Download as pdf or txt
Download as pdf or txt
You are on page 1of 91

Bhagavad Gita –

Chapter 3

1
Transliteration / Pronunciation

2
Transliteration Scheme
• A mish-mash of transliteration scheme is adopted.
दे वनागरी ెల గ Trans 1 2 3 1 2 3 1 2 3
अ అ a क క ka ट ట ṭa प ప pa
आ ఆ ā ख ఖ kha ठ ఠ ṭha फ़ ఫ pha
इ ఇ i ग గ ga ड డ ḍa ब బ ba
ई ఈ ī घ ఘ gha ढ ఢ ḍha भ భ bha
उ ఉ u ङ ఙ jña ण ణ ṇa म మ ma
ऊ ఊ ū च చ ca त త ta य య ya
ऋ ఋ ṛu छ ఛ cha थ థ tha र ర ra
ए ఏ e ज జ ja द ద da ल ల la
ऐ ఐ ai झ ఝ jha ध ధ dha व వ va
ओ ఓ o ञ ఞ ña न న na श శ śa
औ ఔ au ष ష ṣa
अः (िवसग) అః ( సర) ḥ स స sa
ऽ (अव ह) ఽ (అవగహ) ’ ह హ ha

3
Notes on Pronunciation
• Each sloka has 4 lines. As we are beginners, we are pausing after each
of the lines. So, if there is any sandhi at the end of line, that is split up
(for example – we learn 12-3 as ‘tair dattān apradāyaibhyaḥa’
instead of ‘tair dattān apradāyaibhyo’)
• Within a line, if there are small words, which can be combined, we
will learn them in combined form, though the text might show as two
different words (Example – we learn 19-4 as “paramāpnoti
pūruṣaḥa” though it will be written as “param āpnoti pūruṣaḥa”)
• Due to grammar rules of Sanskrit, some words will be pronounced
differently than what is written. It is not possible to enumerate all
such instances. Just listen to me carefully during the class and you will
be fine with your pronunciation. Some examples are below

4
Examples of different pronunciation

Sloka – Pāda Written Text Pronounce


like
14 – 1 annāt bhavanti annād bhavanti
15 – 3 brahma bramha
20 – 4 kṛutsna-vit na kṛutsna-vin na
38 – 1 vahni vanhi

5
Visarga Pronunciation
• Visarga is one of the most used symbol in slokas. The way we
pronounce it changes in different scenarios.
Case Example

When the visarga has to be योगः (yogaḥa), दे वाः (devāḥa) , बुि ः (buddhiḥi), गु ः
pronounced fully, the way we say it, (guruḥu), कु लपतेः (kalpateḥe), िक षैः (kilbiṣaiḥi), स ोः
is based on the sound that is just (sindhoḥo), गौः (gauḥu)
prior to visarga
ज ामूलीयः - Visarga followed by 'ka' कायते वशः कम, कम यैः कमयोगम्
उप ानीयः - Visarga followed by 'pa' सवः ु ितजैगणै
ु ः, पा रष ाः पर शतम्
िवसग-रे फ़ः - Visarga becomes repha चतुभजम्
ु ; बुि जनादन
िवसग-सकारः - Visarga becomes sa-kara िम ाचारः सः उ ते, मु स ः समाचर
िवसग-लोपः - Visarga disappears तृतीयोऽ ायः; ि िवधा िन ा, य आ े मनसा, स यत् माणम्

6
Chanting sequence

7
Chanting Sequence
• Slokas to be recited before Chanting Gita slokas
• Common slokas for any chanting (remembering the acharyas in lineage) - 6
• Gita specific pre-chant slokas - 10
• Chanting of specific chapter of Bhagavad Gita – (43 in chapter 3)
• Start with specifying number and name of the chapter
• Mention who is speaking the first sloka in that chapter
• Chant first sloka of chapter twice
• Chant remaining slokas one time each
• Chant last sloka of the chapter twice
• Recite the pushpika of that chapter
• Slokas to be recited after Chanting Gita slokas – 9
• Gitartha Sangraham (optional) - 1

8
Slokas to be recited before
Chanting

9
A – Common Slokas for any
chanting

10
A.1
śrī śaileśa dayā pātram, dhī bhaktyādi guṇārṇavam
yatīndra pravaṇam vande, ramya jāmātaram munim

శద త , ीशैलश
े दयापा म्,
భ రవ । धी भ ािद गुणाणवम् ।
య ం ద పవణం వం , यती - वणं वं दे,

రమ తరం
र जामातरं मुिनम् ॥

11
A.2
lakshmīnātha samārambhām, nātha yāmuna madhyamām
asmadācārya paryantām, vande guru paramparām

ల థస రం , ल ीनाथ समार ाम्,


థ న మధ । नाथ यामुन म माम् ।
అస ర పర ం , अ दाचाय पय ाम्,

వం పరంప
वं दे गु पर राम् ॥

12
A.3
yo nityam acyuta padāmbuja yugma rukma
vyāmohatas taditarāṇi tṛuṇāya mene
asmad guror bhagavatosya dayaika sindhoḥo
rāmānujasya caranau śaraṇam prapadye
త మ తప ం జ यो िन म तु पदांबजु यु ,
గ క ,
హత స త తృ య
ामोहत िदतरा ण तृणाय मेने ।
। अ द् गुरोर् भगवतोऽ दयैक
అస భగవ ఽస ద క स ोः,
ం ః,
జస చర శరణం रामानुज चरणौ शरणं प े ॥
పప ॥

13
A.4
mātā pitā yuvatayas tanayā vibhūtiḥi
sarvam yadeva niyamena madanvayānām
ādyasya naḥ kulapater vakuLābhirāmam
śrīmattadanghri yugaLam praṇamāmi mūrdhnā
వతయ సన माता िपता युवतय नया िवभूितः,
ః,
సర ం య వ య న
सव यदेव िनयमेन मद यानाम् ।
మదన ।
आ नः कु लपतेर् वकु ला भरामम्,
ఆద స నః లప
వ మ , ीम दि युगलं णमािम मू ा ॥
మతదం గళం
పణ ॥

