Download as pdf or txt
Download as pdf or txt
You are on page 1of 25

अजः अन्नम् अक्षोटम्

ह्रस्वस्वरवर्णः स्थानम् -कण्ठः


अद्रः अश्वः अद्िरसः

आयसम् आमलकम् आपर्ः

दीर्णस्वरवर्णः स्थानम-् कण्ठः


आलः आरणकम् आम्रम्
इन्दः इद्िका इक्षः

ह्रस्वस्वरवर्णः स्थानम-् िालः


इन्रः इन्दीवरम् इन्रायधम्

ईशः ईश्वरः ईशं

दीर्णस्वरः स्थानम-् िालः


ईवाणरः ईली ईशानः
उद्यानम् उदरम् उत्प्रपािः

ह्रस्वस्वरवर्णः स्थानम-् ओष्ठौ


उदद्धः उदकम् उत्प्सवः

ऊर्धवणम् ऊर्णनाभः ऊरः

दीर्णस्वरवर्णः स्थानम-् ओष्ठौ


ऊद्मणः ऊर्ाण ऊयिे
ऋर्म-् कजण ऋिः-मौसम ऋद्धम-् समृद्द्धः

ह्रस्वस्वरवर्ण स्थानम-् मधाण


ऋद् ः-ऋद् ः ऋिम-् सत्प्यम् ऋजः-सीधे

ल-ृ अद्दद्ि-देवमािा ल-ृ भूद्म-पथ्ृ वी ल-ृ कधरः-पवणि

स्वरवर्णः स्थानम-् दन्िः


ल-ृ द्नन्दा ल-ृ द्वस्मयः
एरका-फली, सेम एरण्डः-एरण्ड एर्ववाणरः-ककडी

स्वरवर्णः ए कण्ठिालः
एरण्डफला- दन्िी एलकः एला

ऐक्यम् ऐराविः ऐश्वयण- सम्पदा

स्वरवर्णः ऐ कण्ठिालः
ऐन्रलद्िकः ऐन्रजाद्लकः ऐ-आमन्रर्
ओकः-र्र ओष्ठः-होठ ओड्रपष्पम-् जवापष्प

स्वरवर्णः कण्ठः ओष्ठः


ओढ्राख्या-जवापष्पवक्ष
ृ ओदनः-भाि ओलः-सरू र्

औडम्बरम-् औदम्बर औदद्नकः-रसोइया औदास्यं-उदासीनिा

स्वरवर्णः कण्ठः ओष्ठः


औद्धत्प्यं-उद्दण्डिा औद्वाद्हकं-दहेज औरभ्रकम-् मे समूह
अंकशः-गजद्नयन्रक अंगर्म-् राङ्गर् अंगम-् शरीर का भाग

अनस्वारः स्थानम-् नाद्सका

अंबा-मािा अंिररक्षम-् आकाश अंजनम-् काजल

द्वसगणः स्थानम-् कण्ठः


कन्दकः कण्टकम् कञ्चकः

कवगणस्य स्थानम्
रथमवर्णः कण्ठः
कण्ठः कदलीफलम् कच्छपः

खगः खड्गः खलः

कवगणस्य स्थानम्
द्द्विीयवर्णः कण्ठः
खण्डः खननम् खल्वाटः
द्गररः गण्डः गरडः

स्थानम-् कवगणस्य
कण्ठः िृिीयवर्णः
गजः गवाक्षः गदणभः

र्टः र्ािकः र्द्ण्टका

कवगणस्य स्थानम-्
चिथणवर्णः कण्ठः
र्नः घ्रार्ं र्िृ म्
ङ ङ ङ
कवगणस्य कवगणस्य कवगणस्य
पञ्चमवर्णः पञ्चमवर्णः पञ्चमवर्णः

स्थानम-् कवगणस्य
नाद्शका पञ्चमवर्णः
ङ ङ ङ
कवगणस्य कवगणस्य कवगणस्य
पञ्चमवर्णः पञ्चमवर्णः पञ्चमवर्णः
चत्प्वरम् चन्रः चक्रवाकः

चवगणस्य
स्थानम-् िालः
रथमवर्णः
चिष्पथः चर्कः चटकः
छराकम् छरम् छररका

स्थानम-् चवगणस्य
िालः द्द्विीयवर्णः
छद्दः छछन्दरः छोद्लका

जालम् जनाः जनकः

स्थानम-् चवगणस्य
िालः िृिीयवर्णः
जम्बूफलम् जम्बीरम् जननी
झंझावािः झरः झ ः

स्थानम् - चवगणस्य
िालः चिथणवर्णः
झाटलःमष्ककवक्ष
ृ द्झद्ल्लका द्झण्टी

ञ ञ ञ
चवगीय चवगीय चवगीय
पञ्चमवर्ण पञ्चमवर्ण पञ्चमवर्ण
स्थानम् - चवगणस्य
िालः पञ्चमवर्णः
ञ ञ ञ
चवगीय चवगीय चवगीय
पञ्चमवर्ण पञ्चमवर्ण पञ्चमवर्ण
द्टद्डशः टङ्का टीरिद्भः

