Download as pdf or txt
Download as pdf or txt
You are on page 1of 84

नवमदिवसः

दितीयस्तरीयसं स्कृ तभाषाशिक्षणस्य सद्यस्ककक्ष्यायां भवतां


सवेषां हािं स्वागतम् ।
सरस्वतीवन्दना

जय जय हे भगवदत सुरभारदत !
तव चरणौ प्रणमाम: ।।
नाितत्त्वमदय जय वागीश्वरर !
िरणं ते गच्छाम: ।। 1।।

त्वमशस िरण्या दिभुवनधन्या


सुरमुदनवशन्दतचरणा ।
नवरसमधुरा कदवतामुखरा
स्मितरुशचरुशचराभरणा ।। 2।।
आसीना भव मानसहंसे
कु न्ितुदहनिशिधवले !
हर जडतां कु रु बुदिदवकासं
शसतपङ्कजरुशचदवमले ! ।। 3।।

लशलतकलामदय ज्ञानदवभामदय
वीणापुस्तकधाररशण !
मदतरास्तां नो तव पिकमले
अदय कु ण्ठादवषहाररशण ।। 4।।

जय जय हे भगवदत सुरभारदत !
तव चरणौ प्रणमाम: ।।
सोपसगााणां
परिैपदिनां लङ् -रूपाशण
भूतकालप्रयोगः

भक्तः िे वं नमदत । भक्तः िे वम् अनमत् ।


अि प्रथमं वाक्यं वतामानकाले (लट् -लकारे) अस्मस्त ।

दितीयवाक्यं भूतकाले (लङ् -लकारे) अस्मस्त ।

दितीयवाक्ये ‘नम्’ धातोः पूवाम् ‘अ’कारः दृश्यते ।


सेवकः स्वादमनम् अवनमदत । सेवकः स्वादमनम् अवानमत् ।
अि प्रथमवाक्ये वतामानकाले ‘अव’ उपसगायुक्तं दियापिम् अस्मस्त ।
यथा - अव + नमदत = अवनमदत
अतः दितीयवाक्ये यः ‘अ’ कारः आगतः सः उपसगाात् परं धातोः
पूवं च अस्मस्त । यथा - अव + अ + नम् = अवानमत् ।

उपसगेण सह ‘अ’कारयोजनेन सस्मधः आवश्यकः भवदत ।


कदवः काव्यं दवशलखदत । कदवः काव्यं व्यशलखत् ।
दव + शलखदत = दवशलखदत दव + अशलखत् = व्यशलखत्
िुजानः सिा अपकरोदत । िुजानः सिा अपाकरोत् ।
अप + करोदत = अपकरोदत अप + अकरोत् = अपाकरोत्

मशन्दरे घण्टा दननिदत । मशन्दरे घण्टा न्यनित् ।


दन + निदत = दननिदत दन + अनित् = न्यनित्
सोपसगााणाम् आत्मनेपदिनां
लङ् -रूपाशण
उपसगायोगे लङ् -रूपाशण
भ्राता प्रातः काले प्रदतष्ठते । भ्राता प्रातः काले प्रादतष्ठत ।

अि प्रथमवाक्ये वतामानकाले ‘प्र’उपसगायुक्तं दियापिम् अस्मस्त ।


यथा - प्र + दतष्ठदत = प्रदतष्ठते ( गच्छदत )
अतः दितीयवाक्ये यः ‘अ’कारः आगतः सः उपसगाात् परं धातोः

पूवं च अस्मस्त । यथा - प्र + अदतष्ठत् = प्रादतष्ठत ( गच्छदत )


िुष्टः दनयमम् उल्लङ्घते । िुष्टः दनयमम् उिलङ्घत ।
उत् + लङ्घते = उल्लङ्घते उत् + अलङ्घत = उिलङ्घत
शिष्यः गुरुम् अशभवन्दते । शिष्यः गुरुम् अभ्यवन्दत ।
अशभ + वन्दते = अशभवन्दते अशभ + अवन्दत = अभ्यवन्दत