14
A.5
bhūtam saraśca mahadāhvaya bhattanātha
śrī bhaktisāra kulaśekhara yogivāhān
bhaktānghri reṇu parakāla yatīndra miśrān
śrī mat parānkuśa munim praṇatosmi nityam
తం సరశ మహ హ య
భట థ, भूतं सर महदा य भ नाथ,
భ ర ల ఖర । ीभि सार कु लशेखर योिगवाहान् ।
భ ం పర లయ ంద भ ाि रेणु परकाल यती िम ान्,
,
మత ం శ ం పణ ఽ
ीम रा ु श मुिनं णतोऽ िन म्
త ॥ ॥

15
A.6
kāśyapānvaya sanjātam, śaraṇyārya padāśritam
vairāgya jaladhim vande, ranga rāmānujam munim

శ న య సం త , का पा य सं जातम्,
శర ర ప త । शर ाय पदा तम् ।
గ జల ం వం , वैरा जल धं वं दे,
రంగ జం ॥
र रामानुजं मुिनम् ॥

16
B – Gita-specific slokas before
chanting

17
B.1
śuklāmbaradharam viṣṇum, śaśivarṇam caturbhujam
prasanna vadanam dhyāyet, sarva vighnopa śāntaye

ంబరధరం , शु ा रधरं िव मु ,्
శ వరం చ జ । श श वण चतुभजम्
ु ।
పసన వదనం , स वदनं ायेत,्
సర ప ంత ॥ सव िव ोप शा ये ॥

18
B.2
yasya dvirada vaktrādyāḥa, pāriṣhadyāḥ paraśśatam
vighnam nighnanti satatam, viṣvaksenam tamāśraye

యస రద వ ః, य ि रद व ा ाः,
ష ః పరశ త । पा रष ाः पर शतम् ।
ఘ ం ఘ ం సతత , िव ं िन सततम्,
ష నం త శ ॥ िव ने ं तमा ये ॥

19
B.3
vyāsyam vaśiṣṭa naptāram, śakteḥ poutram akalmaṣam
parāśarātmajam vande, śuka tātam taponidhim

సం వ ష న ర , ासं व श न ारम्,
శ ః త మకల ష । श े ः पौ मक षम् ।
ప శ త జం వం , पराशरा जं वं दे,
క తం త ॥ शुक तातं तपो िन धम् ॥

20
B.4
samyak nyāya kalāpena, mahatā bhāratena ca
upa bṛumhita vedāya, namo vyāsāya viṣṇave

సమ యక న, स क् ाय कलापेन,
మహ ర నచ। महता भारतेन च ।
ఉప బృం త య, उपबृं िहत वेदाय,
న య ష ॥ नमो ासाय िव वे ॥

21
B.5
sārathyam arjuna syājau, kurvan gītāmṛutam dadau
loka trayopakārāya, tasmai kṛuṣṇātmane namaḥa

రథ మ న , सार मजुन ाजौ,


ర మృతం ద । कु वन् गीतामृतं ददौ ।
క త ప య, लोक- योपकाराय,
త కృ త నమః ॥ त ै कृ ा ने नमः ॥

22
B.6
prapanna pārijātāya, vetra totraika pāṇaye
jñāna mudrāya kṛuṣṇāya, gītāmṛuta duhe namaḥa

పపన య, प पा रजाताय,
త క ణ । वे तो क ै पाणये ।
న య కృ య, ान मु ाय कृ ाय,
మృత నమః ॥ गीतामृत दुहे नमः ॥

23
B.7
kara kamala nidarśitātma mudraḥa
pari-kalitonnata barhi barha cūḍaḥa
itara kara gṛuhīta vetra totraḥa
mama hṛudi sannidhim ātanotu śouriḥi
కర కమల ద త దః, कर कमल िनद शता मु ः,
ప క న తబ బర డః । प रक लतो त बिह बह चूडः।
ఇతర కర గృ త త తః, इतर कर गृहीत वे तो ः,
మమ హృ స मम िद सि धम् आतनोतु
ః॥
ఆత
शौ रः ॥

24
B.8
agre kṛutvā kamapi caranam jānunaikena tiṣṭan
paścāt pārtham praṇaya sajuṣā cakṣusā vīkṣamāṇaḥa
savye totram kara sarasije dakṣiṇe jñāna mudrām
ābibhrāṇo rathamadhivasan pātu na ssūta veṣaḥa
అ కృ కమ చరణం
న ష ,
अ े कृ ा कमिप चरणं , जानुनक
ै े न ित न्
ప రం పణయ స प ात् पाथ णय सजुषा च षु ा वी माणः ।
చ ణః ।
स े तो ं कर सर सजे, द णे ान मु ाम्
స తం కర సర ద
న , आिब ाणो रथम धवसन् पातु न त ू वेषः ॥
ఆ రథ మ వస
న త షః ॥

25
B.9
kṛuṣṇam kamala patrākṣam, puṇya śravaṇa kīrtanam
vāsudevam jagadyonim, noumi nārāyaṇam harim

కృషం కమల ప , कृ ं कमल प ा म्,


ణ శవణ రన । पु वण क तनम् ।
వం జగ , वासुदेवं जग ोिनम्,
యణం హ ॥ नौिम नारायणं ह रम् ॥

26
B.10
kṛuṣṇāya yādavendrāya, jñāna mudrāya yogine
nāthāya rukmiṇīśāya, namo vedānta vedine

కృ య ద ం య, कृ ाय यादवे ाय,
న య । ान मु ाय योिगने ।
య య, नाथाय णीशाय,
న ంత ॥ नमो वेदा वेिदने ॥

27
C – Gita slokas – Chapter 3

28
3
atha tṛutīyo’dhyāyaḥa
karma yogaḥa
arjuna uvāca

అథ తృ ఽ యః अथ तृतीयोऽ ायः

కర గః कम योगः

అ నఉ చ अजुन उवाच

29
3.1
jyāyasī cet karmaṇas te,
matā buddhir janārdana!
tat kim karmaṇi ghore mām,
niyojayasi keśava!
య కర ణ , ायसी चेत् कमण ,े
మ ర రన! । मता बुि जनादन! ।
త ం కర , तत् िकं कम ण घोरे माम्,
జయ శవ! ॥ िनयोजय स के शव! ॥

अ यः – (हे) जनादन! बुि ः कमणः ायसी ते मता चेत,् के शव! तत् घोरे कम ण मां िकं
िनयोजय स?
జ రన! కర కం న ల అ యం అ ఆత దర న
అ న దకర యం న ం ?

