समर्थः पदविधिः

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 7

1

*विदषु ी बोल्ला
पदविवित्िं तत्रत्या िृविश्च
व्याकरणशास्त्रं नाम पदशास्त्रम् । शास्त्रञ्च सत्रू मेि । तेनैि वसद्धीनां साधनात् । तच्च शास्त्रं
षड्विधत्िेन ख्यातम् । तेषु षड्विधेषु सत्रू ेषु सिाावधकं सत्रू ं विवधसत्रू मेि । तेष्िवप विवधसत्रू ेषु
पदविवधसत्रू ाणां महत्त्िं न वतरोवहतं के षावञ्चत् । को नाम पदविवधिः? कुत्र च पदविवधवनष्ठा उद्देश्यता ?
तवममन् एि विचारप्रसङ्गे िृविषु अन्यतमिः शविसन्दर्ािः स च किः ? कवतविधश्च सिः ? तत्मिरूपञ्च
वकम् ? इत्यावदकं शावददकरीत्या वनबन्धेऽवममन् मया प्रमतूयते । तदेतत्सन्दर्े पावणन्यष्टाध्याययािः
वितीयाध्यायमय प्रथमपादमय प्रथमसत्रू ं ‘समथािः पदविवधिः’1 इवत ममयाते । तदेिानसु त्ृ य वनम्नवलवितािः
अंशािः विमृश्यन्ते -
1. समर्थः कः?
2. कः पदविविः?
3. व्यपेक्षात्िं वकम् ?
4. एकार्ीभाित्िं वकम् ?
5. अर व्यपेक्षैकार्ीभािय ः विशेषः ।
6. विष्कषथः ।
1. समर्थः कः? – समथो नाम सामर्थयािान् इवत । सामर्थयाञ्च शवििः । अत्र शविविाविधा –
एकाथीर्ािव्यपेक्षार्ेदने । तत्र मिाथापयािसावयनां शददानामाकाङ्क्षािशाद् यिः परमपरं सम्बन्धिः सा
व्यपेक्षा, सा च िाक्ये एि । समासावदिृिौ तु एकाथीर्ािरूपं सामर्थयाम,् एतदेि ‘समथािः पदविवधिः’ इवत
सत्रू े समथापदेन गृह्यते । तदि ु ं ‘समथा’सत्रू े र्ाष्ये – ‘वकं समथान्नाम । पृथगथाानामेकाथीर्ाििः
समथािचनम।् पृथगथाानां पदानामेकाथीर्ाििः समथावमत्यच्ु यते । क्ि पनु िः पृथगथाावन, क्िैकाथाावन ।
िाक्ये पृथगथाावन – राज्ञिः परुु ष इवत । समासे पनु रे काथाावन – राजपरुु ष इवत’2 । प्रकृ तसत्रू े र्ाष्यकारै िः
अनेकधा उिे षु पक्षेषु जहत्मिाथााऽजहत्मिाथापक्षयोरे िैकाथीर्ािव्यपेक्षात्िेन पययािसीयते । तत्त्र
‘र्ेदसंसगौ िा सामर्थयाम’् इवत र्ाष्यमय राजावदपदसमवर्व्याहृतपरुु षावदपदेन राजावदविवशष्टपरुु षा-
वदरूपविवशष्टाथामयैि बोध इत्यवर्प्रायिः, न तु र्ेदे पृथक्शविबोधकं तत,् तादृशबोधाननर्ु िात,्

1
2-1-1 पावणनीयाष्टाध्याययां पृ॰स॰-9, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसमं करणम,् 2005
2
पृ॰ स॰ 17, व्याकरणमहार्ाष्ये, प्रवतर्ाप्रकाशनम,् देहली, प्रथमसंमकरणम् - 1938
2

