Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Polycopie 27-2-2017 – Śivaïsme ancien

1. Niśvāsamukha 1.21–22b
śṛṇvantu ṛṣayaḥ sarve pañcadhā yat prakīrtitam |
laukikaṁ vaidikaṁ caiva tathādhyātmikam eva ca ||
atimārgaṁ ca mantrākhyam +++

2. Kāmikāgama, Pūrvabhāga 3.17c–18b:


laukikaṁ vaidikaṁ caiva tathādhyātmikam eva ca ||
atimārgaṃ ca mantrākhyaṁ tantram etad anekadhā |

3. Niśvāsamukha, f. 17v2-f. 18v3:


atyāśramavrataṁ khyātaṃ lokātītaṃ ca me śṛṇu

lokātītaṁ samākhyātaṁ mahāpāśupataṁ vratam
atimārgaṁ samākhyātaṁ dviḥprakāraṁ varānane

4. Svacchanda 11.182–184:
atītaṁ buddhibhāvānām atimārgaṁ prakīrtitam |
lokātītaṁ tu taj jñānam atimārgam iti smṛtam ||
lokāś ca paśavaḥ proktāḥ ṣṛṣṭisaṃhāravartmani |
teṣām atītās te jñeyā ye ’timārge vyavasthitāḥ ||
kapālavratino ye ca tathā pāśupatāś ca ye |
ṣṛṣṭir na vidyate teṣām īśvare ca dhruve sthitāḥ ||

5. Pañcārthabhāṣya ad Pañcārtha/PS .:


Unmattadaridrapuruṣa[sadṛśā]snātamaladigdhāṅgena rūḍhaśmaśrunakha-
romadhāriṇā sarvasaṁskāravarjitena bhavitavyam | ato varṇāśramavyucchedo vairāgyotsāhaś ca jāyate

6. Pañcārtha 5.9–11,24–25:
śūnyāgāraguhāvāsī devanityo jitendriyah. | . . . oṁkāram abhidhyāyīta | hṛdi
kurvīta dhāraṇām

7. Pañcārtha 5.30–40
śmaśānavāsī dharmātmā yathālabdhopajīvakaḥ |
labhate rudrasāyujyaṁ sadā rudram anusmaret ||
chittvā doṣāṇāṃ hetujālasya mūlaṃ buddhyā svaṃ [saṃ ed.] cittaṁ sthāpayitvā ca rudre |
ekaḥ kṣemī san vītaśoko ’pramādī gacched duḥkhānām antam īśaprasādāt ||

8. Pampāmāhātmya, Uttarabhāga 11.55d, 60–63b


… śuciḥ pretālayaṃ vrajet ||

… imāḥ kalā imā vidyā ete ca paśavo ’khilāḥ |
ayaṃ ca parameśāno yo viśvasṛg anādimaḥ || 0
dīkṣām ārabhya yo ’smābhiḥ samyag ārādhito hy ayam |
tasmād asmin svakaṃ cittaṃ susthāpyātyantaniścalam || 1
idaṃ vapus tyajāmīti tasya buddhir bhavet sadā ||
tataḥ śivevidhāyaivaṃ puṇyātmāniścalaṃ manaḥ|| 62
śarīraṃ saṃtyajed yuktyā chedāvastho ’yam īritaḥ | 63ab

9. Niśvāsamukha .c–
atyāśramavrataṃ khyātaṃ lokātītaṃ ca me śṛṇu|| 87
ālabdhaḥ pañcabhir guhyair dīkṣitaś caiva so bhramet |
khatvāṅgī ca kapālī ca sajaṭo muṇḍa-m eva vā || 88
vālayajñopavītī ca śiromuṇḍaiś ca maṇḍitaḥ |
kaupīnavāso bhasmāṅgī divyābharaṇabhūṣitaḥ || 89
jagad rudramayam matvā rudrabhakto dṛḍhavrataḥ |
sarvādas sarvaceṣṭaś ca rudradhyānaparāyaṇaḥ || 90
rudraṃ muktvā [rudram uktvā?] na cānyo ’sti trātā me daivatam param |
viditvaikādaśādhvānaṃ nirviśaṅkaḥ samācaret || 91

