Download as pdf or txt
Download as pdf or txt
You are on page 1of 18

् न्द्रिकम)् (कोड सं.

322)
संस्कृतम (के
एकादशी (XI)
पाठ्यक्रमः परीक्षान्द्रिदेशाश्च (2021-22)

भाष्यते व्यवहारान्द्रदष ु प्रयज्य ु ते इन्द्रत भाषा, मािवः स्वमिन्द्रस न्द्रवद्यमािाि ् न्द्रवचाराि ् भाविाः अिभू
ु तत च अर् थयक्
ु तः
ध्वन्द्रिन्द्रभः न्द्रिन्द्रितसङ्के तःत च अन्द्रभव्यक्यन्द्रत सा भाषा। भाषा अन्द्रभप्रायप्रकटिस्य साधिम।् वस्ततः ु िोके द्वयोः
मिष्य ु योः मध्ये परस्परम ् अवबोधिाय, भावग्रहणाय, भावन्द्रवन्द्रिमयाय च भाषया न्द्रविा ि अन्यत ् स्पष्टतमं सरितमं च
साधिं न्द्रवद्यते। िोके बहव्यः भाषाः सन्द्रि यासु संस्कृतभाषा अन्द्रतप्राचीितमा समृद्धा च अन्द्रस्त। संस्कृतभाषायाम ् एव
सन्द्रि ऋग्यजस्स ु ामार्रावाः इन्द्रत चत्वारः वेदाः, न्द्रशक्षा, व्याकरणं, न्द्रिरुक्ं , ज्योन्द्रतषं, छन्दः कल्पः चेन्द्रत षडङ्गान्द्रि,
चतुदश थ न्द्रवद्याः, न्द्रवज्ञािम, ् आयवु दे ः, योगशास्त्रादयः ग्रन्ाः च । अतः संस्कृतं के विं भाषा ि अन्द्रपतु न्द्रकञ्चि
जीविदशथिम ् इन्द्रत। इयं न्द्रवद्या (भाषा) भारतीयािां प्रन्द्रतष्ठान्द्रिका कामधेिःु समस्तज्ञािप्रदात्री, ऐक्यप्रदात्री,
थ ाममोक्षप्रदात्री च अन्द्रस्त। सृष्टःे आन्द्रदतः अद्यावन्द्रधः यत ् न्द्रशक्षणं ज्ञािन्द्रवज्ञािं च अन्द्रस्त तत ् सवं अस्यां
धमाथर्क
भाषायामेव सन्द्रिन्द्रहतम ् अन्द्रस्त। अन्द्रतसूक्ष्मभाविां प्रकटन्द्रयतुं स्पष्टीकतुं संस्कृतं न्द्रविा ि तव अन्यत्र न्द्रवद्यते सामर्थ्थम।्
् स्त।
भारतीयं सवथस्वं न्द्रवश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम अन्द्र
संस्कृतस्य भाषावतज्ञान्द्रिकत्त्वम ् – ऐन्द्रतहान्द्रसक-वणथिािक-तुििािकाध्ययि-द्वारा भाषायाः प्रकृ तेः
न्द्रवकासोत्पत्ेः संरचिायाः अध्ययिपूवक
थ ं सवेषां न्द्रवषयाणां सतद्धान्द्रिकाः न्द्रिणथयाः भाषान्द्रवज्ञान ेन क्रियते। भाषान्द्रवज्ञाि-
िामकशास्त्रे शब्दािाम ् उत्पन्द्रत्ः, वाक्यािां संरचिा इत्यादीिां न्द्रवषयाणां न्द्रवचारः न्द्रक्रयते। भाषान्द्रवज्ञािस्य सम्बन्धः
सवेषां मािवािां भाषान्द्रभः सह अन्द्रस्त। एवं भाषान्द्रवज्ञाि े ध्वि ेः, ध्वन्द्रि-उच्चारणोपयोन्द्रगिां स्वरयन्त्रमुिन्द्रजह्वान्द्रद-अङ्गािां
प्रकृ न्द्रत-प्रत्ययादीिां, संज्ञासवथिाम-न्द्रक्रया-न्द्रवशेषणादीिां िामाख्यात-उपसजथिन्द्रिपातािां पदपदार् थन्द्रवषयकािां
न्द्रवकारादीिां न्द्रवकारमूिककारकाणाम ् अन्येषां न्द्रवन्द्रवधन्द्रवषयाणाञ्च अध्ययिं न्द्रक्रयते। भाषाक्ररज्ञान े संस्कृतभाषा-न्द्रवषयक-
वणोत्पन्द्रत्-न्द्रसद्धािस्य अतीववतज्ञान्द्रिकं न्द्रिरूपणं कृ तं वतथत।े
न्द्रवश्वस्य सवाथस ु भाषासु संस्कृतभाषा प्राचीितमा अन्द्रस्त। प्रायाः सवाथस ु भाषासु संस्कृतपरकशब्ााः उपलभ्यन्ते।
संस्कृतभाषा भारतीयभाषाणां जििी इन्द्रत कर्थ्ते। न्द्रत्रवेणीसङ्गमे सरस्वती िदी यर्ा अििीिा अन्द्रस्त तर् तव सवाथस ु
भारतीयभाषासु संस्कृतभाषा अन्द्रप अििीिा अन्द्रस्त इन्द्रत सवे अङ्गीकुवन्द्रथ ि।
भारतदेशः बहुभाषी देशोऽन्द्रस्त। अन्द्रिि ् देश े अि ेकतायाम ् एकतावर्धधिी भाषेय ं सामान्द्रजकसमरसताय त
जीविन्द्रवकासाय च आवश्यकी वतथत।े संस्कृतस्य सांस्कृन्द्रतकं महत्त्वं वणथयिः न्द्रवद्वांसः कर्यन्द्रि “भारतस्य प्रन्द्रतष्ठे द्वे
संस्कृतं संस्कृन्द्रतस्तर्ा, संस्कृन्द्रतमूिं संस्कृतम, ् सान्द्रहत्यं संस्कृन्द्रतवाहकञ्च इन्द्रत।” एषा संस्कृन्द्रतः ि के विं भारतस्य अन्द्रप तु
न्द्रवश्वस्य मुकुटायमािा अन्द्रस्त। उक्ं च
ु ःत श्रेष्ठा न्द्रवश्वबन्धत्वन्द्र
सत्यमतहसान्द्रदगण ु शन्द्रक्षका।
न्द्रवश्वशान्द्रिः सुिधात्री भारतीया न्द्रह संस्कृन्द्रतः॥

संस्कृते संस्कृन्द्रतज्ञेया संस्कृते सकिाः किाः।


संस्कृते सकिं ज्ञािं संस्कृते न्द्रकन्ि न्द्रवद्यते॥
ु न्द्रे िि ्
एवं संस्कृतभाषा पन्द्ररन्द्रिन्द्रष्ठता, दोषरन्द्रहता, सरिा, गभीरा, यर्ार्ाथ वतज्ञान्द्रिकी च भाषा अन्द्रस्त। सम्प्रन्द्रत यग
प्रमुि तः उद्देश्य तः संस्कृतभाषा न्द्रशक्षणीया अन्द्रस्त।
न्द्रशक्षणोद्देश्यान्द्रि –
 ् त भाविान्द्रवकासार्म
वसुधवत -कुटुम्बकम इन्द्र थ ्
 भारतीयभाषाणां संरक्षणार्मथ ्
 ्
बौन्द्रद्धकन्द्रवकासप ुरस्सरम आध्यान्द्र िकि तन्द्रतकज्ञािार् थम ्
 मािन्द्रसकन्द्रवकासािन्दानभू ू र्मथ ्
ु न्द्रतरसािभु त्य
 भारतीयसंस्कृतेः संरक्षणं ज्ञािवधथिञ्च।
 ु
आिािशासिसं स्थापिार्मथ ्
 भाषान्द्रशक्षणकौशिान्द्रि वधथिाय ि तप ुण्यप्रान्द्रतः।
 परस्परं वाताथिापमाध्यमेि भावन्द्रवन्द्रिमयः।
 ु न्द्रतः।
संस्कृतसान्द्रहत्यस्य अध्ययििे ज्ञािािन्दस्य अिभू
 मािवजीविस्य न्द्रवकासपूवक थ ं कल्याणम।्
 संस्कृतभाषया छात्राणां सवथन्द्रवधन्द्रवकासः।