‘रामकृ ष्णौ’ इत्यावदिन्िे र्ेदमय िाच्यताया दरुु पपादत्िाच्च । र्ेदससं गायोिः सामर्थयामय च तादात्म्यात,्
तेषां प्रतीवतजाायते । तदेिोिं कै यटैिः – ‘यवद च िृिौ र्ेदसंसगौ न मयाताम,् तदा सामर्थयामेि न मयात,्
तदात्मकत्िात् सामर्थयामयेत्यथािः’ । तत्र संसगााविनार्ावित्िादनमु ीयमानसंसगो र्ेदिः सामर्थयावमवत र्ेदिः
समासिाच्यिः । र्ेदाविनार्ावित्िादनमु ीयमानर्ेदिः संसगो िा सामर्थयावमवत संसगािः समासिाच्यिः । तत्र
र्ेदपक्षे राजा परुु षं मिाम्यन्तरे भ्यो वनित्या मिाथं जहावत । परुु षमतु अजहत् अवप मिाथं मिान्तरे भ्यो
राजानं वनििायवत । एिम् ‘राज्ञिः’ इत्यि ु े सिं मिं प्रसिम,् ‘परुु ष’ इत्यि ु े सिािः मिामी प्रसििः ।
‘राजपरुु षिः’ इत्यि ु े राजा मित्िेन परुु षमेि सम्बध्नावत नान्यम,् परुु षिः मिावमत्िेन राजानमेि सम्बध्नावत
नान्यम् इवत संसगािः समासाथािः । उर्ौ िा यौगपद्येनाश्रीयमाणौ सामर्थयावमत्यर्ु यं समासाथो र्िवत ।
2. कः पदविविः? – पदविवधघटकविवधपदं कम्मासाधनपरम् विधीयते इवत विवधिः3, तथा च
शेषषष्ठ्या समासो विधीयते । विधानं विवधररवत रीत्या विवधशददमय र्ािसाधनत्िे तु तमय
कम्माषष्ठ्यन्तेन पदशददेन समासे सवत पदकम्माकं विधानवमत्यथािः मयात,् स च नोपपद्यते,
समासावदविधानमय पदकम्माकविधानत्िार्ािात,् समथापदसामानावधकर्यानपु पिेश्च । अतिः
शेषषष्ठ्यन्तेन कम्मासाधनमय समास आवमथतिः । कृ िवद्धतसमासैकशेषसनाद्यन्तधातरू ु पा विधयिः
पदविवधशददेन गृह्यन्ते । इम एि पञ्च िृविपदेनावप व्यिहृयन्ते । िृविनााम पराथाावर्धानम् ।
विग्रहिाक्याियिपदाथेभ्यिः परोऽन्यो योऽयं विवशष्टैकाथािः तत्प्रवतपावदका िृविररत्यथािः । प्रवियादशायां
