Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 14

Učenja

Śrī Śrīmad A.C. Bhaktivedānta Swamī Prabhupāda


Osnivač – Ācārya Međunarodnog društva za svjesnost Kṛṣṇe

Vaiṣṇava ācārya gītā


Pjesme vaiṣṇavskih ācārya

Śrī Bhaktivedānta Vidyālaya


Posveta

Posvećeno Njegovoj Božanskoj Milosti Śrī Śrīmad A.C. Bhaktivedanta Swami Prabhupādu koji je s ljubavlju pjevao i podučavao pjesme vaiṣṇavskih ācārya.
“Treba napomenuti da su sve ove pjemse i stihovi objašnjenja čistog predanog služenja i da je predno služenje Śri Kṛṣṇe stečeno jedino milošću
duhovnog učitelja, koja može biti stečena savršeno služeći njegove želje. Ove pjesme nisu zamjena za glavnu i prvotnu dobrobit ovog doba Kali,
skupnog pjevanja Hare Kṛṣṇa mahā-mantre. Ovi stihovi su proizašli iz mahā-mantre, i oni su objašnjena mahā-mantre. Stoga, budući da su
očitovanja mahā-mantre, ne razlikuju se od nje.”

Pjesme vaiṣṇavskih ācārya, Uvod


“Trebamo se uvijek sjećati opasnosti mayinog utjecaja i truditi se spasiti od njezine velike moći. Stoga, uvijek trebamo uroniti u
transcendentalne draži kīrtana-rase, jer je kīrtana-rasa najsigurniji položaj u ovom materijalnom svijetu. Hare Kṛṣṇa.”

Pjesme vaiṣṇavskih ācārya, Predgovor


maṅgalācarana
Prizivanje povoljnosti
Śrī Guru Praṇāma

oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā / cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ // 1 //

Rođen sam u najdubljoj tmini neznanja i moj duhovni učitelj mi je otvorio oči bakljom znanja. Odajem mu svoje ponizno poštovanje.

Śrī Rūpa Gosvāmī Praṇāma

śrī-caitanya-mano-’bhīṣṭaṁ sthāpitaṁ yena bhū-tale / svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam // 2 //

Kada će mi Śrīla Rūpa Goswāmi Prabhupāda, koji je u ovom materijalnom svijetu ustanovio misiju da bi ispunio želju Gospodina Caitanye, dati utočište svojih
lotosolikih stopala?

Maṇgalācaraṇa

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca / śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam /
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ / śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca // 3 //

Odajem svoje ponizno poštovanje lotosovim stopalima svog duhovnog učitelja i stopalima svih vaiṣṇava. Odajem svoje ponizno poštovanje lotosovim stopalima Śrila
Rūpa Goswāmija, njegovog starijeg brata Sanātane Goswāmija, Raghunāthe Dāse, Raghunāthe Bhāṭṭe, Gopāle Bhāṭṭe, Śrīla Jive Goswāmija i njihovih pratioca.Odajem
svoje ponizno poštovanje Gospodinu Kṛṣṇi Caitanyi, Gospodinu Nityānandi, Advaiti Ācāryi, Gadādhari, Śrīvāsi i drugim pratiocima. Odajem svoje ponizno poštovanje
Śrimatī Rādhārāni i Śri Kṛṣṇi, te njihovim pratiljama Śri Lalitī i Viśākhi.

Śrīla Prabhupāda Praṇati

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭāya bhū-tale / śrīmate bhaktivedānta-svāmīn iti nāmine // 4 //

Odajem svoje ponizno poštovanje Njegovoj Božanskoj Milosti A.C. Bhaktivedanta Swāmī Prabhupādu, koji je vrlo drag Gospodinu Kṛṣṇi jer je uzeo utočite Njegovih
lotosolikih stopala.

namas te sārasvate deve gaura-vāṇī-pracāriṇe / nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe // 5 //

Naše ponizno poštovanje upućeno je tebi, o duhovni učitelju, slugo Bhaktisiddhānta Sarasvatī Gosvāmīja. Ti ljubazno propovijedaš poruku Gospodina Caitanya-deve i
izbavljaš zapadne zemlje koje su pune impersonalizna i nihilizma.
Śrīla Bhaktisiddhānta Sarasvatī Praṇati

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale / śrīmate bhaktisiddhānta-sarasvatīti nāmine // 6 //

Odajem svoje ponizno poštovanje Njegovoj Božanskoj Milosti Śrīla Bhaktisiddhānta Sarasvatī Gosvāmī Ṭhākuru, koji je vrlo drag Gospodinu Kṛṣṇi jer je uzeo utočite
Njegovih lotosolikih stopala.

śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye / kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ // 7 //

Odajem svoje ponizno poštovanje Śrīla Vārṣabhānavī-devī-dayita dāsu, koji je koji je omiljen Śrīmatī Rādhārāṇī i koji je ocean transcendentalne milosti i širitelj
znanosti o Kṛṣṇi.

mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida / śrī-gaura-karuṇā-śakti-vigrahāya namo ’stu te // 8 //

Odajem svoje ponizno poštovanje tebi, utjelovljenoj energiji milosti Śrī Caitanya Mahāprabhua, koji je predstavio predano služenje obogaćeno bračnom ljubavi Rādhe i
Kṛṣṇe, a koji dolaziš upravo u slijedu objave Śrīla Rūpe Gosvāmīja

namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe / rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe // 9 //

Odajem svoje ponizno poštovanje tebi koji si utjelovljenje učenja Gospodina Caitanye. Ti si izbavitelj palih duša. Ti ne toleriraš bilo koju izjavu koja je protivna učenju
predanog služenja koje je iznio Śrīla Rūpa Gosvāmī.

Śrīla Gaurakiśora Praṇati

namo gaura-kiśorāya sākṣād-vairāgya-mūrtaye / vipralambha-rasāmbhodhe pādāmbujāya te namaḥ // 10 //

Odajem svoje ponizno poštovanje Śrīla Gaurakiśora dāsa Bābājī Mahārāju, koji je utjelovljenje odvojenosti. On je uvijek uronjen u osjećaje odvojenosti i intenzivne
ljubavi prema Kṛṣṇi.

Śrīla Bhaktivinoda Praṇati

namo bhaktivinodāya sac-cid-ānanda-nāmine / gaura-śakti-svarūpāya rūpānuga-varāya te // 11 //

Odajem svoje ponizno poštovanje Śrīla Saccidānanda Bhaktivinoda, koji je transcendentalna energija Śrī Caitanya Mahāprabhua. On je dosljedni sljedbenik Gosvāmīja,
predvođenih Śrīla Rūpa Gosvāmījem.

Śrīla Jagannātha Praṇati

gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ / vaiṣṇava-sārvabhaumaḥ śrī-jagannāthāya te namaḥ // 12 //


Odajem svoje ponizno poštovanje Śrīla Jagannātha dāsa Bābājīju, koji je koji je cijenjen u cijeloj vaiṣṇavskoj zajednici i koji je otkrio mjesto pojave Gospodina
Caitanye.

Śrī Vaiṣṇava Praṇāma

vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca / patitānāṁ pāvenebhyo vaiṣṇavebhyo namo namaḥ // 13 //

Odajem svoje ponizno poštovanje svim vaiṣṇavama, Gospodinovim bhaktama. Koji su poput drveća želja koje svima može ispuniti želje i puni su samilosti prema palim
uvjetovanim dušama.

Śrī Pañca-tattva Praṇāma

pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam / bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam // 14 //

Odajem svoje poštovanje Svevišnjem Gospodinu Kṛṣṇi koji se ne razlikuje od Svojih oblika bhakte, inkarnacije bhakte, očitovanja bhakte, čistog bhakte i energije
predanog služenja.

Śrī Gaurāṅga Praṇāma

namo mahā-vadānyāya kṛṣṇa-prema-pradāya te / kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ // 15 //

O najvelikodušnija inkarnacijo! Ti koji si Kṛṣṇa osobno, sada se pojavljuješ kao Śri Kṛṣṇa Caitanya Mahāprabhu. Poprimio si zlatnu boju Śrīmati Rādhārānī i naveliko
daješ čistu ljubav prema Kṛṣṇi. Odajemo Ti svoje ponizno poštovanje.