नेता सिा प्रभाषते । नेता सिा प्राभाषत ।


प्र + भाषते = प्रभाषते प्र + अभाषत = प्राभाषत
अजन्तपुस्मल्लङ्गिब्दानाम् चतुथी-पञ्चमी-दवभक्तयो:
वाक्यप्रयोग:
िानाथे
चतुथीदवभदक्तः भवदत
भवन्तः किै दकं यच्छस्मन्त ?
शिष्याय

शिष्याभ्याम् शिष्येभ्यः
ििादत / यच्छदत
यच्छदत यच्छतः यच्छस्मन्त
यच्छशस यच्छथः यच्छथ
यच्छादम यच्छावः यच्छामः
ििादत ित्तः ििदत
ििाशस ित्थः ित्थ
ििादम ििः िद्मः
चतुथीदवभदक्तः
1. गुरुः शिष्यः उपिेिं ििादत ।
2. दपतामहः पौिः आशिषं प्रििादत।
3. धदनकः शभक्षुकः भोजनं ििादत ।
4. छािाः अध्यापकः उपाहारं ििदत।
5. जननी पुिः अल्पाहारं ििादत।
6. सैदनकाः िे िः युिं कु वास्मन्त।
7. वयं समाजः उत्तमं कायं कु माः ।
8. शििुः िे वः पुष्पं ििादत।
चतुथीदवभदक्तः

1. नृपदतः महषाये ग्रन्थं समपायदत।


2. मदहला तरवे जलं ििादत।
3. सशचवः कायाकिे पिं ििादत ।
4. युवकः भ्राते फलं ििदत।
5. कवये काव्यं रोचते ।
6. गुरवे िशक्षणां ििादत।
वृक्षात् वृक्षाभ्याम्

वृक्षभ्य
े ः
पञ्चमीदवभदक्तः

अहं शचत्तपुरात् आगच्छादम।

प्रधानमन्त्री दविेिात् आगच्छदत।

भवन्तः किात् आगच्छस्मन्त?


पञ्चमीदवभदक्तः

अहं धमानाथात् पुस्तकं स्वीकतुम


ा ् इच्छादम।

भवन्तः किात् दकं स्वीकतुम


ा ् इच्छस्मन्त ?
पञ्चमीदवभदक्तः

1................(वृक्षः ) पिं पतदत।


2.दमिं .............(ग्रामः ) आगच्छदत।
3.गृदहणी ...........(घटः ) जलम् आनयदत।
4.पुरुषः ...........(जलाियः ) पङ्कम् उिरदत।
5.हररणः ................(वनम्) अन्यवनं गच्छदत।
6.वानरः ...............(वृक्षः ) पतदत।
7.चोरः ..........(आरक्षकः ) दनगाच्छदत।
पञ्चमीदवभदक्तः

1. बाशलका कपेः दबभेदत।


2. शिष्या गुरोः पठस्मन्त ।
3. भ्रातुः दवना कायं न भवदत।
4. गोः िुग्धं लभ्यते ।
5. दगरेः निी प्रवहदत।
6. तरोः वानरः कू िाते ।
पञ्चमीदवभदक्तः
पुं शलङ्गम्
बालकात् बालकाभ्याम् बालके भ्यः
दमिात् दमिाभ्याम् दमिेभ्यः
किात् काभ्याम् के भ्यः
एतिात् एताभ्याम् एतेभ्यः
तिात् ताभ्याम् तेभ्यः
भवतः भवद्भ्याम् भवद्भ्यः
दपतुः दपतृभ्याम् दपतृभ्यः
पञ्चमीदवभदक्तः
( युष्मि् )

त्वम् युवाम् यूयम्


त्वत् युवाभ्याम् युष्मत्
पञ्चमीदवभदक्तः
( अिि् )

अहम् आवाम् वयम्


मत् आवाभ्याम् अित्
पञ्चमीदवभदक्तः

दबभेदत दबभीतः दबभ्यदत


दबभेदष दबभीथः दबभीथ
दबभेदम दबभीवः दबभीमः
पञ्चमीदवभदक्तः

व्याघ्रः – व्याघ्रात् दबभेदत।


नौका – नौकायाः दबभेदत।
जननी – जनन्याः दबभेदत।
वनम् - वनात् दबभेदत।
पञ्चमीदवभदक्तः
हररणः व्याघ्रः
मीनः मकरः
मूषकः दबडालः
सपाः नकु लः
बालकः भल्लूकः
पञ्चमीदवभदक्तः

अहं व्याघ्रात् दबभेदम।

भवन्तः किात् दबभ्यदत ?