30
3.2
vyāmiśreṇaiva vākyena,
buddhiḿ mohayasīva me
tad ekaḿ vada niścitya,
yena śreyo ‘ham āpnuyām
ािम णे व
ै वा ने ,
వ న,
बुि ं मोहयसीव मे ।
ం హయ వ ।
త కం వద త ,
तदे कं वद िन ,
న ౽హ ॥
येन ेयोऽहमा य ु ाम् ॥

अ यः - या म ेण एव वा येन मे बु धं मोहय स इव । तत ् येन अहं नि च य ेयः


आ नुयाम ् एकं वद ।
పరస ర ద ం క భ ంప న
ం . అం తఏ క త ర ం గల .

31
3.3 śrī-bhagavān uvāca
loke ‘smin dvi-vidhā niṣṭhā
purā proktā mayānagha !
jñāna yogena sāńkhyānām
karma yogena yoginām
భగ ఉ చ
ी भगवान् उवाच

ఽ , लोके ऽ न् ि िवधा िन ा,
మ నఘ ! । पुरा ो ा मयानघ ! ।
న న ం , ानयोगेन सा ानाम्,
కర న ॥ कमयोगेन योिगनाम् ॥
अ यः – अनघ ! अि मन ् लोके सा यानां ानयोगेन, यो गनां कमयोगेन न ठा व वधा
(इ त) पुरा मया ो ता ।
ఓ పర ! ం న న గ కమం, న
కర గ కమం అ ం ర నఅ ఈ కం ఉం అ
( త ) ఇ వర .

32
3.4
na karmaṇām anārambhāt,
naiṣkarmyaḿ puruṣo ‘śnute
na ca sannyasanād eva,
siddhim samadhigacchati
న కర అ రం , न कमणाम् अनार ात्
ష ర ం ఽ । नै पु षोऽ त
ु े।
న చ సన స వ, न च स सनादेव
ం సమ గచ ॥ सि ं सम धग ित ॥

अ वय: - पु षः कमणाम ् अनार भात ् एव नै क य न अ नुते । स यसनात ् (एव ्) स धं न


सम ध ग छ त ।
కర ల యడం రం ంచనంత న న గం
క .అ న కర ల య న షక .

33
3.5
na hi kaścit kṣaṇam api,
jātu tiṣṭhatyakarma kṛut
kāryate hyavaśaḥ karma,
sarvaḥ prakṛtijair guṇaiḥi
న క ణమ , न िह क त् णमिप,
షత కర కృ । जातु ित कमकृ त् ।
ర హ వశః కర , कायते वशः कम,
సర ః పకృ ః ॥ सवः कृ ितजैगणै
ु ः॥

अ वयः – कि चत ् जातु णम प अकमकृत ् न त ठ त । ह, सवः अवशः कृ तजैः गुणैः कम


कायते ह ।
కర య ం ఒక ణం డ ఉండ . ఎం కం పకృ వలన
క న సత రజస ణ అంద తమ వశం కర
ఉం .

34
3.6
karmendriyāṇi samyamya,
ya āste manasā smaran
indriyārthān vimūḍhātmā
mithyācāraḥ sa ucyate
క ం సంయమ , कम या ण सं य ,
యఆ మన స ర । य आ े मनसा रन् ।
ఇం , इ याथान् िवमूढा ा,
రః స ఉచ ॥ िम ाचारः स उ ते ॥

अ वयः – यः कमि या ण संय य इि याथान ् मनसा मरन ् आ ते, वमूढा मा सः


म याचारः उ यते ।
ఎవ క ం య ల గ ం మన త షయ ల
అ భ ఉం అ కప అ అం .

35
3.7
yas tvindriyāṇi manasā,
niyamyārabhate ’rjuna !
karmendriyaiḥ karma yogam
asaktaḥ sa viśiṣyate

య ం మన , य या ण मनसा,
య రభ ఽ న!। िनय ारभतेऽजुन ! ।
క ం ః కర గం , कम यैः कमयोगम्,
అసకః స ష ॥ अस ः स िव श ते ॥

अ वयः – (हे ) अजुन ! य तु इि या ण मनसा नय य अस तः (सन ्), कमि यैः कमयोगम ्


आरभते, सः व श यते ।
ఇం ల మన తఅ , ఫలమం ఆశ న వడ
క ం ల త కర ఆచ , ష న .

36
3.8
niyatam kuru karma tvam,
karma jyāyo hyakarmaṇaḥa
śarīra yātrāpi ca te,
na prasiddhyed akarmaṇaḥ

యతం కర త , िनयतं कु कम म्,


కర హ కర ణః । कम ायो कमणः ।
శ ర చ , शरीरया ािप च ते,
న ప అకర ణః ॥ न स ते ् अकमणः॥

अ वयः – वं नयतं कम कु । अकमणः कम यायो ह । अकमणः ते शर रया ा प च न


स येत ् ।
యత న కర ల . న ష కన కర ప . కర ల
యవద ం శ ర రణ డ దర .

37
3.9
yajñārthāt karmaṇo ’nyatra,
loko ’yam karma bandhanaḥa
tadartham karma kaunteya ! ,
mukta sangaḥ samācara

య కర ఽన త, य ाथात् कमणोऽ ,
ఽయం కర బంధనః । लोकोऽयं कम ब नः ।
తదరం కర ం య!, तदथ कम कौ य े !,
క సంగః స చర ॥ मु स ः समाचर ॥

अ वयः – य ाथात ् कमणः अ य अयं लोकः कमब धनः (भव त) । कौ तेय ! तदथ कम,
मु त स गः (सन ्) समाचर ।
యజం ప జనం గల కర ల కం ఇతర న కర ల త ఈ
కమం కర బంధం ప ం . అం తఅ ! యజం సం కర
సంగం ం ఆచ ం .