1
10. Mahābhārata ..:
śmaśānavāsina dṛptaṃ mahāgaṇapatiṃ prabhum |
khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam ||
..c
kapālamālinaṃ rudraṃ
..c–a
kapālamāline nityaṃ suvarṇamukuṭāya ca mahādevāya
..cd
bhasmadigdhordhvaliṅgāya tasmai rudrātmane namaḥ
..c
śuklabhasmāvaliptāya

11. Niśvāsaguhya 12.1–6: Les Pañcabrahmamantra


r̥ ṣ[[ir uvāca]]
pañcānān tu pavitrāṇām uddhāraṃ kathayasva me /
tvaṃ vettā śivaśāstrasya bhagavan nandikeśvara // 1
yathā yogañ ca yāgañ ca ekaikasya pr̥ thakpr̥ thak /
samudāyena ācakṣva sandigdhaṃ niścitaṃ vada // 2
nandikeśvara uvāca
pañcamantramayaṃ devaṃ pañcamantraśarīriṇam /
pañcamantra †...† mantra †...† sadāśivam // 3
yat tayātrapadaṃ †haradi...† /
pramāṇe vaimale caiva śaive ca bahudhā sthitam // 4
paramantreṣu yat sādhyaṃ pañcārthajñānaniścitam /
pañcamantrā viditvā tu vidhānaṃ pratipadyate // 5
dīkṣā jñānañ ca caryā ca mantrabhūtivinirṇayam /
mantrabhūtārthacaryā ca rudrasāyojyagāminī // 6

12. Niśvāsaguhya 12.7–8: Les Pāñcārthika Pāśupata


bhikṣā caryā yamādiś ca bhasmasnānajapakriyā /
aṣṭāṅgabrahmacaryañ ca ā dehapatanā<d eva> // 7
<ṣaḍaṅ>genopahāreṇa triṣkālam anuvarttinā /
yajñadānakriyādīni manasā vinikalpayet // 8

12.1 Pañcārthabhāṣya (ad sūtra 5.30, p.129, ll, 9-11):


tatrādidharmā apy asya tāvad āyatane vasaty arthaḥ vr̥ ttir bhaikṣyaṃ balam aṣṭāṅgaṃ brahmacaryam kriyāḥ
snānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti

12.2 Pañcārthabhāṣya ad sūtra 1.2 (p. 8 l. 21)


grāmādibhyo bhaikṣyavad bhasmārjanaṃ kartavyam;

12.3 Pañcārthabhāṣya ad sūtra 1.9 (p. 31 l. 12)


cāturvarṇyaṃ cared bhaikṣyam patitāṃs tu vivarjayet;

12.4 Pañcārthabhāṣya ad sūtra 5.14 (p. 118 ll. 18–19)


tac ca nagaragrāmādibhyo gr̥ hād gr̥ haṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kr̥ tānnādivacanād
bhaikṣyam

12.5 Pañcārthabhāṣya ad sūtra 1.9


ā dehapātād yamānāṃ na nivr̥ ttir asti

12.6 Yamaprakaraṇa v. 4, App. 1 ad Ratnaṭīkā


daśaivādehapatanāt pañcārthe yogināṃ yamāḥ.

12.7 Ratnaṭīkā ad GK 1.6ab:106


tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā
yogāntarbhūtā iti //

2
12.8 Vṛhaspatitattva 60–61
ahiṃsā brahmacaryañ ca satyam avyavahārikam /
astainyam iti pañcaite yamā rudreṇa bhāṣitāḥ //
akrodho guruśuśrūṣā śaucam āhāralāghavam /
apramādaś ca pañcaïte niyamāḥ parikīrtitāḥ //.

12.9 Svacchandatantra
vrataṃ pāśupataṃ divyaṃ ye caranti jitendriyāḥ /
bhasmaniṣṭhā japadhyānās te vrajanty eśvaraṃ padam // 10.1169

japabhasmakriyāniṣṭhās te vrajanty aiśvaraṃ padam // 11.74cd

12.10 Pañcārthabhāṣya ad sūtra 1.9 (p. 27 ll. 13–14):


aṣṭāṅgaṃ brahmacaryaṃ [...] tadyathā utthānapratyutthānābhivādanagurukāryahitakārī //

12.11: Pāśupatasūtra 1.8:


hasitagītanr̥ ttahuḍukkāranamaskārajapyopahāreṇopatiṣṭhet

12.12 Atharvavedapariśiṣṭa 40, 1.11:


nivedya nirmālyagandhahārī [nirmālyaliṅgadhārī?] hāsagītavādanādyupahārān //.

