Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

Half yearly examination 2022-23

पाठ्यक्रमः

1. अपठित – गद्यांश:
2. पत्रलेखनम ्
3. चित्रवर्णनम ् ( मञ्जष
ू य )
4. अनुवयदयाः
5. सन्धाः – दीर्णाः, वद
ृ चधाः, ्र्,् अ्यठद,
6. शब्दरूपयणर् – पपत,ृ लतय (पवकलपयाः )
7. धयतुरूपयणर् – भू, दय, वद, कृ (लट् – लङ् – लट्
ृ लकयरे षु ) ( पवकलपयाः )
8. कयरक - उपपदपवभक्ताः - ( 1-4) ( पवकलपयाः )

9. प्रत्््ौ – क्त, क्तवतु ( पवकलपयाः )

10. सांख्याः - (1 - 50)


11. उपसगयणाः ( 10 )
12. अव्््यनन –
13. गद्यांशाः
14. पद्यांशाः
15. नयट््यांशाः
16. प्रनननमयणर्म ् मञ्जूषय )
17. र्टनयक्रममाः
18. अ्व्ाः ( मञ्जूषय )
19. प्रसङ्गयनुसयरम ् अर्णि्नम ् ( पवकलपयाः )
20. शब्दयनयम ् अर्थाः सह मेलनम ् ( पवकलपयाः )

पाठाः –

सूक्तिमौक्तिकम ्

भ्रान्िो बालः

ससकिासेिः

+ Term -I

You might also like