Download as pdf or txt
Download as pdf or txt
You are on page 1of 59

सप्तमदिवसः

स्वागतम्
दितीयस्तरीयसं स्कृ तभाषाशिक्षणस्य सद्यस्ककक्ष्यायां
भवतां सवेषां हािं स्वागतम् ।
सरस्वतीवन्दना

जय जय हे भगवदत सुरभारदत !
तव चरणौ प्रणमाम: ।।
नाितत्त्वमदय जय वागीश्वरर !
िरणं ते गच्छाम: ।। 1।।

त्वमशस िरण्या दिभुवनधन्या


सुरमुदनवशन्दतचरणा ।
नवरसमधुरा कदवतामुखरा
स्मितरुशचरुशचराभरणा ।। 2।।
आसीना भव मानसहंसे
कु न्ितुदहनिशिधवले !
हर जडतां कु रु बुदिदवकासं
शसतपङ्कजरुशचदवमले ! ।। 3।।

लशलतकलामदय ज्ञानदवभामदय
वीणापुस्तकधाररशण !
मदतरास्तां नो तव पिकमले
अदय कु ण्ठादवषहाररशण ।। 4।।

जय जय हे भगवदत सुरभारदत !
तव चरणौ प्रणमाम: ।।
सम्भावनार्थे दवध्याद्यर्थे च

दवशधशलङ् लकारः

आत्मनेपदिनः धातवः
दवशधशलङ् लकारः
वन्द्
एकवचनम् दिवचनम् बहुवचनम्
भक्तः भक्तौ भक्ताः
प्रर्थमपुरुषः
वन्देत । वन्देयाताम् । वन्देरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
वन्देर्थाः । वन्देयार्थाम्। वन्देध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
वन्देय । वन्देवदह । वन्देमदह ।
दवशधशलङ् लकारः
लभ्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्थमपुरुषः
लभेत । लभेयाताम् । लभेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
लभेर्थाः । लभेयार्थाम्। लभेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
लभेय । लभेवदह । लभेमदह ।
दवशधशलङ् लकारः
सेव्
एकवचनम् दिवचनम् बहुवचनम्
सेवकः सेवकौ सेवकाः
प्रर्थमपुरुषः
सेवेत । सेवेयाताम् । सेवेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
सेवेर्थाः । सेवेयार्थाम्। सेवेध्वम्।
अहं आवां वयं
उत्तमपुरुषः
सेवेय । सेवेवदह । सेवेमदह ।
दवशधशलङ् लकारः