12.13 Ratnaṭīkā ad kārikā 1.7 (p.19, 4–7)


Dhyāyann īśaṃ hasitagītanr̥ tyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavan mahādeva yuṣmadanujñayā
nirvartitavān aham avabhr̥ thasnānaṃ ca kariṣyāmīty évaṃ nivedayet

12.14 : Pañcārthabhāṣya ad sūtra 1.8, 11–9


tha triṣu snānakāleṣu sadyojātādisaṃskr̥ tena bhasmanā japatā snātvā japataivāyatanam abhigantavyam [...]

12.15 Niśvāsamukha (1.153b-154ab)


[...] tantrīvādyasya vādakaḥ /
huḍukkārasya nr̥ tyasya mukhavādyāṭṭahāsayoḥ // 153
triṣkālaṃ caiva kurvāṇo bhaved gaṇaḥ sa cottamaḥ /

12.16 Niśvāsaguhya 9.8


japahomarato nityaṃ pratigrahavivarjjitaḥ /
triṣkālam arcayed devaṃ triṣkālasnānam ācaret //

12.17 Ratnaṭīkā ad kārikā 1.7 (p.17 ll. 27-28):


pañcasu pavitreṣv āvartyamāneṣu daśabhir namaskāraiḥ parameśvarāyātmasamarpaṇaṃ dānam

12.18 Pañcārthabhāṣya ad sūtra 1.8


mānasaṃ tu namaskaraṇaṃ namaskāraḥ (p.14 l. )
japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ. (P.114, 6-7)

12.19 Ratnaṭīkā ad kārikā 1.7 (p.18 ll. 29-30)


atra japanamaskārau mānasāv eva.

12.20 Pañcārthabhāṣya ad sūtra 2.15 (p. 68 ll. 18–19)


atiyajanaṃ nāma yadāyatane loke vā // tatrāyatane snānahasitādyā loke ca krāthanaspanda- nādyā vidhikriyā //.

12.21 Pāśupatasūtra 2.16 : atitaptaṃ tapas tathā


Pañcārthabhāṣya (p. 69 ll. 4–6): nāyānty ādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi
saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate

13. Niśvāsaguhya 12.9–12ab: Le système du Pramāṇa (Lākulas et Kārukas?)


mantrasūtrāṇi vidyāni rudrāś ceti catuṣṭayam /
bhasmasnānañ ca śaucañ ca upa[saṃ]hāran tathaiva ca // 9
kapālañ caiva khaṭvāṅgaṃ bhasmavāsañ ca sarvadā /
cāturvarṇikabhaikṣyañ ca vastavyaṃ vijane vane // 10
jñānānveṣī śive bhakti yogadhyānaparāyaṇaḥ /
e<kākī> brahmacaryaṃ ca yathālabdhena varttayet // 11
evañ carati vidvān so jitakrodho jitendriyaḥ / 12ab

3
13.1 Guhyasūtra 3.29–34ab
Vighnair nnaivābhibhūyeta naśyante ca vināyakāḥ |
siddhi-m-aiśvaryayogyas tu na ca hiṃsanti hinsakāḥ || 3:29||
siddhavidyāvratastho hi jape(c) ca vratam ārabhet |
go maatā ca pitā bhrātā atithir mitra brāhmaṇaḥ || 3:30||
hatā me pāpacāreṇa caren mithyāvratam vratī|
… (kuṇḍa- ? kapā-?)lena khaṭvāṅgī bhasmaguṇṭhitaḥ || 3:31||
śmaśāne carate rātrau śmaśānavrata ucyate|
nṛtyate gāyate caiva unmatto hasate bruvan|| 3:32||
bhasmāṅgī cīravāsaś ca gaṇavratam idaṃ smṛtam|
japayukto bhaikṣabhujo loṣṭuśāyii jitendriyaḥ|| 3:33||
dhyānasaṃyamayuktaś ca loṣṭukavratam ācaret|

13.2 PBh ad 5.9 (śūnyāgāraguhāvāsī)


tathā vasaty arthaḥ śūnyāgāraguhā vr̥ ttir bhaikṣyaṃ.