प्रत्येकमथाित्त्िेन प्रथमं विगृहीतानां पदानां समदु ायशक्त्या विवशष्टैकाथाप्रवतपावदका िृवििः र्िवत ।
ननु पदविवधशददेन प्रकृ तसत्रू े पदवनष्ठोद्देश्यतावनरूवपतविधेयताश्रयत्िं गृह्येत, तदा ‘राजपरुु ष’
इत्यत्र पदं = सबु न्तपद,ं तवन्नष्ठोद्देश्यतावनरूवपतविधेयताश्रयत्िात् समासमय पदविवधत्िं बदु ध्् यते ।
वकन्तु ‘धातोिः कम्माणिः समानकिृाकावदच्छायां िा’4 इवत विवहतमय सनिः पदविवधत्िानापवििः,
वनरुिपदविवधत्िार्ािात् । अत एि पदविवधसहचररतोऽवप5 पदविवधशददेन गृह्यते शेिरे नागेशपादैिः ।
पदविवधसहचररतत्िञ्च मिविधायकशास्त्रघवटतपादघटकशास्त्रविधेयत्िम् । यथा – मिम् = क्यच,्
तविधायकं = शास्त्रं ‘सपु िः आत्मनिः क्यच’् 6 इवत, तद्घटकमतृतीयाध्यायमय प्रथमिः पादिः, तद्घटकं =
शास्त्रं ‘धातोिः कम्माणिः समानकिृाकावदच्छायां िा’7 इवत, तविधेयत्िं = सन इवत सनिः
पदविवधसहचररतत्िेन तत्रावप समथापररर्ाषोपवमथवतिः मयात् । तथा च विजयाव्याख्यायाममंु
पररवष्ियते – पदसञ्ज्ञाप्रयोजकप्रत्ययोत्पविप्रयोजकसञ्ज्ञावनष्ठविधेयतावनरूवपतोद्देश्यतािच्छे दक-
3
पृ॰ स॰ 2, व्याकरणमहार्ाष्ये, प्रवतर्ाप्रकाशनम,् देहली, प्रथमसमं करणम् - 1938
4
3-1-7 पावणनीयाष्टाध्याययां पृ॰स॰-15, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसंमकरणम,् 2005
5
लघश ु ददेन्दश
ु ेिरे पृ॰स॰ – 781, चौिम्बासरु र्ारतीप्रकाशनम,् िाराणसी, संमकरणम् - 2013
6
3-1-8 पावणनीयाष्टाध्याययां पृ॰स॰-15, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसमं करणम,् 2005
7
2-1-1 पावणनीयाष्टाध्याययां पृ॰स॰-9, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसंमकरणम,् 2005
3

