Download as pdf or txt
Download as pdf or txt
You are on page 1of 46

अष्टमदिवसः

स्वागतम्
दितीयस्तरीयसं स्कृ तभाषाशिक्षणस्य सद्यस्ककक्ष्यायां
भवतां सवेषां हािं स्वागतम् ।
सरस्वतीवन्दना

जय जय हे भगवदत सुरभारदत !
तव चरणौ प्रणमाम: ।।
नाितत्त्वमदय जय वागीश्वरर !
िरणं ते गच्छाम: ।। 1।।

त्वमशस िरण्या दिभुवनधन्या


सुरमुदनवशन्दतचरणा ।
नवरसमधुरा कदवतामुखरा
स्मितरुशचरुशचराभरणा ।। 2।।
आसीना भव मानसहंसे
कु न्ितुदहनिशिधवले !
हर जडतां कु रु बुदिदवकासं
शसतपङ्कजरुशचदवमले ! ।। 3।।

लशलतकलामदय ज्ञानदवभामदय
वीणापुस्तकधाररशण !
मदतरास्तां नो तव पिकमले
अदय कु ण्ठादवषहाररशण ।। 4।।

जय जय हे भगवदत सुरभारदत !
तव चरणौ प्रणमाम: ।।
कतृृपिम् दियापिम्

बालक: वधृते

बालकस्य वधृनं भवदत।


बाशलका नृत्यदत

बशलकायाः नृत्यं भवदत ।


यि कमृपिं न सम्भवदत ति कतृृपिस्य
षष्ठीदवभदतः भवदत।
एतेन प्रकारेण वयं दियापिं दवभज्य प्रयोगं कतुं
िक्नुमः ।
अजन्तनपुं सकशलङिब्दानां दितीया-
तृतीयादवभतयो: वाक्यप्रयोग:
बालकः दकं करोदत ?

बालकः खािदत ।

बालकः दकं खािदत ?

बालकः फलं खािदत ।


मशन्दरम्
शचिम्
बाशलका पुष्पम्
व्यजनम्
वातायनम् पश्यदत
िूरििृनम्

नक्षिम्
दितीयादवभदतः
हलम् हलम् हले हलादन
पुस्तकम्
शचिम्
वस्त्रम्
फलकम्
वाक्यम्
उत्तरम्
नेिम्
नाटकम्
यन्त्रम्
वाक्यप्रयोग:
जनाः दवमानेन प्रयाणं कु वृस्मन्त ।
सः उपनेिेण पश्यदत ।
कृ षकः हलेन कषृदत ।
हलम् पुस्तकम्
फेनकम् उपनेिम्
लोकयानम् व्यजनम्
दवमानम् दतलकम्
पािम् पुष्पम्
औषधम् यानम्
मुखम् रक्तम्
कङ्कतम् करवस्त्रम्
हलेन हलाभ्याम्

हलः
तृतीयादवभदतः
हलम् हलेन हलाभ्याम् हलः
पुस्तकम्
शचिम्
वस्त्रम्
फलकम्
वाक्यम्
उत्तरम्
नेिम्
नाटकम्
यन्त्रम्
अजन्तपुस्मिङ्गिब्दाः

चतुर्थी , पञ्चमी दवभदतः च


अकारान्तपुस्मिङ्गिब्दाः

एकवचनम् दिवचनम् बहुवचनम्

रामः रामाय रामाभ्याम् रामेभ्यः


चषकः चषकाय चषकाभ्याम् चषके भ्यः
बालकः बालकाय बालकाभ्याम् बालके भ्यः
छािः छािाय छािाभ्याम् छािेभ्यः
बृक्षः बृक्षाय बृक्षायाम् बृक्षभ्य
े ः
हस्तः हस्ताय हस्ताभ्याम् हस्तेभ्यः
एकवचनम् दिवचनम् बहुवचनम्
रामात् रामाभ्याम् रामेभ्यः
चषकात् चषकाभ्याम् चषके भ्यः
बालकात् बालकाभ्याम् बालके भ्यः
छािात् छािाभ्याम् छािेभ्यः
वृक्षात् वृक्षाभ्याम् वृक्षेभ्यः
हस्तात् हस्ताभ्याम् हस्तेभ्यः
कणाृत् कणाृभ्याम् कणेभ्यः
स्यूतात् स्यूताभ्याम् स्यूतेभ्यः
चमसात् चमसाभ्याम् चमसेभ्यः
ितृप्रत्ययः
➢ दियायाः दनरन्तरतां ििृदयतुं धातुना सह ‘ितृ’प्रत्ययस्य प्रयोगः दियते ।

