Download as pdf or txt
Download as pdf or txt
You are on page 1of 57

दशमददवसः

दितीयस्तरीयसं स्कृ तभाषाशशक्षणस्य सद्यस्ककक्ष्यायां भवतां


सवेषां हादं स्वागतम् ।
सरस्वतीवन्दना

जय जय हे भगवदत सुरभारदत !
तव चरणौ प्रणमाम: ।।
नादतत्त्वमदय जय वागीश्वरर !
शरणं ते गच्छाम: ।। 1।।

त्वमशस शरण्या दिभुवनधन्या


सुरमुदनवशन्दतचरणा ।
नवरसमधुरा कदवतामुखरा
स्मितरुशचरुशचराभरणा ।। 2।।
आसीना भव मानसहंसे
कु न्दतुदहनशशशधवले !
हर जडतां कु रु बुदिदवकासं
शसतपङ्कजरुशचदवमले ! ।। 3।।

लशलतकलामदय ज्ञानदवभामदय
वीणापुस्तकधाररशण !
मदतरास्तां नो तव पदकमले
अदय कु ण्ठादवषहाररशण ।। 4।।

जय जय हे भगवदत सुरभारदत !
तव चरणौ प्रणमाम: ।।
आत्मनेपददधातूनां लङ् लकारः
वन्द्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रथमपुरुषः अवन्दत । अवन्देताम् अवन्दन्त
त्वं युवां यूयं
मध्यमपुरुषः अवन्दथाः अवन्देथाम् अवन्दध्वम्
अहं आवां वयं
उत्तमपुरुषः अवन्दे । अवन्दावदह । अवन्दामदह
आत्मनेपददधातूनां लङ् लकारः
कम्प्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रथमपुरुषः अकम्पत अकम्पेताम् अकम्पन्त
त्वं युवां यूयं
मध्यमपुरुषः अकम्पथाः अकम्पेथाम् अकम्पध्वम्
अहं आवां वयं
उत्तमपुरुषः अकम्पे । अकम्पावदह अकम्पामदह
आत्मनेपददधातूनां लङ् लकारः
भाष्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रथमपुरुषः अभाषत । अभाषेताम् अभाषन्त
त्वं युवां यूयं
मध्यमपुरुषः अभाषथाः अभाषेथाम् अभाषध्वम्
अहं आवां वयं
उत्तमपुरुषः अभाषे । अभाषावदह । अभाषामदह
आत्मनेपददधातूनां लङ् लकारः
मुद्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रथमपुरुषः अमोदत । अमोदेताम् अमोदन्त
त्वं युवां यूयं
मध्यमपुरुषः अमोदथाः अमोदेथाम् अमोदध्वम्
अहं आवां वयं
उत्तमपुरुषः अमोदे । अमोदावदह । अमोदामदह
आत्मनेपददधातूनां लङ् लकारः
याच्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रथमपुरुषः अयाचत । अयाचेताम् अयाचन्त
त्वं युवां यूयं
मध्यमपुरुषः अयाचथाः अयाचेथाम् अयाचध्वम्
अहं आवां वयं
उत्तमपुरुषः अयाचे । अयाचावदह । अयाचामदह
आत्मनेपददधातूनां लङ् लकारः
लभ्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रथमपुरुषः अलभत । अलभेताम् अलभन्त
त्वं युवां यूयं
मध्यमपुरुषः अलभथाः अलभेथाम् अलभध्वम्
अहं आवां वयं
उत्तमपुरुषः अलभे । अलभावदह । अलभामदह
अजन्तस्त्रीशलङ्गशब्दानां चतुथी-पञ्चमी दवभक्तयो:
चतुथीदवभदक्तः ( स्त्रीशलङ्गशब्दाः )

बाशलकायै बाशलकाभ्याम् बाशलकाभ्यः


जनन्यै जननीभ्याम् जननीभ्यः
कस्यै ? काभ्याम् ? काभ्यः ?