न्द्रशक्षणप्रन्द्रवधयः -
 संस्कृतमाध्यमेि सम्भाषणन्द्रवन्द्रधिा शि तः शि तः संस्कृतक्रशक्षणं सम्भन्द्रवष्यन्द्रत। गन्द्रतवधथिाय संस्कृताध्यापकािां
ध तयेण स्वकीयाध्यापि-कायथक्रमाणां न्द्रियोजिम।् रुन्द्रचकरभाषाभ्यासेि भान्द्रषकोपिन्द्रधः। भान्द्रषकाभ्यासाय
वाताथिाप-कर्ाश्रवण-वादन्द्रववाद-संवाद-वणथिपरकप्रन्द्रतयोन्द्रगतान्द्रभः भाषान्द्रशक्षणं कारन्द्रयतुं शक्यते।
 ु उत्मन्द्रशक्षणं कतुं शक्यते।
न्द्रवन्द्रभिप्रामान्द्रणकसंस्थािां कायथक्रमाः सान्द्रहत्यसामग्र्यश्च प्रयज्य
 संस्कृतभाषया उपिध-दृश्य-श्रव्य-सामग्री-माध्यमेि भाषाभ्यासः।
 न्द्रवन्द्रभिपाठ्यसामग्रीद्वारा न्द्रशक्षकः स्वकीयं न्द्रशक्षणकायं रुन्द्रचकरं कतुं शक्नोन्द्रत।
 भाषान्द्रशक्षकः छात्राि स्ने ् हपूवक ्
थ म (आिीयभावे ि) पाठयेत।्
 अद्यतिपूवक थ ं सान्द्रहत्यकोश-शब्दकोश-सन्दभथग्रन्ािां सहायतया छात्राणां तत्परतावधथिम।्
 प्राचीिावाथचीियोमथध्य े समन्वयस्थापिद्वारा िूतिन्द्रशक्षणन्द्रवन्द्रधन्द्रभश्च संस्कृतन्द्रशक्षणम।्

कौशिान्द्रि-
 ु
ज्ञािािक-अवबोधिािक-अिप्रयोगािक-न्द्रवश्लेषणािक-संश्लषे णािक-मूल्याङ्किािक-
िन्द्रक्षतान्द्रधगमिन्द्रवशेषाः।
 श्रवणकौशिम –् भावान्द्रधग्रहणाय ध्वन्यािकं भाषायाः प्रर्मं कौशिम इदम ् ।् अस्य साधिान्द्रि- गरुु मुिम, ्
आकाशवाणी, दूरवाणी, पन्द्ररवारसदस्याः, समाजः, कक्ष्ाः, ध्वन्द्रिमुद्रणयन्त्रम, ् दूरदशथिम इत्यादयः।

 भाषणकौशिम-् भावान्द्रभव्यक्ये ध्वन्यािकं भाषायाः इदं न्द्रद्वतीयं कौशिम।् वाग-रूपं
् भावप्रकटिम एव

भाषणम, ् पन्द्ररसरप्रभावेण आधारेण वा भाषणशन्द्रक्ः जायते।
 पठिकौशिम –् भावान्द्रधग्रहणाय न्द्रिप्यािकं भाषायाः तृतीयं कौशिम इदम
् ।् (अर्ग्रथ हणपूवक
थ ं स्पष्टरूप-

वाचिम इत्यर् थः)
 िेििकौशिम-् भावान्द्रभव्यक्ये न्द्रिप्यािकं भाषायाः चतुर्ं कौशिम इदम
् ।् (ध्वन्द्रिरूपे न्द्रवद्यमािं भाषांशं
् त उच्यते)
न्द्रिन्द्रपरूपे अवतारणं िेििम इन्द्र
कक्षा – एकादशी (2021-22)
् क्रिकम)्
संस्कृतम (के
(कोड़ िं. 322)
आहत्य-अङ्ााः -80+20
आहत्य-कालांशााः – 200

वार्धषकमूल्याङ्किाय न्द्रिर्धमते प्रश्नपत्रे भागद्वयं भन्द्रवष्यन्द्रत –

‘अ’ – भागः (बहुन्द्रवकल्पािकाः प्रश्िाः) 40 अङ्काः


ु क्
अिप्रय ु – व्याकरणम ् 20 अङ्काः 60 कालांशााः
पन्द्रठतावबोधिम ् 10 अङ्काः 40 कालांशााः
संस्कृतसान्द्रहत्येन्द्रतहासस्य सामान्यः पन्द्ररचयः 10 अङ्काः 20 कालांशााः

‘आ’ – भागः (वणथिािकाः प्रश्िाः) 40 अङ्काः


अपन्द्रठत – अवबोधिम ् 10 अङ्काः 20 कालांशााः
रचिािक– कायथम ् 15 अङ्काः 30 कालांशााः
पन्द्रठत – अवबोधिम ् 15 अङ्काः 50 कालांशााः

ु ारं न्द्रवषयाः मूल्यभारः च


भागािस

‘अ’ – भागः (बहुन्द्रवकल्पािकाः प्रश्िाः) 40 अङ्काः


िण्डः न्द्रवषयाः मूल्यभारः
ु क्
अिप्रय ु – व्याकरणम ्
1. सन्द्रन्धः 1×3=3
2. प्रत्ययाः 1×3=3
3. शब्दरूपान्द्रण – वाक्यप्रयोगः 1×3=3
4. धातुरूपान्द्रण-वाक्यप्रयोगः 1×3=3
5. उपपदन्द्रवभन्द्रक्प्रयोगः 1×3=3
6. वाच्यपन्द्ररवतथिम ् 1×2=2
(िट्िकारे, क्त-क्तरतु-प्रत्ययय ाः माध्यमेन भूतकालार्थे च)
7. अशुन्द्रद्धसंशोधिम ् 1×3=3
(क्रलङ्ग-वचि-न्द्रवभन्द्रक्-परुु ष-कािाधान्द्ररतम)्
पूणभ
थ ारः 20 अङ्काः
पन्द्रठत – अवबोधिम ्
8. ्
भान्द्रषककायथम (पाठाधान्द्ररतम)् 1×6=6
9. प्रसङ्गािसारं ् च
ु पदािाम अर् थ यनम ् 1×4=4
पूणभ
थ ारः 10 अङ्काः
संस्कृतसान्द्रहत्येन्द्रतहासस्य सामान्यः पन्द्ररचयः
10. संस्कृतभाषायााः उद्भराः क्ररकासाः च 1×3=3
11. रैक्रिकसाक्रहत्यम ् 1×4=4
12. रामायणं महाभारतं परु ाणाक्रन च 1×3=3
पूणभ
थ ारः 10 अङ्काः
सम्पूणभ
थ ारः 40 अङ्काः

‘आ’ – भागः (वणथिािकाः प्रश्िाः) 40 अङ्काः


िण्डः न्द्रवषयाः प्रश्नप्रकाराः मूल्यभारः
अपन्द्रठत – अवबोधिम ्
13. एकः गद्यांशः (80-100 शब्दपन्द्ररन्द्रमतः) अन्द्रत-िघूत्रािकौ 1×2=2
पूणवथ ाक्यािकौ 2×2=4
शीष वकम ् 1×1=1
भान्द्रषककायवम ् 1×3=3

पूणभ
थ ारः 10 अङ्काः
रचिािक – काय थम ्
14. ्
औपचान्द्ररकम अर्वा अिौपचान्द्ररकं पत्रम ् न्द्रिबन्धािकः ½×10=5
(मञ्जूषायाः सहायतया पूणं पत्रं िेििीयम)्
15. िघुकर्ायां वाताथिापे रा क्ररक्तस्थानपूर्ताः न्द्रिबन्धािकः 1×5=5
16. न्द्रहन्दी/आङ्गग्िभाषातः संस्कृतेि अिवु ादः पूणवथ ाक्यािकः 1×5=5
पूणभ
थ ारः 15 अङ्काः
पन्द्रठत – अवबोधिम ्
17. गद्यांशः अन्द्रत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
18. पद्यांशः अन्द्रत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
19. िाट्ांशः अन्द्रत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
20. थ ेििम ्
भावार्ि क्रनबन्धात्मकाः ½×4=2
21. अन्वयः क्रनबन्धात्मकाः ½×4=2
22. राक्ांशानां संयोजिम ् पूणवथ ाक्यािकः ½×4=2
पूणभ
थ ारः 15 अङ्काः
सम्पूणभ
थ ारः 40 अङ्काः