परम् / पूवाम्

सोमवासरः
मङ्गलवासरः
बुधवासरः
गुरुवासरः
िुिवासरः
िदनवासरः
रदववासरः
परम्/पूवाम्

1.(नगरम्).........पूवं ग्रामः अस्मस्त।


2.(रदववासरः )........... पूवं िदनवासरः ।
3.(गमनम्)............. पूवं मां पश्य।
4.(भोजनम्).............िास्मन्तमन्त्रं विामः ।
5.(ियनम्)............ पूवं िे वं िरामः ।
6.(मासः )..............परं परीक्षा अस्मस्त।
7.(रदववासरः )..........परं सोमवासरः भवदत।
8.(भोजनम्)...........परं जलं न दपबत।
9.(पठनम्)............दकशञ्चत् िीडत।
10.(आगमनम्)..........परं मां दमलतु।
बदहः
बदहः

1.(ग्रामः )........... बदहः दवद्यालयः अस्मस्त।


2.(नगरम्)............. बदहः मशन्दरम् अस्मस्त।
3.(क्षेिम्)............... बदहः वृक्षः अस्मस्त।
4.(गृहम्).............. बदहः अजा चरदत।
5.(मशन्दरम्)............ बदहः वृषभः दनद्रादत।
आरभ्य
आरभ्य

1.(सोमवासरः )............ आरभ्य कक्षा भदवष्यदत।


2.(निी) ................. आरभ्य नगरसीमा अस्मस्त।
3.(मागाः ) ........... आरभ्य गृहं यावत् उद्यानं दनमाात।ु
4.(दहमालयः ).......... आरभ्य कन्याकु मारीं यावत् भारतिेिः ।
5.(उत्थानम्)...... आरभ्य ियनं यावत् कायं करोतु।
अजन्तस्त्रीशलङ्गिब्दानाम् चतुथी-पञ्चमी-दवभक्तयो:
स्वरूपपररचयः
छािायै वृिाभ्याम्

छािाभ्यः
चतुथीदवभदक्तः ( स्त्रीशलङ्गम् )
छािा छािायै छािाभ्याम् छािाभ्यः
बाशलका
मदहला
अध्यादपका
गादयका
नादयका
पाशचका
प्राचायाा
िररद्रा
सेदवका
जनन्यै जननीभ्याम्

जननीभ्यः
चतुथीदवभदक्तः ( स्त्रीशलङ्गम् )
जननी जनन्यै जननीभ्याम् जननीभ्यः
भदगनी
पुिी
िे वी
तरुणी
युवती
गृदहणी
नारी
लेखनी
सखी
चतुथीदवभदक्तः ( स्त्रीशलङ्गम् )
बाशलकायै बाशलकाभ्याम् बाशलकाभ्यः
जनन्यै जननीभ्याम् जननीभ्यः
कस्यै ? काभ्याम् ? काभ्यः ?

तस्यै ताभ्याम् ताभ्यः


एतस्यै एताभ्याम् एताभ्यः
भवत्यै भवतीभ्याम् भवतीभ्यः
चतुथीदवभदक्तः ( स्त्रीशलङ्गम् )

धेनु धेनवे धेनभ्य


ु ाम् धेनभ्य
ु ः
वधू वध्वै वधूभ्याम् वधूभ्यः
स्वसृ स्वस्रे स्वसृभ्याम् स्वसृभ्यः

दकम् कस्यै? काभ्याम्? काभ्यः ?


चतुथीदवभदक्तः ( युष्मि् )

त्वम् युवाम् यूयम्


तुभ्यम् युवाभ्याम् युष्मभ्यम्
तुभ्यम्
युवाभ्याम्
युष्मभ्यम्
चतुथीदवभदक्तः ( अिि् )
अहम् आवाम् वयम्
मह्यम् आवाभ्याम् अिभ्यम्
मह्यम्
आवाभ्याम्
अिभ्यम्
शिशक्षकायाः शिशक्षकाभ्याम्

