द्वितीयस्तरः षष्ठदिनम्

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 49

षष्ठदिवसः

सं स्कृ तप्रशिक्षणस्य सद्यस्ककक्ष्यायां ां


भवतां सवेषां हािं स्वागतमत ।
सरस्वतीवन्दना

जं जं हे भगतमवदत सुरभारदत !
तव चरणौ प्रण ा :
नाितत्त्व दं जं वागतमीश्वरर !
िरणं ते गतमच्छा : 1

त्व शस िरण्ं ा दिभुवनधन्ं ा


सुर दु नवशन्दतचरणा
नवरस धुरा कक्दवता ख ु रा
स्मितरुशचरुशचराभरणा 2
आसीना भव ानसहंसे
कक्ुन्ितुदहनिशिधवले !
हर जडतां कक्ुरु बुदिदवकक्ासं
शसतपङ्कजरुशचदव ले ! 3

लशलतकक्ला दं ज्ञानदवभा दं
वीणापुस्तकक्धाररशण !
दतरास्तां नो तव पिकक् ले
अदं कक्ुण्ठादवषहाररशण 4

जं जं हे भगतमवदत सुरभारदत !
तव चरणौ प्रण ा :
सम्भावनार्थे दवध्यर्थे च

दवशधशलङ। लकक्ारः

आज्ञार्थे इच्छार्थे च

परिैपदिनः धातवः
शलङ। लकक्ारः
भू
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
भवेत। भवेता । भवें ःु
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
भवेः भवेत । भवेत
अहं आवां वं ं
उत्त पुरुषः
भवें । भवेव भवे
शलङ। लकक्ारः
गतम ।
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
गतमच्छे त। गतमच्छे ता । गतमच्छे ं ःु
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
गतमच्छे ः गतमच्छे त । गतमच्छे त
अहं आवां वं ं
उत्त पुरुषः
गतमच्छे ं । गतमच्छे व गतमच्छे
शलङ। लकक्ारः
वि।
एकक्वचन । दिवचन । बहुवचन ।
भवती भवत्यौ भवत्यः
प्रर्थ पुरुषः
विेत। विेता । विे ं ःु
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
विे ः विेत । विेत
अहं आवां वं ं
उत्त पुरुषः
विे ं । विे व विे
शलङ। लकक्ारः
हस।
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
हसेत। हसेता । हसें ुः
त्वं ं ुवं ं ूं ं
ध्य पुरुषः
हसेः हसेत । हसेत
अहं आवां वं ं
उत्त पुरुषः
हसें । हसेव हसे
शलङ। लकक्ारः
पठ।
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
पठे त। पठे ता । पठे ं ुः
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
पठे ः पठे त । पठे त
अहं आवां वं ं
उत्त पुरुषः
पठे ं । पठे व पठे
शलङ। लकक्ारः
रक्ष।
एकक्वचन । दिवचन । बहुवचन ।
भवती भवत्यौ भवत्यः
प्रर्थ पुरुषः
रक्षेत। रक्षेता । रक्षें ःु
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
रक्षेः रक्षेत । रक्षेत
अहं आवां वं ं
उत्त पुरुषः
रक्षें । रक्षेव रक्षे
शलङ। लकक्ारः
रुि।
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
रुद्यात। रुद्याता । रुद्युः
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
रुद्याः रुद्यात । रुद्यात
अहं आवां वं ं
उत्त पुरुषः
रुद्या । रुद्याव रुद्या
शलङ। लकक्ारः
भी-भं
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
दबभीं ात। दबभीं ाता । दबभीं ुः
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
दबभीं ाः दबभीं ात । दबभीं ात
अहं आवां वं ं
उत्त पुरुषः
दबभीं ा । दबभीं ाव दबभीं ा
शलङ। लकक्ारः
िा-िाने
एकक्वचन । दिवचन । बहुवचन ।
भवती भवत्यौ भवत्यः
प्रर्थ पुरुषः
िद्यात। िद्याता । िद्युः
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
िद्याः िद्यात । िद्यात
अहं आवां वं ं
उत्त पुरुषः
िद्या । िद्याव िद्या
शलङ। लकक्ारः
शलख।
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
शलखेत। शलखेता । शलखें ःु
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
शलखेः शलखेत । शलखेत
अहं आवां वं ं
उत्त पुरुषः
शलखें । शलखेव शलखे
शलङ। लकक्ारः
कक्ृ-कक्रने
एकक्वचन । दिवचन । बहुवचन ।
भवती भवत्यौ भवत्यः
प्रर्थ पुरुषः
कक्ुं ाात। कक्ुं ााता । कक्ुं ुाः
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
कक्ुं ााः कक्ुं ाात । कक्ुं ाात
अहं आवां वं ं
उत्त पुरुषः
कक्ुं ाा । कक्ुं ााव कक्ुं ाा
शलङ। लकक्ारः
क्री-क्रं
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
क्रीणीं ात। क्रीणीं ाता । क्रीणीं ुः
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
क्रीणीं ाः क्रीणीं ात । क्रीणीं ात
अहं आवां वं ं
उत्त पुरुषः
क्रीणीं ा । क्रीणीं ाव क्रीणीं ा
शलङ। लकक्ारः
ज्ञा-ज्ञाने
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
जानीं ात। जानीं ाता । जानीं ुः
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
जानीं ाः जानीं ात । जानीं ात
अहं आवां वं ं
उत्त पुरुषः
जानीं ा । जानीं ाव जानीं ा
शलङ। लकक्ारः
शचन्त।
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
शचन्तं ेत। शचन्तं ेता । शचन्तं ें ःु
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
शचन्तं ेः शचन्तं ेत । शचन्तं ेत
अहं आवां वं ं
उत्त पुरुषः
शचन्तं ें । शचन्तं ेव शचन्तं े
शलङ। लकक्ारः
कक्र्थ।-कक्र्थने
एकक्वचन । दिवचन । बहुवचन ।
भवान। भवन्तौ भवन्तः
प्रर्थ पुरुषः
कक्र्थं ेत। कक्र्थं ेता । कक्र्थं ें ःु
त्वं ं ुवां ं ूं ं
ध्य पुरुषः
कक्र्थं ेः कक्र्थं ेत । कक्र्थं ेत
अहं आवां वं ं
उत्त पुरुषः
कक्र्थं ें । कक्र्थं ेव कक्र्थं े
अजन्त-पुं स्मिङ्ग-िब्ाः -