Sambandhādhideva Praṇāma

jayatāṁ suratau paṅgor mama manda-mater gatī / mat-sarvasva-padāmbhojau rādhā-madana-mohanau // 16 //

Sva slava sve milostivoj Radhi i Madana-mohanu! Ja sam hrom i nerazborit, ali Oni su ipak moji upravitelji, a Njihova lotosolika stopala mi znače sve.

Abhideyādhideva Praṇāma

dīvyad-vṛndāraṇya-kalpa-drumādhaḥ śrīmad-ratnāgāra-siṁhāsana-sthau / śrīmad-rādhā-śrīla-govinda-devau preṣṭālībhiḥ sevyamānau smarāmi // 17 //

U hramu od dragulja u Vṛndāvani, ispod drveta želja, Śrī Śrī Rādhā-Govinda sjede na blistavom prijestolju, okruženi Njihovim najpovjerljivijim pratiocima, koji ih
služe. Odajem Im svoje najponiznije poštovanje.

Prayojanādhideva Praṇāma

śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ / karṣan veṇu-svanair gopīr gopīnāthaḥ śriye ’stu naḥ // 18 //
Śrī Śrīla Gopīnātha, izvor transcendentalne draži rasa plesa, stoji na obali Vaṁśīvaṭe i privlači pažnju pastirica zvukom Svoje proslavljene flaute. Neka nam svi oni
podare svoje blagoslove.

Śrī Kṛṣṇa Praṇāma

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate / gopeśa gopikā-kānta rādhā-kānta namo ‘stu te // 19 //

O moj dragi Kṛṣṇa, o oceanu milosti, Ti si prijatelj nesretnih i izvor kreacije. Ti si gospodar gopīja i ljubavnik Rādhārāni. Odajem ti svoje ponizno poštovanje.

Śrī Rādhā Praṇāma

tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari / vṛṣabhānu-sute devi praṇamāmi hari-priye // 20 //

Odajem svoje ponizno poštovanje Rādhārānī, kraljici Vṛndāvane, čija put nalikuje rastopljenom zlatu. Ti si kćer kralja Vṛṣabhānua i veoma si draga Gospodinu Kṛṣṇi.

Pañca-tattva Mahā-mantra

jaya śrī-kṛṣṇa-caitanya prabhu-nityānanda / śrī-advaita gadādhara śrīvāsādi-gaura-bhakta vṛnda // 21 //

Odajem svoje ponizno poštovanje Śrī Kṛṣṇa Caitanyi, Prabhū Nityānandi, Śrī Advaiti, Gadādhari, Śrīvāsi i svima ostalim bhaktama Gospodina Gaurāṅge.

Hare Kṛṣṇa Mahā mantra

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare / hare rāma hare rāma rāma rāma hare hare // 22 //

O Gospodine Kṛṣṇa, O Gospodinova Vrhovna Energijo, Śrīmatī Rādhārāni, molim Vas uključite me u Svoju službu.
Alaṅkāra-kavya

Śrī Caitanya-caritāmṛta, Ādi-līlā 16

Kaläpa-vyäkaraëa

Rasa-kavya

evaŕ çaçaěkäŕçu-viräjitä niçäů sa satya-kämo ’nuratäbalä-gaëaů / sińeva ätmany avaruddha-saurataů sarväů çarat-kävya-kathä-rasäçrayäů // 25 //

Lord Çré Kĺńëa, who is the Absolute Truth, enjoyed His räsa dance every night during the autumn season. He performed this dance in the moonlight and with full
transcendental mellows. He used poetic words and surrounded Himself with women who were very much attracted to Him.

Śrīmad-Bhāgavatam 10.33

vidyäpati, jayadeva, caëňédäsera géta / äsvädena rämänanda-svarüpa-sahita // 42 //

The Lord used to read the books of Vidyäpati, Jayadeva and Caëňédäsa, relishing their songs with His confidential associates like Çré Rämänanda Räya and Svarüpa
Dämodara Gosvämé.

Śrī Caitanya-caritāmṛta, Ādi-līlā 13

karëämĺta, vidyäpati, çré-géta-govinda / ihära çloka-géte prabhura karäya änanda // 27 //

When Çré Caitanya Mahäprabhu read the verses of Jayadeva’s Géta-govinda, of Çrémad-Bhägavatam, of Rämänanda Räya’s drama Jagannätha-vallabha-näöaka, and of
Bilvamaěgala Öhäkura’s Kĺńëa-karëämĺta, He was overwhelmed by the various ecstatic emotions of those verses. Thus He tasted their purports.