तस्यै ताभ्याम् ताभ्यः


एतस्यै एताभ्याम् एताभ्यः
भवत्यै भवतीभ्याम् भवतीभ्यः
चतुथीदवभदक्तः ( स्त्रीशलङ्गशब्दाः )

धेनु धेनवे धेनभ्य


ु ाम् धेनभ्य
ु ः
वधू वध्वै वधूभ्याम् वधूभ्यः
स्वसृ स्वस्रे स्वसृभ्याम् स्वसृभ्यः

दकम् कस्यै? काभ्याम्? काभ्यः ?


चतुथीदवभदक्तः ( स्त्रीशलङ्गम् )
छािा छािायै छािाभ्याम् छािाभ्यः
बाशलका
मदहला
अध्यादपका

गादयका
नादयका
पाशचका
प्राचायाा
दररद्रा
चतुथीदवभदक्तः ( स्त्रीशलङ्गम् )
जननी जनन्यै जननीभ्याम् जननीभ्यः
भदगनी
पुिी
दे वी
तरुणी
युवती
गृदहणी
नारी
लेखनी
सखी
चतुथीदवभदक्तः ( स्त्रीशलङ्गम् )

धेनु
वधू
स्वसृ
दकम्
चतुथीदवभक्तौ एकवचने स्त्रीशलङ्गशब्दानां वा्यपप्रयोगः
1. युवकः युवत्यै पुस्तकं ददादत ।
2. दपतामहः पुत्र्यै आशशषं ददादत।
3. धदनकः शभक्षु्यपै भोजनं ददादत ।
4. छािाः अध्यादपकायै उपाहारं दददत।
5. जननी पुत्र्यै अल्पाहारं ददादत।
6. स्वामी धेनवे ग्रासं ददादत ।
7. आयोजकः अशभनेत्र्यै धनं ददादत ।
8. शशशुः मािे पुष्पं ददादत।
चतुथीदवभदक्तः

त्वम् युवाम् यूयम्


तुभ्यम् युवाभ्याम् युष्मभ्यम्
तुभ्यम्
युवाभ्याम्
युष्मभ्यम्
चतुथीदवभदक्तः
अहम् आवाम् वयम्
मह्यम् आवाभ्याम् अिभ्यम्
मह्यम्
आवाभ्याम्
अिभ्यम्
पञ्चमीदवभदक्तः ( स्त्रीशलङ्गशब्दाः )

बाशलका बाशलकायाः बाशलकाभ्याम् बाशलकाभ्यः


मदहला मदहलायाः मदहलाभ्याम् मदहलाभ्यः
छािा छािायाः छािाभ्याम् छािाभ्यः
अध्यादपका
गादयका
नादयका
दप्रया
पाशचका
लेशखका
पञ्चमीदवभदक्तः ( स्त्रीशलङ्गशब्दाः )
जननी जनन्याः जननीभ्याम् जननीभ्यः
भदगनी भदगन्याः भदगनीभ्याम् भदगनीभ्यः
पुिी पुत्र्याः पुिीभ्याम् पुिीभ्यः
मदत
बुदि
धेनु
मातृ
दुदहतृ
पञ्चमीदवभदक्तः ( स्त्रीशलङ्गशब्दाः )

बाशलकायाः बाशलकाभ्याम् बाशलकाभ्यः


जनन्याः जननीभ्याम् जननीभ्यः
कस्याः काभ्याम् काभ्यः
एतस्याः एताभ्याम् एताभ्यः
तस्याः ताभ्याम् ताभ्यः
भवत्याः भवतीभ्याम् भवतीभ्यः
पञ्चमीदवभक्तौ एकवचने स्त्रीशलङ्गशब्दानां वा्यपप्रयोगः
1. द्रोण्ाः जलं पतदत ।
2. गोपालः धेनोः दुग्धं दनस्सारयदत ।
3. चञ्चोः रोदिकाखण्डः पतदत ।
4. अध्यादपका छािायाः पुस्तकं स्वीकरोदत ।
5. पुिः जनन्याः आशीवाादं स्वीकरोदत ।
6. मातुः शशशुः न दबभेदत ।
7. रामः शान्तेः उपहारं स्वीकरोदत ।
8. लेखन्याः मशी स्रवदत ।
शब्दाः एकवचनम् दिवचनम् बहुवचनम्