सम्पादकशास्त्रविधेयमयैि पदविवधररवत । तथा च कृ िवद्धतसमाससनाद्यन्तधातरू ु पचतसृणां िृिीनां


पदविवधत्िेन सामर्थयावनवमिकत्िं वसदध्् यवत । तथावह – पदसञ्ज्ञाप्रयोजकािः प्रत्ययािः =
कप्प्प्रत्ययािवधकयजावदवर्न्नमिादयवमतङश्च, तादृशप्रत्ययोत्पविप्रयोजकसञ्ज्ञा = प्रावतपवदकसञ्ज्ञा
धातसु ञ्ज्ञा च, ‘प्रावतपवदकावद’8त्यवधकृ त्य कप्प्प्रत्ययािवधकमिादीनाम,् ‘धातो’9ररत्यवधकृ त्य वतङश्च
विधानात् । प्रावतपवदकसञ्ज्ञाधातसु ञ्ज्ञाऽन्यतरवनष्ठविधेयतावनरूवपतोद्देश्यता = कृ दन्ततवद्धतघवटतपद-
सनाद्यन्तसमाससञ्ज्ञािदेतदन्यतमवनष्ठा तदिच्छे दकिः = कृ त्प्रत्ययिः, तवद्धतप्रत्ययिः, समाससञ्ज्ञा,
सनावदिः, तत्सम्पादकं शास्त्रं = ‘्िल्ु तृचौ’10, ‘तमयापत्यम’् 11, ‘सह सपु ा’12, ‘धातोिः कम्माणिः
समानकिृाकावदच्छायां िा’13 इत्यावद, तविधेयत्िं = कृ िवद्धतसमाससन्नावदषु इवत एतेषां
पदविवधत्िसम्पादनात,् एते सामर्थयाावश्रतािः सवन्त । अथाात् यत्र सामर्थयं तत्रैि प्रििान्ते ।
यद्यवप एकशेषमयोिपदविवधत्िं नावमत, तथावप िन्िविषये एकशेषविधानात्
‘उत्सगासमानदेशा अपिादािः’ इवत न्यायेनैकशेषमयावप पदविवधत्िेन सामर्थयाविषयत्िं लभ्यते ।
3. व्यपेक्षात्िं वकम?् – मिाथापययािसावयनां पदानामाकाङ्क्षािशात्पराथाान्ियबोधकत्िं
व्यपेक्षात्िम् । व्यपेक्षायािः अनथाान्तरं ििाते – अजहत्मिाथात्िम् । न जहवत पदावन मिाथं यमयां सा
अजहत्मिाथाा िृविररवत । व्यपेक्षायािः पररष्कारमतु – यवत्कवञ्चत्पदविवशष्टत्िम् व्यपेक्षात्िवमवत ।
िैवशष्ट्यञ्च मिघवटतत्ि-मिप्रयोज्यविषयतावनरूवपतविषयताप्रयोजकपदघवटतत्ि-मिप्रयोज्यविषयता-
वनरूवपतत्िार्ाििती या विषयता तादृशविषयताप्रयोजकपदाघवटतत्ि-मिवनष्ठशविग्रहप्रयोज्यशवि-
ग्रहविषयीर्तू शविपययााप्प्त्यनवधकरणत्िैतच्चतष्टु यसम्बन्धेन गृह्यते । समन्ियिः ‘राज्ञिः परुु षिः’
इत्यावदिाक्ये मिम् = राजपदम,् तद्घवटतत्िम् = ‘राज्ञिः परुु षिः’ इत्यमय । एिं वितीयसम्बन्धिः ििाते –
‘मिप्रयोज्यविषयतावनरूवपतविषयताप्रयोजकपदघवटतत्िवम’वत, अत्रावप मिम् = राजपदम,् तत्प्रयो-
ज्यविषयता = शाददबोधीयविषयता राजपदवनष्ठा तवन्नरूवपविषयता = शाददबोधीयविषयता परुु षपद-
वनष्ठा, तत्प्रयोजकं पदं परुु षपदम,् तद्घवटतत्िं = ‘राज्ञिः परुु षिः’ इत्यमय । तृतीयसंसगोऽवमत – ‘मिप्रयो-
ज्यविषयतावनरूवपतत्िार्ाििती या विषयता तादृशविषयताप्रयोजकपदाघवटतत्िवम’वत, अत्र मिम् =
राजपदम,् तत्प्रयोज्यविषयता शाददबोधीया राजपदवनष्ठा विषयता, तवन्नरूवपतत्िार्ाििती विषयता =
उदासीनघटवनष्ठा विषयता, तादृशविषयताप्रयोजकं पदं = घटपदम,् तदघवटतत्िम् = ‘राज्ञिः परुु ष’