38
3.10
saha yajñaiḥ prajāḥ sṛuṣṭvā,
purovāca prajāpatiḥi
anena prasaviṣyadhvam,
eṣa vo ‘stviṣṭa kāma dhuk
సహ య ౖ ః ప ః సృ , सहय ःै जा सृ ा,
చ ప ప ః । पुरोवाच जापितः ।
అ న పస ష ధ , अनेन सिव म्,
ఏష ఽ ష మ ॥ एष वोऽ कामधुक् ॥

अ वयः – पुरा जाप तः य ैः सह जाः स ृ वा अनेन स व य वम ् एषः वः इ ट कामधुक्


अ तु (इ त) उवाच ।
భగవం సృ సమయం యజ ల డ పజల సృ ం , ఈ
యజ ల వృ ం ం ం ,ఇ కల అ
అ .

39
3.11
devān bhāvayatānena,
te devā bhāvayantu vaḥa
parasparaḿ bhāvayantaḥa,
śreyaḥ param avāpsyatha

వయ న, देवान् भावयतानेन,
వయ వః । ते देवा भावय ु वः ।
పరస రం వయనః, पर रं भावय ः,
యః పర అ ప థ ॥ ेयः परम् अवा थ ॥

अ वयः – अनेन दे वान ् भावयत । ते दे वाः वः भावय तु । पर परं भावय तः परं ेयः
अवा यथ ।
ఈ యజ త వతల ఆ ం . ఆ వత ల
ం క! ఒక క ఈ ధ గ వృ ం ం ఉత ృష న
య ం ద .

40
3.12
iṣtān bhogān hi vo devāḥa,
dāsyante yajña-bhāvitāḥa
tair dattān apradāyaibhyaḥa,
yo bhuṅkte stena eva saḥa
ఇ ః, इ ान् भोगान् िह वो देवाः,
స ం యజ ః । दा े य भािवता: ।
ద అప భ ః, तैद ान् अ दायै ः,
ం న ఏవ సః ॥ यो भु े ने एव सः ॥

अ वयः – य भा वता: दे वाः वः इ टान ् भोगान ् दा य ते ह । तैः द ान ् ए यः अ दाय यः


भु ते, सः तेनः एव ।
యజ ల ఆ ంప బ న వత వల న గ ల ఇ
క ! న ర ంచక అ భ ం ం
అ .

41
3.13
yajña-śiṣṭāśinaḥ santaḥa,
mucyante sarva-kilbiṣaiḥi
bhuñjate te tvagham pāpāḥa,
ye pacantyātma-kāraṇāt
యజ నః సనః, य श ा शनः स ः,
చ సర ః । मु े सव िक षैः ।
ంజ త ఘం ః, भु ते ते घं पापाः,
పచం త ర ॥ ये पच ा कारणात् ॥

अ वयः – य श टा शनः स तः सव कि बषैः मु य ते । ये तु आ म कारणात ् पचि त


पापाः, ते अघं भु जते ।
యజ ం స సమస ప ల ం వ
ఉండ తమ సమ వం ం .

42
3.14
annāt bhavanti bhūtāni,
parjanyāt anna-sambhavaḥa
yajñāt bhavati parjanyaḥa,
yajñaḥ karma-samudbhavaḥa
అ భవం , अ ात् भव भूतािन,
పర అన సంభవః । पज ाद स वः ।
య భవ పరన ః, य ात् भवित पज ः,
యజః కర స ద వః ॥ य ः कम समु वः ॥

अ वयः – अ नात ् भूता न भवि त । पज यात ् अ न स भवः । य ात ् पज यः भव त । य ः


कम समु भवः ।
అన వలన సమస శ ర . ఆ అన వర వలన
క ం . ఆ వర యజ వలన క ం . ఆ యజ కర వలన
జ ం …

43
3.15
karma brahmodbhavam viddhi,
brahmākṣara-samudbhavam
tasmāt sarva-gatam brahma
nityam yajñe pratiṣṭhitam

కర బ ద వం , कम ो वं िवि ,
బ రస ద వ । ा र समु वम् ।
త సర గతం బహ , त ात् सव गतं ,
త ంయ ప త ॥ िन ं य े िति तम्॥

अ वयः – कम मो भवं व ध । म अ र समु भवं ( व ध) । त मात ् सवगतं म


न यं य े ति ठतम ् ।
…ఆ కర శ రం త క ం .ఆశ ర త ం .
అం తశ ర యజ ల ం …

44
3.16
evam pravartitam cakram,
nānuvartayatīha yaḥa
aghāyur indriyārāmaḥa,
moghaḿ pārtha! sa jīvati

ఏవం పవ తం చ క , एवं विततं च म्,


వరయ హ యః । नानुवतयतीह यः ।
అ ఇం మః, अघायु र यारामः,
ఘం ర!స వ ॥ मोघं पाथ ! स जीवित ॥

अ वयः – एवं व ततं च ं यः इह नानुवतय त, (हे ) पाथ! सः अघायुः, इि याराम च, मोघं


जीव त ।
…ఈ ధం పవ న చ ఎవ ఈ కం న ంచ , ఓ అ !
ఆ ప ర అ . ఇం య ల అ భ

వ ం బ ఉం .

45
Cycle of life

भूतािन / bhūtāni - Living beings अ म् / annam - Food

46
Cycle of life

पज / parjanya - Rain-clouds य ः / yajña - Sacrifice / Selfless actions

47
Cycle of life

कम / karma - Acts of kindness / brahma - Body, made of prakruti

48
Cycle of Life

49
3.17
yas tvātma-ratir eva syāt,
ātma-tṛuptaś ca mānavaḥa
ātmanyeva ca santuṣṭaha,
tasya kāryam na vidyate
య త ర వ , य ा रितरेव ात्,
ఆత తృపశ నవః । आ तृ मानवः ।
ఆత వ చ సం షః, आ व
े च स ु ः,
తస ర ంన ద ॥ त काय न िव ते ॥

अ वयः – यः मा व तु आ म र तरे व, आ म त ृ त च, आ म येव स तु ट च यात ्, त य


काय न व यते ।
ఏమ ఆత యం ఆస క , ఆత త తృ ం , ఆత
యం సం ం , యత న .