वशणज् वशणक् वशणजौ वशणजः

सम्राज् सम्राि् सम्राजौ सम्राजः

महत् महान् महान्तौ महान्तः

सुहृद् सुहृद् सुहृदौ सुहृदः


राजन् राजा राजानौ राजानः
बहुवचनम् अन्तदनदेशः प्रादतपददकम्

वशणजः

सम्राजः

महान्तः

सुहृदः

राजानः
बहुवचनम् अन्तदनदेशः प्रादतपददकम्
ऋशत्वजः
स्वादमनः
बुदिमन्तः
शभषजः
दविांसः
आत्मनः
मरूतः
शब्दाः एकवचनम् दिवचनम् बहुवचनम्
त्वच् त्वक् त्वचौ त्वचः
वाच् वाक् वाचौ वाचः
सररत् सररत् सररतौ सररतः
तदडत् तदडत् तदडतौ तदडतः
दवपद् दवपद् दवपदौ दवपदः
अप्सरस् अप्सराः अप्सरसौ अप्सरसः
बहुवचनम् अन्तदनदेशः प्रादतपददकम्
सररतः
ददशः
आशशषः
अप्सरसः
वाचः
स्रजः
त्वचः
बहुवचनम् अन्तदनदेशः प्रादतपददकम्
दवपदः
सं सदः
योदषतः
सं पदः
पररषदः
आपदः
प्रदतपदः
जगत्,हृद्,कमान,्
पयस्,धनुष,्
मनस्,हदवष्,सद्मन्,यशस्
शब्दाः एकवचनम् दिवचनम् बहुवचनम्

जगत् जगत् जगती जगस्मन्त


कमान् कमा कमाणी कमााशण
मनस् मनः मनसी मनांशस
धनुष् धनुः धनुषी धनूं दष
पयस् पयः पयसी पयांशस
सुपशथन् सुपशथ सुपथी सुपन्थादन
बहुवचनम् अन्तदनदेशः प्रादतपददकम्
जगस्मन्त
कमााशण
मनांशस
धनूं दष
पयांशस
सुपन्थादन
बहुवचनम् अन्तदनदेशः प्रादतपददकम्
सद्मादन
वमााशण
नामादन
दामादन
चक्षूं दष
सरांशस
➢ शतृ-प्रत्ययान्त-पञ्चमीदवभदक्तः

➢ पञ्चमीदवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च रूपाशण -

शलङ्गम् एकवचनम् दिवचनम् बहुवचनम्

पुं शलङ्गम् पठतः पठद्भयाम् पठद्भ्यः

स्त्रीशलङ्गम् पठन्त्ाः पठन्तीभ्याम् पठन्तीभ्यः

नपुं .शलङ्गम् पठतः पठद्भयाम् पठद्भ्यः


➢ शतृ-प्रत्ययान्त-षष्ठीदवभदक्तः

➢ षष्ठीदवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च रूपाशण -

शलङ्गम् एकवचनम् दिवचनम् बहुवचनम्

पुं शलङ्गम् पठतः पठतोः पठताम्

स्त्रीशलङ्गम् पठन्त्ाः पठन्त्ोः पठन्तीनाम्

नपुं .शलङ्गम् पठतः पठतोः पठताम्


➢ शतृ-प्रत्ययान्त-सप्तमीदवभदक्तः

➢ सप्तमीदवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च रूपाशण -

शलङ्गम् एकवचनम् दिवचनम् बहुवचनम्

पुं शलङ्गम् पठदत पठतोः पठत्सु

स्त्रीशलङ्गम् पठन्त्ां पठन्त्ोः पठन्तीषु

नपुं .शलङ्गम् पठदत पठतोः पठत्सु


शतृ-प्रत्ययान्तः , पुं शलङ्गशब्दाः , पञ्चमीदवभदक्तः

मूलशब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखतः शलखद्भ्याम् शलखद्भ्यः


