Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

!

ीधनल&मी(तो+म्

!ीधनदा उवाच-
दे वी दे वमुपाग7य नीलक:ठं मम =>यम् ।
कृपया पावAती >ाह शङ् करं कFणाकरम् ॥ १॥
!ीदे Jुवाच-
Kू=ह वMलभ साधूनां दPरQाणां कुटु S7बनाम् ।
दPरQ-दलनोपायमUसैव धन>दम् ॥ २॥
!ीXशव उवाच-
पूजयन् पावAतीवाZय[मदमाह महे\रः ।
उXचतं जगद7बाXस तव भूतानुक^या ॥ ३॥
ससीतं सानुजं रामं साUनेयं सहानुगम् ।
>ण7य परमान`दं व&येऽहं (तो+मुbमम् ॥ ४॥
धनदं !dधानानां सeः सुलभकारकम् ।
योगfेमकरं सgयं सgयमेव वचो मम ॥ ५॥
पठ`तः पाठय`तोऽ=प Kाiणैराj(तकोbमैः ।
धनलाभो भवेदाशु नाशमे=त दPरQता ॥ ६॥
भूभवांशभवां भूgयै भlZतकMपलतां शुभाम् ।
>ाथAयेbां यथाकामं कामधेनु(वn=पणीम् ॥ ७॥
धमAदे धनदे दे =व दानशीले दयाकरे ।
gवं >सीद महेशा=न! यदथq >ाथAया7यहम् ॥ ८॥
धरामर=>ये पु:ये ध`ये धनदपूsजते ।
सुधनं धाtमuकं दे =ह यजमानाय सgवरम् ॥ ९॥ var यजनाय सुसgवरम्
र7ये FQ=>ये nपे रामnपे र=त=>ये ।
Xशखीसखमनोमूbx >सीद >णते म[य ॥ १०॥ var शXश>भमनोमूतx
आरZत-चरणा{ोजे Xसs|-सवाAथAदा[यके । var Xस|सवाA}भू=षते
•दJा7बरधरे •दJे •दJमाMयोपशोÄभते ॥ ११॥
BACK TO TOP
sanskritdocuments.org सम(तगुणस^Åे सवAलfणलÄfते ।
(अ[धकपाठ. जातnपमणी`Öा•द-भू=षते भू[मभू=षते ।)
शरá`Qमुखे नीले नील-नीरज-लोचने ॥ १२॥
चàचरीकचमू-चाF-!ीहार-कु•टलालके ।
मbे भगव=त मातः कलक:ठरवामृते ॥ १३॥ var मुखामृते
हासावलोकनैâदuJैभAZतXच`तापहाPरके ।
nप-लाव:य-ताn:य-काn:य-गुणभाजने ॥ १४॥
Zवणgकङ् कणमUीरे लसMलीलाकरा7बुजे ।
FQ>काXशते तäवे धमाAधारे धरालये ॥ १५॥
>यã यजमानाय धनं धमåकसाधनम् ।
मात(gवं मेऽ=वल7बेन •दश(व जगदS7बके ॥ १६॥ var मातमx मा=व
कृपया कFणागारे >ाçथuतं कुF मे शुभे ।
वसुधे वसुधाnपे वसु-वासव-वs`दते ॥ १७॥
धनदे यजमानाय वरदे वरदा भव । var यजनायैव
Ki:यैKाAiणैः पूéये पावAतीXशवशङ् करे ॥ १८॥ var Ki:ये Kाiणे
(तो+ं दPरQताJा[धशमनं सुधन>दम् ।
!ीकरे शङ् करे !ीदे >सीद म[य =कङ् करे ॥ १९॥
पावAतीश>सादे न सुरेश-=कङ् करेPरतम् ।
!|या ये प•ठèयê`त पाठ[यèयê`त भlZततः ॥ २०॥
सहëमयुतं लfं धनलाभो भवेद ् íुवम् ।
धनदाय नम(तुìयं =न[धपîा[धपाय च ।
भव`तु gवg>सादा`मे धन-धा`या•दस^दः ॥ २१॥
:
॥ इ=त !ीधनल&मी(तो+ं स^ूणAम् ॥

Proofread by Sridhar Seshagiri and


Usha Rani Sanka usharani.sanka at gmail.com

% Text title : dhanalakShmI stotram


% File name : dhanalaxmii.itx
% itxtitle : dhanalakShmIstotram
% engtitle : dhanalakShmI stotram
% Category : devii, lakShmI, stotra, devI
% Location : doc_devii
% Sublocation : devii
% SubDeity : lakShmI
% Texttype : stotra
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Proofread by : Sridhar Seshagiri, Usha Rani Sanka usharani.sanka at gmail.com
% Latest update : December 29, 2001, November 28, 2017
% Send corrections to : Sanskrit@cheerful.com
% Site access : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or
reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to
maintain respect for volunteer spirit.

Home Sitemap Blog Contributors Volunteering GuestBook FAQ Search


:

You might also like