Hartal

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 17

Hartal

(Orpiment)
Group
Uprasa Updhatu (RT)

Synonym

(य.त. 11/1-2)

Ala, Kachura, Kharjura, Chitrangadha, Tala, Talak,


Natbhushana, Pinjara, Pitanaka, Mallagandhja, Romahrit,
Vansapatra, Vangari, Vidalaka, Sailabhushana, Hartal.
History

 Charaka – In Chi. S. Kustha

 Sushruta – In Chi. S. Kustha


Occurrence & Source

 From Abroad Iran and Italy and it is also found in


Burma, China and USA etc.
Artificial Hartal sources are Surat, Kolkata

Purified
Dried by Grind with Hot
Copper powder + H2SO4 Cooled
Heating water
in glass vessel
Minerological Indentification
Arsenic trisulphide
 Chemical Formula : As2S3
 Composition:
 Arsenic = 60.90 % As
 Sulfur = 39.10 % S

Color : Lemon yellow,Brownish yellow, Orange yellow


 Hardness: 1.5 - 2
 Specific gravity : 3.46
Melting point : 310°C
Boiling point : 707°C
Types (Varieties)
हरयतारं द्विधा प्रोक्तं ऩत्त्राद्मं वऩण्डसंऻकभ ् ।।
(र.र.स. 3/70)
1. Patra Hartal - Best - Medicinal use
2. Pind hartal - Inferior – Arsenic Extraction
Grahya laksana
Patra Hartal
 स्िर्णिर्ं गरु
ु स्स्नग्धं तनुऩत्त्रं च बासयु भ ् ।
 तत्त्ऩत्त्रतारकं प्रोक्तं फहुऩत्त्रं यसामनभ ् ।।(य.य.स.3/71)
like golden coloured, soothing, heavy, Bhasuram (lusture),
Sukshma Patra, Rasayana
Pinda Hartal
ननष्ऩत्त्रं वऩण्डसदृशभ ् स्िल्ऩसत्त्त्त्िं तथागरु
ु ।
स्रीऩुष्ऩहयर्ं तत्त्तु गर्ु ाल्ऩं वऩण्डतारकभ ् ।।
(य.य.स.3/72)
Mass from without layer, having less quantity of satva,
heavy, stoppage of menstrual fluid.
Artificial Hartal Method
fo’kksf/kra ’ka[kfo”ka e#Rla[;dHkkfxde~A
 RoHkkfxdeR;PNe~ xU/k de~ foeyhd`re~AA
 [kYos fuf{kI; ;Rusu esy;sRrq ’kuS% ’kuS%A
 fefyra rq rrks KkRok fo/kkuKks fHk”kXoj%AA
 ipsUeUnkuys uSrn~ ;U=s Me:dkfHk/ksA
 Lokax’khrs rr’pks/oZlayHka rkyda gjsrAA
 fo’kq)eYyxU/kkH;ka rkyda ;fn fufeZre~A
 fHk”kXojLrnk rkya uSosg [kyq ’kks/k;sr~AA
 ¼j-r- 11@9&12½
Need for Shodhana
अशुद्धं तारभामुघ्नं कपभारुतभेहकृत ् ।
ताऩस्पोटाङ्गसंकोचं कुरुते तेन शोधमेत ् ।।
(य.य.स.3/75)

(य.त. 11/13-15)
Shodhana
 स्स्नग्धं कूष्भाण्डतोमे िा नतरऺायजरे अवऩ िा ।
तोमे िा चूर्स ण ंमुक्ते दोरामन्त्रेर् शध्
ु मनत ।। ¼j-j-l- 3@74½

Swedana in Dolayantra with Kusmand swarasa, Tilakshar


jala or Churnidak .