8
ङ् याप्प्प्रावतपवदकात् इवत सूत्रम्, 4-1-1 पावणनीयाष्टाध्याययां पृ॰स॰-29, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसंमकरणम,् 2005
9
3-1-91 पावणनीयाष्टाध्याययां पृ॰स॰-17, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसमं करणम,् 2005
10
3-1-133 पावणनीयाष्टाध्याययां पृ॰स॰-18, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसंमकरणम,् 2005
11
4-1-92 पावणनीयाष्टाध्याययां पृ॰स॰-31, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसंमकरणम,् 2005
12
2-1-4 पावणनीयाष्टाध्याययां पृ॰स॰-9, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसमं करणम,् 2005
13
3-1-7 पावणनीयाष्टाध्याययां पृ॰स॰-15, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसंमकरणम,् 2005
4

इत्यत्र । तरु ीयिः ससं गो ििाते – ‘मिवनष्ठशविग्रहप्रयोज्यशविग्रहविषयीर्तू शविपययााप्प्त्यनवधकर-


णत्िवम’वत, अत्राऽवप मिम् = राजपदम,् तवन्नष्ठशविग्रहिः = राजपदवनष्ठशविग्रहिः, तत्प्रयोज्यशविग्रहिः
= राजपरुु षत्िािवच्छन्नवनरूवपतसमदु ायवनष्ठशविग्रहिः, तविषयीर्तू ा शवििः = समदु ायवनष्ठा शवििः,
तत्पययााप्प्त्यवधकरणत्िम् = राजपरुु ष इत्यत्र, तदनवधकरणत्िम् = ‘राज्ञिः परुु ष’ इत्यत्र ।
4. एकार्ीभाित्िं वकम?् – एकाथीर्ािित्िञ्च यवत्कवञ्चत्पदजन्यपृथगपु वमथवतविष-
याथाकत्िेन दृष्टानां शददानां विवशष्टविषयैकशक्त्योपवमथवतजनकत्िम् । ‘घट’पदेऽवतप्रसङ्गिारणाय
‘दृष्टानावम’त्यन्तवनिेशिः वियते । ‘औपगिा’दौ प्रत्ययानां तथादृष्टत्िार्ािेनाव्यावप्तिारणाय
‘यवत्कवञ्चत्पदे’वत ग्रहणं कृ तम् । तथा च ‘उपगोरपत्यवम’त्यादौ अपत्यपदजन्योपवमथवतविषयाथा-
का्पदघवटतत्िेन एकाथीर्ाित्िं वसद्धम् । विर्विघवटतेषु ‘रामाभ्याम’् इत्यावदषु नावतव्यावप्तिः,
विर्वििाच्यिाचकशददान्तरार्ािावदवत मञ्जक ू ारै िः मपष्टीकृ तम् । वकन्तु लक्षणवमदं वचन्त्यम,्
लोमिल्लाङ्गल ू ािवच्छन्निाचकपशश ु ददे, ‘सत्कृ त्यालङ्कृ तां कन्यां यो ददावत स कूकुदिः’ इवत
पाररर्ावषक‘कूकुद’शददे चावतव्यावप्तिः, अत एि एकाथीर्ािं पररष्करोवत – शविविवशष्टत्िमेका-
थीर्ाित्िम् । िैवशष्ट्यञ्च – मिपययााप्प्त्यवधकरणघवटतत्ि-मिवनरूपकाथेतराथावनरूवपत-
शविपययााप्प्त्यवधकरणघवटतत्ि-मिज्ञानप्रयोज्यज्ञानविषयशविपययााप्प्त्यवधकरणत्िैतवत्त्रतयसम्बन्धेन ।
लक्षणसमन्ियमतु – ‘राजपरुु षिः’ इत्यत्र राजपदवनष्ठराजत्िािवच्छन्नवनरूवपतशविविवशष्टं राजपरुु ष-
पदमय । मिम् = राजत्िािवच्छन्नवनरूवपता शविमतत्पययााप्प्त्यवधकरणम् = राजपदम,् तद्घवटतत्िमय,
मिवनरूपको = राजरूपोऽथािः, तवदतरोऽथािः = परुु षरूपिः, तच्छविपययााप्प्त्यवधकरणम् = परुु षपदम्
तद्घवटतत्िमय, मिज्ञानम् = राजपदवनष्ठशविज्ञानम,् तत्प्रयोज्यज्ञानम् = राजपरुु षत्िािवच्छन्न-
वनरूवपतसमदु ायवनष्ठशविज्ञानम,् तविषया शवििः = समदु ायवनष्ठा शवििः, तत्पययााप्प्त्यवधकरणत्िमय च
‘राजपरुु षिः’ इवत समदु ायेऽक्षतत्िम् ।
5. अर व्यपेक्षैकार्ीभािय ः विशेषः
व्यपेक्षाशवतः –
1. अियिेषु शवििः, तवच्छविज्ञानेन अियिाथोपवमथवतजाायते ।
2. आकाङ्क्षावदज्ञानेन सम्बन्धमयोपवमथवतर्ािवत ।
3. अियिाथाावतररि‘विशेष’बोधनाय पृथग्िचनं कल्पनीयम् ।
4. अनेकाियिशियिः, आकाङ्क्षाज्ञानञ्चाऽऽिश्यकम् ।
5. शििः अियििः, शक्यिः अियिाथािः, व्यपेक्षाशविश्च अियिशवििः ।
5