‘अ’ भागः 40 + ‘आ’ भागः 40 = सम्पूणभथ ारः 80 अङ्काः


् न्द्रिकम)् (कोड सं. 322 )
संस्कृतम (के
पाठ्यक्रमः परीक्षान्द्रिदेशाश्च (2021-22)

अवन्द्रधः – होरात्रयम ् कक्षा – एकािशी (XI) पूणाथङ्काः 80+20


वार्धषकं मूल्याङ्किम ्


अन्द्रिि प्रश्नपत्रे भागद्वयं भन्द्रवष्यक्रत। अङ्काः

भागः “अ” बहुन्द्रवकल्पािकः 40


भागः “आ” वणथिािकः) 40

अ - भागः 40 अङ्काः
(बहुक्ररकल्पात्मकााः प्रश्ााः)


1. सन्द्रन्धः – पाठ्यपस्तके ु पदािां सन्द्रन्धन्द्रवच्छेदः सन्द्रन्धकरणं च।
प्रयक् 3
स्वरसन्द्रन्धः (1 अङ्ाः)
व्यञ्जिसन्द्रन्धः (1 अङ्ाः)
न्द्रवसग थसन्द्रन्धः (1 अङ्ाः)
2. प्रत्ययाः – 3
क्वा, तुमनु , ् ल्यप, ् क्, क्वतु, तव्यत,अिीयर
् ।्
3. शब्दरूपान्द्रण – वाक्यप्रयोगः। 3
ु व्याकरणम ्
अिप्रु यक् अजिाः (1 अङ्ाः)

(20 अङ्काः) ➢ बािक,फि, रमा, कन्द्रव, मन्द्रत, वान्द्रर, िदी, न्द्रशशु, धेि,ु
मध,ु न्द्रपतृ, मातृ, एवं समािािरप्रयोगाः।
हििाः (1 अङ्ाः)
➢ राजि, ् भवत,् आिि,न्द्र् वद्वस, ् वाच एवं
् समािािरप्रयोगाः।
सवथिामान्द्रि (1 अङ्ाः)
➢ सवथ, तत,् यत, ् न्द्रकम, ् इदम, ् (न्द्रत्रष ु न्द्रिङ्गेष)ु अिद ्, यष्म
ु द ्।
ु पान्द्रण – अधोन्द्रिन्द्रितधातूिां वाक्येष ु प्रयोगः।
4. धातरू 3
परितपन्द्रदिः (2 अङ्ौ)
➢ पठ ्, क्रलख, ् ज्ञा, िा, िुध, ् भक्ष,च
् रु ,् भू, गम, ् पा, स्था, दृश, ् अस, ् घ्रा,
श्रु, िृत, ् स्पृश,् कर्, ् शक,् कृ , हृ, ग्रह ्

(िट ्, िृ ट ्, िोट ्, िङ्, न्द्रवन्द्रधन्द्रिङ् इन्द्रत पञ्चिकारेष)।
आिि ेपन्द्रदिः (1 अङ्ाः)
➢ िभ, ् सेर,् याच, ् रन्द, ् मुि ्, रृत, ् रुच (लट
् ु
्-लृ ट ्-लङ् लकारेष)।
5. उपपदन्द्रवभन्द्रक्प्रयोगः 3
6. सामान्यं वाच्य-पन्द्ररवतथिम ् 2
(िट ्-िकारे, क्त-क्तरतु-प्रत्ययय ाः माध्यमेन भूतकालार्थे)
् लङ्ग-वचि-न्द्रवभन्द्रक्-प ुरुष-कािाधान्द्ररतम)्
7. अशन्द्रु द्ध-संशोधिम (क्र 3


8. भान्द्रषककाय थम –(पाठाधाक्र रतम)् 6
पन्द्रठत-अवबोधिम ् (i) न्द्रवशेषण-न्द्रवशेष्य-पिचयनम ्
(10 अङ्काः) (ii) वाक्ये कतृन्द्रथ क्रया-पदचयिम ्
(iii) पयाथय-न्द्रविोम-पिचयिम ्
9. प्रदत्पन्द्रिष ु प्रसङ्गािस ् च
ु ारं पदािाम अर् थ यिम ् 4
संस्कृत- 10. संस्कृतभाषायााः उद्भराः क्ररकासाः च 3
सान्द्रहत्येन्द्रतहासस्य 11. रैक्रिकसाक्रहत्यम ् 4
सामान्यः पन्द्ररचयः (रेिााः, ब्राह्मण-आरण्यकाक्रन, उपक्रनषिाः, रेिाङ्गाक्रन) (1+1+1+1)
(10 अङ्काः) 12. रामायणम, ् महाभार॒तम, ् पराणाक्र
ु न च (1+1+1) 3
योगः = 40 अङ्काः

आ - भागः 40 अङ्काः
(रणवनात्मकााः प्रश्ााः)
1. 80-100 शब्दपन्द्ररन्द्रमतः अपन्द्रठतः गद्यांशः, सरलकर्था रा 10
प्रश्नवतन्द्रवध्यम ्
➢ एकपदेि उत्रम ् (2)
अपन्द्रठत – अवबोधिम ् ➢ पूणवथ ाक्येि उत्रम ् (4)
(10 अङ्काः) ➢ समन्द्रु चतशीषथकिेििम ् (1)
➢ वाक्ये कतृन्द्रथ क्रया-पदचयिम, ् सवथिामस्थाि े संज्ञाप्रयोगः, (3)
न्द्रवशेषण- न्द्रवशेष्य/पयाथय /न्द्रविोमचयिम ्

2. औपचान्द्ररकम अिौपचान्द्र ्
रकं पत्रम/प्रार् थिापत्रम ् 5
(मञ्जूषायाः सहायतया पूणं पत्रं िेििीयम)्
रचिािकं कायमथ ्

3. िघकर्ा (मञ्जूषासाहाय्येि न्द्ररक्स्थािपूर्धत-माध्यमेि)/वाताथिापे एकपक्षपूरणम ् 5
(15 अङ्काः)
4. न्द्रहन्दीभाषया आङ्गग्िभाषया वा न्द्रिन्द्रितािां पञ्चसरिवाक्यािां 5

संस्कृतभाषया अिवादः।
् धकृ त्य अवबोधिािकं काय थम ्
5. गद्यांशम अन्द्र 3
प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रान्द्रण।
् धकृ त्य अवबोधिािकं काय थम ्
6. पद्यांशम अन्द्र 3
प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रान्द्रण।
पन्द्रठत – अवबोधिम ्
् धकृ त्य अवबोधिािकं काय थम ्
7. िाट्ांशम अन्द्र 3
(15 अङ्काः)
प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रान्द्रण।
8. भावार्ि ् षायााः सहायतया क्ररक्तस्थानपूर्ताः)
थ ेििम (मञ्जू 2
9. प्रदत्ेष ु अन्वयेष ु न्द्ररक्स्थािपूर्धतः 2
10. प्रदत्वाक्यांशािां सार् थकं संयोजिम ् 2
योगः = 40 अङ्काः
ु के – 1. भास्वती - प्रर्थम भागः - रा. शत. अि.ु प्र. पन्द्रर. द्वारा प्रकान्द्रशतम।्
क्रनधावक्ररते पस्त
2. संस्कृतसाक्रहत्य-पक्ररचय - रा. शत. अि.ु प्र. पन्द्रर. द्वारा प्रकान्द्रशतम।्

