो नाभेैः शस्यिे चावपीिकैः ।
च चच २८/ ९०१ च चच २८/ ९८-९९

DR. MANJULA K 25 29-03-2021


वािशोणणि चचक्रकलसा
ववरे रयैः स्नेिलवाऽयऽयद स्नेियक्त
ु िववजरेचनैः ।
रूक्षवाज मद
ृ भु भैः शस्िमसकृद्धवन्स्िकमज च ॥
सेकाभ्यङ्गप्रदे िाननस्नेिाैः प्रायोऽयववदाहिनैः ।
वािरक्तिे प्रशस्यनिे
च चच २९/ ४१-४२

DR. MANJULA K 26 29-03-2021


• THANK YOU

DR. MANJULA K 27 29-03-2021


• मद्य गुण

• लघूष्णिीक्ष्णसू क्ष्माम्लर्वयवाय्य ाशु गमे व च ।

• रूक्षं ववकाभश ववशदं मद्धयं दशगण


ु ं स्म ि
ृ म ्॥

• च चच २४/३०

• ववचधवत ् पीत मद्य गुण

• िषजमू र् ं मु दं पुन्ष्टमारोग्यं प रुषं परम ् ।

• युक्त लया पीिं करोलयाशु मद्धयं सु खमदप्रदम ् ॥

• च चच २४/ ६१

• अष्टत्रत्रत

• अननपानवयोर्वयाचधबलकालत्रत्रकाण ण षट् ।

• त्रीनदोषांन्स्त्रववधं सत्त्वं ज्ञालवा मद्धयं वपबेलसदा ।

• िेषां त्रत्रकाणामष्टानां योर्ना युन्क्तिरुरयिे ।

• यया यक्त
ु लया वपबनमद्धयं मद्धयदोषन ज यज्
ु यिे ॥

• च चच २४/ ६८-६९

DR. MANJULA K 28 29-03-2021

You might also like