गच्छत् गच्छतः गच्छद्भ्याम् गच्छद्भ्यः
दपबत् दपबतः दपबद्भ्याम् दपबद्भ्यः
धावत् धावतः धावद्भ्याम् धावद्भ्यः
पश्यत् पश्यतः पश्यद्भ्याम् पश्यद्भ्यः
(पठत्) छािात् पुस्तकं स्वीकरोदत ।

(भ्रमत्) पशथकात् दबभेदत ।


(भषत्) शुनकात् बालकं रक्षदत ।
शशक्षकः
(चलत्) शकिात् पतदत ।
(क्रीडत्) छािात् फलं स्वीकरोदत ।
शतृ-प्रत्ययान्तः , स्त्रीशलङ्गशब्दाः , पञ्चमीदवभदक्तः

मूलशब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखन्त्ाः शलखन्तीभ्याम् शलखन्तीभ्यः


गच्छत् गच्छन्त्ाः गच्छन्तीभ्याम् गच्छन्तीभ्यः
दपबत् दपबन्त्ाः दपबन्तीभ्याम् दपबन्तीभ्यः
धावत् धावन्त्ाः धावन्तीभ्याम् धावन्तीभ्यः
पश्यत् पश्यन्त्ाः पश्यन्तीभ्याम् पश्यन्तीभ्यः
सा (पठन्ती) छािायाः पुस्तकं स्वीकरोदत ।

सा (गायन्ती) गादयकायाः गीतं शृणोदत ।

सः (चरन्ती) धेनोः बालं रक्षदत ।

मुरलीधरः (चलन्ती) दिचदक्रकायाः पतदत ।

सेवकः (वहन्ती) नद्याः जलं आनयदत ।


शतृ-प्रत्ययान्ताः , नपुं सकशलङ्गशब्दाः , पञ्चमीदवभदक्तः

मूलशब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखतः शलखद्भ्याम् शलखद्भ्यः


गच्छत् गच्छतः गच्छद्भ्याम् गच्छद्भ्यः
दपबत् दपबतः दपबद्भ्याम् दपबद्भ्यः
धावत् धावतः धावद्भ्याम् धावद्भ्यः
पश्यत् पश्यतः पश्यद्भ्याम् पश्यद्भ्यः
यादिकः (चलत्) यानात् पतदत ।
(भ्रमत्) चक्रात् जलं पतदत ।
(गच््त्) वाहनात् बालकः पतदत ।
(दवकसत्) पुष्पात् मधु दपबदत ।
➢ शतृ-प्रत्ययान्त-पञ्चमीदवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च वा्यपप्रयोगः

पठतः छािात् पुस्तकं पठद्भ्यां छािाभ्याम् पठद्भ्ययः छािेभ्यः


स्वीकरोदत । पुस्तकं स्वीकरोदत । पुस्तकं स्वीकरोदत ।

बाला तजायन्त्ाः बाला तजायन्तीभ्यां बाला तजायन्तीभ्यः


शशशक्षकायाः दबभेदत । शशशक्षकाभ्यां दबभेदत । शशशक्षकाभ्यः दबभेदत ।

दवकसतः पुष्पात् मधु दवकसद्भ्यां पुष्पाभ्याम् दवकसद्भ्यः पुष्पभ्य


े ः मधु
दपबदत । मधु दपबदत । दपबदत ।
शतृ-प्रत्ययान्त-षष्ठीदवभदक्तः
शतृ-प्रत्ययान्ताः पुं शलङ्गशब्दाः / नपुं सकशलङ्गशब्दाः
षष्ठीदवभदक्तः

मूलशब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखतः शलखतोः शलखताम्


गच्छत् गच्छतः गच्छतोः गच्छताम्
दपबत् दपबतः दपबतोः दपबताम्
वदत् वदतः वदतोः वदताम्
पश्यत् पश्यतः पश्यतोः पश्यताम्
शतृ-प्रत्ययान्ताः , स्त्रीशलङ्गशब्दाः , षष्ठीदवभदक्तः