(j-r- 11/25)
तारकं कर्श् कृत्त्िा दशांशन े च टङ्कर्भ ् ।
 जम्फीयोत्त्थद्रि् ऺाल्मं कास्जजक् ऺारमेत्त्तत् ।।
 िस्रे चतुगुर्ण े फद्ध्िा दोरामन्त्रे ददनं ऩचेत ् ।
 सचूर्ेनायनारेन ददनं कूष्भाण्डजे यसे ।
 स्िेद्मं िा शाल्भरीतोमस्तारकं शवु द्धभाप्नुमात ् ।।
 ¼j-j-l- 3@77½
Marana
 भधतु ुल्मे घनीबूते कषामे ब्रह्भभूरजे ।
 त्ररिायं तारकं बाव्मं वऩष््िा भूरऽे थ भादहषे ।।
 उऩरदण शभबदे मं ऩट ु ं रुद्ध्िाथ ऩेषमेत ् ।
 एिं द्िादशधा ऩाच्मं शुद्धं मोगेषु मोजमेत ् ।।
¼j-j-l- 3@74½
Bhasma Pariksha – Nirdhumatva
{ÉjÉÉJªÉÆ iÉɱÉEÆ ¶ÉÖrÆù {ÉÉèxÉxÉÇ´É®úºÉäxÉ iÉÖ *
Jɱ´Éä ʴɨÉnǪÉänäEÆ ÊnxÉÆ {ɶSÉÉÊuù¶ÉÉä¹ÉªÉäiÉ **
ºÉƶÉÉä¹ªÉ MÉÉä±ÉEÆò EÞòi´ÉÉ SÉGòÉEòÉ®ú¨ÉlÉÉÊ{É ´ÉÉ *
iÉiÉ: {ÉÖxÉxÉÇ´ÉÉIÉÉ®èú: ºlÉɱªÉɨÉvÉÈ |É{ÉÚ®ªÉäiÉ **
iÉjÉ iÉnÂùMÉÉä±ÉEÆò EÞòi´ÉÉ {ÉÖxɺiÉäxÉè´É {ÉÚ®úªÉäiÉ *
ºlÉɱÉÓ SÉÖ±ªÉÉÆ ºÉ¨ÉÉ®úÉä{ªÉ Gò¨ÉÉuùϼxÉÊ´É´ÉvÉǪÉäiÉ **
ÊnùxÉÉxªÉxiÉ®ú¶ÉÚxªÉÉÊxÉ {É\SÉ ´ÉϼxÉ |ÉnÒ{ɪÉäiÉ *
B´ÉÆ iÉÎx©ÉªÉiÉä iÉɱÉÆ ¨ÉÉjÉÉ iɺªÉèEò®ÊHòEòÉ **
 (+É.ù|É. 2/184-187)
Satwapatana
 कुभरत्त्थक्िाथसौबाग्मभदहष्माज्मभधुप्रत ु भ् ।
 स्थाल्मां क्षऺप्त्त्िा विदध्माच्च त्त्ि ् अम्रेन निद्रमोगगना ।।
 सम्मङ्ननरुध्म भशखिनं ज्िारमेत्त्रभिगधणतभ ् ।
 एकप्रहयभारं दह यन्त्रभाच्िाद्म गोभम् ।।
 माभान्त्ते निद्रभद् ु घा्म दृष्टे धूभे च ऩाण्डुये ।
 शीतां स्थारीं सभत्त् ु तामण सत्त्त्त्िभत्त्ु कृष्म चाहये त ् ।।
 सिणऩाषार्सत्त्त्त्िानां प्रकाया् सस्न्त्त कोदटश् ।
 (य.य.स. 3/80-83)
Pharmacological & therapeutic properties
 श्रेष्भयक्तविषिातबत ू नत्त्ु केिरं च िरु ऩष्ु ऩहृस्त्त्स्रम् ।
 स्स्नग्धभष्ु र्कटुकं च दीऩनं कुष्ठहारय हरयतारभच् ु मते ।।
 ¼j-j-l- 3@73½

Rasa -
Katu, Kashaya
Guna -
Snigdha, Ushna
Virya Ushna-
Karma -
Shleshmaroga hara, Rakta doshahara,
 Vishhara, Bhutahara.
 Dosha-Prabhava - Vatahara, Shleshmahar
Karma - Balya, Vrishya, Ojuskar, Agnidipak etc.

Vyadhiprabhava –
Vataroga, Vatarakta, Kushtha, Kandu, Visharpa,
Dadru, Pama, Slipada, Visaroga, Jvara, Vishamjvara,
Katigraha, Prameha, Nadivrana, Kasa, Shvasa, Vrana,
Raktavikara, Kapahapittaja roga, Phiranga, Arsha,
Bhagandara
Dose
1/4 – 1/2 Ratti (30-60 mg)
 Anupana:
 Guduchi kashaya, Ghrita and madhu (honey).
 Pathya-apathya:
 One who takes haritala should avoid
altogether salt, sours, pungents and exposure to
heat of fire and sun. The man man who is unable to
avoid salt altogether may take a little of rock salt.
 Sweets are beneficial to the person who takes
haritala.
Antidote-
vtkth 'kdZjk;qrke lsors ;ks fnu=;e~A
 fod`fr rkytka gU;kn~ ;Fkk nkfjnz;q/ke%AA
 ¼o`-j-lq-½
Yoga
 Rasamanikya
 Talakeshvar Rasa
 Talaka bhasma
 Talasindoor
 Sameerapannaga Rasa
 Kasturibhairava Rasa
 Nityanand Rasa
 Vatagajankusha

You might also like