Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 3

Om Trayambakam Yajaamahe

Sugandhim Pushti Vardhanam


Urvaarukamiva Bandhanaan
Mrityor Mukshiya Maamritaat

Om Tat Purushaaya Vidmahe


Mahaadevaaya Dhiimahi
Tanno Rudra Prachodayaat

Om Sadaashivaaya Vidmahe
Sahasrakshaaya Dhiimahi
Tanno Shambo Prachodayaat

Angikam Bhuvanam Yasya


Vachikam Sarva Vangmayam
Aharyam Chandra Taradi
Tam Vande Satvikam Shivam
 
We bow to Him the benevolent One
Whose limbs are the world,
Whose song and poetry are the essence of all language,
Whose costume is the moon and the stars

Sarva Mangala Maangalye, Shive Sarvaartha Saadhike


Sharanye Tryambake Gaurii, Naaraayanii Namostute

Om Ganaambikaayai vidmahey Karma saadhyaih cha dhimahi, Tanno Gauri Prachodayaat

Om Gam Ganeshaya namah


Om Tat Purushaya vidmahe
VrakratuNDaya dhimahi
Tanno danti prachodayat

Om Mahaajvalaaya Vidmahe
Agnidevaaya Dhiimahi
Tanno Agnih Prachodayaat

Om Sahasranetraaya Vidmahe
Vajraastraaya Dhiimahi
Tanno Indrah Prachodayaat
 
Sahasranetraaya — with thousand eyes
Vajraastraaya — with lightning weapon

OMM PRABHAASKARAAYA VIDMAHE


DIVAAKARAAJA DHIIMAHI
TANNO SUURYAH PRACHODAYAAT
Prabhaa – effulgence
Kāra – one that denotes something
Divē – Divine
 
Let us meditate on the Sun that emitates light
And is divine in its essence
Let Sun enlighten my mind
 
OM MAHAASKARAAYA VIDMAHE
MAHAADYUTIKARAAYA DHIIMAHI
TANNO AADITYAH PRACHODAYAAT
 
OMM KSHIIRA PUTRAAYA VIDMAHE
AMRITA TATTVAAJA DHIIMAHI
TANNO CHANDRAH PRACHODAYAAT
 
Dadhi Shankha tushaarabham kshiiro darnava sambhavam
Namaami shashinam somam shambhor mukuta bhushanam

OM MAHAADEVYAI CHA VIDMAHE


VISHNUPATNYAI CHA DHIIMAHI
TANNO LAKSHMIH PRACHODAYAAT

Vajra Nakhaya Vidmahe


Tikshna Damstraya Dhimahi
Tanno Narasimhah Prachodayaat
 
Let us meditate on lightning like nails
and sharp tooth
let human like lion enlighten our minds

Om Namo Bhagavate Vasudevaaya!


 
Om Naaraayanaaya Vidmahe
Vaasudevaaya Dhiimahi
Tanno Vishnuh Pracodayaat
 

You might also like