Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

गुर्वष्टकं

शरीरं सुरूपं तथा वा कलत्रं र्वा वा कलत्रं कलत्रं


यशश्चा वा कलत्रंरु चित्रं धनं मेरुतुल्यम् । चि त्रं धनं मेरु चित्रं धनं मेरुतुल्यम् ।तुल्यम् । ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे लग्नं गुरोरङ्घ्रि#$पद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किकम् । ॥ १॥ १॥ १॥

कलत्रं धनं पुत्रपौत्रा वा कलत्रंकि, सर्व-


गृहं बा वा कलत्रंन्धर्वा वा कलत्रंः किं ततः किं ततः किं ततः किम् ॥ १॥ सर्वमेतचि2 जा वा कलत्रंतम् । ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे लग्नं गुरोरङ्घ्रि#$पद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किकम् । ॥ १॥ २॥ १॥

षडङ्गा वा कलत्रंकि,र्वे,ो मुखे शा वा कलत्रंस्त्रकिर्वद्या वा कलत्रं


ककिर्वत्र्वा वा कलत्रंकि, गद्यं सुपद्यं करोचित ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे लग्नं गुरोरङ्घ्रि#$पद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किकम् । ॥ १॥ ३॥ १॥

किर्व,ेशेषु मा वा कलत्रंन्यः किं ततः किं ततः किं ततः किम् ॥ १॥ स्र्व,ेशेषु धन्यः किं ततः किं ततः किं ततः किम् ॥ १॥
स,ा वा कलत्रं ा वा कलत्रंरर्वृत्तेषु मत्तो न ा वा कलत्रंन्यः किं ततः किं ततः किं ततः किम् ॥ १॥ ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे लग्नं गुरोरङ्घ्रि#$पद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किकम् । ॥ १॥ ४॥ १॥

क्षमा वा कलत्रंमण्डले भूपभूपा वा कलत्रंलबृन्,ैः किं ततः किं ततः किं ततः किम् ॥ १॥
स,ा वा कलत्रं सेकिर्वतं यस्य पा वा कलत्रं,ा वा कलत्रंरकिर्वन्,म् । ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे लग्नं गुरोरङ्घ्रि#$पद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किकम् । ॥ १॥ ५॥ १॥
यशो मे गतं कि,क्षु ,ा वा कलत्रंनप्रता वा कलत्रंपा वा कलत्रं-
ज्जगद्वस्तु सर्व- करे यत्प्रसा वा कलत्रं,ा वा कलत्रंत् । ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे लग्नं गुरोरङ्घ्रि#$पद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किकम् । ॥ १॥ ६॥ १॥
न भोगे न योगे न र्वा वा कलत्रं र्वा वा कलत्रंजिजरा वा कलत्रंजौ
न का वा कलत्रंन्ता वा कलत्रंमुखे नैर्व किर्वत्तेषु चि त्तम् । ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे लग्नं गुरोरङ्घ्रि#$पद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किकम् । ॥ १॥ ७॥ १॥

अरण्ये न र्वा वा कलत्रं स्र्वस्य गेहे न का वा कलत्रंयM


न ,ेहे मनो र्वतते मे त्र्वनर्घ्ये ।यM ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे लग्नं गुरोरङ्घ्रि#$पद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किं ततः किं ततः किं ततः किम् ॥ १॥क ततः किं ततः किं ततः किं ततः किम् ॥ १॥ किकम् । ॥ १॥ ८॥ १॥

गुरोरष्टकं यः किं ततः किं ततः किं ततः किम् ॥ १॥ पठे त्पुण्य,ेही
यचितभूपचितर्ब्रह्म ा वा कलत्रंरी गेही ।
लभेद्वा वा कलत्रंङ्घ्रिSTता वा कलत्रंथ- प,ं र्ब्रह्मसंज्ञं
गुरोरु चित्रं धनं मेरुतुल्यम् ।क्तर्वा वा कलत्रंक्ये मनो यस्य लग्नम् । ॥ १॥

You might also like