एकवचनम् दिवचनम् बहुवचनम्


भदगनी भदगन्यौ भदगन्यः
प्रर्थमपुरुषः
शखद्येत । शखद्येयाताम् । शखद्येरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
शखद्येर्थाः । शखद्येयार्थाम्। शखद्येध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
शखद्येय । शखद्येवदह । शखद्येमदह ।
दवशधशलङ् लकारः
ईक्ष्
एकवचनम् दिवचनम् बहुवचनम्
दनरीक्षकः दनरीक्षकौ दनरीक्षकाः
प्रर्थमपुरुषः
ईक्षेत । ईक्षेयाताम् । ईक्षेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
ईक्षेर्थाः । ईक्षेयार्थाम्। ईक्षेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
ईक्षेय । ईक्षेवदह । ईक्षेमदह ।
दवशधशलङ् लकारः
मुि्
एकवचनम् दिवचनम् बहुवचनम्
अम्बा अम्बे अम्बाः
प्रर्थमपुरुषः
मोिेत । मोिेयाताम् । मोिेरन्।
त्वं युवां यूयं
मध्यमपुरुषः
मोिेर्थाः । मोिेयार्थाम्। मोिेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
मोिेय । मोिेवदह । मोिेमदह ।
दवशधशलङ् लकारः
वृध्
एकवचनम् दिवचनम् बहुवचनम्
बालः बालौ बालाः
प्रर्थमपुरुषः
वधेत । वधेयाताम् । वधेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
वधेर्थाः । वधेयार्थाम्। वधेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
वधेय । वधेवदह। वधेमदह ।
दवशधशलङ् लकारः
सह्
एकवचनम् दिवचनम् बहुवचनम्
श्रदमकः श्रदमकौ श्रदमकाः
प्रर्थमपुरुषः
सहेत । सहेयाताम् । सहेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
सहेर्थाः । सहेयार्थाम्। सहेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
सहेय । सहेवदह । सहेमदह ।
दवशधशलङ् लकारः
िुभ्
एकवचनम् दिवचनम् बहुवचनम्
भवती भवत्यौ भवत्यः
प्रर्थमपुरुषः
िोभेत । िोभेयाताम् । िोभेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
िोभेर्थाः । िोभेयार्थाम्। िोभेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
िोभेय । िोभेवदह । िोभेमदह ।
दवशधशलङ् लकारः
लज्ज्
एकवचनम् दिवचनम् बहुवचनम्
वधूः वध्वौ वध्वः
प्रर्थमपुरुषः
लज्जेत । लज्जेयाताम् । लज्जेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
लज्जेर्थाः । लज्जेयार्थाम्। लज्जेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
लज्जेय । लज्जेवदह । लज्जेमदह ।
दवशधशलङ् - लकारः
कम्प्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्थमपुरुषः
कम्पेत । कम्पेयाताम् । कम्पेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
कम्पेर्थाः । कम्पेयार्थाम्। कम्पेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
कम्पेय । कम्पेवदह । कम्पेमदह ।
दवशधशलङ् लकारः
भाष्
एकवचनम् दिवचनम् बहुवचनम्
नेता नेतारौ नेतारः
प्रर्थमपुरुषः
भाषेत । भाषेयाताम्। भाषेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
भाषेर्थाः । भाषेयार्थाम्। भाषेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
भाषेय । भाषेवदह । भाषेमदह ।
दवशधशलङ् लकारः
राज्
एकवचनम् दिवचनम् बहुवचनम्
ईश्वरः ईश्वरौ ईश्वराः
प्रर्थमपुरुषः
राजेत । राजेयाताम् । राजेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
राजेर्थाः । राजेयार्थाम्। राजेध्वम्।
अहं आवां वयं
उत्तमपुरुषः
राजेय । राजेवदह। राजेमदह ।
दवशधशलङ् लकारः
दवि्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्थमपुरुषः
दवद्येत । दवद्येयाताम् । दवद्येरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
दवद्येर्थाः । दवद्येयार्थाम्। दवद्येध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
दवद्येय दवद्येवदह। दवद्येमदह।
दवशधशलङ् लकारः
ऊह्
एकवचनम् दिवचनम् बहुवचनम्
शिष्यः शिष्यौ शिष्याः
प्रर्थमपुरुषः
ऊहेत । ऊहेयाताम्। ऊहेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
ऊहेर्थाः । ऊहेयार्थाम्। ऊहेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
ऊहेय ऊहेवदह । ऊहेमदह ।
दवशधशलङ् लकारः
िङ्क्
एकवचनम् दिवचनम् बहुवचनम्
नास्मस्तकः नास्मस्तकौ नास्मस्तकाः
प्रर्थमपुरुषः
िङ्केत । िङ्केयाताम् । िङ्केरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
िङ्केर्थाः । िङ्केयार्थाम्। िङ्केध्वम्।
अहं आवां वयं
उत्तमपुरुषः
िङ्केय । िङ्केवदह । िङ्केमदह ।
दवशधशलङ् लकारः
ईह्
एकवचनम् दिवचनम् बहुवचनम्
दमिम् दमिे दमिादन
प्रर्थमपुरुषः
ईहेत । ईहेयाताम् । ईहेरन् ।
त्वम् युवाम् यूयम्
मध्यमपुरुषः
ईहेर्थाः । ईहेयार्थाम्। ईहेध्वम् ।
अहम् आवाम् वयम्
उत्तमपुरुषः
ईहेय । ईहेवदह। ईहेमदह ।
दवशधशलङ् लकारः
अय्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्थमपुरुषः
पलायेत । पलायेयाताम् । पलायेरन्।
त्वं युवां यूयं
मध्यमपुरुषः
पलायेर्थाः । पलायेयार्थाम्। पलायेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
पलायेय । पलायेवदह। पलायेमदह ।
दवशधशलङ् लकारः
एध्
एकवचनम् दिवचनम् बहुवचनम्
भवती भवत्यौ भवत्यः
प्रर्थमपुरुषः
एधेत । एधेयाताम् । एधेरन् ।
त्वम् युवाम् यूयम्
मध्यमपुरुषः
एधेर्थाः । एधेयार्थाम्। एधेध्वम् ।
अहम् आवाम् वयम्
उत्तमपुरुषः
एधेय। एधेवदह। एधेमदह ।
दवशधशलङ् लकारः
रम्
एकवचनम् दिवचनम् बहुवचनम्
भवती भवत्यौ भवत्यः
प्रर्थमपुरुषः
रमेत । रमेयाताम् । रमेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
रमेर्थाः । रमेयार्थाम्। रमेध्वम्।
अहं आवां वयं
उत्तमपुरुषः
रमेय। रमेवदह । रमेमदह ।
दवशधशलङ् लकारः
मृ
एकवचनम् दिवचनम् बहुवचनम्
खलः खलौ खलाः
प्रर्थमपुरुषः
दियेत । दियेयाताम् । दियेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
दियेर्थाः । दियेयार्थाम्। दियेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
दियेय। दियेवदह । दियेमदह ।
दवशधशलङ् लकारः
कामय्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्थमपुरुषः
कामयेत । कामयेयाताम् । कामयेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
कामयेर्थाः । कामयेर्थाम्। कामयेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
कामेय। कामयेवदह । कामयेमदह ।
दवशधशलङ् लकारः
मन्
एकवचनम् दिवचनम् बहुवचनम्
भवान् भवन्तौ भवन्तः
प्रर्थमपुरुषः
मन्येत । मन्येयाताम् । मन्येरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
मन्येर्थाः । मन्येयार्थाम्। मन्येध्वम्।
अहं आवां वयं
उत्तमपुरुषः
मन्येय। मन्येवदह । मन्येमदह।
दवशधशलङ् लकारः
प्र-पूवक
व -काि्
एकवचनम् दिवचनम् बहुवचनम्
भवती भवत्यौ भवत्यः
प्रर्थमपुरुषः
प्रकािेत । प्रकािेयाताम् । प्रकािेरन् ।
त्वं युवां यूयं
मध्यमपुरुषः
प्रकािेर्थाः । प्रकािेयार्थाम्। प्रकािेध्वम् ।
अहं आवां वयं
उत्तमपुरुषः
प्रकािेय। प्रकािेवदह । प्रकािेमदह।
शिशक्षका कां पठदत ?