Śrī Caitanya-caritāmṛta, Antya-līlā 15

ayi dīna-dayārdra nātha he mathurā-nātha kadāvalokyase / hṛdayaṁ tvad-aloka-kātaraṁ dayita bhrāmyati kiṁ karomy aham // 197 //

O moj Gospodine! O najmilostiviji Gospodaru! O Gospodaru Mathure! Kada ću Te opet vidjeti? Budući da Te ne mogu vidjeti, moje uznemireno srce je postalo
nepostojano. O Najvoljeniji, što da sada učinim?

ratna-gaëa-madhye yaiche kaustubha-maëi / rasa-kävya-madhye taiche ei çloka gaëi // 193 //

As the Kaustubha-maëi is considered the most precious of valuable stones, this verse is similarly considered the best of poems dealing with the mellows of devotional
service.
ei çloka kahiyächena rädhä-öhäkuräëé / täěra kĺpäya sphuriyäche mädhavendra-väëé // 194 //

Actually this verse was spoken by Çrématé Rädhäräëé Herself, and by Her mercy only was it manifest in the words of Mädhavendra Puré.

Śrī Caitanya-caritāmṛta, Madhya-līlā 4

madhura prasanna ihära kävya sälaěkära / aiche kavitva vinu nahe rasera pracära // 198 //

Çré Caitanya Mahäprabhu praised the metaphors and other literary ornaments of Çréla Rüpa Gosvämé’s transcendental poetry. Without such poetic attributes, He
said, there is no possibility of preaching transcendental mellows.

sabe kĺpä kari’ iěhäre deha’ ei vara / vraja-lélä-prema-rasa yena varëe nirantara // 199 //

Çré Caitanya Mahäprabhu requested all His personal associates to bless Rüpa Gosvämé so that he might continuously describe the pastimes of Vĺndävana, which are
full of emotional love of Godhead.

Śrī Caitanya-caritāmṛta, Antya-līlā 1


Kävya-prakäça
Sähitya-darçana
Govinda-lélämĺta
Kĺńëa-bhävanämĺta-mahä-kävya
Gīta-govinda
Candraloka
Śrīla Viṣvanaṭha Cakravartī Thākura - Sāhitya-dārpana
Rämänanda Räya drama Jagannätha-vallabha-näöaka
Çré Bilvamaěgala Öhäkura Kĺńëa-karëämĺta

Rasa - Draž
1. Śṛngāra - devocija, ljubav i ljepota - Ma Pa
2. Vīra – entuzijazam - Sa Re
3. Karuna – tuga - Ga Ni
4. Adbhuta – čuđenje - Sa Re
5. Raudra – srdžba - Sa Re
6. Bhayānaka – strah - Dha
7. Hasya – smijeh - Ma Pa
8. Vibhatsa – zgroženost - Dha
9. Śānta - mir

Aṣṭa-līlā rāga – Ozračje osmerostrukih zabava


1. Niṣanta-līlā rāga 3:36 - 6:00 Bhairava, Marava
2.Prata-līlā rāga 6:00 - 8:24 Bhairava, Asavari, Bhairavi, Todi
3.Purvahna-līlā rāga 8:24 - 10:48 Bhairava
4.Madhyama-līlā rāga 10:48 - 15:36 Bilaval, Kalyana, Khamaj
5.Aparahna-līlā rāga 15:3 - 18:00 Paurvi, Kafi, Todi
6.Sayam-līlā rāga 18:00 - 20:24 Marava
7.Pradośa-līlā rāga 20:24 - 22:48 Kalyana,Bilaval, Khamaj
8.Naiśa-līlā rāga 10:48 - 1:12 Kafi, Bhairavi, Kalyana, Bhairava

