Download as pdf or txt
Download as pdf or txt
You are on page 1of 58

Vedamantramanjari

वेदम�म��र

1
2
Index
मङ्गलाचरणम् 06
गणप�थवर्शीष�पिनषत् 07
पु�ाहवाचनम् 10
व�णाऽवाहनम् 11
पवमानसू�म् 12
लघु�ासः 13
�ानम् 15
�शवोपासन म�ाः 16
श्री �द्रप्र�ः 17
चमकप्र�ः 24
पु�षसू�म् 28
दुगार् सू�म् 30
आयु� सू�म् 31
भा� सू�म् 32
म�पु�म् 33
शा��म�ाः 35
नारायण सू�म् 36
िव�ुस�
ू म् 37
श्रीसू�म् 38
भूसू�म् 39
नीळासू�म् 40
देवीसू�म् 41
मेधासू�म् 42
3
नवग्रहसू�म् 43
दशशा�यः 46
नारायणोपिनषत् 50
घोष शा��ः 52
श्रीगणेशसू�म् 54
ऐकम� सू�म् 55
श्रद्धा सू�म् 56
���नोिममीतां सू�म् 56
वैिदक रा��गीता 57
चतुर् वेदम�ा�ण 57
वा�ू�म् 58

4
5
॥ ह�रः ॐ॥ ॥ ॐ श्री गु��ो नमः ह�रः ॐ ॥

॥ मङ्गलाचरणम् ॥

शु�ा�रधरं िव�ुं श�शवण� चतुभुर्जम् ।


प्रस�वदनं �ायेत् सवर्िव�ोपशा�ये ॥ १॥

अगजानन पद्माक� गजाननमहिनर्शम् ।


अनेकदं तं भ�ानां एकद�मुपा�हे ॥ २॥

वागथार्िवव स�ृ�ौ वागथर्प्रितप�ये ।


जगतः िपतरौ व�े पावर्तीपरमे�रौ ॥ ३॥

गु�ब्रर्ह्मा गु�िवर्�ुः गु�द�वो महे�रः ।


गु��ा�ात् परब्रह्म त�ै श्री गुरवे नमः ॥ ४॥

आिङ्गकं भुवनं य� वा�चकं सवर्वाङ्मयम् ।


आहाय� च� तारािद तं नुमः सा��कं �शवम् ॥ ५॥

सवर्मङ्गलमाङ्ग�े �शवे सवार्थर्सा�धके ।


शर�े ��के गौ�र नाराय�ण नमोऽ�ुते ॥ ६॥

सर�ित नम�ु�ं वरदे काम�िप�ण ।


िवद्यार�ं क�र�ािम �सिद्धभर्वतु मे सदा ॥ ७॥

�मेव माता च िपता �मेव �मेव ब�ु� सखा �मेव ।

6
�मेव िवद्या द्रिवणं �मेव �मेव सव� मम देव देव ॥ ८॥

कायेन वाचा मनसे��यैवार् बु�ा�ना वा प्रकृ तेः �भावात् ।


करोिम यद्य�कलं पर�ै नारायणायेित समपर्यािम ॥ ९॥

ॐ असतो मा सद्गमय । तमसो मा �ोितगर्मय । मृ�ोमार् अमृतं गमय ॥ १०॥

ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ स�म् ।


᳚ ॒ भग� ॑दे व
ॐ त�॑िव�तुवर्रे�ं ॒ �॑ धीमिह । �धयो॒ यो नः॑ प्रचो॒दया᳚त् ॥११॥

ॐ ग॒णानां ᳚ �ा ग॒णप॑ितग्ं हवामहे क॒ िवं क॑ वी॒नामु॑प॒मश्र॑व�मम् ।


�े��॒राजं ॒ ब्रह्म॑णां ब्रह्मण�त॒ आ नः॑ शृण्॒ व��ित�भ॑�ीद॒ साद॑नम् ॥ १२॥

॥ महागणपतये॒ नमः ॥

ॐ प्रणो॑ देि॒ व सर॑�ती॒ वाजे�॑ भवार्��जनी॑वती । धी॒नाम॑िव��व


॑ तु ॥
वा�े�ै� नमः॑ ॥
ॐ नमो॒ ब्रह्म॑णे धा�रणं ॑ मे अ॒�िन॑राकरणं धा�रिय॑ता भूयासं ॒
कणर् ॑योश्श्र�तं मा �ो᳚ढ्वं॒ ममा�मु�� ओम् ॥
ॐ शा��ः� शा��ः� शा��ः ॑ ।

॥ गणप�थवर्शीष�पिनषत् ॥

ॐ भ॒द्रं कण� ॑�भः शृण�याम॑ देवाः । भ॒द्रं प॑�ेमा���भ�यर्ज॑त्राः ।


᳚ ��वाग्ं स॑�न
���रैरङ्गै�ु � ू�भः॑ । �शेम
॑ दे व॒ िह॑तं॒ यदायुः॑ ।
���� न॒ इ�ो॑ वृद्ध
॒ श्र॑वाः । ���� नः॑ प�षा िव��वेद॑ ाः । ����
7
न॒�ा��॒ अ�र॑�नेिमः । ���� नो॒ बृह॒�ित॑दर्धातु ॥ ॐ शा��ः� शा��ः�
शा��ः ॑ ॥

ॐ नम॑�े ग॒णप॑तये । �मे॒व प्र॒��ं ॒ त�॑म�स । �मे॒व के ॒ वलं ॒


कतार् ॑ऽ�स । �मे॒व के ॒ वलं ॒ धतार् ॑ऽ�स । �मे॒व के ॒ वलं ॒ हतार् ॑ऽ�स । �मेव
सव� ख��दं ॑ ब्रह्मा��स । �ं सा�ादा�ा॑ऽ�स िन��म् ॥ १ ॥ ऋ॑तं व॒�� ।
स॑�ं व॒�� ॥ २ ॥
अव॒ �ं � माम् । अव॑ व॒�ारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑
दा�तारम्᳚ । अव॑ धा�तारम्᳚ । अवानूचानम॑व �श��म् । अव॑ प॒�ा�ा᳚त् ।
अव॑ प�र�ा᳚त् । अवो�॒रा�ा᳚त् । अव॑ द���णा�ा᳚त् । अव॑ चो॒�ार्�ा᳚त् ।
अवाध॒रा�ा᳚त् । सवर्तो मां पािह पािह॑ सम॒�ात् ॥ ३ ॥ �ं वाङ्मय॑�ं �च��यः ।
�मान�मय॑�ं ब्रह्म॒मयः । �ं स��दान�ाऽिद्व॑तीयो॒ऽ�स । �ं प्र॒��ं ॒
ब्रह्मा॑�स । �ं �ानमयो िव�ान॑मयो॒ऽ�स ॥ ४ ॥

सव� जगिददं �॑�ो जा�यते । सव� जगिददं �॑�����ित । सव� जगिददं �िय
लय॑मे��ित । सव� जगिददं �िय॑ प्र�े�ित । �ं भूिमरापोऽनलोऽिन॑लो न॒भः
। �ं च�ा�र वा᳚�दा�िन ॥ ५॥
�ं ग�णत्र॑याती॒तः । �ं अव�ात्र॑याती॒तः ।
�ं देह॒ त्र॑याती॒तः । �ं का�लत्र॑याती॒तः । �ं मूलाधार��तो॑ऽ�स िन��म् ।
�ं शि�त्र॑या��कः । �ां योिगनो �ाय॑�� िन��म् । �ं ब्रह्मा �ं िव�ु�ं
�द्र�िम��मि��ं वायु�ं सूयर्�ं च�मा�ं ब्रह्म॒ भूभुर्वः॒ �रोम् ॥

६॥

ग॒णािदं ᳚ पूवर् ॑मु�ा�यर्॒ व॒णार्दीं ᳚ �दन॒�रम् । अनु�ारः प॑रत॒रः ।


᳚ ल॒�सतम् । तारे॑ण ऋ॒ द्धम् । एत�व मनु॑�र�पम् । गकारः पू᳚वरर् प� म् ।
अध��ु
8
अकारो म�॑मर�पम् । अनु�ार�ा᳚�र�पम् । िब�ु��॑रर�पम् । नादः॑ स�ा�नम्
। स�ग्ंह॑ता स॒��ः । सैषा गणेश
॑ िव�द्या । गण॑क ऋ॒ िषः । िनचृद्गाय॑त्री���ः
। गणपित॑द�व॒ता । ॐ गं ग॒णप॑तये नमः ॥ ७ ॥

एकद॒�ाय॑ िव�द्महे॑ वक्रत��ाय॑ धीमिह । त�ो॑ द��ः प्रचो॒दया᳚त् ॥ ८


॥ एकद॒�ं च॑तुहर्॒�ं� पा�शम॑ङ्कुश॒धा�र॑णम् । रदं ॑ च॒ वर॑दं
ह॒�ै�िबर्�भ्राणं ॑ मूष॒क�॑जम् । र�ं॑ ल॒�ोद॑रं श�पक
र्॒ ॒ णर्कं॑
र�॒ वास॑सम् । र�॑ग॒�ानु॑�ल�ा�ङ्गं॒ र॒�पु॑�ैः स�प�ू ज॑तम् ।
भ�ा॑न�क��॑नं देव ॒ ं ॒ ज॒ग�ा॑रण॒म�ु॑तम् । आिव॑भूर्तं॒ च॑
॒ ा�दौ॒ प्र॒कृतेः ᳚ पुरष� ा�॑रम् । एवं ॑ �ा�यित॑ यो िन��ं� स॒
सृ�
योगी॑ योिग�नां व॑रः ॥ ९॥ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नम�ेऽ�ु
ल�ोदरायैकद�ाय िव�ना�शने �शवसुताय वरदमूतर्ये॒ नमः॑ ॥ १० ॥

एतदथवर्शीष� ॑ योऽधी॒ते स ब्रह्मभूया॑य क॒ �ते । स सवर्िव�ैनर्᳚ बा��ते


। स सवर्त्र सुख॑मेध॒ते । स प�महापापा᳚त् प्रम��ते । सा�यम॑धीया�नो॒
िदवसकृ तं पापं ॑ नाश॒यित । प्रा�तर॑धीया�नो॒ राित्र॑कृतं पापं ॑ नाश॒यित ।
सायं प्रातः प्र॑यु�ा�नो॒ पापोऽपा॑पो भ॒वित । सवर्त्राधीयानोऽपिव॑�ो भ॒वित ।
धमार्थर्काममो�ं ॑ च िव��ित । इदमथवर्शीषर्म�श�ाय॑ न देय
॒ म् । यो यिद
मो॑हाद् दा��ित स पापी॑यान् भ॒वित । सहस्रावतर्नाद्यं यं काम॑मधी॒ते तं तमनेन॑
सा�धयेत् ॥ ११ ॥

अनेन गणपितम॑�भिष��ित स वा॑�ी भ॒वित । चतु�ार्मन॑�न् ज॒पित स


िवद्या॑वान् भ॒वित । इ�थवर् ॑णवा��म् । ब्रह्माद्या�वर॑णं िव�द्या� िबभेित
कदा॑चने॒ित ॥ १२ ॥ यो दूवार्ङ्कु॑रैयज
र्॒ ित स वैश्रवणोप॑मो भ॒वित । यो
ला॑जैयर्॒जित स यशो॑वान् भ॒वित । स मेधा॑वान् भ॒वित । यो मोदकसहस्रेण

य॒जित स वा��तफलम॑वा�ो॒ित । यः सा� सिम॑�द्भयर्॒जित स सव� लभते स
9
स॑व� ल॒भते ॥ १३ ॥ अ�ौ ब्राह्मणान् स�ग् ग्रा॑हिय��ा सूयर्वचर् ॑�ी भ॒वित ।
सूयर्ग्रहे म॑हान॒द्यां प्रितमासि�धौ वा ज॒�ा �सद्धम॑�ो भ॒वित । महािव�ा᳚त्
प्रम��ते । महादोषा᳚त् प्रम��ते । महाप्र�वाया᳚त् प्रम��ते । स सवर्िवद्भवित
स सवर् ॑िवद्भव
॒ ित । य ए॑वं वे॒द । इ�ु॑प॒िनष॑त् ॥ १४ ॥ ॐ शा��ः� शा��ः�
शा��ः ॑ ॥
॥ पु�ाहवाचनम् ॥

ॐ ब्रह्म॑ज�ा�नं प्र॑थ॒मं प�र�ा�िद्वसी॑मत


॒ ���चो॑ वेन
॒ आ॑वः ।
सब���या॑ उप॒मा अ॑� िव��ा��त�॒ योिन�मस॑त�॒ िववः॑ । नाके॑
सुप॒णर्मु॑प॒ य�त॑�ं �द॒ ा वेन॑�ो अ॒� च॑�त �ा । िहर॑�प�ं ॒
व�॑ ण� द�तं य॒म�� योनौ॑ शक� नं भु॑र�॒ ुम् । आ�ा॑य�� समेत॑ ु ते
िव��तः॑ सोम॒ वृ��॑यम् । भवा� वाज॑� सङ्ग॒थे । यो र�द्रो अ॒�ौ यो
अ॒�ु य ओष॑धीष� यो र�द्रो िव�ा� भुव॑ना िव�वेश॒ त�ै ॑ र�द्राय॒ नमो॑
अ�ु ॥ इद॒ ं िव��िवर्चक्र
॑ मे त्रे॒धा िनद॑धे प॒दम् । समू॑ढम� पाग्ं स�रे
। इ�ं � िव�ा॑ अवीवृध�म�द्र�॑चस॒िङ्गरो॑ र॒थीत॑मग्ं रथी॒नां
वाजा॑ना�ग्॒ं स�॑ितं� पित᳚म् । आपो॒ वा इद॒ ग्ं सव�॒ िव�ा॑ भ�ता�ापः॑
प्रा�णा वा आपः॑ प॒शव॒ आपोऽ�॒मापोऽमृ॑त॒माप॑�ं�राडापो॑
िव�राडाप॑�र� ाडाप॒��ा�ग॒�
् ापो॒ �ोती॒ग॒�
् ापो॒
यज�ग्�
॒ ाप॑���माप॒�वार् ॑ देव
॒ ता� आपो॒ भूभुर्व॒�ुवर॒ ाप॒ ओम् ॥