50
3.18
naiva tasya kṛutenārthaḥa,
nākṛuteneha kaścana
na cāsya sarva-bhūteṣu,
kaścid artha-vyapāśrayaḥa
వ తస కృ రః, नैव त कृ तेनाथः,
కృ హ కశ న । ना कृ तेनहे क न ।
న స సర , न चा सव भूतष े ,ु
క దర వ శయః ॥ क दथ पा यः ॥

अ वयः – त य इह कृतेन अथ नैव, आकृतेः क न (अनथ) न । अ य सवभूतेषु अथ यपा यः


कि चत ् न ।
అ ఇక డ ఒక యడం వలన ప జనం . యక షం
.ఆ పంచ ల ప జనం డ .

51
3.19
tasmāt asaktaḥ satatam,
kāryam karma samācara
asakto hyācaran karma,
param āpnoti pūruṣaḥa

త అసకః సతత , त ात् अस ः सततम्,


ర ం కర స చర । काय कम समाचर ।
అస చర కర , अस ो ाचरन् कम,
పర ఆ షః ॥ परम् आ ोित पू षः ॥

अ वयः – त मात ् अस तः (सन ्) काय (इ त) सततं कम समाचर । अस तः कम आचरन ्


पू षः परम ् आ नो त ह ।
అం వలన సంగ డ ఇ తప క యవల న అ శ యం
ఆత పర ంత కర గ . సంగ ం కర
ఆచ ం ఆత ం కద!

52
3.20
karmaṇaiva hi samsiddhim,
āsthitā janakādayaḥa
loka-sańgraham evāpi,
sampaśyan kartum arhasi
కర వ సం , कमणैव िह सं सि म्,
ఆ జన దయః । आ ता जनकादयः ।
క సం గహ , लोक स हमेवािप,
సంపశ క మర ॥ सं प न् कतुमह स ॥

अ वयः – जनकादयः मणैव ह सं स धम ् आि थताः । लोकस हं संप यन ् अ प कतम


ु ्
एव अह स ।
జన , దల జ కర గ త కద ం . కం
పవరన అ నప కర యడ త .

53
3.21
yad yad ācarati śreṣṭhaḥa,
tat tad evetaro janaḥa
sa yat pramāṇaḿ kurute,
lokas tad anuvartate

యద చర షః, य दाचरित े ः,
తత వత జనః । त देवत
े रो जनः ।
సయ ప ణం , स य माणं कु ते,
కసద వర ॥ लोक दनुवतते ॥

अ वयः – े ठः य यत ् आचर त, त दे व इतरो जनः (आचर त) । सः (कम) यत ् माणं कु ते,


लोकः तत ् अनुवतते ।
ప న ఏ కర ల ఇత డ అ కర ల .
(అం ) న ఆ కర ల ఎ , ఇత డఅ
అ స .

54
3.22
na me pārthāsti kartavyam,
triṣu lokeṣu kiñcana
nānavāptam avāptavyam,
varta eva ca karmaṇi
న కరవ , न मे पाथा कत म्,
ంచన । ि षु लोके षु िक न ।
న ప అ పవ ం, नानवा म् अवा म्,
వర ఏవ చ కర ॥ वत एव च कम ण ॥

अ वयः – पाथ! मे कत यं नाि त, षु लोकेषु अनवा तम ्, अवा त यं (च) क चन न ।


(तथा प) च कम ण वत एव ।
అ ! రవల న ప , ఎం తనం ల
ంద , ందద న .అ కర ఉ
(కద)!

55
3.23
yadi hyaham na varteyam,
jātu karmaṇyatandritaḥa
mama vartmānuvartante,
manuṣyāḥ pārtha! sarvaśaḥa
య హ హం న వ య !, यिद हं न वतयम्,
కర ణ తం తః । जातु कम त तः ।
మమ వ వరం , मम व ानुवत ,े
మ ః ర! సర శః ॥ मनु ाः पाथ! सवशः ॥

अ वयः – पाथ! अहं जातु अति तः कम ण न वतयं य द, मनु याः सवशः मम व म


अनुवत ते ह ।
అ ! అత ంత గ కత ప ణ క న యక
మ అ స కద!

56
3.24
utsīdeyur ime lokāḥa,
na kuryām karma ced aham
saṅkarasya ca kartā syām,
upahanyām imāḥ prajāḥa
ఉ ఇ ః, उ ीदेयु रमे लोकाः,
న ం కర దహ । न कु या कम चेदहम् ।
సంకరస చ క , स र च कता ाम्,
ఉపహ ఇ ః ప ః ॥ उपह ाम् इमाः जाः ॥

अ यः – अहं कम न कुया चेत ्, इमे लोकाः उ सीदे युः । स कर य च कता याम ् । इमाः जाः
उपह याम ् ।
న త న కర ల యక ఈ కమం
ం . వరసంకరం జరగ డ రణం అ .
ల న అ .

57
3.25
saktāḥ karmaṇyavidvāmsaḥa,
yathā kurvanti bhārata !
kuryād vidvāms tathāsaktaḥa,
cikīrṣur loka-saṅgraham
స ః కర ణ ంసః, स ाः कम िव ांसः,
య ర ం రత ! । यथा कु व भारत ! ।
ంస సకః, कु यात् िव ां थास ः,
క సం గహ ॥ चक षुल क सङ् हम् ॥

अ वयः – (हे ) भारत ! अ व वांसः कम ण स ताः यथा कुवि त, तथा व वान ् अस तः लोक
स हं चक षुः कुयात ् ।
అ ! ఆత న సం రం ఎంత ఆస కర ల ,ఆ
ఆత న కల డ క సంర ర మ ప జ ఆ ం
కర ల అంత ఆస యవల న !