Rāga - Ozračje

vaiṣṇava mandir-gītā gāyantyaḥ kāryakrāma


Raspored pjevanja vaiṣṇavskih hramskih pjesama

Maṅgala-āratī 4:30
Jāya śabdha
Śrī Śrī Gurv-aṣṭaka
Pañca-tattva mahā-mantra
Prema dhvani molitve
Hare Kṛṣṇa mahā–mantra
Śrī Nṛsṁha praṇāma
Śrī Tulasī Praṇāma
Śri Tulasī-kīrtana
Śrī Tulasī Pradakaṣiṇa mantra
Śrī Vaiṣṇava Praṇāma
Mantroccāraṇam Hare Kṛṣṇa mahā–mantra

Śrīnghāra-āratī 7:15
Jāya śabdha
Śrī Brahma Saṁhitā
Śrī Guru Vandanā
Śrīla Prabhupāda praṇāma
Pañca-tattva mahā-mantra
Hare Kṛṣṇa mahā–mantra
Prema dhvani molitve
Jaya Rādhā-Mādhava
Maṅgalācarana

Sandhya-āratī 19:30
Jāya śabdha
Gaura-āratī
Pañca-tattva Mahā-mantra
Hare Kṛṣṇa mahā–mantra
Prema dhvani molitve
Śrī Nṛsṁha praṇāma
Jaya Rādhā- Mādhava
Maṅgalācarana
Vyākhyāna

Sunday Love Feast 17:00


Jāya śabdha
Śrīla Prabhupāda praṇāma
Pañca-tattva mahā-mantra
Hare Kṛṣṇa mahā–mantra
Jaya Rādhā-Mādhava
Maṅgalācarana
Vyākhyāna
Gaura-āratī
Pañca-tattva mahā-mantra
Hare Kṛṣṇa mahā–mantra
Prema dhvani molitve
Śrī Nṛsṁha praṇāma

vāra ārati kāryakrama


Dnevni raspored āratīja

4:30 Maṅgala-āratī
5:00 Tulasī-āratī
7:15 Śringhāra-āratī
8:30 Puṣpa-āratī
12:00 Raj-bhoga-āratī
16:00 Utthapana-āratī
19:00 Sandhya-āratī
20:00 Śāyana-āratī

vāra bhoga kāryakrama


Dnevni raspored ponudi
4:10 Bhālya bhoga
6:00 Pūja bhoga
8:00 Prātar bhoga
12:00 Rāja bhoga
16:00 Vaikālika bhoga
18:30 Sandhya bhoga
20:00 Rātri-kalinā bhoga

Daśa-vidha vandanam
Deset vrsta molitvi

Samprarthanatmika - direct prayer glorifying the Lord. We have many examples of this type of prayer in Narottama Dasa's Prarthana.

Svadhainyabodhika - expressing humility and embarrassment, informing the Lord: I am very fallen.

Manah-siksa - examples are Bhajahu Re Mana by Govinda das or Manah-siksa by Raghunatha das Gosvami. In this type of prayer the mind becomes a disciple and we
teach it how to deal with the senses and relate to intelligence. We consider the mind a separate entity and tell it: Pull yourself together! Meditate on Krsna! The
challenging spirit of intelligence becomes manifest. One function of the intelligence is to challenge the mind.

Vilapatmika - statements of supreme lamentation. This may be confusing; we hear the devotees are always happy, so how can a devotee lament? But this kind of
lamentation is a type of devotional ecstasy - it draws a devotee closer to Krsna.
Vaisnava Mahimaprakasika - revealing the greatness of the Vaisnavas. Krsna doesn't want to be considered separately from the Vaisnavas, therefore we can please Him
by glorifying them.

Sri-Guru-Vaisnava-vijnapti-rupa - statements of submission and glorification of the Vaisnavas, especially of the guru. The example is Bhaktivinoda Thakura's Ohe!
Vaisnava Thakura.

Sridhama-vase-lipsatmika - expressing the desire to live in the holy places. There are many prayers of this kind, composed by Prabodhananda Sarasvati, glorifying Sri
Vrndavana. In one of them he says: Anyone who desires to leave Vrndavana I consider to be a madman.

Sadhaka-dehe-lalasa-sucika - expressing the desire to practice devotional service.

Siddha-dehe-lalasamayi - desire to attain siddha-deha and serve Krsna in this spiritual body.

Aksepabodhika - lamentation again: extreme grief and sorrow that we have fallen to this material world.

Gauḍīya Vaiṣṇava Abhidhana

You might also like