6. अियिवनष्ठशविज्ञानसमदु ायवनष्ठशविज्ञानयोिः प्रयोज्यप्रयोजकर्ािसम्बन्धो न, अत्र


समदु ायशक्यार्ािात् ।
7. उपवमथतीययोिः अियिाथावनष्ठविषयतासमदु ायवनष्ठविषयतयोिः शाददबोधीयविषयत्िा-
र्ािात् वनरूप्प्यवनरूपकर्ािसम्बन्धोऽवप न ।
एकार्ीभािशवतः –
1. समदु ाय एि शवििः, न त्िियिेषु । अथाात् अियिेषु शविसत्िेऽवप न तया
उपवमथवतिः।
2. एकवममन् समदु ाये एकशक्त्या एकविवशष्टाथामयोपवमथवतजाायते ।
3. अत्र शििः पदसमदु ायिः, शक्यिः विवशष्टाथािः, शवििः एकाथीर्ािश्च ।
4. एकाथीर्ािेनैि सम्बन्धमय, सम्बवन्धनिः, अियिाथामय चोपवमथवतिः ।
5. अत्र विशेषे शविग्रहाय पृथग्िचनमयािश्यकता नाऽवमत ।
6. राजवनष्ठशविज्ञानराजपरुु षवनष्ठशविज्ञानयोिः प्रयोज्यप्रयोजकर्ाििः सम्बन्धो ििाते ।
7. राजवनरूवपतपरुु षविषयकोपवमथवतसत्त्िात् राजोपवमथवतपरुु षोपवमथतीययोिः वनरूप्प्यवन-
रूपकर्ाििः सम्बन्धिः ।
6. विष्कषथः
शविविषयकविचारणायां र्गित्पावणनेिः ‘समथािः पदविवधिः’14 इवत सत्रू ं ननू ं ममयाते ।
अमय पदमवु द्दश्य यो विधीयते समासावदिः स समथािः – विग्रहिाक्याथाावर्धाने शििः सन्
साधरु र15त्यथािः र्ाष्याल्लभ्यते । पदोद्देश्यकविवधत्िञ्च पदसञ्ज्ञाप्रयोजकप्रत्ययोत्पविप्रयो-
जकसञ्ज्ञावनष्ठविधेयतावनरूवपतोद्देश्यतािच्छे दकसम्पादकशास्त्रविधेयमयेवत ग्रहणेन कृ िवद्धत-
समासैकशेषसनाद्यन्तधातुरूपासु पञ्चमिवप िृविषपू पद्यते । सत्रू ेऽवममन् समथो नाम
सामर्थयािान् इत्यथािः, सामर्थयामथाात् शवििः । अमयािः एकाथीर्ािव्यपेक्षेवत र्ेदात् िैविध्यम् ।
तत्त्र पृथगथाानां पदानामाकाङ्क्षावदिशाद् यिः परमपरसम्बन्धिः सिः व्यपेक्षा । यथा – राज्ञिः परुु षिः
इवत िाक्ये पृथगथाािः = राजपदाथािः, परुु षपदाथाश्च, एतेषां शक्त्या बोधकं पदम् = राजपदम,्
परुु षपदञ्च एतयोिः आकाङ्क्षाज्ञानम् = षष्ठ्यन्तराजपदाऽव्यिवहतोिरिवताप्रथमान्तपरुु ष-
पदत्िम,् प्रथमान्तपरुु षपदाऽव्यिवहतपिू ािवताषष्ठ्यन्तराजपदत्िवमवत आकाङ्क्षाज्ञानम,्
तदधीनपरमपरसम्बन्धिः = मित्िसम्बन्धिः, अयमेि सम्बन्धो व्यपेक्षा ििाते । पक्षेऽवममन्

14
2-1-1 पावणनीयाष्टाध्याययां पृ॰स॰-9, मन्त्रीरामलालकपरू ट्रमट, सोनीपत, सप्तदशसमं करणम,् 2005
15
िैयाकरणर्षू णसारे समासशविवनणाये पृ॰स॰- 278, चौिम्बासंमकृ तसंमथानम,् िाराणसी, संमकरणम् - 2013
6

अियिाथोपवमथवतिः अियिशक्त्या, तेषां सम्बन्धिः आकाङ्क्षायोग्यताज्ञानाभ्यां जायते । तथा