अ॒पः प्रण॑यित । श्र॒द्धा वा आपः॑ । श्र॒द्धामेव


॒ ार�॑ प्र॒णीय॒ प्रच॑रित ।
य॒�ो वा आपः॑ । य॒�मे॒वार�॑ प्र॒णीय॒ प्रच॑रित । अ॒पः प्रण॑यित । वज्रो॒
वा आपः॑ । वज्र॑मे॒व भ्रातृ॑�े�ः प्र॒��॑ प्र॒णीय॒ प्रच॑रित । अ॒पः
प्रण॑यित । आपो॒ वै र॑�ो॒�ीः । र�॑सा�मप॑ह�ै । अ॒पः प्रण॑यित । आपो॒
॒ ानां ᳚ िप्र�यं धाम॑ । देव
वै देव ॒ ाना॑मे॒व िप्र�यं धाम॑ प्र॒णीय॒ प्रच॑रित
। अ॒पः प्रण॑यित । आपो॒ वै सवार् ॑ देव
॒ ताः᳚ । देवता॑ ए॒वार�॑ प्र॒णीय॒
10
प्रच॑रित । अ॒पः प्रण॑यित । आपो॒ वै शा��ाः । शा��ा�भ॑रेव॒ ा�� शुचग्ं ॑
शमयित । देव
॒ ो वः॑ सिव�तो�ु॑ना����॑ द्रेण प॒िवत्रेण
॑ ॒ वसो॒�य
ू र् ॑�
र॒���भः॑ ॥

कू चार्ग्रैः रा�सान् घोरान् �छ�� कमर्िवघाितनः ।


�ामपर्यािम कु �ेऽ��न् साफ�ं कु � कमर्�ण ॥ १ ॥

वृ�राज समुद्भतू ाः शाखायाः प�व�चः ।


यु�ान् कु �े�पर्यािम सवर्पापापनु�ये ॥ २ ॥

ना�लके र समुद्भतू ित्रनेत्र हरस�म ।


�शखया दु�रतं सव� पापं पीडां च मे नुद ॥ ३ ॥

स िह र�ा॑िन दा�शुषे ᳚ स�वाित॑ स॒िव�ता भगः॑ । तं भा�गं �च�त्रमी॑महे ॥

॥ व�णाऽवाहनम् ॥

ॐ त�ा॑यािम� ब्रह्म॑णा� व�॑ मान॒�दाशा᳚�े� यज॑मानो ह॒िव�भर्ः ॑ । अहेड


॑ मानो
व�णे॒ह बो॒�ु�॑शग्ं स॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ ॐ भूभुर्व�ुवरोम् । अ��न्
कु �े व�णमावाहयािम । व�ण� इदमासनम् । व�णाय नमः । प्रचेतसे नमः । सु�िपणे
नमः । अपां पतये नमः । मकरवाहनाय नमः । जलाऽ�धपतये नमः । पाशह�ाय नमः ।
सवर्तीथार्�धपतये नमः । सकलाराधनैः ��चर्तम् ॥ (अथ पु�ाहवाचनं कु यार्त्)

11
॥ पवमानसू�म् ॥

ॐ ॥ िहर॑�वणार्ः� शुच॑यः पाव॒का यासु॑ जा�तः क॒ �पो॒ या���ः॑ ।


अ॒ि�ं या गभ� ॑ द�ध�रे िव�॑पा��ा न॒ आप॒श्श�् �ो॒ना भ॑व�ु ॥

यासा�ग्॒ं राजा� व�॑ णो॒ याित� म�े॑ स�ानृत॒ े अ॑व॒प�ं ॒ जना॑नाम् ।


म॒ध��ुत॒श्शुच॑यो॒ याः पा॑व॒का�ा न॒ आप॒श्श�् �ो॒ना भ॑व�ु ॥

यासां ᳚ देव
॒ ा िद �िव कृ ॒ ण्व��॑ भ॒�ं या अ॒��र॑�े बह�धा भव॑�� । याः
पृ॑�थ�वीं पय॑सो॒��� श�क्रा�ा न॒ आप॒श्श�् �ो॒ना भ॑व�ु ॥ �श�वन े ॑
मा� च�ु॑षा प�ताप�श्श॒वया॑ त॒नुवोप॑ �ृशत॒ �चं ॑ मे । सवार्ग्ं॑
अ॒�ीग्ं र॑�ष
� दो॑ �वे वो॒ मिय� वच�॒ बल॒मोजो॒ िनध॑� ॥

पव॑मान॒�ुवज
॒ र्नः॑ । प॒िवत्रेण
॑ ॒ िवच॑षर्�णः । यः पोता� स पु॑नातु मा ।
प�न�ु॑ मा देवज॒नाः । प�न�� मन॑वो �ध�या । प�न�� िव�॑ आ॒यवः॑ ।
जात॑वेदः प॒िवत्र॑वत् । प॒िवत्रेण
॑ पुनािह मा । श�क्रेण॑ देव॒दीद्य॑त् । अ�े॒
क्र�ा� क्रत�ग्ं॒ रनु॑ । य�े॑ प॒िवत्र॑म॒�चर्िष॑ । अ�े॒ िवत॑तम��रा ।
ब्रह्म॒ तेन॑ पुनीमहे । उ॒भा�ां ᳚ देवसिवतः । प॒िवत्रेण ॑ स॒वन
े ॑ च । इद॒ ं
ब्रह्म॑ पुनीमहे । वै॒�॒देव
॒ ी पु॑न॒ती दे�
॒ ागा᳚त् । य�ै ॑ ब॒ह्वी��नुवो॑
वी॒तपृ॑�ाः । तया� मद॑�ः सध॒माद्येष॑ ु । व॒य�् �ा॑म॒ पत॑यो
रयी॒णाम् । वै॒�ा�न॒रो र॒���भ॑मार् पुनातु । वातः॑ प्रा�णेनिे॑ ष�रो म॑यो॒
भूः । द्यावा॑पृ�थ�वी पय॑सा� पयो॑�भः । ऋ॒ ताव॑री य॒ि�ये॑ मा पुनीताम् ॥

बृह॒ �द्भः॑ सिवत॒�ृ�भः॑ । विषर् ॑�ै-द�व॒म�॑�भः । अ�े॒ द�ैः ᳚


पुनािह मा । येन॑ देव
॒ ा अपु॑नत । येनापो॑ िद ��ं कशः॑ । तेन॑ िद ��ेन॒ ब्रह्म॑णा
। इद॒ ं ब्रह्म॑ पुनीमहे । यः पा॑वमा�नीर॒�ेित॑ । ऋिष॑�भ���ृ॑त॒ग्ं॒
12
रसम्᳚ । सवर्ग
॒ ्ं ॒ स प�तम॑�ाित । ��िद �तं मा॑त॒�र�॑ना । पा�व॒मा�नीय�
अ॒�ेित॑ । ऋिष॑�भ���ृ॑त॒ग्ं॒ रसम्᳚ । त�ै� सर॑�ती दुहे ।
�ी॒रग्ं स॒िपर्मर्धू॑दक
॒ म् ॥ पा�व॒मा�नी���य॑नीः । स�दघ
ु ा�िह
पय॑�तीः । ऋिष॑�भ���ृ॑तो॒ रसः॑ । ब्रा�ह्मण ॒ े�म � ृतग्ं ॑ िहतम्

। पा�व॒मा�नीिदर् ॑श�ु नः । इम
॒ ं लो॒कमथो॑ अ॒मुम् । कामा�न्थ्सम॑धर्य�ु
नः । दे व
॒ ी-द�व
॒ ैः स॒माभृ॑ताः । पा�व॒मा�नी���य॑नीः । स�दघ
ु ा�िह
घृ॑त॒�ुतः॑ । ऋिष॑�भः� स�ृ॑तो॒ रसः॑ । ब्रा�ह्म॒णे�म
� ृतग्ं ॑
िहतम्
� । येन॑ देव
॒ ाः प॒िवत्रेण
॑ । आ॒�ानं ॑ प�नते॒ सदा᳚ । तेन॑ स॒हस्र॑धारेण
। पा�व॒मा��ः पु॑न�ु मा । प्रा�जा�प॒�ं प॒िवत्रम्᳚ । श॒तोद्या॑मग्ं िहर॒�यम्᳚
। तेन॑ ब्रह्म॒ िवदो॑ व॒यम् । प�तं ब्रह्म॑ पुनीमहे । इ�॑ �ुनी॒ती स॒हमा॑
पुनातु । सोम॑���ा व॑�ण��मी�ा᳚ । य॒मो राजा᳚ प्रमृण ॒ ा�भः॑ पुनातु मा ।
जा�तवेद॑ ा मो॒जर्य॑�ा पुनातु । भूभुर्व॒�ुवः॑ ॥

ॐ त�ं� योरावृ॑णीमहे । गा�तुं य॒�ाय॑ । गा�तुं य॒�प॑तये


। दैवी ᳚����र॑�ु नः । ����मार्नु॑षे�ः । ऊ॒ �� �ज॑गातु भेष॒जम् ।
� ᳚ । शं चतु॑�दे ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥
श�ो॑ अ�ु िद्वपदे

॥ लघु�ासः ॥

ॐ अथा�ानग्ं �शवा�ानग् श्री�द्र�पं �ायेत् ॥

शुद्ध�िटकसं काशं ित्रनेत्रं प�व�कम् । गङ्गाधरं दशभुजं


सवार्भरणभूिषतम् ॥ नीलग्रीवं शशाङ्काङ्कं नागय�ोपवीितनम् । �ाघ्रचम��रीयं
च वरे�मभयप्रदम् ॥ कम���सूत्राणां धा�रणं शूलपा�णनम् । �ल�ं
िपङ्गलजटा-�शखामुद्योतधा�रणम् ॥ वृष��-समा�ढम् उमादेहाधर्-धा�रणम् ।
अमृतेना�ुतं शा�ं िद�भोगसम��तम् ॥ िद�ेवतासमायु�ं सुरासुरनम�ृ तम् । िन�ं
13
च शा�तं शुद्धं ध्रुवम�रम�यम् ॥ सवर्�ािपनमीशानं �द्रं वै िव��िपणम् ।
एवं �ा�ा िद्वजस�क् ततो यजनमारभेत् ॥

ॐ प्रजनने ब्रह्मा ित�तु । पादयोिवर्�ु���तु । ह�योहर्र���तु ।


बाह्वो�र����तु । जठरेऽि����तु । �दये �शव���तु । क�े
वसव����ु । व�े सर�ती ित�तु । ना�सकयोवार्यु���तु । नयनयो��ािद�ौ
ित�ेताम् । कणर्योर��नौ ित�ेताम् । ललाटे �द्रा����ु । मू�ार्िद�ा����ु
। �शर�स महादे व���तु । �शखायां वामदेव���तु । पृ�े िपनाक� ित�तु ।
पुरतः शूली ित�तु । पा�र्योः �शवाशङ्करौ ित�ेताम् । सवर्तो वायु���तु । ततो
बिहः सवर्तोऽि��ार्लामाला प�रवृत���तु । सव��ङ्गेषु सवार् देवता यथा�ानं
ित��ु । माग्ं र��ु । सवार्न् महाजनान् र��ु ॥