स्थानम-् टवगणस्य
मूधाण रथमवर्णः
टङ्कः टङ्क्कः टङ्कटीकः

ठे रः ठे रः ठे रः

स्थानम-् टवगणस्य
मूधाण द्द्विीयवर्णः
ठे रः ठे रः- ठे रः
डमः डः डङ्गरी

स्थानम-् टवगणस्य
मूधाण िृिीयवर्णः
डमरम् डमरः डल्लकम्

ढालम् ढद्ण्ढः ढोलः

स्थानम-् टवगणस्य
मूधाण चिथणवर्णः
ढक्कारी ढण्टी ढाली
र्टः र्द् र्भः-द्हंसा

स्थानम-् टवगणस्य
नाद्सका पञ्चमवर्णः
द्र्क्ष-चम्बन द्र्श-समाद्ध र्ीलः-नीलवर्ण

िक्रम् िण्डलम-् चावल िन्िवायः

स्थानम-् िवगणस्य
दन्िः रथमवर्णः
िरक्षः िस्करः िाम्बूलम्
थं-पथ्ृ वी थः-पवणि थत्प्कारः-थूकना

स्थानम-् िवगणस्य
दन्िः द्द्विीयवर्णः
थर्ववणर्म-् द्नष्पन्नम् थूथूः-द्नन्दा थोडनम-् सवं रना

दण्डदीपः दर्धयन्नम् दद्धवद्टका

स्थानम-् िवगणस्य
दन्िः िृिीयवर्णः
दन्िद्पिम् दन्िाः ददणरः
धन्याकम् धान्यम् धारालेखनी

स्थानम-् िवगणस्य
दन्िः चिथणवर्णः
धद्न्वन् द्ध र्ा र्धवाङ्क्षः

नकलः नक्ताशः नक्षरम्

स्थानम-् िवगणस्य
नाद्सका पञ्चमवर्णः
नखरञ्जनम् नखः नक्तकम्
पलाण्डः द्रयालम् द्रयंगः

स्थानम-् पवगणस्य
ओष्ठौ रथमवर्णः
रसादकारः रासादः रावरः

फलकम् फलपाकः फलरसः

स्थानम-् पवगणस्य
ओष्ठौ द्द्विीयवर्णः
फेद्नलम् फालः फद्लिम्
बकः बकलः बदरीफलम्

पवगणस्य
ओष्ठः
िृिीयवर्णः
बद्हणन् बालः द्बल्वम्

भण्टाकी भद्जणिान्नम् भल्लूकः

पवगणस्य
ओष्ठः
चिथणवर्णः
भवनम् भारवाहः द्भद्ण्डका
मञ्जू ा मकरः मखान्नम्

पवगणस्य
नाद्शका
पञ्चमवर्णः
मधूकः मत्प्स्यः मण्डपः

यज्वन् यन्रम् यमः

िालः अन्िस्थ
यवनालः यूद्थका यवः
रक्तम् रक्तः रक्तगभाण

मूधाण अन्िस्थः
रक्षकः रजकः रांकवम्

लड्डकम् लद्ससका ललाटम्

दन्िः अन्िस्थः
लसनम् लावः लीद्चका
वटवक्ष
ृ ः-बरगद वद्टका-बडा वनमद्गः-लोद्वया

दन्िः-ओष्ठः अन्िस्थः
वयस्यः-द्मरम् विणकः वलयम्

शकरकन्दः शय्या शराबः

िालः उष्मा
शकण रा शलभः शशकः
ट्पदः-भौंरा ट्पदः-भौंरा ट्पदः-भौंरा

मूधाण उष्मा
ट्पदः-भौंरा ट्पदः-भौंरा ट्पदः-भौंरा

सगं र्कम-् कम्सयूटर सयं ावः-गद्झया सवं ेशः-स्टूल

दन्िः उष्मा
सन्दश
ं ः-द्चमटा सपीद्िः-चायपाटी समाशः-समौसा
हरररा हसन्िी हस्िी

कण्ठः उष्मा
हस्िः हारः हीरकः

क्षारद्बन्दवः क्षीरम् क्षरकम्

क्षरम्

क्+
क्षेरम् क्षेरम् क्षेपकन्दकम्
रपः रपफलकम् त्र्यम्बकः

रङ्गः रपाकः

रद्टः रौटकम् द्रभूद्मकः

ज्ञः ज्ञद्िः-बद्द्धः ज्ञा-रेरर्ा

ज्ञानी-द्वद्वान् ज्ञानेद्न्रयम्

ज्ञा-द्नयोजनम् ज्ञा-आलोकः ज्ञानम्

You might also like