➢ परिपदिधातुभ्यः ‘ितृ’प्रत्ययः युज्यते ।

➢ यर्था - पठ् -धातुः परिपिी अस्मस्त अतः तेन सह ‘ितृ’प्रत्ययः योजनीयः ।

➢ धातुना सह ‘ितृ’प्रत्ययस्य योजनेन के वलम् ‘अत्’ इदत अवशिष्यते ।

➢ अतः पठ् + ितृ = पठ् + अत् = ‘पठत्’ इदत मूलिब्दः दनदमृतः भवदत ।

➢ दविेषणत्वात् अस्य रूपाशण दिषु शलङ्गेषु दिषु वचनेषु सवाृसु दवभस्मक्तषु च भवस्मन्त ।
➢ अतः प्रर्थमादवभक्तौ एकवचने -

➢ पुं शलङ्गे पठन् ,स्त्रीशलङ्गे पठन्ती ,नपुं सकशलङ्गे पठत् च रूपं भवदत ।
➢ प्रर्थमादवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च रूपाशण -

शलङ्गम् एकवचनम् दिवचनम् बहुवचनम्


पुं शलङ्गम् पठन् पठन्तौ पठन्तः

स्त्रीशलङ्गम् पठन्ती पठन्त्यौ पठन्त्यः


नपुं .शलङ्गम् पठत् पठती पठस्मन्त
छािः पठन् शलखदत । छािौ पठन्तौ शलखतः । छािाः पठन्तः शलखस्मन्त ।

“पठन्” इत्युते पठनकाले

बालः शलखन् शृणोदत । बालौ शलखन्तौ शृणुतः । बालाः शलखन्तः शृण्वस्मन्त ।

शििुः हसन् िीडदत । शििू हसन्तौ िीडतः । शििवः हसन्तः िीडस्मन्त ।

सः िीडन् पठदत । तौ िीडन्तौ पठतः । ते िीडन्तः पठस्मन्त ।

एषः विन् हसदत । एतौ विन्तौ हसतः । एते विन्तः हसस्मन्त ।

भवान् हसन् गायदत । भवन्तौ हसन्तौ गायतः । भवन्तः हसन्तः गयस्मन्त ।


आवधेयम्

दनयमः
दत-प्रत्ययतः पूवं ह्रस्वः अकारः अस्मस्त चेत् स्त्रीशलङ्गे नकारः ( नुम् ) करणीयः ।
यर्था
पठ दत-प्रत्ययतः पूवं ह्रस्वः अकारः अस्मस्त अतः नकारः करणीयः । पठन्ती
दनयमः
अन्यः कोऽदप स्वरः अस्मस्त चेत् ( आ / इ/ उ / ओ-इत्याियः ) नकारः ( नुम् ) न करणीयः ।
यर्था
करो दत-प्रत्ययतः पूवं ह्रस्वः अकारः नास्मस्त अतः नकारः न करणीयः । कु वृती
छािा पठन्ती शलखदत । छािे पठन्त्यौ शलखतः । छािाः पठन्त्यः शलखस्मन्त ।

“पठन्ती” इत्युते पठनकाले

बाला शलखन्ती शृणोदत । बाले शलखन्त्यौ शृणुतः । बालाः शलखन्त्यः शृण्वस्मन्त ।

कन्या हसन्ती िीडदत । कन्ये हसन्त्यौ िीडतः । कन्याः हसन्त्यः िीडस्मन्त ।

सा िीडन्ती पठदत । ते िीडन्त्यौ पठतः । ताः िीडन्त्यः पठस्मन्त ।

एषा विन्ती हसदत । एते विन्त्यौ हसतः । एताः विन्त्यः हसस्मन्त ।

भवती हसन्ती गायदत । भवन्त्यौ हसन्त्यः गायतः । भवन्त्यः हसन्त्यः गयस्मन्त ।


वाहनं गच्छत् पतदत । वाहने गच्छती पततः । वाहनादन गच्छस्मन्त पतस्मन्त ।

“गच्छत्” इत्युते गमनकाले

यानं पतत् नश्यदत । याने पतती नश्यतः । यानादन पतस्मन्त नश्यस्मन्त ।

चिं भ्रमत् पतदत । चिे भ्रमती पततः । चिाशण भ्रमस्मन्त पतस्मन्त ।

पुष्पं दवकसत् िोभते । पुष्पे दवकसती िोभेते । पुष्पाशण दवकसस्मन्त िोभन्ते ।

दमिम् िीडत् हसदत । दमिे िीडती हसतः । दमिाशण िीडस्मन्त हसस्मन्त ।

यन्त्रं चलत् भवदत । यन्त्रे चलती भवतः । यन्त्राशण चलस्मन्त भवस्मन्त ।


सवे भवन्तु सुशखनः


सवे सन्तु दनरामयाः ।
सवे भद्राशण पश्यन्तु
मा कस्मश्चत् िुः खमाप्नुयात् ॥

You might also like