परीक्षाय ै क्रनधावक्ररतााः पाठााः

भास्वती - प्रर्थम भागः संस्कृतसाक्रहत्य-पक्ररचय

पाठसङ्ख्या पाठिाम अध्यायसङ्ख्या अध्यायिाम

प्रर्मः पाठः कुशलप्रशासनम ् प्रर्थम अध्याय संस्कृत भाषा-उद्भर एरं क्ररकास

क्रद्वतीयाः पाठाः सौरणो नकुलाः क्रद्वतीय अध्याय रैक्रिक साक्रहत्य

तृतीयः पाठः सूक्रक्तसुधा तृतीय अध्याय रामायण, महाभारत एरं प ुराण

पञ्चमः पाठः रीराः सरविमनाः

षष्ठः पाठः शुकशारक िन्ताः

अष्टमाः पाठाः ु
सङ्गीतानरागी सुब्बण्णाः

िवमः पाठः रस्त्रक्ररियाः

िशमाः पाठाः यद्भूतक्रहतं तत्सत्यम ्

एकादशः पाठः स मे क्रप्रयाः


अन्द्रतन्द्ररक्-अभ्यासाय पस्तकान्द्रि
् शोन्द्रधतसंस्करणम)् रा. शत. अि.ु प्र. पन्द्रर. द्वारा प्रकान्द्रशतम।्
•व्याकरणसौरभम (सं
ु दी- कन्द्रपिदेवन्द्रद्ववेन्द्रदन्द्रिन्द्रितम न्द्र् वश्वन्द्रवद्याियप्रकाशिम, ् वाराणसी।
•रचिािवादकौमु

•वेदपान्द्ररजात - रा.शत.अि.प्र.पन्द्रर. द्वारा प्रकान्द्रशतम।्
आिन्द्ररक-मूल्याङ्किम ्
(अङ्काः - 20)

1. पन्द्ररयोजिाकाय थम ् - 10 अङ्काः
2. गन्द्रतन्द्रवधयः - 10 अङ्काः
उद्देश्यान्द्रि –
❖ छात्राणां न्द्रवन्द्रवध-जीवि-कौशिािां न्द्रवकासः।
❖ छात्राः समाजस्य न्द्रवन्द्रवध-समस्याः ज्ञात्वा समाधाि े समर्ाथः स्यःु ।
❖ गवेषणािक-न्द्रचििशक्े ः न्द्रवकासः।
❖ संस्कृत-जगतः समस्यािां सम्मि
ु ीकरणम।्
❖ छात्राणां सृजिािकक्षमतायाः न्द्रवकासः।
❖ श्रवण-भाषण-पठि-िेििकौशिािां न्द्रवकासः।
❖ आिन्द्रवश्वासस्य संवधथिम ्

क्र. गन्द्रतन्द्रवधयः उदाहरणान्द्रि अङ्काः न्द्रिदेशाः मूल्याङ्किन्द्रबन्दवः


सं.
1 पन्द्ररयोजिा- ❖ न्द्रमर्थ्ावाताथयाः (Fake 10 ❖ सत्रारम्भे एव न्द्रवषयः सूचिीयः। ❖ मौन्द्रिकता
कायथम ् News) दुष्प्रभावाः। ❖ आवषं छात्राः एतेष ु न्द्रवषयेष ु ❖ न्द्रवषयसम्बद्धता
❖ अध्ययि े अिजाथिस्य अध्ययिं कुयःुथ । ❖ शुद्धता
उपयोन्द्रगता ❖ न्द्रशक्षके ण समये समये ❖ समयबद्धता
❖ संस्कृतं व्यवहारभाषां कतुं पन्द्ररयोजिाकायथस्य प्रगन्द्रतः ❖ प्रस्ततीकरणम
ु ्
समस्याः समाधािञ्च। ज्ञातव्या छात्राणां च मागथदशथि ं
❖ “सोशिमीन्द्रडया” इत्यस्य करणीयम।्
सदुपयोगः। ❖ कदान्द्रचत छात्राः
् संस्कृतेि
❖ भारतीयसंस्कृतौ ु ि तदा
िेन्द्रितुं कष्टमिभवन्द्र
वतज्ञान्द्रिकन्द्रचििम।् न्द्रशक्षके ण साहाय्यं करणीयम।्
❖ स्वक्षेत्र े जायमािस्य प्रदूषणस्य ❖ पन्द्ररयोजिाकायाथणां न्द्रववरणं
कारणान्द्रि समाधािञ्च। सप्रमाणं सुरन्द्रक्षतं स्थापिीयम।्
❖ स्वक्षेत्र े स्वच्छभारतान्द्रभयािस्य ❖ पन्द्ररयोजिाकायाथन्द्रण संस्कृतेि एव
न्द्रस्थन्द्रतः। भवेयःु ।
❖ संस्कृताध्ययिं प्रन्द्रत छात्राणाम ्
उदासीितायाः कारणान्द्रि
तन्द्रिराकरणोपायाश्च।
❖ आयष्म ु द्भारतम '् इन्द्रत
सवथकारीय-योजिान्द्रवषये
िाभार्धर्िां जागरूकतायाः
न्द्रवश्लेषणम।्
2 श्रवण- ❖ कर्ा 05 ❖ छात्राः कामन्द्रप कर्ां श्रावन्द्रयतुं ❖ उच्चारणम ्
भाषण- ❖ संवादः/ वाताथिापः शक्नु वन्द्रि। ❖ शुद्धता
कौशिम ् ❖ भाषणम ् ❖ न्द्रशक्षकः कमन्द्रप न्द्रवषयं सूचन्द्रयत्वा ❖ समयबद्धता
❖ िाटकम ् ु
परस्परं संवादं कारन्द्रयतुं शक्नोन्द्रत। ❖ प्रस्ततीकरणम ्
❖ वाताथः ❖ दूरदशथि े वाताथविी इत्याख्यः आरोहावरोह-
❖ आशुभाषणम ् संस्कृत-कायथक्रमः प्रसान्द्ररतः गन्द्रतयन्द्रत-
❖ वाताथवन्द्रिः (समूहचचाथ) भवन्द्रत तं द्रष्टु ं छात्राः प्रेरणीयाः। प्रयोगः
❖ संस्कृतगीतान्द्रि ❖ श्रवण-कौशि-मूल्याङ्किाय
❖ श्लोकोच्चारणम ् न्द्रशक्षकः स्वयम ् अन्द्रप कर्ां
❖ प्रहेन्द्रिकाः श्रावन्द्रयत्वा ततः सम्बद्ध-प्रश्नाि ्
प्रष्टु ं शक्नोन्द्रत।
❖ वषे न्यूिान्द्रतन्यूि ं त्रयः
गन्द्रतन्द्रवधयः कारणीयाः तेष ु
सवोत्माः अङ्काः ग्राह्ाः।
❖ न्द्रववरणं सप्रमाणं सुरन्द्रक्षतं
स्थापिीयम।्
3 िेिि- ्
❖ न्द्रवन्द्रवधन्द्रवषयाि आधृ
त्य 05 ❖ छात्राः यर्ाशक्यं कक्षायामेव ❖ न्द्रवषय-सम्बद्धता
कौशिम ् मौन्द्रिकिेििम ् िेििकायं कुयःुथ । ❖ शुद्धता
❖ यर्ा– माता, न्द्रपता, गरुु ः, ् प
❖ अत्र पन्द्रञ्जका-न्द्रिमाथणम अन्द्र (न्द्रवशेषतः
पयाथवरणम, ् न्द्रवद्या, योगः, कारन्द्रयतुं शक्यते। पञ्चमवणथस्य
समयस्य सदुपयोगः, न्द्रशक्षा, ❖ न्द्रववरणं सप्रमाणं सुरन्द्रक्षतं प्रयोगः)

ु ासिम इत्यादयः।
अिश स्थापिीयम।् ❖ समयबद्धता
❖ शतन्द्रक्षकभ्रमणस्य संस्कृतेि ❖ सुिेिः
प्रन्द्रतवेदििेििम।् ु
❖ प्रस्ततीकरणम ्
❖ दतिन्द्रन्दिीिेििम।्
❖ सङ्के ताधान्द्ररतं कर्ािेििम।्
❖ श्रुतिेिः