रा , ोहन ,सोहन, हरर, कक्दप,


ऋदष, ुदन, गतमुरु ,साधु, भानु,
दपतृ, ातृ, स्वं म्भू,सुभ्रू,
दितीं ा दवभदतः
प्रादिपदिकक् । एकक्वचन । दिवचन । बहुवचन ।

रा रा । रा ौ रा ान।

ोहन
सोहन
कक्दव कक्दव । कक्वी कक्वीन।

हरर हरर । हरी हरीन।


साधु साधु । साधू साधून।

दपतृ दपतर । दपतरौ दपतृन।

ातृ ातर । ातरौ ात:ृ


स्वं म्भू स्वं म्भुव । स्वं ं भुवौ स्वं ं भुव:

सुभ्रू
वाक्याभ्यासः

िे वः अस्मि बालकक्ः न दत बालकक्ः िे वं न दत

आपणः अस्मि बाशलकक्ा गतमच्छदत बाशलकक्ा आपणं गतमच्छदत

रोदिकक्ा अस्मि ं ुवकक्ः खािदत ं ुवकक्ः रोदिकक्ां खािदत

गतमीत । अस्मि ाता गतमां दत ाता गतमीतं गतमां दत

श्लोकक्ः अस्मि शिक्षकक्ः विदत शिक्षकक्ः श्लोकक्ं विदत

भोजन । अस्मि भदगतमनी पचदत भदगतमनी भोजनं पचदत

पुिकक् । अस्मि छािः पठदत छािः पुिकक्ं पठदत


िण्डेन िण्डाभ्या ।

िण्डैः
पािेन पािाभ्या ।

पािैः
तृतीं ादवभदतः ( पुं शलङ्ग । )
िण्डः िण्डेन िण्डाभ्या । िण्डैः
हिः
पािः
चषकक्ः
तालः
ागतमाः
घिः
कक्ूचाः
कक्िः
बालकक्ः
दितीं ादवभदतः ( स्त्रीशलङ्ग । )
र ा र ं ा र ाभ्या । र ाशभ:
लता
बाला
राधा
दत त्या दतभ्या । दतशभ:
धूशल
बुदि
निी निं ा निीभ्या । निीशभ:
गतमौरी
लक्ष्मी
गतमीता
कक्र्था
सं दहता
पदिकक्ा भगतमवद्गीता
लदतकक्ा
कक्दवता पठदत
सूचना
सम्माजानी
अङ्कनी
सम्माजानी
कक्तारी
िोधनी
ाशलनी द्रोणी नं दत
कक्ूपी
तृतीं ादवभदतः ( स्त्रीशलङ्ग । )
र ा र ा । र े र ा:
लता
बाला
राधा
दत दत । ती ती:
धूशल
बुदि
निी निी । नद्यौ निी:
गतमौरी
लक्ष्मी
छु ररकक्ं ा छु ररकक्ाभ्या ।

छु ररकक्ाशभः
दिचदक्रकक्ं ा दिचदक्रकक्ाभ्या ।

दिचदक्रकक्ाशभः
तृतीं ादवभदतः
छु ररकक्ा छु ररकक्ं ा छु ररकक्ाभ्या । छु ररकक्ाशभः
सशिकक्ा
बाशलकक्ा
नाशसकक्ा
पुस्मिकक्ा
दिचदक्रकक्ा
सन्दं शिकक्ा
िय्या
पाठिाला
ादपकक्ा
लेखन्या