ॐ अ॒ि�म� ॑ वा��च �श्र�तः । वा�ृद॑ये । �द॑यं॒ मिय॑ । अ॒हम॒मृते ᳚ ।


अ॒मृतं॒ ब्रह्म॑�ण । वा�युम� ᳚ प्रा�णे �श्र�तः । प्रा�णो �द॑ये । �द॑यं॒
मिय॑ । अ॒हम॒मृते ᳚ । अ॒मृतं॒ ब्रह्म॑�ण । सूय� ॑ मे॒ च�ुिष �श्र�तः ।
च���र्द॑ये । �द॑यं॒ मिय॑ । अ॒हम॒मत ृ े ᳚ । अ॒मृतं॒ ब्रह्म॑�ण
। च॒�मा॑ मे॒ मन॑�स �श्र�तः । मनो॒ �द॑ये । �द॑यं॒ मिय॑ ।
अ॒हम॒मृते ᳚ । अ॒मृतं॒ ब्रह्म॑�ण । िदशो॑ मे॒ श्रोत्रे ᳚ �श्र�ताः । श्रोत्र॒ग्॒ं
�द॑ये । �द॑यं॒ मिय॑ । अ॒हम॒मृते ᳚ । अ॒मृतं॒ ब्रह्म॑�ण । आपो॑ मे॒
रेत॑�स �श्र�ताः । रेतो॒ �द॑ये । �द॑यं॒ मिय॑ । अ॒हम॒मृते ᳚ । अ॒मृतं॒
ब्रह्म॑�ण । पृ�॒ थ�वी मे॒ शरी॑रे �श्र�ता । शरी॑रग॒ ्ं ॒ �द॑ये । �द॑यं॒
मिय॑ । अ॒हम॒मृते ᳚ । अ॒मृतं॒ ब्रह्म॑�ण । ओ॒ष॒�ध�व॒न॒��तयो॑
मे॒ लोम॑सु �श्र�ताः । लोमा॑िन� �द॑ये । �द॑यं॒ मिय॑ । अ॒हम॒मृते ᳚ ।
अ॒मृतं॒ ब्रह्म॑�ण । इ�ो॑ मे॒ बले ᳚ �श्र�तः । बल॒ग्ं॒ �द॑ये । �द॑यं॒
मिय॑ । अ॒हम॒मृते ᳚ । अ॒मृतं॒ ब्रह्म॑�ण । प॒जर्�ो॑ मे म���र् �श्र�तः ।
म�धार् �द॑ये । �द॑यं॒ मिय॑ । अ॒हम॒मृते ᳚ । अ॒मत ृ ं ॒ ब्रह्म॑�ण ।
14
ईशा॑नो मे म॒�ौ �श्र�तः । म॒�ु�र्द॑ये । �द॑यं॒ मिय॑ । अ॒हम॒मृते ᳚ ।
अ॒मृतं॒ ब्रह्म॑�ण । आ॒�ा म॑ आ॒�िन॑ �श्र�तः । आ॒�ा �द॑ये । �द॑यं॒
मिय॑ । अ॒हम॒मृते ᳚ । अ॒मृतं॒ ब्रह्म॑�ण । पुन॑मर् आ॒�ा पुन॒राय�रागा᳚त् ।
पुनः॑ प्रा�णः पुन॒राकू॑ त॒मागा᳚त् । वै॒�ा�न॒रो र॒���भ॑वार्वृधा�नः ।
अ॒���॑���मृत॑� गो॒पाः ॥

अ� श्री �द्रा�ाय प्र� महाम�� अघोर ऋिषः , अनु�ुप् छ�ः ,


सङ्कषर्णमूितर्��पो योऽसावािद�ः परमपु�षः स एष �द्रो देवता । नमः �शवायेित
बीजम् । �शवतरायेित शि�ः । महादेवायेित क�लकम् । श्री सा�सदा�शव प्रसाद �स�थ�
जपे िविनयोगः ॥

ॐ अि�होत्रा�ने अङ्गु�ा�ां नमः । दशर्पूणर्मासा�ने तजर्नी�ां नमः ।


चातुमार्�ा�ने म�मा�ां नमः । िन�ढपशुब�ा�ने अनािमका�ां नमः ।
�ोित�ोमा�ने किनि�का�ां नमः । सवर्क्र�ा�ने करतलकरपृ�ा�ां नमः
। अि�होत्रा�ने �दयाय नमः । दशर्पूणर्मासा�ने �शरसे �ाहा । चातुमार्�ा�ने
�शखायै वषट् । िन�ढपशुब�ा�ने कवचाय �म् । �ोित�ोमा�ने नेत्रत्रयाय वौषट्
। सवर्क्र�ा�ने अ�ाय फट् । भूभुर्व�ुवरोिमित िदग्ब�ः ।

॥ �ानम् ॥

आपाताळ-नभः �ला�-भुवन-ब्रह्मा�-मािव�ु र-
�ोितः �ािटक-�लङ्ग-मौ�ळ-िवलस�ूण��-ु वा�ामृतैः ।
अ�ोका�ुत-मेक-मीश-मिनशं �द्रानुवाका�पन्
�ाये-दी��त-�सद्धये ध्रुवपदं िवप्रोऽ�भिष�े-��वम् ॥

ब्रह्मा��ा�दे हा भ�सतिहम�चा भासमाना भुजङ्गैः


15
क�े कालाः कपदार्क�लत श�शकला-��कोद� ह�ाः ॥

��ा �द्रा�मालाः प्रकिटतिवभवाः शा�वा मूितर्भेदा


�द्राः श्री�द्रसू�-प्रकिटतिवभवा नः प्रय��ु सौ�म् ॥

ॐ ग॒णानां ᳚ �ा ग॒णप॑ितग्ं हवामहे क॒ िवं क॑ वी॒नामु॑प॒मश्र॑व�मम् ।


�े��॒राजं ॒ ब्रह्म॑णां ब्रह्मण�त॒ आ नः॑ शृण्॒ व��ित�भ॑�ीद॒ साद॑नम्
॥ महागणपतये॒ नमः ॥

ॐ शं च॑ मे॒ मय॑� मे िप्र�यं च॑ मेऽनुका�म�॑ मे॒ काम॑� मे


सौमन॒स�॑ मे भ॒द्रं च॑ मे॒ श्रेय॑� मे॒ व�॑� मे॒ यश॑�
मे॒ भग॑� मे॒ द्रिव॑णं च मे य॒�ा च मे ध॒तार् च॑ मे॒ �ेम॑� मे॒
धृित॑� मे॒ िव�ं ॑ च मे॒ मह॑� मे सं ॒िव�॑ मे॒ �ात्रं॑ च मे॒
सू�॑ मे प्र॒स�
ू ॑ मे॒ सीरं ॑ च मे ल॒य�॑ म ऋ॒ तं च॑ मे॒ऽमृतं॑ च
मेऽय॒�ं च॒ मेऽना॑मय� मे जी॒वातु� मे दीघार्य��ं च॑ मेऽनिम�त्रं
च॒ मेऽभ॑यं च मे स�गं च॑ मे॒ शय॑नं च मे स�षा च॑ मे स�िदनं ॑
च मे ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ �शवोपासन म�ाः ॥

िनध॑नपतये॒ नमः । िनध॑नपता��काय॒ नमः । ऊ�ार्य॒ नमः । ऊ�र्�लङ्गाय॒ नमः


। िहर�ाय॒ नमः । िहर��लङ्गाय॒ नमः । सुवणार्य॒ नमः । सुवर्णर्�लङ्गाय॒ नमः ।
िद�ाय॒ नमः । िद��लङ्गाय॒ नमः । भवाय॒ नमः । भव�लङ्गाय॒ नमः । शवार्य॒
नमः । शवर्�लङ्गाय॒ नमः । �शवाय॒ नमः । �शव�लङ्गाय॒ नमः । �लाय॒ नमः ।
�ल�लङ्गाय॒ नमः । आ�ाय॒ नमः । आ��लङ्गाय॒ नमः । परमाय॒ नमः । परम�लङ्गाय॒
नमः । एतथ्सोम�॑ सूयर्॒�� सवर्�लङ्ग�्॑ �ाप॒य॒ित� पा�णम�ं ॑ पिव�त्रम् ॥
16
स॒द्योजा�तं प्र॑पद्या�िम स॒द्योजा�ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒
नाित॑भवे भव�� माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥ वा�म॒देव
॒ ाय॒ नमो᳚
�े��ाय॒ नम॑श्श्रे॒�ाय॒ नमो॑ र�द्राय॒ नमः॒ काला॑य॒ नमः॒
कल॑िवकरणाय॒ नमो॒ बल॑िवकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒

नम॒�वर् ॑भूतदमनाय॒ नमो॑ म॒नो�॑नाय॒ नमः॑ ॥ अ॒घोरे�ोऽथ॒
᳚ घोर॒घोर॑तरे�ः । सव��ः
घोरे�ो॒ ᳚ सवर्॒शव��ो॒
᳚ नम॑�े
अ�ु र�द्र�॑पे�ः ॥ त�ु�॑षाय िव�द्महे॑ महादेव
॒ ाय॑ धीमिह । त�ो॑
�द्रः प्रचो॒दया᳚त् ॥ ईशान-�॑वर्िवद्या�ना�-मी�र-�वर् ॑ भूता�नां�
ब्रह्माऽ�ध॑पित�ब्रर्ह्मण
॒ ोऽ�ध॑पित�ब्रर्ह्मा॑ �श�वो मे॑ अ�ु सदा�श�वोम् ॥

नमो िहर�बाहवे िहर�वणार्य िहर��पाय िहर�पतयेऽ��कापतय उमापतये पशुपतये॑


नमो॒ नमः । ऋ॒ तग्ं स॒�ं प॑रं ब्र॒ह्म॒ प��षं ॑ कृ ��िपङ्ग॑ लम् ।
ऊ॒ �र्रे॑तं िव॑�पा��ं॒ िव���॑पाय॒ वै नमो॒ नमः॑ ॥ सव�॒ वै
र�द्र-��ै ॑ र�द्राय॒ नमो॑ अ�ु । पु�॑षो॒ वै र�द्र-���हो नमो॒
नमः॑ । िव�ं ॑ भ�तं भुव॑नं �च�त्रं ब॑ह�धा जा�तं जाय॑मानं च॒ यत् ।
सव�॒ ह्येष॑ र�द्र-��ै ॑ र�द्राय॒ नमो॑ अ�ु । कद्र�द्राय॒ प्रचेत॑ से
मी॒ढु�॑माय॒ त�॑से । वो॒ चेम॒ श�॑मग्ं �॒दे । सव�॒ ह्येष॑
र�द्र-��ै ॑ र�द्राय॒ नमो॑ अ�ु ॥

॥ श्री �द्रप्र�ः ॥

ॐ नमो भगवते॑ �द्रा�य ॥


ॐ नम॑�े �द्र म॒�व॑ उ॒तोत॒ इष॑वे॒ नमः॑ । नम॑�े अ�� ध�॑ने
बा���ा॑म�त ते॒ नमः॑ । या त॒ इषुः॑ �श�वत॑मा �श�वं ब॒भूव॑ ते॒
॒ ा॑ या तव॒ तया॑ नो �द्र मृडय । या ते॑ �द्र �श�वा
धनुः॑ । �श�वा श॑र�

17
त॒नूरघो॒राऽपा॑पका�शनी । तया॑ न��नुवा� श�॑मया� िग�र॑श�ा��भचा॑कशीिह
। यािमषुं ॑ िग�रश�� ह�े� िबभ॒�र्�॑वे । �श�वां िग॑�रत्र॒ तां कु॑ र� मा
िहग्ं स
॑ ीः॒ पु�॑षं ॒ जग॑त् । �श�वेन॒ वच॑सा �ा� िग�र॒शा�ा॑वदाम�स । यथा॑
नः॒ सवर्॒िम�ग॑दय॒�ग्ं स�मना� अस॑त् । अ�॑वोचद�धव॒�ा प्र॑थ॒मो
दै�ो॑ �भ�षक् । अहीग्�॑ ॒ सवार्�᳚ �
॒ य॒�वार्�᳚ यातुधा��ः॑ । अ॒सौ
� उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चे॒माग्ं र�द्रा अ॒�भतो॑ िद ��ु
य�ा�म्रो अ॑रण
�श्र�ताः स॑हस्र॒शोऽवैष॑ ा�ग्॒ं हेड॑ ईमहे । अ॒सौ यो॑ऽव॒सपर् ॑ित� नील॑ग्रीवो॒
िवलो॑िहतः । उ॒तैनं॑ गो॒पा अ॑�श॒��॑श�ुदहा�यर्ः ॑ । उ॒तैनं॒ िव�ा॑
भ�तािन� स �॒�ो मृ॑डयाित नः । नमो॑ अ�� नील॑ग्रीवाय सहस्रा��ाय॑
मी॒ढुषे ᳚ । अथो॒ ये अ॑�� स�ा॑नो॒ऽहं ते�ो॑ऽकर॒�मः॑ । प्रमु॑�॒
ध�॑न॒�म�भयो॒रा��र् ॑यो॒�ार्म् । या�॑ ते॒ ह�� इष॑वः॒ परा॒ ता
भ॑गवो वप । अ॒व॒त�� धन��वग्ं सह॑स्रा�॒ शतेष॑ ुधे । िन�शीयर् ॑
श॒�ानां� मुखा॑ �श�वो नः॑ स�मना॑ भव । िव�ं � धनुः॑ कप॒िदर्नो॒
िवश॑�ो॒ बाण॑वाग्ं उ॒त । अनेश
॑ �॒�ेष॑व आ॒भरु ॑� िनषं ग
॒ �थः॑
। या ते॑ हेि॒ तम�ढु॑ �म॒ ह�े॑ ब॒भूव॑ ते॒ धनुः॑ । तया�ऽ�ान्,
िव��त॒�म॑य॒�या� प�र॑�ुज । नम॑�े अ॒�ायु॑धा�याना॑तताय
॒ वे ᳚ । उ॒भा�ा॑म�त ते॒ नमो॑ बा���ां� तव॒ ध�॑ने । प�र॑
धृ�
ते॒ ध�॑नो हेि॒ तर॒�ा�ृ॑ण�ु िव��तः॑ । अथो॒ य इ॑ष��ध�वा�रे
अ॒�ि�धेि॑ ह � तम् ॥ १ ॥