अवधातव्यम –्
ुथ -पन्द्ररयोजिाकायाथन्द्रण गन्द्रतन्द्रवधयश्च उदाहरणरूपेण प्रदत्ाः सन्द्रि। एतदन्द्रतन्द्ररच्य एतादृशाः अन्यन्द्रवषयाः अन्द्रप
उपयक्
भन्द्रवतुमहथन्द्रि।

***********************************************
् न्द्रिकम)् (कोड सं. 322)
संस्कृतम (के
द्वादशी (XII)
पाठ्यक्रमः परीक्षान्द्रिदेशाश्च (2021-22)

ु ते इन्द्रत भाषा, मािवः स्वमिन्द्रस न्द्रवद्यमािाि ् न्द्रवचाराि ् भाविाः अिभू


भाष्यते व्यवहारान्द्रदष ु प्रयज्य ु तत च अर् थयक्
ु तः
ध्वन्द्रिन्द्रभः न्द्रिन्द्रितसङ्के तःत च अन्द्रभव्यक्यन्द्रत सा भाषा। भाषा अन्द्रभप्रायप्रकटिस्य साधिम।् वस्ततः
ु िोके द्वयोः
ु योः मध्ये परस्परम ् अवबोधिाय, भावग्रहणाय, भावन्द्रवन्द्रिमयाय च भाषया न्द्रविा ि अन्यत ् स्पष्टतमं सरितमं च
मिष्य
साधिं न्द्रवद्यते। िोके बहव्यः भाषाः सन्द्रि यासु संस्कृतभाषा अन्द्रतप्राचीितमा समृद्धा च अन्द्रस्त। संस्कृतभाषायाम ् एव
ु ामार्र्वाः इन्द्रत चत्वारः वेदाः, न्द्रशक्षा, व्याकरणं, न्द्रिरुक्ं , ज्योन्द्रतषं, छन्दः कल्पः चेन्द्रत षडङ्गान्द्रि,
सन्द्रि ऋग्यजस्स
थ न्द्रवद्याः, न्द्रवज्ञािम, ् आयवु दे ः, योगशास्त्रादयः ग्रन्ाः च। अतः संस्कृतं के विं भाषा ि अन्द्रपतु न्द्रकञ्चि
चतुदश
जीविदशथिम ् इन्द्रत। इयं न्द्रवद्या (भाषा) भारतीयािां प्रन्द्रतष्ठान्द्रिका कामधेिःु समस्तज्ञािप्रदात्री, ऐक्यप्रदात्री,
थ ाममोक्षप्रदात्री च अन्द्रस्त। सृष्टःे आन्द्रदतः अद्यावन्द्रधः यत ् न्द्रशक्षणं ज्ञािन्द्रवज्ञािं च अन्द्रस्त तत ् सवं अस्यां
धमाथर्क
भाषायामेव सन्द्रिन्द्रहतम ् अन्द्रस्त। अन्द्रतसूक्ष्मभाविां प्रकटन्द्रयतुं स्पष्टीकतुं संस्कृतं न्द्रविा ि तव अन्यत्र न्द्रवद्यते सामर्थ्थम।्
् स्त।
भारतीयं सवथस्वं न्द्रवश्वस्य समग्रं तत्त्वं च अस्यां भाषायाम अन्द्र
संस्कृतस्य भाषावतज्ञान्द्रिकत्त्वम ् – ऐन्द्रतहान्द्रसक-वणथिािक-तुििािकाध्ययि-द्वारा भाषायाः प्रकृ तेः
न्द्रवकासोत्पत्ेः संरचिायाः अध्ययिपूवक
थ ं सवेषां न्द्रवषयाणां सतद्धान्द्रिकाः न्द्रिणथयाः भाषान्द्रवज्ञान ेन क्रियते। भाषान्द्रवज्ञाि-
िामकशास्त्रे शब्दािाम ् उत्पन्द्रत्ः, वाक्यािां संरचिा इत्यादीिां न्द्रवषयाणां न्द्रवचारः न्द्रक्रयते। भाषान्द्रवज्ञािस्य सम्बन्धः
सवेषां मािवािां भाषान्द्रभः सह अन्द्रस्त। एवं भाषान्द्रवज्ञाि े ध्वि ेः, ध्वन्द्रि -उच्चारणोपयोन्द्रगिां स्वरयन्त्रमुिन्द्रजह्वान्द्रद-अङ्गािां
प्रकृ न्द्रत-प्रत्ययादीिां, संज्ञासवथिाम-न्द्रक्रया-न्द्रवशेषणादीिां िामाख्यात-उपसजथिन्द्रिपातािां पदपदार् थन्द्रवषयकािां
न्द्रवकारादीिां न्द्रवकारमूिककारकाणाम ् अन्येषां न्द्रवन्द्रवधन्द्रवषयाणाञ्च अध्ययिं न्द्रक्रयते। भ्ष्क्ररज्ञ्न े संस्कृतभाषा-न्द्रवषयक-
वणोत्पन्द्रत्-न्द्रसद्धािस्य अतीववतज्ञान्द्रिकं न्द्रिरूपणं कृ तं वतथत।े
न्द्रवश्वस्य सवाथस ु भाषासु संस्कृतभाषा प्राचीितमा अन्द्रस्त। प्र्याः सवाथस ु भ्ष्सु संस्कृतपरकशब््ाः उपलभ्यन्ते।
संस्कृतभाषा भारतीयभाषाणां जििी इन्द्रत कर्थ्ते। न्द्रत्रवेणीसङ्गमे सरस्वती िदी यर्ा अििीिा अन्द्रस्त तर्वत सवाथस ु
भारतीयभाषासु संस्कृतभाषा अन्द्रप अििीिा अन्द्रस्त इन्द्रत सवे अङ्गीकुवथन्द्रि।
भारतदेशः बहुभाषी देशोऽन्द्रस्त। अन्द्रिि ् देश े अि ेकतायाम ् एकतावर्धधिी भाषेय ं सामान्द्रजकसमरसताय त
जीविन्द्रवकासाय च आवश्यकी वतथत।े संस्कृतस्य सांस्कृन्द्रतकं महत्त्वं वणथयिः न्द्रवद्वांसः कर्यन्द्रि “भारतस्य प्रन्द्रतष्ठे द्वे
संस्कृतं संस्कृन्द्रतस्तर्ा, संस्कृन्द्रतमूिं संस्कृतम, ् सान्द्रहत्यं संस्कृन्द्रतवाहकञ्च इन्द्रत।” एषा संस्कृन्द्रतः ि के विं भारतस्य अन्द्रप तु
न्द्रवश्वस्य मुकुटायमािा अन्द्रस्त। उक्ं च
ु ःत श्रेष्ठा न्द्रवश्वबन्धत्वन्द्र
सत्यमतहसान्द्रदगण ु शन्द्रक्षका।
न्द्रवश्वशान्द्रिः सुिधात्री भारतीया न्द्रह संस्कृन्द्रतः॥

संस्कृते संस्कृन्द्रतज्ञेया संस्कृते सकिाः किाः।


संस्कृते सकिं ज्ञािं संस्कृते न्द्रकन्ि न्द्रवद्यते॥
ु न्द्रे िि ्
एवं संस्कृतभाषा पन्द्ररन्द्रिन्द्रष्ठता, दोषरन्द्रहता, सरिा, गभीरा, यर्ार्ाथ वतज्ञान्द्रिकी च भ्ष् अन्द्रस्त। सम्प्रन्द्रत यग
प्रमुि तः उद्देश्यःत संस्कृतभाषा न्द्रशक्षणीया अन्द्रस्त।
न्द्रशक्षणोद्देश्यान्द्रि –
 ् त भाविान्द्रवकासार्म
वसुधवत -कुटुम्बकम इन्द्र थ ्
 भारतीयभाषाणां संरक्षणार्मथ ्
 ्
बौन्द्रद्धकन्द्रवकासप ुरस्सरम आध्यान्द्र िकि तन्द्रतकज्ञािार् थम ्
 मािन्द्रसकन्द्रवकासािन्दानभू ू र्मथ ्
ु न्द्रतरसािभु त्य
 भारतीयसंस्कृतेः संरक्षणं ज्ञािवधथिञ्च।
 ु
आिािशासिसं स्थापिार्मथ ्
 भाषान्द्रशक्षणकौशिान्द्रि वधथिाय ि तप ुण्यप्रान्द्रतः।
 परस्परं वाताथिापमाध्यमेि भावन्द्रवन्द्रिमयः।
 ु न्द्रतः।
संस्कृतसान्द्रहत्यस्य अध्ययििे ज्ञािािन्दस्य अिभू
 मािवजीविस्य न्द्रवकासपूवक थ ं कल्याणम।्
 संस्कृतभाषया छात्राणां सवथन्द्रवधन्द्रवकासः।

