Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

श्री तन्त्रोक्तं

देवीसूक्तम्

https://pdffile.co.in/
श्रीगणेशाय नम् ।
नमो दे व्यै महादे व्यै शशवायै सततं नम् ।
नम् प्रकृत्यै भद्रायै ननयता् प्रणता् स्म ताम ् ॥ १॥

रौद्रायै नमो ननत्यायै गौयै धात्र्यै नमो नम् ।


ज्योत्स्नायै चेन्दरू
ु पऩण्यै सख
ु ायै सततं नम् ॥ २॥

कल्याण्यै प्रणतां वद्ध


ृ ्यै शसद्ध्यै कुमो नमो नम् ।
नैरृत्यै भूभत
ृ ां ऱक्ष्म्यै शवााण्यै ते नमो नम् ॥ ३॥

दग
ु ाायै दग
ु ऩ
ा ारायै सारायै सवाकाररण्यै ।
ख्यात्यै तथैव कृष्णायै धम्र
ू ायै सततं नम् ॥ ४॥

अनतसौ्यानतरौद्रायै नतास्तस्यै नमो नम् ।


नमो जगत्प्रनतष्ठायै दे व्यै कृत्यै नमो नम् ॥ ५॥

या दे वी सवाभूतेषु पवष्णुमायेनत शब्ददता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ ६॥

https://pdffile.co.in/
या दे वी सवाभूतेषु चेतनेत्यशभधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ ७॥

या दे वी सवाभत
ू ेषु बपु िरूऩेण संब्स्थता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ ८॥

या दे वी सवाभूतेषु ननद्रारूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ ९॥

या दे वी सवाभूतेषु ऺुधारूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १०॥

या दे वी सवाभत
ू ेषु छायारूऩेण संब्स्थता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ ११॥

या दे वी सवाभूतेषु शब्ततरूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १२॥

या दे वी सवाभूतेषु तष्ृ णारूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १३॥

https://pdffile.co.in/
या दे वी सवाभूतेषु ऺाब्न्तरूऩेण संब्स्थता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १४॥

या दे वी सवाभत
ू ेषु जानतरूऩेण संब्स्थता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १५॥

या दे वी सवाभूतेषु ऱज्जारूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १६॥

या दे वी सवाभूतेषु शाब्न्तरूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १७॥

या दे वी सवाभत
ू ेषु श्रिारूऩेण संब्स्थता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १८॥

या दे वी सवाभूतेषु काब्न्तरूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ १९॥

या दे वी सवाभूतेषु ऱक्ष्ममीरूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ २०॥

https://pdffile.co.in/
या दे वी सवाभूतेषु वब्ृ त्तरूऩेण संब्स्थता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ २१॥

या दे वी सवाभत
ू ेषु स्मनृ तरूऩेण संब्स्थता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ २२॥

या दे वी सवाभूतेषु दयारूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ २३॥

या दे वी सवाभूतेषु तुब्ष्िरूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ २४॥

या दे वी सवाभत
ू ेषु मातरू
ृ ऩेण संब्स्थता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ २५॥

या दे वी सवाभूतेषु भ्राब्न्तरूऩेण संब्स्थता ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ २६॥

इब्न्द्रयाणामधधष्ठात्री भूतानां चाखखऱेषु या ।


भूतेषु सततं तस्यै व्याप्तत्यै दै व्यै नमो नम् ॥ २७॥

https://pdffile.co.in/
धचब्त्तरूऩेण या कृत्स्नमेतद्धव्याप्तय ब्स्थतां जगत ् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम् ॥ २८॥

स्तुता सुरै् ऩूवम


ा भीष्िसंश्रयात्तथा
सुरेन्द्रे ण ददनेषु सेपवता ॥

करोतु सा न् शुभहे तुरीश्वरी


शुभानन भद्राण्यशभहन्तु चाऩद् ॥ २९॥

या सा्प्रतं चोितदै त्यतापऩतैरस्माशभरीशा च सरु ै नम


ा स्यते ।
या च स्मत
ृ ा तत्ऺणमेव हब्न्त न् सवााऩदो
भब्ततपवनम्रमनू ताशभ् ॥ ३०॥

https://pdffile.co.in/
PDF Created by -
https://pdffile.co.in/
https://pdffile.co.in/

You might also like