श�॑वे॒ नमः॑ । नम॑�े अ�ु भगव���े�॒राय॑ महादे व


॒ ाय॑ ���काय॑
ित्रपुरा��काय॑ ित्रकाि�का�लाय॑ कालाि�र�द्राय॑ नीलक॒ �ाय॑ मृ�ु�य
॒ ाय॑
सव��॒राय॑ सदा�श�वाय॑ श्रीम�हादेव
॒ ाय॒ नमः॑ ॥

नमो॒ िहर॑�बाहवे सेना��े॑ िद �शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ�


॒ �
े ो॒
ह�र॑केशे�ः पश�नां पत॑ये॒ नमो॒ नमः॑ स॒���॑राय॒ ��षी॑मते
18
पथी॒नां पत॑ये॒ नमो॒ नमो॑ ब��शाय॑ िव�ा��धनेऽ�ा॑नां� पत॑ये॒ नमो॒
नमो॒ ह�र॑केशायोपवी॒ितने॑ प��ानां� पत॑ये॒ नमो॒ नमो॑ भ॒व�॑ हे॒�ै
जग॑तां� पत॑ये॒ नमो॒ नमो॑ र�द्राया॑तता�िवने॒ �ेत्रा॑णां� पत॑ये॒ नमो॒
नमः॑ स�तायाह॑�ाय॒ वना॑नां� पत॑ये॒ नमो॒ नमो॒ रोिह॑ताय ��पत॑ये
वृ�
॒ ाणां� पत॑ये॒ नमो॒ नमो॑ म॒��णे॑ वा�ण�जाय॒ क�ा॑णां� पत॑ये॒
नमो॒ नमो॑ भुवं॒तये॑ वा�रव�ृ � तायौष॑धीनां� पत॑ये॒ नमो॒ नम॑
उ॒�ैघ� ॑षायाक्र॒ �य॑ते प�ी॒नां पत॑ये॒ नमो॒ नमः॑ कृ �वी॒ताय॒
धाव॑ते॒ स�॑नां� पत॑ये॒ नमः॑ ॥ २ ॥

नमः॒ सह॑मानाय िन�ा��धन॑ आ�ा��धनी॑नां� पत॑ये॒ नमो॒ नमः॑ कक� भाय॑


िनष॒िङ्गणे ᳚ �े�नानां� पत॑ये॒ नमो॒ नमो॑ िनष॒िङ्गण॑ इषु�ध�मते॒
त�॑ राणां� पत॑ये॒ नमो॒ नमो॒ व�॑ते प�र॒व�॑ते �ाय�नां पत॑ये॒
नमो॒ नमो॑ िनचे॒रवे॑ प�रच॒रायार॑�ानां� पत॑ये॒ नमो॒ नमः॑ सृका�िव�ो॒
�जघाग्ं स
॑ �ो मु��तां पत॑ये॒ नमो॒ नमो॑ऽ�स�म�ो॒ न�॒ �र॑�ः
प्रकृ ॒ �ानां� पत॑ये॒ नमो॒ नम॑ उ�ी॒िषणे॑ िग�रच॒राय॑ कु ल��ानां�
पत॑ये॒ नमो॒ नम॒ इषु॑म�ो ध�ा�िव�॑� वो॒ नमो॒ नम॑ आत�ा�ने�ः॑
प्रित�दधा॑ने�� वो॒ नमो॒ नम॑ आ॒य�॑ �ो िवसृज
॒ �॑� वो॒ नमो॒
नमोऽ�॑�ो॒ िव�॑�� वो॒ नमो॒ नम॒ आसी॑ने�ः� शया॑ने��
वो॒ नमो॒ नमः॑ ��प�ो॒ जाग्र॑�� वो॒ नमो॒ नम॒���॑�ो॒
धाव॑�� वो॒ नमो॒ नमः॑ स॒भा�ः॑ स॒भाप॑ित�� वो॒ नमो॒ नमो॒
अ�े॒�ोऽ�॑पित�� वो॒ नमः॑ ॥ ३ ॥

नम॑ आ���धनी ᳚�ो िव�िव�॑�ी�� वो॒ नमो॒ नम॒


उग॑णा��ृग्ंह॒ती�॑� वो॒ नमो॒ नमो॑ गृ�
॒ े�ो॑ गृ�
॒ प॑ित��
᳚ व्रात॑पित�� वो॒ नमो॒ नमो॑ ग॒णे�ो॑
वो॒ नमो॒ नमो॒ व्राते�ो॒
ग॒णप॑ित�� वो॒ नमो॒ नमो॒ िव�॑पे�ो िव���॑पे�� वो॒ नमो॒ नमो॑
19
म॒ह�ः॑ , �ु��के�॑� वो॒ नमो॒ नमो॑ र॒�थ�ो॑ऽर॒थे�॑�
᳚ रथ॑पित�� वो॒ नमो॒ नमः॒ सेना᳚�ः
वो॒ नमो॒ नमो॒ रथे�ो॒
सेना�िन�॑� वो॒ नमो॒ नमः॑ , �॒�ृ�ः॑ सं ग्रही॒तृ�॑� वो॒ नमो॒
नम॒��॑�ो रथका�रे�� ᳚
॑ वो॒ नमो॒ नमः॒ कु ला॑ले�ः क॒ मार्रे��
᳚ िनषा�दे��
वो॒ नमो॒ नमः॑ प����े�ो ॑ वो॒ नमो॒ नम॑ इष�कृ�ो॑
ध��कृ�॑� वो॒ नमो॒ नमो॑ मृग॒यु�ः॑ �॒िन�॑� वो॒ नमो॒
नमः॒ ��ः� �प॑ित�� वो॒ नमः॑ ॥ ४ ॥

नमो॑ भ॒वाय॑ च र�द्राय॑ च॒ नमः॑ श॒वार्य॑ च पश�पत॑ये च॒ नमो॒


नील॑ग्रीवाय च �शित�क�ा॑य च॒ नमः॑ कप॒िदर्ने॑ च॒ �ु॑�के शाय च॒ नमः॑
सहस्रा��ाय॑ च श॒तध॑�ने च॒ नमो॑ िग�र॒शाय॑ च �शिपिव��ाय॑ च॒
नमो॑ मी॒ढु�॑माय॒ चेषु॑मते च॒ नमो᳚ ह्र॒�ाय॑ च वाम॒नाय॑ च॒ नमो॑
बृह॒ते च॒ वष�यसे
॑ च॒ नमो॑ वृद्ध
॒ ाय॑ च सं ॒वृ�॑ने च॒ नमो॒
अिग्र॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चा�ज�राय॑ च॒ नमः॒ शीिघ्र॑याय
च॒ शी�ा॑य च॒ नम॑ ऊ॒ �ार् ॑य चाव���ा॑य च॒ नमः॑ स्रोत॒�ा॑य च॒
द्वी�ा॑य च ॥ ५ ॥

नमो᳚ �े��ाय॑ च किन��ाय॑ च॒ नमः॑ पूवर्॒जाय॑ चापर॒जाय॑ च॒


नमो॑ म��माय॑ चापग॒�ाय॑ च॒ नमो॑ जघ॒�ा॑य च॒ बु��॑याय च॒
नमः॑ सो॒�ा॑य च प्रितस॒यार् ॑य च॒ नमो॒ या�ा॑य च॒ �े�ा॑य च॒
नम॑ उवर्॒यार् ॑य च॒ ख�ा॑य च॒ नमः॒ �ो�ा॑य चाऽवसा��ा॑य च॒
नमो॒ व�ा॑य च॒ क�ा॑य च॒ नमः॑ श्र॒वाय॑ च प्रितश्र॒वाय॑ च॒
नम॑ आ॒शुषण
े॑ ाय चा�शुर॑थाय च॒ नमः॒ शूरा॑य चाव�भ� �ते च॒ नमो॑
व॒िमर्णे॑ च वर��थने॑ च॒ नमो॑ िब���ने॑ च कव॒�चने॑ च॒ नमः॑ श्र�ताय॑
च श्रुतसे॒नाय॑ च ॥ ६ ॥

20
नमो॑ दु��� ा॑य चाहन॒�ा॑य च॒ नमो॑ धृ� ॒ वे॑ च प्रमृश ॒ ाय॑
च॒ नमो॑ द�ताय॑ च॒ प्रिह॑ताय च॒ नमो॑ िनष॒िङ्गणे॑ चेषु�ध�मते॑
च॒ नम॑�ी॒�ेषव
॑ े चाय��धने॑ च॒ नमः॑ �ाय�धाय॑ च स�ध�॑ने
च॒ नमः॒ स्रु�ा॑य च॒ प�ा॑य च॒ नमः॑ का�ट्या॑य च नी॒�ा॑य च॒
नमः॒ सूद्या॑य च सर॒�ा॑य च॒ नमो॑ ना�द्याय॑ च वैश॒�ाय॑ च॒ नमः॒
कू �ा॑य चाव॒ट्या॑य च॒ नमो॒ व�ार् ॑य चाव॒�ार्य॑ च॒ नमो॑ मे�
॒ ा॑य
च िवद्य��ा॑य च॒ नम॑ ई�॒ ध्रया॑य चात॒�ा॑य च॒ नमो॒ वा�ा॑य च॒
रे��॑याय च॒ नमो॑ वा���ा॑य च वा�� पाय॑ च ॥ ७ ॥

नमः॒ सोमा॑य च र�द्राय॑ च॒ नम॑�ा�म्राय॑ चार�णाय॑ च॒ नमः॑ श॒ङ्गाय॑


च पश�पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑
च दूरेव॒धाय॑ च॒ नमो॑ ह�
॒ े च॒ हनी॑यसे च॒ नमो॑ वृ�
॒ े�ो॒
ह�र॑केशे�ो॒ नम॑�ा�राय॒ नम॑श्श॒�वे॑ च मयो॒भवे॑ च॒ नमः॑
शङ्क॒राय॑ च मय��राय॑ च॒ नमः॑ �श�वाय॑ च �श�वत॑राय च॒
नम॒�ी�ार् ॑य च॒ कू �ा॑य च॒ नमः॑ पा�यार् ॑य चावा�यार् ॑य च॒ नमः॑
प्र॒तर॑णाय चो॒�र॑णाय च॒ नम॑ आता�यार् ॑य चाला�द्या॑य च॒ नमः॒
श�ा॑य च॒ फे�ा॑य च॒ नमः॑ �सक॒ �ा॑य च प्रवा�ह्या॑य च ॥ ८ ॥

नम॑ इ�र॒�ा॑य च प्रप॒�ा॑य च॒ नमः॑ िक�ग्ंश॒लाय॑ च॒ �य॑णाय च॒


नमः॑ कप॒िदर्ने॑ च पुल॒�ये॑ च॒ नमो॒ गो�ा॑य च॒ गृह्या॑य च॒
नम॒��ा॑य च॒ गेह्या॑य च॒ नमः॑ का�ट्या॑य च गह्वरे�॒ ाय॑ च॒ नमो᳚
ह्रद॒�ा॑य च िनवे॒�ा॑य च॒ नमः॑ पाग्ं स॒�ा॑य च रज॒�ा॑य च॒ नमः॒
शु�ा॑य च ह�र॒�ा॑य च॒ नमो॒ लो�ा॑य चोल॒�ा॑य च॒ नम॑ ऊ॒ �ार् ॑य
च स��ार् ॑य च॒ नमः॑ प॒�ार् ॑य च पणर्श॒द्या॑य च॒ नमो॑ऽपग�रमा॑णाय
चा�भ�॒ते च॒ नम॑ आ��द॒ते च॑ प्र��द॒ते च॒ नमो॑ वः िक�र॒के�ो॑
देव
॒ ाना�ग्॒ं �द॑ये�ो॒ नमो॑ िव�ीण॒के�ो॒ नमो॑ िव�च���े�ो॒ नम॑
21
आिनहर्॒ते�ो॒ नम॑ आमीव॒�े�ः॑ ॥ ९ ॥