न्द्रशक्षणप्रन्द्रवधयः -
 संस्कृतमाध्यमेि सम्भाषणन्द्रवन्द्रधिा शि तः शि तः संस्कृतक्रशक्षणं सम्भन्द्रवष्यन्द्रत। गन्द्रतवधथिाय संस्कृताध्यापकािां
ध तयेण स्वकीयाध्यापि-कायथक्रमाणां न्द्रियोजिम।् रुन्द्रचकरभाषाभ्यासेि भान्द्रषकोपिन्द्रधः। भान्द्रषकाभ्यासाय
वाताथिाप-कर्ाश्रवण-वादन्द्रववाद-संवाद-वणथिपरकप्रन्द्रतयोन्द्रगतान्द्रभः भाषान्द्रशक्षणं कारन्द्रयतुं शक्यते।
 ु उत्मन्द्रशक्षणं कतुं शक्यते।
न्द्रवन्द्रभिप्रामान्द्रणकसंस्थािां कायथक्रमाः सान्द्रहत्यसामग्र्यश्च प्रयज्य
 संस्कृतभाषया उपिध-दृश्य-श्रव्य-सामग्री-माध्यमेि भाषाभ्यासः।
 न्द्रवन्द्रभिपाठ्यसामग्रीद्वारा न्द्रशक्षकः स्वकीयं न्द्रशक्षणकायं रुन्द्रचकरं कतुं शक्नोन्द्रत।
 भाषान्द्रशक्षकः छात्राि स्ने ् हपूवक ्
थ म (आिीयभावे ि) पाठयेत।्
 अद्यतिपूवक थ ं सान्द्रहत्यकोश-शब्दकोश-सन्दभथग्रन्ािां सहायतया छात्राणां तत्परतावधथिम।्
 प्राचीिावाथचीियोमथध्य े समन्वयस्थापिद्वारा िूतिन्द्रशक्षणन्द्रवन्द्रधन्द्रभश्च संस्कृतन्द्रशक्षणम।्

कौशिान्द्रि-
 ु
ज्ञािािक-अवबोधिािक-अिप्रयोगािक-न्द्रवश्लेषणािक-संश्लषे णािक-मूल्याङ्किािक-
िन्द्रक्षतान्द्रधगमिन्द्रवशेषाः।
 श्रवणकौशिम –् भावान्द्रधग्रहणाय ध्वन्यािकं भाषायाः प्रर्मं कौशिम इदम ् ।् अस्य साधिान्द्रि- गरुु मुिम, ्
आकाशवाणी, दूरवाणी, पन्द्ररवारसदस्याः, समाजः, कक्ष्ाः, ध्वन्द्रिमुद्रणयन्त्रम, ् दूरदशथिम इत्यादयः।

 भाषणकौशिम-् भावान्द्रभव्यक्ये ध्वन्यािकं भाषायाः इदं न्द्रद्वतीयं कौशिम।् वाग-रूपं
् भावप्रकटिम एव

भाषणम, ् पन्द्ररसरप्रभावेण आधारेण वा भाषणशन्द्रक्ः जायते।
 पठिकौशिम –् भावान्द्रधग्रहणाय न्द्रिप्यािकं भाषायाः तृतीयं कौशिम इदम
् ।् (अर् थग्रहणपूवक
थ ं स्पष्टरूप-

वाचिम इत्यर् ःथ )
 िेििकौशिम-् भावान्द्रभव्यक्ये न्द्रिप्यािकं भाषायाः चतुर्ं कौशिम इदम
् ।् (ध्वन्द्रिरूपे न्द्रवद्यमािं भाषांशं
् त उच्यते)
न्द्रिन्द्रपरूपे अवतारणं िेििम इन्द्र
कक्षा – द्वादशी (2021-22)
् क्रिकम)्
संस्कृतम (के
(कोड़ िं. 322)
आहत्य-अङ््ाः – 80+20
आहत्य-क्ल्ंश्ाः – 220

वार्धषकमूल्याङ्किाय न्द्रिर्धमते प्रश्नपत्रे भागद्वयं भन्द्रवष्यन्द्रत –


‘अ’ – भागः (बहुन्द्रवकल्पािकाः प्रश्िाः) 40 अङ्काः
अिप्रय ु – व्याकरणम ्
ु क् 20 अङ्काः 60
पन्द्रठतावबोधिम ् 10 अङ्काः 40
संस्कृतसान्द्रहत्येन्द्रतहासस्य सामान्यः पन्द्ररचयः 10 अङ्काः 20
‘आ’ – भागः (वणथिािकाः प्रश्िाः) 40 अङ्काः
अपन्द्रठत – अवबोधिम ् 10 अङ्काः 20
रचिािक– कायथम ् 15 अङ्काः 30
पन्द्रठत – अवबोधिम ् 15 अङ्काः 50
ु ारं न्द्रवषयाः मूल्यभारः च
भागािस

‘अ’ – भागः (बहुन्द्रवकल्पािकाः प्रश्िाः) 40 अङ्काः


िण्डः न्द्रवषयाः मूल्यभारः
ु क्
अिप्रय ु – व्याकरणम ्
1. सन्द्रन्धः 1×6=6
2. समासः 1×5=5
3. प्रत्ययाः 1×6=6
4. उपपदन्द्रवभन्द्रक्प्रयोगः 1×3=3

पूणभ
थ ारः 20 अङ््ाः
पन्द्रठत – अवबोधिम ्
5. ्
भान्द्रषककायथम (पाठाधान्द्ररतम)् 1×6=6
6. प्रसङ्गािसारं ् च
ु पदािाम अर् थ यनम ् 1×4=4

पूणभ
थ ारः 10 अङ््ाः
संस्कृतसान्द्रहत्येन्द्रतहासस्य सामान्यः पन्द्ररचयः
7. सन्दभवग्रन््ाः, रचक्रयत्राः तेष्ं रचन्ाः च 1×3=3
8. मह्काव्यम, ् गद्यकाव्यम, ् चम्पूकाव्यम ् 1×3=3
9. न्ट्यतत्त्व्न्ं पक्ररचयाः 1×4=4
पूणभ
थ ारः 10 अङ््ाः
सम्पूणभ
थ ारः 40 अङ्काः
‘आ’ – भागः (वणथिािकाः प्रश्िाः) 40 अङ्काः
िण्डः न्द्रवषयाः प्रश्नप्रकाराः मूल्यभारः
अपन्द्रठत – अवबोधिम ्
10. एकः गद्यांशः (80-100 शब्दपन्द्ररन्द्रमतः) अन्द्रत-िघूत्रािकौ 1×2=2
पूणवथ ाक्यािकौ 2×2=4
शीष वकम ् 1×1=1
भान्द्रषककायथम ् 1×3=3
पूणभ
थ ारः 10 अङ््ाः
रचिािक – काय थम ्
11. ्
औपचान्द्ररकम अर्वा अिौपचान्द्ररकं पत्रम ् न्द्रिबन्धािकः ½×10=5
(मञ्जूषायाः सहायतया पूणं पत्रं िेििीयम)्
12. िघुकर्ाय्ं वाताथिापे र् एकपक्षपूरणम ् न्द्रिबन्धािकः 1×5=5
13. ्
ु ेदिेििम अथर्
अिच्छ न्द्रिबन्धािकः /पूणवथ ाक्यािकः 1×5=5
न्द्रहन्दी/आङ्गग्िभाषातः संस्कृतेि अिवु ादः
पूणभ
थ ारः 15 अङ््ाः
पन्द्रठत – अवबोधिम ्
14. गद्यांशः अन्द्रत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
15. पद्यांशः अन्द्रत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
16. िाट्ांशः अन्द्रत-िघूत्रािकौ ½×2=1
पूणवथ ाक्यािकौ 1×2=2
17. भावार् थिेििम ् न्द्रिबन्धािकः ½×4=2
18. अन्वयः न्द्रिबन्धािकः ½×4=2
19. वाक््ंिां संयोजिम ् पूणवथ ाक्यािकः ½×4=2
पूणभ
थ ारः 15 अङ््ाः
सम्पूणभ
थ ारः 40 अङ्काः