शिशक्षकाभ्यः
पञ्चमीदवभदक्तः

बाशलका बाशलकायाः बाशलकाभ्याम् बाशलकाभ्यः


मदहला मदहलायाः मदहलाभ्याम् मदहलाभ्यः
छािा छािायाः छािाभ्याम् छािाभ्यः
अध्यादपका
गादयका
नादयका
दप्रया
पाशचका
लेशखका
लेखन्याः लेखनीभ्याम्

लेखनीभ्यः
पञ्चमीदवभदक्तः
जननी जनन्याः जननीभ्याम् जननीभ्यः
भदगनी भदगन्याः भदगनीभ्याम् भदगनीभ्यः
पुिी पुत्र्ाः पुिीभ्याम् पुिीभ्यः
लेखनी
िे वी
तरुणी
नशन्दनी
युवती
गृदहणी
पञ्ममीदवभदक्तः ( स्त्रीशलङ्गम् )

बाशलकायाः बाशलकाभ्याम् बाशलकाभ्यः


जनन्याः जननीभ्याम् जननीभ्यः
कस्याः काभ्याम् काभ्यः
एतस्याः एताभ्याम् एताभ्यः
तस्याः ताभ्याम् ताभ्यः
भवत्याः भवतीभ्याम् भवतीभ्यः
➢ ितृ-प्रत्ययान्त-दितीयादवभदक्तः

➢ दितीयादवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च रूपाशण -

शलङ्गम् एकवचनम् दिवचनम् बहुवचनम्


पुं शलङ्गम् पठन्तम् पठन्तौ पठतः

स्त्रीशलङ्गम् पठन्तीम् पठन्त्यौ पठन्तीः


नपुं .शलङ्गम् पठत् पठती पठस्मन्त
➢ ितृ-प्रत्ययान्त-तृतीयादवभदक्तः

➢ तृतीयादवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च रूपाशण -

शलङ्गम् एकवचनम् दिवचनम् बहुवचनम्


पुं शलङ्गम् पठता पठद्भयाम् पठशद्भः

स्त्रीशलङ्गम् पठन्त्या पठन्तीभ्याम् पठन्तीशभः


नपुं .शलङ्गम् पठता पठद्भयाम् पठशद्भः
➢ ितृ-प्रत्ययान्त-चतुथीदवभदक्तः

➢ चतुथीदवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च रूपाशण -

शलङ्गम् एकवचनम् दिवचनम् बहुवचनम्


पुं शलङ्गम् पठते पठद्भयाम् पठद्भयः

स्त्रीशलङ्गम् पठन्त्यै पठन्तीभ्याम् पठन्तीभ्यः


नपुं .शलङ्गम् पठते पठद्भयाम् पठद्भयः
ितृ-प्रत्ययान्तः पुस्मल्लङ्गिब्दाः दितीयादवभदक्तः

मूलिब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखन्तम् शलखन्तौ शलखतः


गच्छत् गच्छन्तम् गच्छन्तौ गच्छतः
दपबत् दपबन्तम् दपबन्तौ दपबतः
धावत् धावन्तम् धावन्तौ धावतः
पश्यत् पश्यन्तम् पश्यन्तौ पश्यतः
(पठत्) छािं प्रेरयदत ।
(भ्रमत्) बालकं तजायदत ।
(शचन्तयत्)शिष्यं पृच्छदत।
शिक्षकः
(वित्) अजुन
ां बोधयदत ।
(िीडत्) छािं वारयदत ।
ितृ-प्रत्ययान्तः स्त्रीशलङ्गिब्दाः दितीयादवभदक्तः

मूलिब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखन्तीम् शलखन्त्यौ शलखन्तीः


गच्छत् गच्छन्तीम् गच्छन्त्यौ गच्छन्तीः
दपबत् दपबन्तीम् दपबन्त्यौ दपबन्तीः
धावत् धावन्तीम् धावन्त्यौ धावन्तीः
पश्यत् पश्यन्तीम् पश्यन्त्यौ पश्यन्तीः
(पठत्) छािां प्रेरयदत ।
(भ्रमत्) बाशलकां तजायदत ।
(शचन्तयत्)शिष्यां पृच्छदत।
शिशक्षका
(वित्) सेदवकां उपदििदत ।
(िीडत्) छािां वारयदत ।
(पठत्) पुिीं दनदिािदत ।
(चलत्) भदगनीं प्रेरयदत ।
(नृत्यत्) नताकीम् आह्वयदत ।
माता
(धावत्) मयूरीं पश्यदत ।
(शलखत्) बाशलकां बोधयदत ।
ितृ-प्रत्ययान्तः नपुं सकशलङ्गिब्दाः दितीयादवभदक्तः