द्रापे॒ अ�॑स�ते॒ द�र॑द्र�॒ ील॑लोिहत । ए॒षां पु�॑षाणामेष ॒ ां प॑श�नां


मा भेमार्ऽरो॒ मो ए॑षां� िक�न ॒ ाम॑मत् । या ते॑ �द्र �श�वा त॒नःू �श�वा
िव��ाह॑भेषजी । �श�वा र�द्र�॑ भेषज ॒ ी तया॑ नो मृड जी॒वसे ᳚ । इम ॒ ाग्ं
र�द्राय॑ त॒वसे॑ कप॒िदर्ने ᳚ �॒यद्वी॑राय॒ प्रभ॑रामहे म॒ितम् । यथा॑
नः॒ शमस॑िद्द्वपदे
� ॒ चतु॑�दे ॒ िव�ं ॑ प��ं ग्रामे॑ अ॒���ना॑तुरम्
। मृड॒ ा नो॑ �द्रो॒त नो॒ मय॑�ृ�ध �॒यद्वी॑राय॒ नम॑सा िवधेम ते ।
य�ं च॒ यो�॒ मनु॑राय॒जे िप�ता तद॑�ाम॒ तव॑ �द्र॒ प्रणी॑तौ ।
मा नो॑ म॒हा�॑म�त मा नो॑ अभर्॒कं मा न॒ उ�॑�म�त मा न॑ उ���तम् ।
मा नो॑ऽवधीः िप�तरं ॒ मोत मा�तरं ॑ िप्र�या मा न॑��नुवो॑ �द्र री�रषः । मा
न॑�ो॒के तन॑ये॒ मा न॒ आयु॑िष� मा नो॒ गोष� मा नो॒ अ�ेष॑ ु री�रषः । वी॒रा�ा
नो॑ �द्र भािम�तोऽव॑धीहर्॒िव�॑�ो॒ नम॑सा िवधेम ते । आ॒रा�े॑ गो॒� उ॒त
पू॑�ष॒�े �॒यद्वी॑राय स��म॒�े ते॑ अ�ु । र�ा॑ च नो॒ अ�ध॑ च देव
� ः ᳚ । ��िह श्र�तं ग॑तर्॒सदं ॒
ब्र�ह्यधा॑ च नः॒ शमर् ॑ य� िद्वबहार्
युवा॑नं मृग॒ � भी॒ममु॑पह�
॒ ुम�ग्रम् । मृड॒ ा ज॑�र॒त्रे �॑ द्र॒ �वा॑नो
अ॒��े॑ अ॒�ि�व॑प�� सेनाः᳚ । प�र॑णो र�द्र�॑ हे॒ितवृर् ॑ण��
प�र॑ �ेष
� �॑ दुमर्॒ित र॑घा�योः । अव॑ ���रा म॒घव॑��नु��
मीढ्व॑ �ो॒काय॒ तन॑याय मृडय । मीढु॑ �म॒ �शव॑तम �श�वो नः॑ स�मना॑
भव । प॒रम॒ े वृ�॒ आयुध ॑ ि��धाय॒ कृ ि�ं� वसा॑न॒ आच॑र ॒ िपना॑कं॒
िबभ्र॒दाग॑िह । िविक॑ �रद॒ िवलो॑िहत॒ नम॑�े अ�ु भगवः । या�े॑ स॒हस्रग्ं ॑
हेत
॒ यो॒�म॒�ि�व॑प�� ताः । स॒हस्रा॑�ण सहस्र॒धा बा॑ह�वो�व॑ हेत
॒ यः॑
। तासा�मीशा॑नो भगवः परा॒चीना� मुखा॑ कृ �ध ॥ १० ॥

स॒हस्रा॑�ण सहस्र॒शो ये र�द्रा अ�ध� भू�ा᳚म् । तेषाग्ं ॑ सहस्रयोज॒नेऽव॒ध�ा॑िन


त��स । अ॒���॑ह॒�ण े᳚
॑ र्॒वऽ��र॑�े भ॒वा अ�ध॑ । नील॑ग्रीवाः
22
�शित�क�ाः᳚ श॒वार् अ॒धः , �॑माच॒राः । नील॑ग्रीवाः �शित�क�ा� िदवग्ं ॑
र�द्रा उप॑�श्रताः । ये वृ�
॒ ेषु॑ स॒���॑रा॒ नील॑ग्रीवा� िवलो॑िहताः ।
ये भ�ताना�म�ध॑पतयो िव�श�खासः॑ कप॒िदर्नः॑ । ये अ�ेष॑ ु िव�िव�॑���
पात्रेष॑ � िपब॑तो॒ जनान्॑ । ये प॒थां प॑�थ�र�॑य ऐलबृद॒ ा य॒�ुधः॑
। ये ती॒थार्िन॑ प्र॒चर॑�� सृक॒ ाव॑�ो िनष॒िङ्गणः॑ । य ए॒ताव॑��॒
भूयाग्ं स
॑ �॒ िदशो॑ र�द्रा िव॑त���रे । तेषाग्ं ॑ सहस्रयोज॒नेऽव॒ध�ा॑िन

त��स । नमो॑ र�द्रे�ो॒ ये पृ॑�थ��ां येऽ��र॑ �े॒ ये िद �िव येषा�म�ं ॒
वातो॑ व॒रष्॒ िमष॑व॒��
े ो॒ दश॒ प्राची॒दर्श॑ द���णा दश॑
प्र॒तीची॒दर्शोदी॑ची॒दर्शो॒�ार्�े�ो॒ नम॒�े नो॑ मृडय�� ते यं िद्व�ो

य�॑ नो॒ द्वे ि�� तं वो॒ ज�े॑ दधािम ॥ ११ ॥

�॑�कं यजामहे सुग॒��ं पु॑ि��वधर् ॑नम् । उ॒वार्�रक


� िम॑व॒
ब�॑ना�ृ�
� ोमुर् ॑�ीय॒ माऽमृता᳚त् । यो र�द्रो अ॒�ौ यो अ॒�ु य ओष॑धीष�
यो र�द्रो िव�ा� भुव॑ना िव�वेश॒ त�ै ॑ र�द्राय॒ नमो॑ अ�ु । तमु॑ ��िह �
यः ���षुः स�ध�ा� यो िव�॑�� �य॑ित भेष॒ज�॑ । य�ा᳚मह॒ े
सौ ᳚मन॒साय॑ र�द्रं नमो᳚�भद�व
॒ मसु॑रं दुव� । अ॒यं मे॒ ह�ो॒ भग॑वान॒यं
मे॒ भग॑व�रः । अ॒यं मे ᳚ िव��भेषजो॒ ᳚ ऽयग्ं �श�वा�भ॑मशर्नः । ये ते॑
स॒हस्र॑म॒युतं॒ पाशा� मृ�ो॒ म�ार् ॑य॒ ह�॑वे । तान् य॒��॑ मा�यया�
सवार्�नव॑ यजामहे । मृ�
॒ वे॒ �ाहा॑ मृ�
॒ वे॒ �ाहा᳚ । ॐ नमो भगवते �द्राय
िव�वे मृ�ु॑म� पा�िह ॥

प्राणानां ग्र��र�स �द्रो मा॑ िवशा��कः । तेना�ेना᳚�ाय॒� । सदा�श�वोम् ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥

23
॥ चमकप्र�ः ॥

ॐ अ�ा॑िव�ू स॒जोष॑से॒मा व॑धर्�ु वां� िगरः॑ । द्य��व


ै ार्ज�े॑ भ�राग॑तम् ।
वाज॑� मे प्रस॒व�॑ मे॒ प्रय॑ित� मे॒ प्र�स॑ित� मे धी॒ित�॑ मे॒
क्रतु॑� मे॒ �र॑� मे॒ �ोक॑ � मे श्रा�व�॑ मे॒ श्रुित॑� मे॒
�ोित॑� मे॒ सुव॑� मे प्रा�ण�॑ मेऽपा�न�॑ मे �ा�न�॒ मेऽसु॑�
मे �च��ं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑� मे॒ च�ु॑� मे॒
श्रोत्रं॑ च मे॒ द�॑� मे॒ बलं ॑ च म॒ ओज॑� मे॒ सह॑� म॒
आयु॑� मे ज॒रा च॑ म आ॒�ा च॑ मे त॒नू�॑ मे॒ शमर् ॑ च मे॒ वमर् ॑
च मे॒ऽङ्गा॑िन च मे॒ऽ�ािन॑ च मे॒ प�ग्ं ि॑ ष च मे॒ शरी॑रा�ण च मे ॥ १॥

�ै�ं॑ च म॒ आ�ध॑प�ं च मे म॒��


ु ॑ मे॒ भाम॑�॒ मेऽम॑�॒
मेऽ�॑� मे जे॒मा च॑ मे मिहमा
� च॑ मे व�र॒मा च॑ मे प्र�थ�मा च॑ मे
व॒�ार् च॑ मे द्राघ�या च॑ मे वृद्ध
॒ ं च॑ मे॒ वृिद्ध॑� मे स॒�ं च॑
मे श्र॒द्धा च॑ मे॒ जग॑� मे॒ धनं ॑ च मे॒ वश॑� मे॒ ��िष॑�
मे क्र�॒डा च॑ मे॒ मोद॑� मे जा�तं च॑ मे जिन��मा॑णं च मे स��ं च॑
मे सुकृ॒तं च॑ मे िव��ं च॑ मे॒ वेद्यं॑ च मे भ�तं च॑ मे भिव���॑
मे स�गं च॑ मे स�पथं ॑ च म ऋ॒ द्धं च॑ म॒ ऋिद्ध॑� मे कॢ ॒ �ं च॑
मे॒ कॢ ि�॑� मे म॒ित�॑ मे सुम॒ित�॑ मे ॥ २॥

शं च॑ मे॒ मय॑� मे िप्र�यं च॑ मेऽनुका�म�॑ मे॒ काम॑� मे


सौमन॒स�॑ मे भ॒द्रं च॑ मे॒ श्रेय॑� मे॒ व�॑� मे॒ यश॑�
मे॒ भग॑� मे॒ द्रिव॑णं च मे य॒�ा च॑ मे ध॒तार् च॑ मे॒ �ेम॑�
मे॒ धृित॑� मे॒ िव�ं ॑ च मे॒ मह॑� मे सं ि॒ व�॑ मे॒ �ात्रं॑
च मे॒ सू�॑ मे प्र॒सू�॑ मे॒ सीरं ॑ च मे ल॒य�॑ म ऋ॒ तं च॑
मे॒ऽमृतं॑ च मेऽय॒�ं च॒ मेऽना॑मय� मे जी॒वातु�
॑ मे दीघार्य��ं
24
च॑ मेऽनिम�त्रं च॒ मेऽभ॑यं च मे स�गं च॑ मे॒ शय॑नं च मे स�षा च॑
मे स�िदनं ॑ च मे ॥ ३॥

ऊक्चर् ॑ मे स�नृता॑ च मे॒ पय॑� मे॒ रस॑� मे घृत॒ ं च॑ मे॒


मधु॑ च मे॒ स��॑� मे॒ सपी॑ित� मे कृ ॒ िष�॑ मे॒ वृि�॑�
मे॒ जैत्रं॑ च म॒ औ�द्भ॑द्यं च मे र॒िय�॑ मे॒ राय॑� मे प��ं च॑
मे॒ पुि�॑� मे िव�भु च॑ मे प्र॒भु च॑ मे ब॒� च॑ मे॒ भूय॑� मे
प�ण� च॑ मे प�णर्त॑रं च॒ मेऽ��॑ित� मे॒ कू य॑वा�॒ मेऽ�ं ॑ च॒
मेऽ�ु॑� मे व्री॒हय॑� मे॒ यवा᳚� मे॒ माषा᳚� मे॒ ितला᳚� मे
म�द्गा�॑ मे ख॒�ा᳚� मे गो॒धूमा᳚� मे म॒सुरा᳚� मे िप्र�यंग॑व�॒
मेऽण॑व� मे �ा�मका᳚� मे नी॒वारा᳚� मे ॥ ४॥

अ�ा॑ च मे॒ मृि�॑का च मे िग�रय॑� मे॒ पवर् ॑ता� मे॒ �सक॑ ता� मे॒
वन॒�त॑य� मे॒ िहर॑�ं च॒ मेऽय॑� मे॒ सीसं ॑ च मे॒ त्रपु॑�
मे �ा�मं च॑ मे लो॒हं च॑ मे॒ऽि��॑ म॒ आप॑� मे वी॒�ध॑� म॒
ओष॑धय� मे कृ �प॒�ं च॑ मेऽकृ �प॒�ं च॑ मे ग्रा��ा�॑ मे
प॒शव॑ आर॒�ा�॑ य॒�ेन॑ क��ां िव��ं च मे॒ िवि�॑� मे भ�तं
च॑ मे॒ भूित॑� मे॒ वसु॑ च मे वस॒ित�॑ मे॒ कमर् ॑ च मे॒ शि�॑�॒
मेऽथर् ॑� म॒ एम॑� म॒ इित॑� मे॒ गित॑� मे ॥ ५॥

अ॒ि��॑ म॒ इ�॑ � मे॒ सोम॑� म॒ इ�॑� मे सिव�ता च॑ म॒


इ�॑ � मे॒ सर॑�ती च म॒ इ�॑ � मे प�षा च॑ म॒ इ�॑ � मे॒
बृह॒�ित॑� म॒ इ�॑ � मे िम�त्र�॑ म॒ इ�॑ � मे॒ व�॑ ण�
म॒ इ�॑ � मे॒ ��ा॑ च म॒ इ�॑ � मे धा�ता च॑ म॒ इ�॑ � मे॒
िव�ु॑� म॒ इ�॑ � मे॒ऽ��नौ॑ च म॒ इ�॑ � मे म॒�त॑� म॒
इ�॑ � मे॒ िव�े॑ च मे देव
॒ ा इ�॑ � मे पृ�थ�वी च॑ म॒ इ�॑ �
25
मे॒ऽ��र॑�ं च म॒ इ�॑ � मे॒ द्यौ�॑ म॒ इ�॑ � मे॒ िदश॑� म॒
इ�॑ � मे म�धार् च॑ म॒ इ�॑ � मे प्र॒जाप॑ित� म॒ इ�॑ � मे ॥ ६॥