58
3.26
na buddhi-bhedam janayet,
ajñānām karma-saṅginām
joṣayet sarva-karmāṇi,
vidvān yuktaḥ samācaran
న దం జన , न बुि भेदं जनयेत,्
అ ం కర సం । अ ानां कम सि नाम् ।
ష సర క , जोषयेत् सव कमा ण,
కః స చర ॥ िव ान् यु ः समाचरन् ॥

अ वयः – व वान ् अ ानां कम स गनां बु धभेदं न जनयेत ् । यु तः सव कमा ण समाचरन ्


जोषयेत ् ।
ఆత న కల ,అ ర డ . కర గ
ధనమ ఉం , కర ల ం సం ంప యవ .

59
3.27
prakṛteḥ kriyamāṇāni,
guṇaiḥ karmāṇi sarvaśaḥa
ahaṅkāra-vimūḍhātmā,
kartāham iti manyate
పకృ ః య , कृ तेः ि यमाणािन,
ఃక సర శః । गुणःै कमा ण सवशः ।
అహం ర , अह ार िवमूढा ा,
క హ మన ॥ कताहम् इित म ते ॥

अ वयः – कृतेः गुणैः सवशः यमाणा न कमा ण ( त) अह कार- वमूढा मा अहं कता इ त
म यते ।
అహం ర ( త ం ) త ఆత స ప య , పకృ
త యబ న కర ల అ ం …

60
3.28
tattva-vit tu mahā-bāho ! ,
guṇa-karma-vibhāgayoḥ
guṇā guṇeṣu vartanta,
iti matvā na sajjate
తత మ !, त िवत् तु महाबाहो !,
ణ కర గ ః । गुण कम िवभागयोः ।
వరన, गुणा गुणष
े ु वत ,
ఇ మ న సజ ॥ इित म ा न स ते ॥

अ वयः – …त वा वत ् तु (हे ) महाबाहो ! गुणकम बभागयोः गुणा गुणेषु वत े इ त म वा न


स जते ।
… తత న ఆ సత రజస ణ ఆ ప ల
అ ం . కరన తలవ .

61
3.29
prakṛuter guṇa-sammūḍhāḥa,
sajjante guṇa-karmasu
tān akṛutsna-vido mandān,
kṛutsna-vit na vicālayet
పకృ ణస ః, कृ तेर् गुण स ूढाः,
సజం ణ కర । स े गुण कमसु ।
అకృత మం , तान् अकृ िवदो म ान्,
కృత న ల ॥ कृ िवत् न िवचालयेत् ॥

अ वयः – कृतेः गुण-स मूढाः गुण कमसु स ज ते । अकृ न वदः तान ् म दान ् कृ न वत ्
न वचालयेत ् ।
పకృ క ణ ల హం ం న రవడం వలన ణ
ం న కర ల ఆస ఉం .అ ఆత ం న సం ర
న కల అ ం ఆ కర ల ం చ ంప య డ .

62
3.30
mayi sarvāṇi karmāṇi,
sannyasyādhyātma-cetasā
nirāśīr nirmamo bhūtvā,
yudhyasva vigata-jvaraḥa
మ స క , मिय सवा ण कमा ण,
సన త త । स ा ा चेतसा ।
ర , िनराशीर् िनममो भू ा,
ధ స గత జ రః ॥ यु िवगत रः ॥

अ वयः –सव ण कमा ण म य अ या म-चेतसा स य य नराशीः, नममः भू वा, वगत-


वरः यु य व ।
సమస కర ల అ త త యం ం ఫల ల యం
ఆశ , యం మమ ర ం ర డ
ద .

63
3.31
ye me matam idam nityam,
anutiṣṭhanti mānavāḥa
śraddhāvanto ’nasūyantaḥa,
mucyante te ’pi karmabhiḥi
మత దం త , ये मे मतिमदं िन म्,
అ షం న ః । अनुित मानवाः ।
శ వం ౽న యంతః, ाव ोऽनसूय ः,
చ ం ౽ కర ః ॥ मु े तेऽिप कम भः ॥

अ वयः – ये मानवाः मे इदं मतं न यम ् अनु त ठि त धाव तः, अनसूय तः, ते अ प


कम भः मु य ते ।
అ ఎవ ఎల ఆచ , శ ,అ య ం
ఉం , డ సం ర రణ న కర ల ం ందగల .

64
3.32
ye tvetad abhyasūyantaḥa,
nānutiṣṭhanti me matam
sarva-jñāna-vimūḍhāms tān,
viddhi naṣṭān acetasaḥa
త అభ యనః, ये ेतद् अ सूय ः,
షం మత । नानुित मे मतम् ।
సర న ం , सव ान िवमूढां ान्,
న అ తసః ॥ िवि न ान् अचेतसः ॥

अ वयः – ये तु मे एतत ् मतम ् अ यसूय तः नानु त ठि त, तान ् सव ान वमूढान ् न टान ्


अचेतसः व ध ।
ఎవ ఈఅ ం , ఆచ ంప అ న ల
యం , న , మన ం .

65
3.33
sadṛuśam ceṣṭate svasyāḥa,
prakṛuter jñānavān api
prakṛutim yānti bhūtāni,
nigrahaḥ kiṁ kariṣyati
సదృశం ష స ః, स शं चे ते ाः,
పకృ న అ । कृ तेर् ानवानिप ।
పకృ ం , कृ ितं या भूतािन,
గహః ం క ష ॥ िन हः िकं क र ित ॥

अ वयः – ानवान ् अ प व याः कृतेः स शं चे टते । भूता न कृ तं याि त । न हः कं


कर य त?
నవం అ పకృ అ ణం ప ఉం .
తమ త సన అ స . స ం ప బ యమన
ఏ యగల ?

66
3.34
indriyasyendriyasyārthe,
rāga-dveṣau vyavasthitau
tayor na vaśam āgacchet,
tau hyasya paripanthinau
ఇం య ం య , इ य े य ाथ,
గ వ వ । राग- ेषौ व तौ ।
త న వశ ఆగ , तयोर् न् वशम् आग े त,्
హ స ప పం ॥ तौ प रप नौ ॥

अ वयः – इि य य अथ इि य य राग वेषौ यवि थतौ । तयोः वशं न आग छे त ् । ह तौ


अ य प रपि थनौ ।
ఇం ల షయ లం క, అ న ధ
తప స ఉం . న గ రం ం న ఆ
గ ష ల వశపడ .అ ఆ శ . అన
న గ డ .