मूलिब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखत् शलखती शलखस्मन्त


गच्छत् गच्छत् गच्छती गच्छस्मन्त
दपबत् दपबत् दपबती दपबस्मन्त
धावत् धावत् धावती धावस्मन्त
पश्यत् पश्यत् पश्यती पश्यस्मन्त
(चलत्) यानं पश्यदत ।
(भ्रमत्) चिं पश्यदत ।
(दतष्ठत्) वाहनं िृिदत।
शििुः
(दवकसत्) पुष्पं िोटयदत ।
(पतत्) छिं अवलोकते ।
➢ ितृ-प्रत्ययान्त-दितीयादवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च वाक्यप्रयोगः

शिक्षकः पठन्तं छािं शिक्षकः पठन्तौ छािौ शिक्षकः पठतः छािान्


आह्वयदत। आह्वयदत। आह्वयदत।
वृिा पचन्तीं सेदवकाम् वृिा पचन्त्यौ सेदवके वृिा पचन्तीः सेदवकाः
उपदििदत । उपदििदत । उपदििदत ।

बालकः पतत् पिं बालकः पतती पिे बालकः पतस्मन्त पिाशण


आनयदत । आनयदत । आनयदत ।
ितृ-प्रत्ययान्त-तृतीयादवभदक्तः
कतारर प्रयोगाः कमाशण / भावे प्रयोगाः

छािः ग्रन्थं पठदत । छािेण ग्रन्थः पठ्यते ।

उत्तमः छािः ग्रन्थं पठदत । उत्तमेन छािेण ग्रन्थः पठ्यते ।

बाशलका पुस्तकं पठदत । बाशलकया पुस्तकं पठ्यते ।

प्रशसिा बाशलका पुस्तकं पठदत । प्रशसिया बाशलकया पुस्तकं पठ्यते ।

चतुरः बालकः िरदत । चतुरेण बालके न ियाते ।


कतारर प्रयोगाः कमाशण / भावे प्रयोगाः

प्रशसिः कदवः शलखदत । प्रशसिेन कदवना शलख्यतते ।

नूतना बाशलका आगच्छदत । नूतनया बाशलकया आगम्यते ।

उत्तमं दमिं नयदत । उत्तमेन दमिेण नीयते ।

उत्तमः ,चतुरः ,प्रशसिः “इत्यादििब्दाः ” बालक, कदव,


दमि इत्यादि-दविेष्याणां दविेषणत्वेन प्रयुज्यन्ते । तथैव
ितृ-प्रत्ययान्तिब्दाः अदप वाक्ये दविेषणत्वेन प्रयुज्यन्ते ।
ितृ-प्रत्ययान्तः पुस्मल्लङ्गिब्दाः / नपुं सकशलङ्गिब्दाः तृतीयादवभदक्तः

मूलिब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखता शलखद्भ्याम् शलखशद्भः


गच्छत् गच्छता गच्छद्भ्याम् गच्छशद्भः
दपबत् दपबता दपबद्भ्याम् दपबशद्भः
वित् विता विद्भ्याम् विशद्भः
पश्यत् पश्यता पश्यद्भ्याम् पश्यशद्भः
(पठत्) छािेण फलं खाद्यते ।
(भ्रमत्) बालके न शचिं दृश्यते ।
(शचन्तयत्) शिष्येण वाक्यं शलख्यतते।
(वित्) वृिेन नगरं गम्यते ।
(िीडत्) दपिा जलं पीयते ।
ितृ-प्रत्ययान्तः स्त्रीशलङ्गिब्दाः तृतीयादवभदक्तः

मूलिब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखन्त्या शलखन्तीभ्याम् शलखन्तीशभः