13.3 PBh ad 5.27


ākr̥ tim api parihr̥ tya dhyānaṃ nityaṃ pare rudre /
yena prāptaṃ yoge muhūrtam api tat paro yogaḥ

13.4 pañcārthabhāṣya ad 5.30


kriyā adhyayanadhyānādyā ajitendriyavr̥ ttitāpohaḥ śuddhiḥ lābhas tu devanityatā jitendriyatvaṃ ceti //

13.5 PS. 4.6 et Bhāṣya (p. 97 et 6-7):


unmattavad eko vicareta loke [...] eka ity asaṃvahatā cintyate // ekenetarebhyo vicchinnenāsahāyenety arthaḥ //

13.6 PS. 5.32 et Bhāṣya (p. 131 ll. 8–10)


yathālabdhopajīvakaḥ labhate rudrasāyujyam [...] tad yathālabdham annapānaṃ śmaśānād anirgacchatā divase
divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatīty arthaḥ

13.7 Pañcārthabhāṣya ad sūtra 5.30 (pp. 129 l. 18 to 130 l. 2)


tathehāpi śmaśāne vasatyarthaḥ vasan dharmātmā // yathālabdham iti vr̥ ttiḥ kriyā smr̥ tiḥ asmr̥ tyapohaḥ śuddhiḥ
lābhas tu sāyujyam //

13.8 Pañcārthabhāṣya ad 5.30 (p.1301.5)


yas tu budhyati pañcārthe sa vidvān nātra saṃśayaḥ //

13.9 Pañcārthabhāṣya ad sūtra 3.19 (p. 88 ll. 15–16)


paribhūyamāno hi vidvān kr̥ tsnatapā bhavati /
vidyā nāma yā granthārthavartipadārthānām abhivyañjikā vipratvalakṣaṇā

14. Niśvāsaguhya 12.12cd–13ab: Les Vaimalas


vaimalācāryadīkṣā64 ca śivasāyojyam ucyate // 12cd
jñānacaryā ahiṃsā ca śivasāyojyatāṃ vrajet / 13ab

15. Niśvāsaguhya 12.13cd–22ab: L’Atimārga vis-à-vis le Mantramārga


jñānenaiva śaivānām dīkṣā yā ca viśiṣyate // 13cd
śivabhakti japo yajña dhyānaṃ prāṇanirodhanam /
evam eva samākhyātā pañcamantravidhi[[s tu yaḥ]] // 14
sadāśivamukhodgīrṇṇaṃmokṣamārgaprakāśakam /
jñātvā pāśupataṃ jñānaṃ pañcamantreti pañcadhā // 15
pañcabrahma parityajya yo ’nyaṃ vijñātum icchati /
viphalaṃ tac chivaṃ jñānaṃ jñānamokṣañ ca pañcabhiḥ // 16
pañcabhis tu tataḥ sarvaṃ yad bhūtaṃ yac ca bhāvyati /
īśāne śaivam utpannaṃ vaimalaṃ puruṣā<t>smr̥ tam // 17
pramāṇaṃ hr̥ dayāj jātaṃ vāmade<vāt> tu kārukam /
sadyāc ca lakulīśāntaḥpañcabhedāḥ prakīrtitāḥ // 18
brahmaviṣṇusurā sarve gaṇā skandapurogamāḥ/
r̥ ṣayo ’psarasā yakṣā nāgagandharvakinnarāḥ // 19
daityā vidyādharā sarvā ye cānye puravāsinaḥ /

4
sthāpya pañcatanun devam arccayanti sadāśivam // 20
na tatra mr̥ tyur nna jarā na vyādhir na ca duḥkhitāḥ /
evaṃ prāpya ni†...† // 21
īdr̥ śaṃ ca paraṃ saukhyaṃ nityaṃ pramuditotsavāḥ / 22ab

You might also like