अ॒ग्ंश
॒ ु�॑ मे र॒���॒ मेऽदा᳚��॒ मेऽ�ध॑पित� म उपा�गश
्॒ं ु�॑
मेऽ�यार्�म�॑ म ऐ�वाय॒व�॑ मे मैत्रावर�ण�॑ म आ���न�॑
मे प्रितप्र॒�ान॑� मे श�क्र�॑ मे म॒�ी च॑ म आग्रय॒ण�॑
मे वै�देव
॒ �॑ मे ध्र�व�॑ मे वै�ान॒र�॑ म ऋतुग्र॒हा�॑
मेऽितग्रा�ह्या᳚� म ऐ�ा���॑ मे वै�देव
॒ �॑ मे म���तीया᳚� मे
माहे�
॒ �॑ म आिद ���॑ मे सािव�त्र�॑ मे सार��त�॑ मे पौ॒��॑
मे पा�ीव॒त�॑ मे हा�रयोज॒न�॑ मे ॥ ७॥

इ�
॒ �॑ मे ब॒िहर्�॑ मे॒ वेिद॑� मे॒ �ध��॑या� मे॒ स्रुच॑� मे
चम॒सा�॑ मे॒ ग्रावा॑ण� मे॒ �र॑व� म उपर॒वा�॑ मेऽ�ध�षव॑णे च
मे द्रोणकल॒श�॑ मे वाय॒�ा॑िन च मे पूत॒भृ�॑ म आधव॒नीय॑� म॒
आ�ी ᳚ध्रं च मे हिव�धार्नं॑ च मे गृह॒ ा�॑ मे॒ सद॑� मे पुरो॒डाशा᳚�
मे पच॒ता�॑ मेऽवभृथ ॒ �॑ मे �गाका�र�॑ मे ॥ ८॥

अ॒ि��॑ मे घ॒मर्�॑ मे॒ऽकर् �॑ मे॒ सूयर् ॑� मे प्रा�ण�॑


मेऽ�मे॒ध�॑ मे पृ�थ�वी च॒ मेऽिद॑ित� मे॒ िदित॑� मे॒ द्यौ�॑
मे॒ श�॑ रीर॒ङ्गुल॑यो॒ िदश॑� मे य॒�ेन॑ क��ा�मृक्च॑ मे॒ साम॑
च मे॒ �ोम॑� मे॒ यजु॑� मे दी॒�ा च॑ मे॒ तप॑� म ऋ॒ तु�॑
मे व्र॒तं च॑ मेऽहोरा॒त्रयो᳚व�
ृर् ॒ ा बृ॑हद्रथ��रे च॑ मे य॒�ेन॑
क�ेताम् ॥ ९॥

गभार्�᳚ मे व॒�ा�॑ मे॒ �िव॑� मे ��वी च॑ मे िद��वाट् च॑ मे


िद�ौ॒ही च॑ मे॒ प�ा॑िव� मे प�ा�वी च॑ मे ित्रव॒��॑ मे ित्रव॒�ा
26
च॑ मे तुयर्॒वाट् च॑ मे तुय�॒ही च॑ मे प�॒वाट् च॑ मे प�ौ॒ही च॑
म उ॒�ा च॑ मे व॒शा च॑ म ऋष॒भ�॑ मे वे॒ह�॑ मेऽन॒ड्वा�॑
मे धे॒नु�॑ म॒ आयु॑यर्॒�ेन॑ क�तां प्रा�णो य॒�ेन॑ क�तामपा�नो
य॒�ेन॑ क�तां �ा�नो य॒�ेन॑ क�तां� च�ु॑यर्॒�ेन॑ क�ता�ग्॒
श्रोत्रं॑ य॒�ेन॑ क�तां� मनो॑ य॒�ेन॑ क�तां� वा�॒�ेन॑ क�तामा��ा
य॒�ेन॑ क�तां य॒�ो य॒�ेन॑ क�ताम् ॥ १०॥

एका॑ च मे ित�स्र�॑ मे॒ प�॑ च मे स॒� च॑ मे॒ नव॑ च


म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ प�॑दश च मे स॒�द॑श
च मे॒ नव॑दश च म॒ एक॑ िवग्ंशित� मे॒ त्रयो॑िवग्ंशित� मे॒
प�॑िवग्ंशित� मे स॒�िवग्ं श
॑ ित� मे॒ नव॑िवग्ंशित� म॒
एक॑ ित्रग्ंश� मे॒ त्रय॑��ग्ंश� मे॒ चत॑स्र� मे॒ऽ�ौ च॑ मे॒
द्वाद॑श च मे॒ षोड॑श च मे िवग्ंश॒ित�॑ मे॒ चतु॑िवर्ग्ंशित�
मे॒ऽ�ािवग्ं श
॑ ित� मे॒ द्वाित्रग्ं श
॑ � मे॒ षि�ग्ं श
॑ � मे
च��र॒गश
्॒ं �॑ मे॒ चतु॑��ा�रग्ंश� मे॒ऽ�ाच॑�ा�रग्ंश�
मे॒ वाज॑� प्रस॒व�ा॑िप�ज�॒ क्रतु॑�॒ सुव॑� म�धार् च॒
���॑य�ा�ाय॒न�ा�॑� भौव॒न�॒ भुव॑न॒�ा�ध॑पित� ॥

११॥

ॐ इडा॑ देव॒�मर्नु॑यर्�॒नीबृर्ह�
॒ ित॑��ाम॒दािन॑ श�ग्ंसष॒िद्व�ेद॑ ेव
॒ ाः
सू᳚�॒वाचः॒ पृ�थ॑वीमात॒मार् मा॑ िहग्ंसी॒मर्धु॑ मिन�े� मधु॑ जिन�े� मधु॑
॒ े�ो॒ वाच॑मुद्यासग्ं शुश्र�षे�ां ᳚
व�ािम� मधु॑ विद�ािम� मधु॑मतीं दे व
े ᳚ �ं मा॑ देव
मन���� ॒ ा अ॑व�ु शो॒भायै ॑ िप�तरोऽनु॑मद�ु॥ ॐ शा��ः�
शा��ः� शा��ः ॑ ॥

27
॥ पु�षसू�म् ॥

ॐ त�ं� योरावृ॑णीमहे । गा�तुं य॒�ाय॑ । गा�तुं य॒�प॑तये । दैवीः ᳚


����र॑�ु नः । ����मार्नु॑षे�ः । ऊ॒ �� �ज॑गातु भेषज
॒ म् । श�ो॑
� ᳚ । शं चतु॑�दे ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥
अ�ु िद्वपदे

ॐ स॒हस्र॑शीषार्� पु�॑षः । स॒ह॒स्रा��ः स॒हस्र॑पात् । स भूिमं॑ िव��तो॑


वृ�
॒ ा । अ�॑ित�द्दशाङ्ग�लम् । पु�॑ष ए॒वेदग्ं सवर्म्᳚ । यद्भ�तं य��
भ�म्᳚ । उ॒तामृ॑त॒��ेशा॑नः । य॒द�ेन॑ ाित�रोह॑ित । ए॒तावा॑न� मिहमा � ।
अतो॒ �ायाग्॑�॒ पू�॑षः ॥ १ ॥

पादो᳚ऽ�� िव�ा॑ भ�तािन॑ । ित्र�पाद॑�ा�मृतं॑ िद �िव । ित्र�पाद��र्


उदै�
॒ ु�॑षः । पादो᳚ऽ�े�हाऽऽभ॑वा��ुनः॑ । ततो॒ िव���॑क्रामत् ।
सा�श॒ना�न॒श॒ने अ॒�भ । त�ा᳚िद्वराड॑
� जायत । िव�राजो॒ अ�ध� पू�॑षः ।
स जा�तो अ�॑�र�त । प॒�ाद्भूिम�मथो॑ प�रः ॥ २ ॥

य�ु�॑षेण हि॒ वषा᳚ । देव॒ ा य॒�मत॑�त । व॒स॒�ो अ॑�ासी॒दा�म्᳚ ।


ग्री॒� इ�
॒ श्श॒रद्ध॒िवः । स॒�ा�ा॑स��र॒धयः॑ । ित्रः स॒� स॒िमधः॑
कृ ॒ ताः । देव
॒ ा यद्य॒�ं त॑�ा�नाः । अब॑��
॒ ु�॑षं प॒शुम् । तं य॒�ं
ब॒रि्॒ हिष� प्रौ�न्॑ । पु�॑षं जा�तम॑ग्र॒तः ॥ ३ ॥

तेन॑ देव
॒ ा अय॑ज� । सा��ा ऋष॑य�॒ ये । त�ा᳚द्य॒�ा�॑वर्॒�तः॑
। स�ृ॑तं पृषदा��म् । प॒शूग्�ाग्�॑क्रे वाय॒�ान्॑ ।
॒ ा�ा��ा�॒ ये । त�ा᳚द्य॒�ा�॑वर्॒�तः॑ । ऋचः॒ सामा॑िन जि�रे ।
आ॒र�
छ�ाग्ं �॑ स जि�रे ॒ त�ा᳚त् । यज���ा॑दजायत ॥ ४ ॥

28
त�ा�द�ा॑ अजाय� । ये के चो॑भ॒याद॑तः । गावो॑ ह जि�रे ॒ त�ा᳚त् ।
त�ा᳚�ा�ता अ॑जा�वयः॑ । य�ु�॑षं ॒ �॑दधुः । क॒ ित�धा �॑क�यन् ।
मुखं॒ िकम॑�� कौ बा�� । काव�� पादा॑वु�ेते । ब्रा�ह्मण
॒ ो᳚ऽ�� मुख॑मासीत् ।
बा�� रा॑ज॒�ः॑ कृ ॒ तः ॥ ५ ॥

ऊ॒ � तद॑�� यद्वै �ः॑ । प॒�ाग्ं श�द्रो अ॑जायत । च॒�मा� मन॑सो जा�तः


। च�ोः॒ सूय� ॑ अजायत । मुखा�िद�॑ �ा�ि��॑ । प्रा�णाद्वा�युर॑जायत ।
ना�ा॑ आसीद॒��र॑�म् । शी॒�� द्यौः सम॑वतर्त । प॒�ां भूिम�िदर्श॒ः
श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑क�यन् ॥ ६ ॥

वेदा�हमे॒तं पु�॑षं म॒हा�म्᳚ । आ॒िद ��व॑ण�॒ तम॑स॒�ु पा�रे ।


सवार् ॑�ण र�पा�ण॑ िव��च�� धीरः॑ । नामा॑िन कृ ॒ �ाऽ�भ�वद॒न॒,् यदा�े ᳚
। धा�ता प�र�ा�द्यमु॑दाज॒हार॑ । श॒क्रः प्रिव�द्वा��िदश॒�त॑स्रः ।
तमे॒वं िव�द्वान॒मृत॑ इह॒ भ॑वित । ना�ः प�ा� अय॑नाय िवद्यते । य॒�ेन॑
य॒�म॑यज� देव ॒ ाः । तािन� धमार् ॑�ण प्रथ॒मा�ा॑सन् । ते ह॒ नाकं ॑ मिहमानः
� ॑
सच�े । यत्र॒ पूव� ॑ सा��ाः स��॑ देव ॒ ाः ॥ ७ ॥

अ॒�ः स�ू॑तः पृ�थ��ै रसा᳚� । िव��क॑ मर्णः॒ सम॑वतर्॒ता�ध॑


। त�� ��ा॑ िव�दध॑द्रप� मेि॑ त । त�ु�॑ष�� िव�॒माजा॑न॒मग्रे ᳚
। वेदा�हमे॒तं पु�॑षं म॒हा�म्᳚ । आ॒िद ��व॑ण�॒ तम॑सः॒ पर॑�ात्
। तमे॒वं िव�द्वान॒मृत॑ इह॒ भ॑वित । ना�ः प�ा॑ िवद्य॒तेय॑ऽनाय ।
प्र॒जाप॑ित�रित� गभ� ॑ अ॒�ः । अ॒जाय॑मानो बह�धा िवजा॑यते ॥ ८ ॥

त�� धीराः॒ प�र॑जान��� योिनम्᳚ । मरी॑चीनां प॒दिम॑��� वेध ॒ सः॑ ।


यो देव ॒ ानां ᳚ प�रोिह॑तः । पूव�॒ यो देव
॒ े�� आत॑पित । यो देव ॒ �
े ो॑ जा�तः ।
नमो॑ र�चाय॒ ब्राह्म॑ये । �चं ॑ ब्रा�ह्मं ज॒नय॑�ः । दे व
॒ ा अग्रे॒ तद॑ब्रुवन् ।
29
॒ ा अस॒न् वशे ᳚ ॥ ९ ॥
य�ै�वं ब्रा᳚ह्म॒णो िव�द्यात् । त�॑ दे व