गच्छत् गच्छन्त्या गच्छन्तीभ्याम् गच्छन्तीशभः
दपबत् दपबन्त्या दपबन्तीभ्याम् दपबन्तीशभः
धावत् धावन्त्या धावन्तीभ्याम् धावन्तीशभः
पश्यत् पश्यन्त्या पश्यन्तीभ्याम् पश्यन्तीशभः
(पठत्) छािया सुप्यते ।
(वित्) बाशलकया गृहपाठः शलख्यतते ।
(शचन्तयत्) शिष्यया गीतं ियात।े
(यच्छत्) मािा फलं खाद्यते ।
(नृत्यत्) नताक्या हस्यते ।
➢ ितृ-प्रत्ययान्त-तृतीयादवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च वाक्यप्रयोगः

पठता बालके न वाक्यं पठद्भ्याम् बालकाभ्याम् पठशद्भः बालकै ः वाक्यं


शलख्यतते । वाक्यं शलख्यतते । शलख्यतते ।
विन्त्या बाशलकया गृहपाठः विन्तीभ्याम् बाशलकाभ्याम् विन्तीशभः बाशलकाशभः
शलख्यतते । गृहपाठः शलख्यतते । गृहपाठः शलख्यतते ।

गच्छता यानेन बालाः गच्छताभ्याम् यानाभ्याम् गच्छशद्भः यानैः बालाः गताः


गताः । बालाः गताः । ।
ितृ-प्रत्ययान्त-चतुथीदवभदक्तः
ितृ-प्रत्ययान्तः पुस्मल्लङ्गिब्दाः / नपुं सकशलङ्गिब्दाः चतुथीदवभदक्तः

मूलिब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखते शलखद्भ्याम् शलखद्भ्यः


गच्छत् गच्छते गच्छद्भ्याम् गच्छद्भ्यः
दपबत् दपबते दपबद्भ्याम् दपबद्भ्यः
वित् विते विद्भ्याम् विद्भ्यः
पश्यत् पश्यते पश्यद्भ्याम् पश्यद्भ्यः
(पठ् ) छािाय फलं रोचते ।
(शलख्) बालकाय शचिं िे दह ।
(शचन्त्) शिष्याय वाक्यं शलख्यतते।
(वि्) वृिाय साहाय्यं करोतु।
(िीड् ) दपिे जलं ििातु।
ितृ-प्रत्ययान्तः स्त्रीशलङ्गिब्दाः चतुथीदवभदक्तः

मूलिब्दः एकवचनम् दिवचनम् बहुवचनम्

शलखत् शलखन्त्यै शलखन्तीभ्याम् शलखन्तीभ्यः


गच्छत् गच्छन्त्यै गच्छन्तीभ्याम् गच्छन्तीभ्यः
दपबत् दपबन्त्यै दपबन्तीभ्याम् दपबन्तीभ्यः
धावत् धावन्त्यै धावन्तीभ्याम् धावन्तीभ्यः
पश्यत् पश्यन्त्यै पश्यन्तीभ्याम् पश्यन्तीभ्यः
(पठ् ) छािायै अङ्कनीं िे दह ।
(वि्) बाशलकायै गृहपाठः शलख्यतते ।
(शचन्त्) शिष्यायै गीतं गीयते ।
(यच्छ्) मािे फलं रोचते ।
(नृत्यत्) नताक्यै प्रिं सा रोचते ।
➢ ितृ-प्रत्ययान्त-दितीयादवभक्तौ दिषु शलङ्गेषु दिषु वचनेषु च वाक्यप्रयोगः

पठते बालकाय माता पठद्भ्याम् बालकाभ्याम् पठद्भ्यः बालके भ्यः माता


मधुरं ित्तवती । माता मधुरं ित्तवती । मधुरं ित्तवती ।
खािन्त्यै बालायै मोिकं खािन्तीभ्याम् बालाभ्याम् मोिकं खािन्तीभ्यः बालाभ्यः मोिकं
रोचते । रोचते । रोचते ।

बालकाः पतते आम्राय बालकाः पतद्भ्याम् बालकाः पतद्भ्यः आम्रेभ्यः


धावस्मन्त । आम्राभ्याम् धावस्मन्त । धावस्मन्त ।

सवे भवन्तु सुशखनः
सवे सन्तु दनरामयाः ।
सवे भद्राशण पश्यन्तु
मा कस्मश्चत् िुः खमाप्नुयात् ॥
धन्यवािः
पुनदमालामः

You might also like