Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

समय-विशेषणानि

पुं. िपुं. (+ टाप ्) स्त्री.

प्राचीि प्राचीिः प्राचीिम ् प्राचीिा

अिााचीि

ििीि

पराति

िूति

अद्यति

श्वस्ति

ह्यस्ति

इदािीन्ति

अधिाति

चचरन्ति

सायन्ति

पूित
ा ि

शाश्वत

िश्वर

पराण

िि
ररक्तस्थािानि परू यन्त –

१] रायगडदगाः ________ अस्स्त | (अिााचीिा / अिााचीिम ् / अिााचीिः)

२] रामायणकथा ______ अस्स्त | (प्राचीिः / प्राचीिम ् / प्राचीिा)

३] ______ यगुं सुंगणकयगुं खल | (अद्यतिा / अद्यतिः / अद्यतिम ्)

४] सत्यमेि कथ्यते, जीििुं _____ अस्स्त | (िश्वरम ् / िश्वरः / िश्वरा)

५] अत्र _______ ककमवप िास्स्त | (शाश्वता / शाश्वतम ् / शाश्वतः)

६] ______ ददिसः स्मरणीयः आसीत ् | (ह्यस्तिा / ह्यस्तिः / ह्यस्तिम ्)

७] _____ सभा समस्यानिरसिाथं भविष्यनत | (श्वस्तिः / श्वस्तिा / श्वस्तिम ्)

८] आयिेदः ि केिलम ् उपचारपद्धनतः, ककन्त ______ जीििपद्धनतः |

(चचरन्तिा / चचरन्तिः / चचरन्तिम ्)

९] बालकः ______ समयः अिश्युं क्रीडया यापिीयः | (सायन्तिा / सायन्तिम ् / सायन्तिः)

१०] दीपािलौ जिाः ______ िस्त्राणण धारयस्न्त | (ििाः / ििम ् / ििा / ििः / ििानि)

११] वपतामदि, _____ कथाुं कथय | (ििीिम ् / ििीिाः / ििीिाम ्)

१२] एषः पाठः ______ कक्षायाम ् एि पदठतः | (पि


ू त
ा िे / पि
ू त
ा िायाम ् / परातिः)

१३] मिाभारते _____ तत्त्िस्य दशािुं भिनत | (शाश्वतायाः / शाश्वतस्य / शाश्वतया)

१४] अिुं _____ दिचकक्रकया एि गममष्यामम | (ित


ू िेि / ित
ू िया / ित
ू िः)

१५] ________ अिभिात ् ितामािस्य समस्याः निरस्यन्ते |

(ह्यस्तिेि / ह्यस्तिायाः / ह्यस्तिात ्)

१६] ______ काले प्रदष


ू णुं िधाते | (इदािीन्तिायाम ् / इदािीन्तिे / इदािीन्तस्य)
िणा-विशेषणानि

पुं. िपुं. (+ टाप ्) स्त्री.

श्वेत श्वेतः श्वेतम ् श्वेता

शक्ल

शभ्र

धिल

मसत

कृष्ण

अमसत

श्यामल

रक्त

िारङ्ग

पीत

िररत

िील

पाराित

जम्ब

केसर

पाटल
कषाय

सिणा

स्िणणाम

रजत

ताम्र

चचत्र

विचचत्र

गाढ

विरल
ररक्तस्थािानि परू यन्त –

१] काकाः ______ सस्न्त | (कृष्णः / कृष्णा / कृष्णाः)

२] सस्यसुंपन्िा भारतभःू ______ दृश्यते | (श्यामलः / श्यामला / श्यामलम ्)

३] उदये, अस्ते च सविता _____ अस्स्त | (रक्तम ् / रक्तः / रक्ता)

४] िक्ष
ृ ाः _____ पणणः श्वसिुं किास्न्त | (िररतामभः / िररतानि / िररतः)

५] सिे _____ दन्ताि ् िाञ्छस्न्त | (शभ्राः / शभ्रा / शभ्राि ्)

६] ______ आकाशाय िमः | (िीलम ् / िीलाय / िीलेि)

७] उद्यािे _____ पष्पाणण शोभन्ते | (पाटलाः / पाटलः / पाटलानि)

८] बालक, _____ धेिम ् अत्र आिय | (धिलाम ् / धिलम ् / धिलाि ्)

९] सुंन्यासी _____ िस्त्रुं धारयनत | (कषायाणण / कषायः / कषायम ्)

१०] पक्िस्य आम्रस्य िणाः _____ अस्स्त | (गाढपीतः / विरलपीतः)

११] मस्न्दरस्य उपरर ____ ध्िजः राजते | (केसरा / केसरः / केसरम ्)

१२] मकरसुंक्रान्तौ माता ____ शादटकाुं धारयनत | (कृष्णा / कृष्णाम ् / कृष्णािाम ्)

१३] चचत्रपटे ष िटाः ______ िस्त्राणण धारयस्न्त | (विचचत्राः / विचचत्रम ् / विचचत्राणण)

१४] पक्िुं निम्बकुं _____ िताते | (िररतम ् / केसरम ् / पीतम ्)

१५] अपक्िाः कदल्यः ____ ितान्ते | (पीतः / पीताः / पीता)

१६] शकस्य चञ्चः ______ विद्यते | (रक्तः / रक्ता / रक्तम ्)

१७] उदये सविता _____ भिनत | (रक्तः / रक्ता / रक्तम ्)

१८] आभष
ू णानि ______, _____ िा सस्न्त | (स्िणणामाः / स्िणणामानि , रजतानि / रजताः)
भोज्य-विशेषणानि

विशेषणम ् पुं. िपुं. स्त्री.