ह्री�॑ ते ल॒�ी�॒ प�ौ ᳚ । अ॒हो॒रा॒त्रे पा��� । न�॑त्रा�ण र�पम् ।


अ॒��नौ॒ �ा�म्᳚ । इ�
॒ ं म॑िनषाण । अ॒मुं म॑िनषाण । सव� ॑ मिनषाण ॥ १० ॥

॥ दुगार् सू�म् ॥

ॐ जा�तवेद॑ से सुनवाम॒ सोम॑ मरातीय॒तो िनद॑हाित� वेद॑ः । स नः॑ पषर्॒दित॑


द�गार्�ण� िव�ा॑ ना�वेव॒ �स�ुं ॑ दु�र॒ताऽ��ि�ः ॥ ताम॒ि�व॑णा��
तप॑सा �ल॒�ीं वैर॑ ोच॒नीं क॑ मर्फ॒लेष� जु�ा᳚म् । द�गा� देव
॒ ीग्ं
शर॑णम॒हं प्रप॑द्ये स�तर॑�स तरसे॒ नमः॑ ॥ अ�े॒ �ं पा॑रया� न�ो॑
अ॒�ान्थ्�����भ�रित॑ द�गार्�ण� िव�ा᳚ । पू�॑ पृ�
॒ ी ब॑ह�ला न॑ उ॒व�
भवा॑ तो॒काय॒ तन॑याय॒ शं योः ॥ िव�ा॑िन नो द�गर्हा॑ जातवेदः॒ �स��� ना�वा
दु॑�र॒ताऽित॑पिषर् । अ�े॑ अित्र�व�न॑सा गृणा�नो᳚ऽ�ाकं ॑ बो�िव�ता त॒नूना᳚म्
॥ पृत॒ ॒ना� �जत॒ग्॒ं सह॑मानम�ग्रम॒ि�ग्ं �॑वेम पर॒माथ्स॒ध�ा᳚त् ।
स नः॑ पषर्॒दित॑ द�गार्�ण� िव�ा� �ाम॑द्देव
॒ ो अित॑ दु�र॒ताऽ��ि�ः
॥ प्र॒�ोिष॑ क॒ मीड्यो॑ अ��रेषु॑ स॒ना�� होता� न�॑�॒ स��॑
। �ा�ा᳚ऽ�े त॒नुवं॑ िप�प्रय॑�ा���ं ॑ च॒ सौभ॑ग॒माय॑ज� ॥

गो�भ�जुर्�॑मय ᳚ िव�ो॒रन�स�॑रेम । नाक॑ �


॒ ुजो॒ िनिष॑�ं॒ तवे�
पृ�॒ म॒�भ सं व
॒ सा॑नो॒ वै�॑वीं लो॒क इह॒ मा॑दय�ाम् ॥

ॐ का��ा�य॒नाय॑ िव�द्महे॑ क�क� मा�र॑ धीमिह । त�ो॑ दुिगर्ः प्रचो॒दया᳚त् ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥

30
॥ आयु� सू�म् ॥

यो ब्रह्मा ब्रह्मण उ॑ �हा�र प्रा�णैः �श�रः कृ ि�वासाः᳚ िपना�क� ।


ईशानो देवः स न आयु॑दर्धा�त� त�ै जुहोिम हिवषा॑ घृते॒न ॥ १ ॥

िवभ्राजमानः स�रर॑� म॒�ा�-द्रो॒चम


॒ ा�नो घमर्��च॑यर् आ॒गात् ।
स मृ�ुपाशानपनु॑द्य घो॒रा॒िन�हा�य�षे॒णो घृतम॑�ु देव
॒ ः ॥२॥

ब्रह्म�ोित-ब्रर्ह्म-प�ी॑षु ग॒भ�॒ य॒मा�दध


॒ ात् पु��पं ॑ जय॒�म् ।
सुवणर्र�ग्रह-म॑कर्म॒�� त॒मा�य�षे वधर्यामो॑ घृतन
े॒ ॥ ३ ॥

े ᳚ दा��ः ।
�श्रयं ल�ी-मौबला-म��कां� गां� ष॒�ीं च या�िम�सेन�ु
तां िवद्यां ब्रह्मयोिनग्ं ॑ सर�पा�िम�हा�य�षे तपर्यामो॑ घृते॒न ॥ ४ ॥

दा�ाय�ः सवर्यो�ः॑ स यो॒�ः� स॒हस्र


॒ ॒शो िव��पा॑ िवर�पाः ।
ससूनवः सपतयः॑ सय��ा� आ॒यष � ण
े॒ ो घृतिमदं ॑ जुष॒�ाम् ॥ ५ ॥

िद�ा गणा ब��पाः᳚ पुरा॒णा� आयु��दो नः प्रम�॑�ु वी॒रान् ।


ते�ो जुहोिम ब�धा॑ घृते॒न॒ मा� नः॒ प्र॒जाग्ं री�रषो मो॑त वी॒रान् ॥ ६ ॥

॒ ात् य इदं ॑ बभ�व॒ यतो बभूव भुवन॑� गो॒पाः ।


ए॒क॒ ः प�र�
े ᳚ दे व
यम�ेित भुवनग्ं सा᳚�रा॒ये॒ स नो हिवघृर्त-िमहायुष�ु ॒ ः ॥७॥

व॒स�न् �द्रा॑-नािद ��ान् म�तो॑ऽथ सा��ा�न् ऋ॑भून् य॒�ा�न् ग�वार्ग्�


िपतॄग्� िव��ान् ।
भृगून् सपार्ग्�ािङ्गरसो॑ऽथ स॒वार्�न् घृत॒ ॒ग्ं ह��ा �ायु�ा महया॑म
31
श॒�त् ॥ ८ ॥

िव�ो॒ �ं नो॒ अ�॑म॒श्शमर् ॑य� सह� । प्रते॒धारा॑ मध��ुत॒


उथ्सं ॑ दुह्रते॒ अ��॑तम् ॥

आ�भ: गी�भर्: यदतोन ऊनमा�ाय य ह�रवो वधर्मान:।


यदा�ोत्रु�ोमिह गोत्रा�जा�स भूिय�भाजो अध ते �ाम।
ब्रह्म प्रावािद� त�ो मा हासीत्॥

॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ भा� सू�म् ॥

ॐ प्रा�तर॒ि�ं प्रा�त�र�ग्ं ॑ हवामहे प्रा�तिमर्�त्रा व�॑ णा प्रा�तर॒��ना᳚ ।


॒ ितं ॑ प्रा�तः सोम॑म�त र�द्रग्ं �॑वेम ॥
प्रा�तभर्गं॑ प�षणं ॒ ब्रह्म॑ण�

१ ॥ प्रा�त॒�जर्तं॒ भ॑गम�ग्रग्ं �॑वेम व॒यं प�त्र-मिद॑ते॒य� िव॑ध॒तार् ।


आ॒����द्यं म�॑मान��र���द्राजा॑ �च�द्यं भगं ॑ भ॒�ी�ाह॑ ॥ २ ॥

भग॒ प्रणेत॑ ॒-भर्ग॒ स�॑राधो॒ भगे॒मां �धय॒मुद॑व॒दद॑�ः ।


भग॒प्रणो॑ जनय॒ गो�भ�-र�ै॒भर्ग॒प्रनृ�भ॑-नृर्व॒ �॑�ाम ॥

३ ॥ उ॒तेदानीं॒ भग॑व��ामो॒त प्रिप�� उ॒त म�े� अह्ना᳚म् । उ॒तोिद॑ता


मघव॒न्थ्सूयर् ॑� व॒यं दे व
॒ ानाग्ं ॑ सुम॒तौ �ा॑म ॥ ४ ॥

भग॑ ए॒व भग॑वाग्ं अ�ु देवा��ेन॑ व॒यं भग॑व��ाम । तं �ा॑ भग॒ सवर्॒
32
इ�ो॑हवीिम� सनो॑ भग पुर ए॒ता भ॑वेह ॥ ५ ॥ सम॑��रायो॒षसो॑ऽनम�
द�ध�क्रावेव॑ ॒ शुचये॑ प॒दाय॑ । अ॒वार्�ची॒नं व॑स�िवदं ॒ भग॑�ो॒
रथ॑िम�वाऽ�ा॑वा��जन॒ आव॑ह�ु ॥ ६ ॥

अ�ा॑वती॒-ग�म॑ती-नर् उ॒षासो॑ वी॒रव॑ती॒�द॑-मु��ु भ॒द्राः । घृत॒ ं


दुहा॑ना िव��तः॒ प्रपी॑ना य�यं पा॑त �����भ��दा॑ नः ॥ ७ ॥ यो मा᳚ऽ�े
भा�िगनग्ं ॑ स॒�मथा॑भा�गं �चक�॑ऋषित । अभा�गम॑�े॒ तं कु॑ र� माम॑�े
भा�िगनं ॑ कु � ॥ ८ ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ म�पु�म् ॥

ॐ भ॒द्रं कण� ॑�भः शृण�याम॑ देवाः । भ॒द्रं प॑�ेमा���भ�यर्ज॑त्राः ।


᳚ ��वाग्ंस॑��नू�भः॑ । �शेम
���रैरङ्गै�ु ॑ देव
॒ िह॑तं॒ यदायुः॑ ।
���� न॒ इ�ो॑ वृद्ध
॒ श्र॑वाः । ���� नः॑ प�षा िव��वेद॑ ाः । ����
न॒�ा��॒ अ�र॑�नेिमः । ���� नो॒ बृह� ॒ ित॑दर्धातु ॥ ॐ शा��ः� शा��ः�
शा��ः ॑ ।

ॐ यो॑ऽपां पु�ं� वेद॑ । पु�॑वान् प्र॒जावा᳚न् पश�मान् भ॑वित । च॒�मा�


वा अ॒पां पु�म्᳚ । पु�व ॑ ान् प्र॒जावा᳚न् पश�मान् भ॑वित । य ए॒वं वेद॑ ।
यो॑ऽपामा�यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवित । अ॒ि�वार् अ॒पामा�यत॑नम् ।
आ॒यत॑नवान् भवित । यो᳚ऽ�ेरा॒यत॑नं॒ वेद॑ ॥ आ॒यत॑नवान् भवित । आपो॒
वा अ॒�ेरा॒यत॑नम् । आ॒यत॑नवान् भवित । य ए॒वं वेद॑ । यो॑ऽपामा�यत॑नं॒
वेद॑ । आ॒यत॑नवान् भवित । वा�युवार् अ॒पामा�यत॑नम् । आ॒यत॑नवान् भवित ।
यो वा�योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवित ॥

33
आपो॒ वै वा�योरा॒यत॑नम् । आ॒यत॑नवान् भवित । य ए॒वं वेद॑ । यो॑ऽपामा�यत॑नं॒
वेद॑ । आ॒यत॑नवान् भवित । अ॒सौ वै तप॑�॒पामा�यत॑नम् । आ॒यत॑नवान् भवित
। यो॑ऽमु�� तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवित । आपो॒ वा अ॒मु��
तप॑त आ॒यत॑नम् ॥ आ॒यत॑नवान् भवित । य ए॒वं वेद॑ । यो॑ऽपामा�यत॑नं॒
वेद॑ । आ॒यत॑नवान् भवित । च॒�मा� वा अ॒पामा�यत॑नम् । आ॒यत॑नवान् भवित ।
य�॒�म॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवित । आपो॒ वै च॒�म॑स
आ॒यत॑नम्। आ॒यत॑नवान् भवित ॥

य ए॒वं वेद॑ । यो॑ऽपामा�यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवित । न�॑त्रा�ण�


वा अ॒पामा�यत॑नम् । आ॒यत॑नवान् भवित । यो न�॑त्राणामा�यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवित । आपो॒ वै न�॑त्राणामा�यत॑नम् । आ॒यत॑नवान् भवित ।
य ए॒वं वेद॑ ॥ यो॑ऽपामा�यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवित । प॒जर्�ो॒
वा अ॒पामा�यत॑नम् । आ॒यत॑नवान् भवित । यः प॒जर्�॑�ा�यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवित । आपो॒ वै प॒जर्�॑�ा�ऽऽयत॑नम् । आ॒यत॑नवान् भवित ।
य ए॒वं वेद॑ । यो॑ऽपामा�यत॑नं॒ वेद॑ ॥

आ॒यत॑नवान् भवित । सं ॒व॒��रो वा अ॒पामा�यत॑नम् । आ॒यत॑नवान्


भवित । य�ं ॑व��र�ा�यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवित । आपो॒ वै
सं ॑व��र�ा�यत॑नम् । आ॒यत॑नवान् भवित । य ए॒वं वेद॑ । यो᳚ऽ�ु नावं ॒
प्रित॑ि�तां� वेद॑ । प्र�े�व ित॑�ित ॥

ॐ रा॒जा��ध�रा॒जाय॑ प्रसह्यसा�िहने ᳚ । नमो॑ व॒यं वैश्रव॒


᳚ णाय॑ कु मर्हे । स
᳚ णो द॑दातु । क� बे॒राय॑
मे॒ कामा��ाम॒कामा॑य॒ मह्यम्᳚ । का�मे॒�॒रो वैश्रव॒
वैश्रव॒णाय॑ । म॒हा�रा॒जाय॒ नमः॑ ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

34
॥ शा��म�ाः ॥

॥ ॐ श्री गु��ो नमः ह�रः ॐ ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुन�ु । स॒ह वी॒य� ॑ करवावहै ।


ते॒ज॒��ना�वधी॑तम�� मा िव॑िद्वषा�वहै ᳚ ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

ॐ य��॑सामृष॒भो िव���॑पः । छ�ो॒�ोऽ��मृता᳚थ्स��भूव॑


। स मे�ो॑ मे॒धया᳚ �ृणोतु । अ॒मृत॑� देव॒धार॑णो भूयासम् । शरी॑रं
᳚ � भू�र॒िवश्रु॑वम् ।
मे॒ िवच॑षर्णम् । �ज�ह्वा मे॒ मधु॑म�मा । कणार्�ां
ब्रह्म॑णः को॒शो॑ऽ�स मे॒धया िप॑िहतः । श्र�तं मे॑ गोपाय । ॐ शा��ः�
शा��ः� शा��ः ॑ ॥ ॐ वाङ्मे॒ मन॑�स� प्रित॑ि�ता� मनो॑ मे॒ वा�च�
प्रित॑ि�तमा�िवरा॒वीमर् ॑ ए�ध वे॒द� म॒ आणी ᳚�ः श्र�तं मे॒ मा
प्रहा॑सीर॒नेना�धीतेन॑ ाहोरा॒त्रान् स�॑ धा�ृत� ं व॑िद�ािम स॒�ं व॑िद�ािम�
त�ाम॑वत� तद्व�
॒ ार॑मव॒�व॑त� मामव॑तु व॒�ार॒मव॑तु व॒�ारम्᳚ ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥ ॐ आ�ाय�ु ममाङ्गािन वा�ाण��ुः श्रोत्रमथो