67
3.35
śreyān sva-dharmo viguṇaḥa,
para-dharmāt svanuṣṭhitāt
sva-dharme nidhanam śreyaḥa,
para-dharmo bhayāvahaḥa
స ధ ణః, े ान् -धम िवगुणः,

పర ధ స । पर-धमात् नुि तात् ।
స ధ ధనం యః, -धम िनधनं ेयः,
పర ధ భ వహః ॥ पर-धम भयावहः ॥

अ वयः – सु अनुि ठतात ् पर-धमात ् वधमः, वगुणः अ प ेयान ् । वधम नधनम ् अ प


ेयः । पर-धमः भयावहः ।
చక అ ంచబ న గం కం అంగ కల ం ఉ కర గ
న . కర గం చ ఫ . న గం తం
ల భయంకర న .

68
3.36 arjuna uvāca
atha kena prayukto ’yam
pāpam carati pūruṣaḥa
anicchann api vārṣṇeya !
balāt iva niyojitaḥa
అ నఉ చ
अजुन उवाच

అథ న ప ౽య , अथ के न यु ोऽयम्,
పం చర షః । पापं चरित पू षः ।
అ చ అ య !, अिन िप वा य !,
బ ఇవ తః ॥ बलािदव िनयो जतः ॥
अ यः – वा णय ! अथ अयं पु षः अ न छन ् अ प केन यु तः बलात ् नयोिजत-इव पापं
चर त ?
కృ ! న గం ప ం నఈ ఏ రణం త
బ రం ంపబ న ?

69
3.37 śrī-bhagavān uvāca
kāma eṣa krodha eṣaḥa
rajo-guṇa-samudbhavaḥa
mahāśano mahā-pāpmā
viddhyenam iha vairiṇam
భగ ఉ చ
ी भगवान् उवाच

మ ఏష ధ ఏషః, काम एष ोध एषः,


ర ణస ద వః । रजो-गुण-समु वः ।
మ శ మ , महाशनो महापा ा,
న ఇహ ణ ॥ िव ने म् इह वै रणम् ॥
अ यः – एषः रजोगुण समु भवः कामः महाशनः ! एषः ोधः महापा मा । एनम ् इह वै रणं
व ध।
ర ణ వలన న , తృ ంద ,అ న మ రణ .అ
ధం ం . అం తఈ మ న
శ .

70
3.38
dhūmena āvriyate vahniḥi
yathādarśo malena ca
yatholbenāvṛuto garbhaḥa
tathā tenedam āvṛutam
నఆ య వ ః, धूमेन आि यते वि ः,
య ద మ నచ । यथादश मलेन च ।
య న ఆవృ గర ః, यथो ने ावृतो गभः,
త ద ఆవృత ॥ तथा तेनेदम् आवृतम् ॥

अ वयः – यथा वि नः धूमेन आ यते, यथा आदशः मलेन (आ यते) च, यथा गभः उ बेन
आवतृ ः, तथा इदं तेन आवत
ृ म ्।
గ తఅ ఆవ ంచబ ట , త అదం కప బడ , గర స
త ఆవ ంచబడ , ఈ ఆత ల మం త ఆవ ంచబ ఉం .

71
3.39
āvṛutam jñānam etena
jñānino nitya-vairiṇā
kāma-rūpeṇa kaunteya !
duṣpūreṇa analena ca
ఆవృతం న న, आवृतं ानम् एतेन,
త । ािननो िन -वै रणा ।
మ ణ ం య !, काम- पेण कौ य े !,
ణ అన న చ ॥ दु रू ेण अनलेन च ॥

अ वयः – कौ तेय! न यवै रणा, काम पेण द ु पूरेण अनलेन एतेन ा ननः ानम ् आवत
ृ म ्।
ఈ ఆత కం .అ ం న , మ త
ఆవ ంచబ ఉం ం . అ ర , అనల ,అ
ఉన .

72
3.40
indriyāṇi mano buddhiḥi
asyādhiṣṭhānam ucyate
etair vimohayatyeṣaḥa
jñānam āvṛutya dehinam
ఇం మ ః, इ या ण मनो बुि ः,
అ న చ । अ ा ध ानम् उ ते ।
ఏ హయ షః, एतैर् िवमोहय षे ः,
న ఆవృత న ॥ ानम् आवृ देिहनम् ॥

अ वयः – अ य इि या ण, मनः, बु धः, अ ध ठानम ् उ यते । एषः एतैः ानम ् आव ृ य


दे हनं वमोहय त ।
ఈ ఇం , మన , అ నం ఉం . త
ఆత క , ంప ఉం ంద .

73
3.41
tasmāt tvam indriyāṇyādau
niyamya bharatarṣabha !
pāpmānam prajahi hyenam
jñāna-vijñāna-nāśanam
త త ం , त ा म् इ या ादौ,
యమ భరతరభ ! । िनय भरतषभ ! ।
నం పజ న , पा ानं जिह ेनम्,
న న శన ॥ ान-िव ान-नाशनम् ॥

अ वयः – भरतषभ ! त मात ् वम ् आदौ इि या ण नय य ान- व ान नाशनं पा मानम ्


एवं ज ह ।
అం తఅ ! దట ఇం ల కర గమం య ం ,
ఆత స ప ఈ జ ం .

74
3.42
indriyāṇi parāṇy āhuḥu
indriyebhyaḥ param manaḥa
manasas tu parā buddhiḥi
yo buddheḥ paratas tu saḥa
ఇం ప ః, इ या ण परा ा ः,
ఇం భ ః పరం మనః । इ ये ः परं मनः ।
మనస ప ః, मनस ु परा बुि ः,
ః పరత సః ॥ यो बु ेः परत ु सः ॥

अ वयः – इि या ण परा ण आहुः, इि ये यः मनः परम ् । मनसः तु बु धः परा । बु धेः तु


यः परतः सः ।
(ఆత స అవ ల డ టడం ) ఇం య
ప అం . ఇం య లక మన ప . కన
ప . కన మం ప .