शिशक्षका कर्थां पठदत ।


प्रधानमशि-महोियः दकं करोदत ?

प्रधानमशि-महोियः स्वच्छतां करोदत ।


गीता भगवद्गीता
कर्था
सं दहता
लदतका पदिका
कदवता पठदत
सूचना
माशलनी
सम्माजवनी
अङ्कनी
सम्माजवनी
कतवरी
िोधनी
माशलनी द्रोणी नयदत
कू पी
तृतीया–दवभक्दतः
प्रर्थमपुरुष-एकवचनम्
छु ररकया फलं कतवयदत ।
सा दिचदिकया गच्छदत ।
जन ाः नौकय गच्छन्ति ।
वाक्यादन
माता माला जपम्
लता छु ररका कतवनम्
सेवकः पेदिका भारवहनम्
रमेिः मादपका रेखाङ्कनम्

अचवकः श्रिा पूजाम्


भीमः गिा प्रहारम्
साः दूरव ण्य सम्भ षणं करोन्ि ।
छ त्राः लेखतय न्लखन्ि ।
साः अङ्कतय न्ित्रम् अङ्कयन्ि ।
वाक्यादन
रमा द्रोणी जलपूरणम्
माता कतवरी वस्त्रकतवनम्
बाशलका लेखनी लेखनम्
भदगनी ईली िाककतवनम्

बालकः अङ्कनी शचिलेखनम्


सेवकः माजवनी गृहमाजवनम्
जन ाः दवमानेन प्रय णं कुववन्ति ।
साः उपनेत्रेण पश्यन्ि ।
कृषकाः हलेन कषवदत ।
हलम् पुस्तकम्
फेनकम् उपनेिम्
लोकयानम् व्यजनम्
दवमानम् दतलकम्
पािम् पुष्पम्
औषधम् यानम्
मुखम् रक्तम्
कङ्कतम् करवस्त्रम्
गच्छदत गतवान् िीडदत िीदडतवान्
आगच्छदत आगतवान् पश्यदत दृष्टवान्
पठदत पदठतवान् विदत उक्तवान्
शलखदत शलशखतवान् धावदत धादवतवान्
खािदत खादितवान् करोदत कृ तवान्
दपबदत पीतवान् उदत्तष्ठदत उस्मितवान्
हसदत हशसतवान् उपदविदत उपदवष्टवान्
गच्छदत गतवती िीडदत िीदडतवती
आगच्छदत आगतवती पश्यदत दृष्टवती
पठदत पदठतवती विदत उक्तवती
शलखदत शलशखतवती धावदत धादवतवती
खािदत खादितवती करोदत कृ तवती
दपबदत पीतवती उदत्तष्ठदत उस्मितवती
हसदत हशसतवती उपदविदत उपदवष्टवती
गच्छदत गतः गता गतम्
आगच्छदत आगतः आगता आगतम्
पठदत पदठतः पदठता पदठतम्
शलखदत शलशखतः शलशखता शलशखतम्
खािदत खादितः खादिता खादितम्
दपबदत पीतः पीता पीतम्

हसदत हशसतः हशसता हशसतम्


विदत उक्तः उक्ता उक्तम्

इच्छदत इष्टः इष्टा इष्टम्

करोदत कृ तः कृ ता कृ तम्
पश्यदत दृष्टः दृष्टा दृष्टम्
चलदत चशलतः चशलता चशलतम्
ििादत ित्तः ित्ता ित्तम्
श्लोकः
गते िोको न कतवव्यो भदवतव्यं न शचन्तयेत् ।
वतवमानेन कालेन प्रवतवन्ते दवचक्षणाः ।।
भावार्थवः - बुदिमन्तः जनाः गतस्य िोकं िुः खं वा न कु ववस्मन्त। भदवष्यस्य शचनतनम्
अदप न कु ववस्मन्त । सवविा वतवमानं समयं दृष्ट्वा कायं कु ववस्मन्त।

।। धन्यवािः ।।

सवे भवन्तु सुशखनः
सवे सन्तु दनरामयाः ।
सवे भद्राशण पश्यन्तु
मा कस्मश्चत् िुः खमाप्नुयात् ॥
धन्यवािः
पुनदमवलामः

You might also like