च मित्िसम्बन्धेन राजविवशष्टिः परुु षिः इवत बोधिः । एिम् एकाथीर्ाित्िञ्च अपृथगथाानां
पदानां विशेष्यविशेषणर्ािािगाह्यपु वमथवतजनकत्िवमवत । समन्ियमतु – राज्ञिः परुु षिः
इत्यत्रोपवमथतपृथगथौ राजपदाथापरुु षपदाथौ, एतादृशपृथगथाार्ािपदे = राजपरुु षिः इत्यमय
सममतमय राजपदपरुु षपदे, आभ्यां जायमानविशेष्यविशेषणर्ािावन्िताथोपवमथवतिः =
विवशष्टाथोपवमथवतिः यथा – मित्िसम्बन्धेन राजविवशष्टिः परुु षिः इत्यपु वमथवतिः, तज्जवनका
राजपरुु षपदसमदु ायवनष्ठा एकाथीर्ािशवििः, तज्जनकत्िम् एकाथीर्ािे इवत । तममात्
विवशष्टाथोपवमथवतिः समदु ायशविबोधजन्या, समदु ायशविबोधश्च विवशष्टाथोपवमथवतजनको
र्िवत । उर्यत्र विशेषमतु - ‘राजपरुु षिः’ इवत समासे उपवमथतीययोिः राजवनष्ठपरुु ष-
वनष्ठविषयतयोिः वनरूप्प्यवनरूपकर्ाििः, ततो राजत्िािवच्छन्नविषयतावनरूवपतपरुु षत्िाि-
वच्छन्नविषयताकोपवमथतेिः । अवप चात्र शविज्ञानयोिः राजपदवनष्ठराजपरुु षपदसमदु ायवनष्ठयोिः
प्रयोज्यप्रयोजकर्ािो ििाते । एिञ्च ‘राज्ञिः परुु षिः’ इवत िाक्ये शाददबोधीययोिः राजवनष्ठपरुु ष-
वनष्ठविषयतयोिः वनरूप्प्यवनरूपकर्ािेऽवप उपवमथतीययोिः तयोिः वनरूप्प्यवनरूपकर्ािार्ाििः ।
एिमेिात्र राजपदवनष्ठराजपरुु षसमदु ायवनष्ठशविज्ञानयोिः प्रयोज्यप्रयोजकर्ािोऽवप नावमत, तत्त्र
समदु ायशिे रर्ािात् ।
सहायकग्रन्र्सच
ू ी
1. व्याकरणमहार्ाष्यम,् सम्पादकिः – श्रीगरुु प्रसादशास्त्री, प्रवतर्ाप्रकाशनम,् देहली, प्रथमसमं करणम,्
1938
2. पावणनीयिः अष्टाध्यायीसत्रू पाठिः, सम्पादकिः – श्री प॰ ब्रह्मदिवजज्ञास,ु राधाप्रेस, देहली, सप्तदशं
समं करणम,् 2005
3. परमलघमु ञ्जषू ा, सम्पादको व्याख्याकारश्च – प्रो॰ बोधकुमारझािः, हसं ाप्रकाशनम,् जयपरु ,
समं करणम,् 2018
4. लघश ु ददेन्दशु ि
े रिः, सम्पादकिः – प्रो॰ बालशास्त्री, चौिम्बासरु र्ारतीप्रकाशनम,् िाराणसी,
समं करणम,् 2013
5. समासमतदव्ययीर्ािश्च, प्रो॰ बोधकुमारझािः, विद्यावनवधप्रकाशनम,् देहली, प्रथमसमं करणम,् 2011
6. प्रौढवनबन्धसौरर्म,् आचायावि्वननाथवमश्रिः, रावष्ट्रयसमं कृ तसावहत्यके न्रम,् जयपरु , प्रथमसमं करणम,्
2003
7. तत्त्िबोवधनीसमाख्यव्याख्यासिं वलता वसद्धान्तकौमदु ी, चौिम्बासमं कृ तप्रवतष्ठानम,् देहली,
समं करणम,् 2010
7

8. िैयाकरणर्षू णसारिः प्रर्ादपाणव्याख्याियोपेतिः, सम्पादकिः – श्रीबालकृ ष्णपञ्चोली, चौिम्बा-


समं कृ तसमं थानम,् समं करणम,् वि॰स॰ं 2068, ई॰ 2012
9. परमलघमु ञ्जषू ा, र्ािप्रकावशका, बालबोवधनी समं कृ तवहन्दीव्याख्योपेता, व्याख्योपेता,
व्यख्याकारिः सम्पादकश्च – डा॰ जयशङ्करलालवत्रपाठी, चौिम्बाकृ ष्णदासअकादमी, िाराणसी,
चतथु ासमं करणम,् 2011

गिेवषका
रावष्ट्रयसमं कृ तसमं थानम,्
क॰जे॰सोमैयासमं कृ तविद्यापीठम,्
मम्ु बई - 400077

You might also like