लेखनीभ्या ।

लेखनीशभः
तृतीं ादवभदतः
जननी जनन्या जननीभ्या । जननीशभः
भदगतमनी
पुिी
लेखनी
अङ्कनी
सूची
अङ्गुली
द्रोणी
ं ुवती
िूरवाणी
बाल-क्रीडा
कक्न्दुकक्ेन क्रीडस्मन्त बालकक्ाः
पश्य , पश्य , क्रीडस्मन्त बालकक्ाः
इिं कक्न्दुकक्ं गतमुरुणा ित्त । ,
ह्यं तु क्रीडार्था ।
अपसर , अपसर अि न दतष्ठ ,
गतमच्छ त्वं पठनार्था ।
शििु-छािं कक्र्थं स्मन्त बालकक्ाः कक्न्दुकक्ेन
हिाघातं पािाघात । ,
वहदत कक्न्दुकक्ं ृिलु ।
कक्शित। खेलदत एकक्ः एकक्ः ,
कक्शित। कक्ूिा दत सकक्ुल ।
नदह कक्लहं कक्ुवास्मन्त बालकक्ाः कक्न्दुकक्ेन
कक्रणीं ।
कक्ां ा । श्रवण । ििान । सजान ।

िान । भाषण । पूजन । नािकक् ।

भोजन । स्नान । भ्र ण । रक्षण ।

भजन । िं न । ध्यान । नृत्य ।

पठन । शिक्षण । ं ोगतमासन । कक्ीतान ।

लेखन । शचन्तन । िरण । पररवतान ।


कक्रणीं ः
प्रचारः सिं ः स्वाध्यां ः सहं ोगतमः

आिरः त्यागतमः आग्रहः उपकक्ारः

उपकक्ारः ं ज्ञः अभ्यासः अशभनं ः

दवश्वासः दवचारः दनधाारः सङ्कल्पः

दवकक्ासः दवहारः व्यवहारः पररचं ः

सं वािः प्रं त्नः पररश्र ः वाताालापः


कक्रणीं ा
वाताा लज्जा क्रास्मन्तः कक्ृदतः

दनद्रा गतमणना प्रगतमदतः सूची

साधना अचाना उन्नदतः आरती

प्रदतज्ञा न्त्रणा ं ुस्म्तः सत्सङ्गदतः

रचना आराधना भस्म्तः दनं ुस्म्तः

सेवा स्वच्छता अशभव्यस्म्तः दनवृदत्तः


कक्रणीं ः / कक्रणीं ा / कक्रणीं ।

ध्यान । प्रगतमदतः स्नान । रक्षण ।

अभ्यासः ं ुि । सेवा दवचारः

स्वच्छता स्वाध्यां ः चं न । भस्म्तः

लज्जा पाकक्ः गतमणना परीक्षण ।

प्रं त्नः भोजन । दनणां ः सहं ोगतमः

पररश्र ः पूजा कक्ीतान । चचाा


अिाशभः दकक्ं दकक्ं कक्रणीं । ?

अिाशभः ध्यानं कक्रणीं ।

अिाशभः प्रं त्नः कक्रणीं ः

अिाशभः चचाा कक्रणीं ा


दकक्ं दकक्ं पठनीं । ? रा ां ण । हाभारत ।

सादहत्य । पितन्त्र ।
पुराण । नािकक् ।
तव्यत्प्रत्यं :
धातुः , प्रत्यं ः च नपुं सकक्शलङ । पुं शलङ्ग । स्त्रीशलङ्ग ।

कक्ृ + तव्यत। कक्ताव्य । कक्ताव्य: कक्ताव्या

भू + तव्यत। भदवतव्य । भदवतव्यः भदवतव्या

गतम । + तव्यत। गतमन्तव्य । गतमन्तव्यः गतमन्तव्या

पच। + तव्यत। पतव्य । पतव्यः पतव्या

दृि। + तव्यत। द्रष्टव्य । द्रष्टव्य: द्रष्टव्या

प्रच्छ + तव्यत। प्रष्टव्य । प्रष्टव्य: प्रष्टव्या


धातुः , प्रत्यं ः च नपुं सकक्शलङ्ग । पुं शलङ्ग । स्त्रीशलङ्ग ।

पा+ तव्यत पातव्य । पातव्य: पातव्या

स्था + तव्यत। स्थातव्य । स्थातव्य: स्थातव्या

रुि। + तव्यत। रोदितव्य । रोदितव्य: रोदितव्या

िृ + तव्यत। िताव्य । िताव्य: िताव्या

िा+तव्यत। िातव्य । िातव्य: िातव्या


धातुः , प्रत्यं ः च नपुं सकक्शलङ्ग । पुं शलङ्ग । स्त्रीशलङ्ग ।

पठ। + तव्यत। पदठतव्य । पदठतव्य: पदठतव्या

नृत। + तव्यत। नदतातव्य । नदतातव्य: नदतातव्या

शलख + तव्यत। लेशखतव्य । लेशखतव्य: लेशखतव्या

ज्ञा + तव्यत। ज्ञातव्य । ज्ञातव्य: ज्ञातव्या


दविेिष े ु धनं दवद्या व्यसनेषु धनं दतः
परलोकक्े धनं ध ःा िीलं सवाि वै धन । 5

सवे भवन्तु सुशखनः
सवे सन्तु दनरा ं ाः
सवे भद्राशण पश्यन्तु
ा कक्स्मश्चत। िुः ख ाप्नुं ात। ॥
धन्यवािः
पुनद ाला ः

You might also like