मूलशब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखन्त्ाः शलखन्त्ोः शलखन्तीनाम्


गच्छत् गच्छन्त्ाः गच्छन्त्ोः गच्छन्तीनाम्

दपबत् दपबन्त्ाः दपबन्त्ोः दपबन्तीनाम्


धावत् धावन्त्ाः धावन्त्ोः धावन्तीनाम्

पश्यत् पश्यन्त्ाः पश्यन्त्ोः पश्यन्तीनाम्


➢ शतृ-प्रत्ययान्त-षष्ठीदवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च वा्यपप्रयोगः

पठतः बालकस्य एतत् पठतोः बालकयोः एते पठताम् बालकानाम्


पुस्तकम् । पुस्तके । एतादन पुस्तकादन ।

क्रीडन्त्ाः बाशलकायाः क्रीडन्त्ोः बाशलकयोः एते क्रीडन्तीनां बाशलकानां


एतत् कन्दुकम् । कन्दुके । एतादन कन्दुकादन ।

गच्छतः वाहनस्य एतत् गच्छतोः वाहनयोः एते गच्छतां वाहनानाम् एतादन


चक्रम् । चक्रे । चक्राशण ।
शतृ-प्रत्ययान्त-सप्तमीदवभदक्तः
शतृ-प्रत्ययान्ताः पुं शलङ्गशब्दाः / नपुं सकशलङ्गशब्दाः
सप्तमीदवभदक्तः
मूलशब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखदत शलखतोः शलखत्सु


गच्छत् गच्छदत गच्छतोः गच्छत्सु
दपबत् दपबदत दपबतोः दपबत्सु
वदत् वददत वदतोः वदत्सु
पश्यत् पश्यदत पश्यतोः पश्यत्सु
शतृ-प्रत्ययान्ताः , स्त्रीशलङ्गशब्दाः , सप्तमीदवभदक्तः

मूलशब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखन्त्ाम् शलखन्त्ोः शलखन्तीषु


गच्छत् गच्छन्त्ाम् गच्छन्त्ोः गच्छन्तीषु
दपबत् दपबन्त्ाम् दपबन्त्ोः दपबन्तीषु
धावत् धावन्त्ाम् धावन्त्ोः धावन्तीषु
पश्यत् पश्यन्त्ाम् पश्यन्त्ोः पश्यन्तीषु
➢शतृ-प्रत्ययान्त-सप्तमीदवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च वा्यपप्रयोगः

वददत बाले शशशक्षका न वदतोः बालयोः शशशक्षका वदत्सु बालेषु शशशक्षका न


दवश्वशसदत। न दवश्वशसदत। दवश्वशसदत।
पतन्त्ां पेदिकायां वस्त्राशण पतन्त्ोः पेदिकयोः पतन्तीषु पेदिकासु वस्त्राशण
सस्मन्त । वस्त्राशण सस्मन्त । सस्मन्त ।

गच्छदत याने यादिकाः गच्छतोः यानयोः गच्छत्सु यानेषु यादिकाः


सस्मन्त । यादिकाः सस्मन्त । सस्मन्त ।
प्रथमे नाशजाता दवद्या,दितीये नाशजातं धनम् ।
तृतीये नाशजातं पुण्ं,चतुथे दकं कररष्यदत ।।

भावानुवादः -
येन मनुष्येण प्रथमावस्थायां दवद्यानाशधगता,दितीयावस्थायां दवत्तं न उपाशजातं,
तृतीयावस्थायां यशः न लब्धं , सः चतुथाावस्थायां (वृिावस्थायां) दकं कतुं, प्राप्तुं
वा शक्नोदत ?

सवे भवन्तु सुशखनः


सवे सन्तु दनरामयाः ।
सवे भद्राशण पश्यन्तु
मा कस्मश्चत् दःु खमाप्नुयात्
धन्यवादः
पुनदमालामः

You might also like