‘अ’ भागः 40 + ‘आ’ भागः 40 = सम्पूणभथ ारः 80 अङ्काः


् न्द्रिकम)् (कोड सं. 322)
संस्कृतम (के
पाठ्यक्रमः परीक्षान्द्रिदेशाश्च (2021-22)
कक्षा – द्वादशी (XII)
वार्धषकं मूल्याङ्किम ्

‘अ’ भागः 40 अङ्काः


(बहुन्द्रवकल्पािकाः प्रश्िाः)

1. पाठाधान्द्ररताः सन्धयाः सन्द्रन्धन्द्रवच्छेदाः च – 6


स्वरसन्द्रन्धः (2 अङ्ौ)
ु रृक्रधाः, यण,् अय्क्रदाः, पूररू
➢ दीर्वाः,गणाः, व पम ्
व्यञ्जनसक्रन्धाः (2 अङ्ौ)
ु म, ् ष्टुत्वम, ् जश्त्वम, ् अनन्क्र
➢ श्चत्व ु सकाः, अिस्व
ु ारः,परसवणवाः।
न्द्रवसगस
थ न्द्रन्धः(2 अङ्ौ)
➢ उत्वम, ् रत्वम, ् िोपः, न्द्रवसगथस्थाि े स, ् श,् ष ्
2. पाठाधान्द्ररत-समासाः न्द्रवग्रहाः च – 5
अव्ययीभावः (1 अङ्ाः)
➢ यथ्, प्रक्रत, उप, अन,ु क्रनर,् सह, अक्रि

ु व्याकरणम ् द्वन्द्वः (1 अङ्ौ)


अिप्रु यक्
➢ इतरेतरद्वन्द्वाः, सम्ह्राः, एकशेषाः
(20 अङ्काः)
तत्परुु षः (2 अङ्ौ)
➢ क्ररभक्र‍ततत्परुु षाः, कमवि्रयाः, क्रद्वगाः,ु उपपदतत्प ुरुषाः
बहुव्रीक्रहाः (1 अङ्ाः)
3. प्रत्ययाः- 6

कृ त-प्रत्यय्ाः (3 अङ््ाः)
➢ क्त, ‍तरतु, तव्यत,् अिीयर,् शतृ, शािच, ् न्द्रक्ति ्
तन्द्रद्धत- प्रत्यय्ाः (2 अङ्ौ)
➢ मतुप, ् इि, ् ठक,् ठञ, ् त्व, तल ्
स्त्री-प्रत्ययौ (1 अङ्ाः)
➢ टाप, ् ङीप ्

4. उपपदन्द्रवभन्द्रक्प्रयोगः (पाठ्यपस्तक्ि्क्ररताः) 3

5. भान्द्रषककायमथ –(पाठ्यप ु
स्तक्ि्क्ररतम)् 6
पन्द्रठत-अवबोधिम ् (i) न्द्रवशेषण-न्द्रवशेष्यपदचयनम ्
(10 अङ्काः) (ii) कतृन्द्रथ क्रया-पदचयिम ्
(iii) पयाथय/न्द्रविोमपदचयिम ्
6. प्रदत्पन्द्रिष ु प्रसङ्गािसारं ् च
ु पदािाम अर् थ यनम ् 4
संस्कृत- ु कस्थ-पाठ्न्ं सन्दभवग्रन््ाः, रचक्रयत्राः तेष्ं रचन्ाः च (1+1+1) 3
7. भ्स्वतीपाठ्यपस्त
सान्द्रहत्येन्द्रतहासस्य 8. मह्काव्यम, ् गद्यकाव्यम, ् चम्पूकाव्यम ् 3
सामान्यः पन्द्ररचयः ु न्द्रवशेषतािां पन्द्ररचयः
9. न्ट्यतत्त्व्न्ं मख्य 4
(10 अङ्काः)
योगः = 40 अङ्काः

‘आ’ भागः
(रणवन्त्मक्ाः प्रश््ाः) 40 अङ््ाः

10. 80-100 शब्दपन्द्ररन्द्रमतः अपन्द्रठतः गद्यांशः, सरलकथ् र्। 10


प्रश्नवतन्द्रवध्यम ्

अपन्द्रठत – अवबोधिम ् ➢ एकपदेि उत्रम ् (2)


➢ पूणवथ ाक्येि उत्रम ् (4)
(10 अङ्काः)
➢ समन्द्रु चतशीषथकिेििम ् (1)
➢ वाक्ये कतृन्द्रथ क्रया-पदचयिम, ् (3)
न्द्रवशेषण- न्द्रवशेष्य/पयाथय /न्द्रविोमान्द्रदचयिम ्

11. औपचान्द्ररकम अिौपचान्द्र ्
रकं पत्रम/प्रार् थिापत्रम ् 5
(मञ्जूषायाः सहायतया पूणं पत्रं िेििीयम)्

12. िघकर्ा वाताथिापे एकपक्षपूरणम ् 5
रचिािकं काय थम ् (मञ्जूषायाः सहायतया पूण्व कथ्/पूणाःव र्त्वल्पाः िेििीयाः)
(15 अङ्काः) ् च्छे
13. सङ्के ताधान्द्ररतम अि ् हन्दीभाषया आङ्गग्िभाषया वा न्द्रिन्द्रितािां
ु दिेििम /न्द्र 5

पञ्चसरिवाक्यािां संस्कृतभाषया अिवादः।
् धकृ त्य अवबोधिािकं कायमथ ्
14. गद्यांशम अन्द्र 3
प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रान्द्रण।
् धकृ त्य अवबोधिािकं काय थम ्
15. पद्यांशम अन्द्र 3
प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रान्द्रण।
पन्द्रठत – अवबोधिम ्
् धकृ त्य अवबोधिािकं कायमथ ्
16. िाट्ांशम अन्द्र 3
(15 अङ्काः)
प्रश्नप्रकाराः – एकपदेि पूणवथ ाक्येि च प्रश्नोत्रान्द्रण।
17. भावार्ि थ ेििम ्
(मञ्जूषायाः सहायतया पूणाःव भ्र्थ वाः िेििीयाः) 2
18. अन्वयाः 2
(मञ्जूषायाः सहायतया पूणाःव अन्वयाः िेििीयाः)
19. प्रदत्वाक्यांशािां सार् थकं संयोजिम।् 2
योगः = 40 अङ्काः
सम्पूण-व योगाः अ-भ्गाः 40 अङ््ाः + आ- भ्गाः 40 अङ््ाः = 80 अङ््ाः
ु के – 1. भास्वती - न्द्रद्वतीयो भागः - रा. शत. अि.ु प्र. पन्द्रर. द्वारा प्रकान्द्रशतम।्
क्रनि्वक्ररते प्ठ्यपस्त
2. संस्कृतसान्द्रहत्यपन्द्ररचयः - (संशोन्द्रधतसंस्करणम)् रा. शत. अि.ु प्र. पन्द्रर. द्वारा प्रकान्द्रशतम।्

परीक्षाय त न्द्रिधाथन्द्ररताः पाठाः


भास्वती - न्द्रद्वतीयो भागः संस्कृत-सान्द्रहत्य-पन्द्ररचय

पाठसङ्ख्या पाठिाम पाठसङ्ख्या पाठिाम

प्रर्मः पाठः ु ासिम ्


अिश चतुथ व अध्य्य मह्क्व्य

न्द्रद्वतीयः पाठः ि त्वं शोन्द्रचतुमहथन्द्रस सप्तम अध्य्य गद्यक्व्य एरं चम्पूक्व्य