मधर मधरः मधरम ् मधरा

अम्ल

नतक्त

कट कटः कट कटः / कट्िी

लिण

कषाय

प्रत्यग्र

सद्योजात

पयवा षत

यातयाम

उष्ण

किोष्ण

शीत

शीतल

पक्ि

अपक्ि

आम
शष्क

आर्द्ा

स्क्लन्ि

रसाल

सरस

िीरस

विरस

तीक्ष्ण

तीव्र

सौम्य
ररक्तस्थािानि परू यन्त –

१] क्षीररका ______ अस्स्त | (मधरः / मधरा / मधरम ्)

२] परू णपोमलका _____ िताते | (मधरः / मधरा / मधरम ्)

३] फलािाुं राजा आम्रम ् ______ अस्स्त | (मधरः / मधरा / मधरम ्)

४] क्रोधेि अवप ____ िाणी ि उच्चायाा | (कट / कटः / कट्िी)

५] निम्बः _____ अस्स्त | (कट / कटः / कट्िी)

६] कारिेल्लानि ______ सस्न्त | (कटिः / कटूनि / कट््यः)

७] _____ भाषणुं ि रोचते | (कट / कटः / कट्िी)

८] आमलकानि _____ सस्न्त | (मधराणण / अम्लानि / नतक्तानि)

९] _____ भोजिुं ि सेििीयम ् | (पयवा षता / पयवा षतम ् / पयवा षतः)

१०] _____ खाद्यानि रक्तचापस्य ्याचधुं जियस्न्त | (लिणाः / लिणानि / लिणा)

११] कामलङ्गफलस्य रसः ______ अस्स्त | (मधरम ् / मधरः / मधरा)

१२] सीताफलस्य रुचचः _____ अस्स्त | (मधरम ् / मधरः / मधरा)

१३] सिादा _____ भोजिुं भक्षणीयम ् | (तीक्ष्णम ् / अल्पम ् / सौम्यम ्)

१४] भोजिान्ते _____ तक्रुं अिश्यम ् पेयम ् | (शीतला / शीतलः / शीतलम ्)

१५] ____ रोदटका रुचचकरा भिनत | (उष्णः / उष्णा / उष्णम ्)

१६] शकारापाके ____ रसगोलकः रुचचकरः भिनत | (शष्कः / स्क्लन्िः / पक्िः)

१७] सिादा ____ भोजिुं खादिीयम ् | (प्रत्यग्रम ् / यातयामम ् / तीक्ष्णम ्)

१८] ______ अवप ममष्टान्िुं रुचचकरुं विद्यते | (प्रत्यग्रम ् / यातयामम ् / मधरम ्)


स्पशा-विशेषण

पुं. िपुं. स्त्री.

कोमल

सकमार

मद
ृ ल

खर

कठोर

उष्ण

किोष्ण

शीत

शीतल

दन्तर

श्लक्ष्ण

ररक्तस्थािानि पूरयन्त –

१] शशकः _______ अस्स्त | (कोमलम ् / कोमला / कोमलः)

२] ऊणाा _______ अस्स्त | (कोमलम ् / कोमला / कोमलः)

३] रुगणाः ______ जलुं वपबस्न्त | (किोष्णः / किोष्णा / किोष्णम ्)

४] िक्ष
ृ स्य छाया अनत ______ अस्स्त | (शीतलः / शीतला / शीतलम ्)

५] _____ भोजिम ् अचधकुं रोचते | (उष्णा / उष्णः / उष्णम ्)

६] जिन्याः शादटका ______ अस्स्त | (श्लक्ष्णा / दन्तरा)

७] स्िािस्य पश्चात ् _____ प्रोञ्छा उपयक्ता भिनत | (श्लक्ष्णा / दन्तरा)

८] मम शयिीयुं ______ अस्स्त | (मद


ृ ला / मद
ृ लम ् / मद
ृ लः)
शारीररक-्यङ्गबोधक-विशेषणानि

पुं. िपुं. स्त्री.

अन्ध

काण

बचधर

मूक

कणण कणणः कणण कणणः

पङ्ग

खल्िाट

पमलत

( अङ्गविकारयोगे तत
ृ ीया – अङ्गविकारः = अपङ्गता | येन अङ्गेन अपङ्गता अस्तत ततय

अङ्गतय तत
ृ ीया विभक्तः प्रयुज्यते | )

ररक्तस्थािानि पूरयन्त –

१] सः याचकः िेत्राभ्याम ् ______ अस्स्त | (अन्धः / अन्धम ् / अन्धा)

२] ओसामा लादे ि चरणेि _____ आसीत ् | (पङ्गः / पङ्ग)

३] सा िद्ध
ृ ा केशः ______ अभित ् | (पमलतम ् / पमलतः / पमलता)

४] यदा बालाः दरू भाषुं पश्यस्न्त, तदा ते ______ भिस्न्त | (बचधराणण / बचधराः)

५] यः _____ अस्स्त सः बचधरः अवप सम्भिनत | (मूका / मूकम ् / मूकः)

६] कटप्पा _____ आसीत ् | (खल्िाटा / खल्िाटः / खल्िाटम ्)

७] काकः एकेि िेत्रेण _____ अस्स्त, इनत जिाः मन्यन्ते | (काणः / काणा / काणम ्)

८] सा कन्या _____ अस्स्त परुं क्रीडायाुं निष्णाता अस्स्त | (पङ्ग / पङ्गः)

९] सा िक्तुं ि समथाा यतः सा ____ अस्स्त | (मूकः / मूकम ् / मूका)

१०] श्रािणस्य वपता ____ माता च _____ आस्ताम ् | (अन्धम ् / अन्धा / अन्धः)

You might also like