75
3.43
evam buddheḥ param buddhvā
samstabhyātmānam ātmanā
jahi śatrum mahā-bāho !
kāma-rūpam durāsadam
ఏవం ః పరం , एवं बु ेः परं बु ा,
సంస న ఆత । सं ा ानम् आ ना ।
జ శ ంమ !, जिह श ुं महाबाहो ! ,
మ పం సద ॥ काम पं दुरासदम् ॥

अ वयः – महाबाहो ! एवं बु धेः परं (वै रणं कामं) बु वा आ मना आ मानं सं त य दरु ासदं
काम पं श ुं ज ह ।
అ !ఇ కన బల న మ అ ఎ , త మన
కర గమం ం , అణగ క డం ల కష న వం ఆ శ
న ంప .

76
3
Iti Srimad Bhagavad Gitāsu, Upanishatsu, Brahma
Vidyāyām, Yoga Sāstre, Srī Krishnārjuna samvāde,
Karma yogo nāma, tṛutīyo’dhyāyaḥa

ఇ మ భగవ , इित ीमत् भगवद् गीतासु,


ఉప ష , బహ उपिनष ,ु िव ायां,
ం, గ , योग शा ,े ी कृ ाजुन
కృ న సం , కర
మ,
सं वादे, कम योगो नाम,
తృ ఽ యః तृतीयोऽ ायः

77
D – Slokas to recite at the end of
Gita chanting

78
D.1
gītā śāstram idam puṇyam,
yaḥ paṭet prayataḥ pumān
viṣṇoḥ padam avāpnoti,
bhaya śokādi varjitaḥa
స దం ణ , गीता सा िमदं पु म्,
యః ప పయతః । यः पठे त् यतः पुमान् ।
ః పద అ , िव ोः पदम् अवा ोित,
భయ వ తః ॥ भयशोकािद व जतः ॥

79
D.2
gītādhyayana śīlasya,
prāṇāyāma parasya ca
naiva santi hi pāpāni,
pūrva janma kṛutāni ca
ధ యన లస , गीता यन शील ,
మ పరస చ । ाणायाम पर च ।
వ సం , नैव स िह पापािन,
ర జన కృ చ ॥ पूव ज कृ तािन च ॥

80
D.3
mala nirmocanam pumsām,
jala snānam dine dine
sakṛut gītāmbhasi snānam,
samsāra mala mocanam
మల చనం ం , मल िनम चनं पुं साम्,
జల నం । जल ानं िदने िदने ।
సకృ ంభ న , सकृ त् गीतांभ स ानम्,
సం ర మల చన ॥ सं सार मल मोचनम् ॥

81
D.4
gītā sugītā kartavyā,
kim anyaiś śāśtra sangrahaiḥi
yā swayam padma nābhasya,
mukha padmāt vinissṛutā
కర , गीता सुगीता कत ा,
మ స సం గ ః । िकम ै शा स हैः ।
స యం పద భస , या यं प नाभ ,
ఖప స ృ ॥ मुख प ात् िविन तृ ा ॥

82
D.5
bhāratāmṛuta sarvasvam,
viṣṇor vaktrāt vinissṛutam
gītā gangodakam pītvā,
punar janma na vidyate
ర మృత సర స ం, भारतामृत सव म्,
వ స ృత । िव ोर् व ात् िविन तृ म् ।
గం దకం , गीता ग ोदकं पी ा,
న జన న ద ॥ पुनज न िव ते ॥

83
D.6
sarvopaniṣado gāvaḥa,
dogdhā gopāla nandanaḥa
pārtho vatsa ssudhīr bhoktā,
dugdham gītāmṛutam mahat
స ప ష వః, सव पिनषदो गावः,
ల నందనః । दो ा गोपाल न नः ।
వత , पाथ व ध
ु ीभ ा,
గం మృతం మహ ॥ दु ं गीतामृतं महत् ॥

84
D.7
ekam śāstram devakī putra gītam,
eko devo devakī putra eva
eko mantraḥ tasya nāmāni yāni,
karmāpyekam tasya devasya sevā
ఏకం సం వ త త एकं शा ं देवक -पु गीतम्,
ఏ వ త ఏవ । एको देवो देवक -पु एव ।
ఏ మం తసస एको मं नामािन यािन,
క కం తస వస ॥कमा क े ं त देव सेवा ॥

85
D.8
yad akṣara pada bhraṣtam,
mātrā hīnantu yad bhavet
tat sarvam kṣamyatām deva!
nārāyaṇa! namo’stu te
యద ర పద భష , यद र पद म्,
నం య భ । मा ा हीन ु यद् भवेत् ।
త సర ం మ ం వ! तत् सव तां देव!
యణ! న ఽ ॥ नारयण ! नमोऽ ु ते ॥

86
D.9
kāyena vācā, manasendriyairvā
buddhyātmanāvā prakṛutes-swabhāvāt
karomi yadyat sakalam parasmai
nārāyaṇā yeti samarpayāmi

कायेन वाचा मनसे यैवा,


śrīman nārāyaṇā yeti samarpayāmi
న మన ం
త పకృ స । बु ा ना वा कृ ते भावात् ।
క యద సకలం పర
करोिम य त् सकलं पर ै
య సమర ॥
नारायणायेित समपयािम ॥
మ య సమర

ीम ारायणायेित समपयािम ॥

87
E – Gitartha Sangraham –
Summary of this chapter

88
E.1
asaktyā loka-rakshāyai,
guṇeṣvāropya kartṛutām
sarveśvare vā nyasyoktā,
tṛutīye karma kāryatā
అస కర , अस ा लोक र ायै,
ప కరృ । गुणे ारो कतृताम् ।
స శ న , सव रे वा ो ा,
తృ కర ర ॥ तृतीये कम कायता ॥

ఫలమం ఆస ం , క సం గహం ర కరృత


ణ లయం ం భగవం యం ం కర గ
ఆచ ంపవ న డవ అ య ప బ న .

89
sarvam śrīkṛuṣṇārpaṇamastu

సర ం కృ ర ణమ .

सव ीकृ ापणम ु

90
స .

91

You might also like