तृतीयः पाठः मातुराज्ञा गरीयसी नरम अध्य्य न्ट्य स्क्रहत्य

चतुर् थः पाठः ु
प्रजािरञ्जको िृपः

पञ्चमः पाठः दौवान्द्ररकस्य न्द्रिष्ठा

षष्ठः पाठः सून्द्रक्-सौरभम ्

सतमः पाठः ि तके िान्द्रप समं गता वसुमती

अष्टमः पाठः हल्दीघाटी

िवमः पाठः मदािसा

एकादशः पाठः कायाथकायथव्यवन्द्रस्थन्द्रतः

अक्रतक्रर‍तपठन्य
• ् शोन्द्रधतसंस्करणम)् रा. शत. अि.ु प्र. पन्द्रर. द्वारा प्रकान्द्रशतम।्
व्याकरणसौरभम (सं
• रचिािवु ादकौमुदी (सहायकप ुस्तकम)् कन्द्रपिदेवन्द्रद्ववेदीन्द्रिन्द्रितम न्द्र् वश्वन्द्रवद्याियप्रकाशिम, ् वाराणसी।
• वेदपान्द्ररजात (अन्द्रतन्द्ररक्ाध्ययिार्मथ )् रा. शत. अि.ु प्र. पन्द्रर. द्वारा प्रकान्द्रशतम।्
आिन्द्ररक-मूल्याङ्किम ् (अङ्काः - 20)

1. पन्द्ररयोजिाकायमथ ् - 10 अङ्काः
2. गन्द्रतन्द्रवधयः - 10 अङ्काः
उद्देश्यान्द्रि –
❖ छात्राणां न्द्रवन्द्रवध-जीवि-कौशिािां न्द्रवकासः।
❖ छात्राः समाजस्य न्द्रवन्द्रवध-समस्याः ज्ञात्वा समाधाि े समर्ाथः स्यःु ।
❖ गवेषणािक-न्द्रचििशक्े ः न्द्रवकासः।
❖ संस्कृत-जगतः समस्यािां सम्मि
ु ीकरणम।्
❖ छात्राणां सृजिािकक्षमतायाः न्द्रवकासः।
❖ श्रवण-भाषण-पठि-िेििकौशिािां न्द्रवकासः।
❖ आिन्द्रवश्वासस्य संवधथिम।्

क्र. गन्द्रतन्द्रवधयः उदाहरणान्द्रि अ न्द्रिदेशाः मूल्याङ्किन्द्रबन्दवः


सं. ङ्काः

1 पन्द्ररयोजिा- ❖ न्द्रमर्थ्ावाताथयाः (Fake News) 10 ❖ सत्रारम्भे एव न्द्रवषयः सूचिीयः। ❖ मौन्द्रिकता


कायथम ् दुष्प्रभावाः। ❖ आवषं छात्राः एतेष ु न्द्रवषयेष ु ❖ न्द्रवषयसम्बद्धता
❖ अध्ययि े अिजाथिस्य अध्ययिं कुयःुथ । ❖ शुद्धता
उपयोन्द्रगता ❖ न्द्रशक्षके ण समये समये ❖ समयबद्धता
❖ संस्कृतं व्यवहारभाषां कतुं पन्द्ररयोजिाकायथस्य प्रगन्द्रतः ❖ प्रस्ततु ीकरणम ्
समस्याः समाधािञ्च। ज्ञातव्या छात्राणां च मागथदशथि ं
❖ “सोशिमीन्द्रडया” इत्यस्य करणीयम।्
सदुपयोगः। ❖ कदान्द्रचत छात्राः
् संस्कृतेि
❖ भारतीयसंस्कृतौ ु ि तदा
िेन्द्रितुं कष्टमिभवन्द्र
वतज्ञान्द्रिकन्द्रचििम।् न्द्रशक्षके ण साहाय्यं करणीयम।्

❖ स्वक्षेत्र े जायमािस्य प्रदूषणस्य ❖ पन्द्ररयोजिाकायाथणां न्द्रववरणं

कारणान्द्रि समाधािञ्च। सप्रमाणं सुरन्द्रक्षतं स्थापिीयम।्

❖ स्वक्षेत्र े स्वच्छभारतान्द्रभयािस्य ❖ पन्द्ररयोजिाकायाथन्द्रण संस्कृतेि

न्द्रस्थन्द्रतः। एव भवेयःु ।

❖ संस्कृताध्ययिं प्रन्द्रत छात्राणाम ्


उदासीितायाः कारणान्द्रि
तन्द्रिराकरणोपायाश्च।
❖ आयष्म ु द्भारतम '् इन्द्रत
सवथकारीय-योजिान्द्रवषये
िाभार्धर्िां जागरूकतायाः
न्द्रवश्लेषणम।्
2 श्रवण- ❖ कर्ा 05 ❖ छात्राः कामन्द्रप कर्ां श्रावन्द्रयतुं ❖ उच्चारणम ्
भाषण- ❖ संवादः/ वाताथिापः शक्नु वन्द्रि। ❖ शुद्धता
कौशिम ् ❖ भाषणम ् ❖ न्द्रशक्षकः कमन्द्रप न्द्रवषयं ❖ समयबद्धता
❖ िाटकम ् सूचन्द्रयत्वा परस्परं संवादं ु
❖ प्रस्ततीकरणम ्
❖ वाताथः कारन्द्रयतुं शक्नोन्द्रत। ❖ आरोहावरोह-
❖ आशुभाषणम ् ❖ दूरदशथि े वाताथविी इत्याख्यः गन्द्रतयन्द्रत-
❖ वाताथवन्द्रिः (समूहचचाथ) संस्कृत-कायथक्रमः प्रसान्द्ररतः प्रयोगः
❖ संस्कृतगीतान्द्रि भवन्द्रत तं द्रष्टु ं छात्राः
❖ श्लोकोच्चारणम ् प्रेरणीयाः।
❖ प्रहेक्रलक्ाः ❖ श्रवण-कौशि-मूल्याङ्किाय
न्द्रशक्षकः स्वयम ् अन्द्रप कर्ां
श्रावन्द्रयत्वा ततः सम्बद्ध-प्रश्नाि ्
प्रष्टु ं शक्नोन्द्रत।
❖ वषे न्यूिान्द्रतन्यूि ं त्रयः
गन्द्रतन्द्रवधयः कारणीयाः तेष ु
सवोत्माः अङ्काः ग्राह्ाः।
❖ न्द्रववरणं सप्रमाणं सुरन्द्रक्षतं
स्थापिीयम।्
3 िेिि- ्
❖ न्द्रवन्द्रवधन्द्रवषयाि आधृ
त्य 05 ❖ छात्राः यर्ाशक्यं कक्षायामेव ❖ न्द्रवषय-सम्बद्धता
कौशिम ् मौन्द्रिकिेििम ् िेििकायं कुयःुथ । ❖ शुद्धता
❖ यर्ा– माता, न्द्रपता, गरुु ः, ् प
❖ अत्र पन्द्रञ्जका-न्द्रिमाथणम अन्द्र (न्द्रवशेषतः
पयाथवरणम, ् न्द्रवद्या, योगः, कारन्द्रयतुं शक्यते। पञ्चमवणथस्य
समयस्य सदुपयोगः, न्द्रशक्षा, ❖ न्द्रववरणं सप्रमाणं सुरन्द्रक्षतं प्रयोगः)

ु ासिम इत्यादयः।
अिश स्थापिीयम।् ❖ समयबद्धता
❖ शतन्द्रक्षकभ्रमणस्य संस्कृतेि ❖ सुिेिः
प्रन्द्रतवेदििेििम।् ❖ प्रस्ततु ीकरणम ्
❖ दतिन्द्रन्दिीिेििम।्
❖ सङ्के ताधान्द्ररतं कर्ािेििम।्
❖ श्रुतिेिः

अवधातव्यम –्
ुथ -पन्द्ररयोजिाकायाथन्द्रण गन्द्रतन्द्रवधयश्च उदाहरणरूपेण प्रदत्ाः सन्द्रि। एतदन्द्रतन्द्ररच्य एतादृशाः अन्यन्द्रवषयाः
उपयक्
अन्द्रप भन्द्रवतुमहथन्द्रि।

**************************

You might also like