बलिम��या�ण च सवार्�ण । सव� ब्रह्मौपिनषदं माऽहं ब्रह्म िनराकु या� मा मा
ब्रह्म िनराकरोदिनराकरणम�िनराकरणं मेऽ�ु । तदा�िन िनरते य उपिनष�ु
धमार्�े मिय स�ु ते मिय स�ु ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥ ॐ भ॒द्रं
कण� ॑�भः शृण�याम॑ दे वाः । भ॒द्रं प॑�ेमा���भ�यज र् ॑त्राः ।
᳚ ��वाग्ंस॑��नू�भः॑ । �शेम
���रैरङ्गै�ु ॑ देव
॒ िह॑तं॒ यदायुः॑
। ���� न॒ इ�ो॑ वृद्ध
॒ श्र॑वाः । ���� नः॑ प�षा िव��वेद॑ ाः ।
���� न॒�ा��॒ अ�र॑�नेिमः । ���� नो॒ बृह॒�ित॑दर्धातु ॥ ॐ शा��ः�
शा��ः� शा��ः ॑ ॥ ॐ पूणर्॒मदः॒ पूणर्॒िमदं ॒ पूणार्�
� ूणर्॒मुद�
॒ ते । पूणर्॒�
पूणर्॒मादा�य पूणर्॒मेवाव�श��ते ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥
35
॥ नारायण सू�म् ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुन�ु । स॒ह वी॒य� ॑ करवावहै ।


ते॒ज॒��ना�वधी॑तम�� मा िव॑िद्वषा�वहै ᳚ ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

ॐ ॥ स॒ह॒स्र॒शीर्॑षं देव
॒ ं ॒ िव��ा�ं ॑ िव��श॑�ुवम् । िव�ं ॑
ना�राय॑णं देव
॒ ॒म॒�रं ॑ पर॒मं प॒दम् । िव��तः॒ पर॑माि���ं� िव��ं
ना॑राय॒णग्ं ह॑�रम् । िव�॑मे॒वेदं पु�॑ष॒-�िद्व�॒-मुप॑जीवित । पितं�
े ॑रग॒ ्ं ॒ शा�॑तग्ं �श�वम॑�ुतम् । ना�राय॒णं म॑हा�े॒यं॒
िव�॑�ा���
िव��ा�ा॑नं प॒राय॑णम् । ना�राय॒णप॑रो �ो॒ित�रा॒�ा ना॑राय॒णः प॑रः ।
ना�राय॒णप॑रं ब्र॒ह्म॒ त॒�ं ना॑राय॒णः प॑रः । ना�राय॒णप॑रो �ा�ता�
�ा�नं ना॑राय॒णः प॑रः । य�॑ िक����॑ग��व�॒ �॒�ते ᳚
श्रूय॒तेऽिप॑ वा ॥

अ�॑बर्॒िह�॑ त��व�॒ �ा�� ना॑राय॒णः ��॑तः । अन॑��म�॑यं


क॒ िवग्ं स॑मद्र� े ऽ�ं ॑ िव��श॑�ुवम् । प॒द्म॒को॒श प्र॑तीका�श॒ग्ं॒
�॒दयं ॑ चा��धोमु॑खम् । अधो॑ िन��ा िव॑त�ा��े� ना��ामु॑प�र॒
ित�॑ित । �ा�लम
॒ ा�लाकु॑ लं भा�ती॒ िव���ा॑यत॒नं म॑हत् । स�॑तग्ं
�श�ला�भ॑�� ल�॑�ाकोश॒सि�॑भम् । त�ा�े॑ सुिष�रग्ं स��ं त��न्᳚
स॒व� प्रित॑ि�तम् । त�� म�े॑ म॒हान॑ि�-िवर्��ा�चर् ॑-िवर्��तो॑मख
ु ः
। सोऽग्र॑भ���भ॑ज����॒�ाहा॑रमज॒रः क॒ िवः ।
ित�यर्॒ग��र्मध
॑ श्शा�यी॒ र॒�य॑��� स�॑ता । स॒�ा�पय॑ित �ं
देह॒ मापा॑दतल॒म�॑कः । त�� म�े� विह्न॑�शखा अ॒णीयो᳚�ार् ��व��॑तः ।
नी॒लतो॑-यद॑म���ा�-िद्वद्यु� �ख
े॑ व
े ॒ भा�॑रा । नी॒वार॒शूक॑व�॒�ी॒
पी॒ता भा᳚���णूप॑मा । त�ाः᳚ �शखा�या म॑�े प॒रमा᳚�ा ��व��॑तः ।
स ब्रह्म॒ स �शवः॒ स ह�रः ॒ से�ः � सोऽ�॑रः पर॒मः ��राट् ॥
36
ऋ॒ तग्ं स॒�ं प॑रं ब्र॒ह्म॒ प��षं ॑ कृ ��िपङ्ग॑ लम् । ऊ॒ �र्रे॑तं
िव॑�पा��ं॒ िव���॑पाय॒ वै नमो॒ नमः॑ ।
ॐ ना�रा॒य॒णाय॑ िव�द्महे॑ वासुदेव
॒ ाय॑ धीमिह । त�ो॑ िव�ुः प्रचो॒दया᳚त् ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ िव�ुसू�म् ॥

ॐ िव�ो॒नक
ुर् ं ॑ वी॒यार् ॑�ण� प्रवो॑चं॒ यः पा�थर् ॑वािन िवम॒मे रजाग्ं �॑ स�
यो अ�॑ भाय॒द� ु ॑रग्ं स॒ध�ं ॑ िवचक्रमा�ण�े॒धो�॑ गा�यो

िव�ो॑रर॒ ाट॑म�स� िव�ोः ᳚ पृ�॒ म॑�स� िव�ोः॒ ��े�ो॒
िव�ो॒�ूर॑�स� िव�ो᳚ध्रव
ुर्॒ म॑�स वै�व
� म॑�स� िव�॑वे �ा ॥

तद॑� िप्र�यम॒�भपाथो॑ अ�ाम् । नरो॒ यत्र॑ देवय


॒ वो॒ मद॑�� ।
� ॒ म�� स िह ब�ु॑�र॒�ा । िव�ोः ᳚ प॒दे प॑रम॒ े म�� उथ्सः॑
उ॒रक्र
। प्रतिद्व�ुस्॑ �वते वी॒यार् ॑य । मृग॒ ो न भी॒मः कु॑ च॒रो िग॑�र॒�ाः ।
य�ो॒�षु॑ ित्र�षु िव�क्रम॑णष
े ु । अ�ध॑���य��� भुव॑नािन� िव�ा᳚ । प॒रो
मात्र॑या त॒नुवा॑ वृधान । न ते॑ मिह�म�॑
� �व
ु �� ॥

उ॒भे ते॑ िवद्म॒ रज॑सी पृ�थ��ा िव�ो॑ देव॒�म् । प॒रम॒ �॑ िवथ्से ।


िवच॑क्रमे पृ�थ�वीमे॒ष ए॒ताम् । �ेत्रा॑य॒ िव��मर्नष
ु॑ े दश॒�न् ।
ध्र�वासो॑ अ� क�॒रयो॒ जना॑सः । ऊ॒ र����ितग्ं स�जिन॑माचकार । ित्रद�व
॒ ः
पृ॑�थ�वीमे॒ष ए॒ताम् । िवच॑क्रमे श॒तचर् ॑सं मिह�ा
� । प्रिव�ुर॑ �ु
त॒वस॒�वी॑यान् । �ेष � ग्ग्ह्य॑�� �िव॑र�� नाम॑ ॥

37
अतो॑ देव॒ ा अ॑व�ुनो॒ यतो॒ िव�ु᳚िवर्चक्र॒ मे । पृ�॒ थ��ा��� धाम॑�भः ।
इद॒ ं िव��िवर्च॑क्रमे त्रे॒धा िनद॑धे प॒दम् । समू॑ढम� पाग्ंस�रे । त्री�ण॑
प॒दा िवच॑क्रमे॒ िव�ुग
॑ �॒पा अदा᳚�ः । ततो॒ धमार् ॑�ण धा�रयन्॑ । िव�ोः॒
कमार् ॑�ण प�त॒ यतो᳚ व्र॒तािन॑ प��शे । इ�॑ �� यु���खा᳚ ॥

तिद्व�ोः ᳚ पर॒मं प॒दग्ं सदा॑ प��� स�रयः॑ । िद �वीव॒ च��रात॑तम्


। तिद्वप्रा॑सो िवप॒�वो॑ जागृव॒ ाग्ं स॒�िम॑�ते । िव�ो॒-यर्�॑रम॒ ं
प॒दम् । पयार्�ा�᳚ अन॑�रायाय॒ सवर् ॑�ोमोऽित रा॒त्र उ॑ �॒म मह॑भर्वित�
सवर्॒�ा�ै� सवर् ॑�� �ज�ै� सवर् ॑मेव
॒ तेना᳚�ोित� सव� ॑ जयित ॥ ॐ
शा��ः� शा��ः� शा��ः ॑ ॥
॥ श्रीसू�म् ॥

ॐ िहर॑�वणा�� ह�र॑णीं स�वणर् ॑रज॒तस्र॑जाम् । च॒�ां िहर�॑


� यीं ल॒�ीं
जात॑वेदो म॒ आव॑ह ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒�ीमन॑पगा�िमनी ᳚म् । य�ां�
िहर॑�ं िव��ेयं॒ गाम�ं ॒ पु�॑षान॒हम् ॥ अ॒�॒प�वा� र॑थम॒�ां
॒ ीमुप॑ह्वये॒ श्रीमार् ᳚ देव
ह�॒ �ना᳚द-प्र॒बो�ध॑नीम् । �श्रयं ॑ देव ॒ ीजुर् ॑षताम् ॥

कां� सो॒���तां िहर॑�प्रा�कारा॑मा�द्रा� �ल॑�ीं तृ�॒ ां त॒पर्य॑�ीम् । प॒द्मे॒


���तां प॒द्मव॑णा�� तािम�होप॑ह्वये॒ �श्रयम् ॥ च॒�ां प्र॑भा�सां य॒शसा�
�ल॑�ीं॒ �श्रयं ॑ लो॒के देव
॒ जु॑�ामुदा�राम् । तां प॒�द्मनी॑मीं॒ शर॑णम॒हं
प्रप॑द्येऽल॒�ीम� ॑ न�तां� �ां वृ॑णे ॥ आ॒िद ��व॑ण�॒ तप॒सोऽ�ध॑जा�तो
वन॒�ित��व॑ वृ� ॒ ोऽथ िब��ः । त�� फला᳚िन� तप॒सा नु॑द�ु
मा�या�॑रा॒या�॑ बा�ह्या अ॑ल॒�ीः ॥ उपैत॑ � मां दे॑वस॒खः क�॒ितर्�॒
म�ण॑ना स॒ह । प्रा�दभ
� ूर्तोऽ��॑
॒ रा��े॒ऽ��न् क�॒ितर्मृ॑िद्धं द॒दातु॑ मे ॥

�ु��॑पा�साम॑लां �े��ाम॑ल॒�ीं ना॑शया��हम् । अभू॑ित�मस॑मृिद्धं �


38
च सवा�� िनणुर् ॑द मे॒ गृहा᳚त् ॥ ग॒��द्वा�रां दु॑राध॒षा�� िन��पु॑�ां
करी॒िषणी ᳚म् । ई�
॒ रीग्ं ॑ सवर् ॑भूता�नां� तािम�होप॑ह्वये॒ �श्रयम् ॥ मन॑सः॒
काम॒माकू᳚ ितं वा�चः स॒�म॑शीमिह । प॒श�नां र�पम�॑�� मिय� श्रीः
श्र॑यतां� यशः॑ ॥ क॒ दर्मन
े॑ प्र॑जाभ�ता� म॒िय� स�॑व क॒ दर्म । �श्रयं ॑
वा�सय॑ मे क� ले मा�तरं ॑ पद्म॒मा�ल॑नीम् ॥ आपः॑ सृज
॒ �ु॑ ����ा�िन�
॒ ीं मा�तरं ॒ �श्रयं ॑ वा�सय॑ मे क� ले ॥
�च��ी॒त वस॑ मे॒ गृहे । िन च॑ दे व

आ॒द्रा� प���र॑णीं प�ि�ं � िप�ङ्ग॒लां प॑द्ममा��लनीम् । च॒�ां िहर�॑


� यीं
ल॒�ीं जात॑वेदो म॒ आव॑ह ॥ आ॒द्रा� यः॒ क�र॑णीं य॒ि�ं � स�वण
॒ ा�
हेम
॑ मा��लनीम् । स�या� िहर�॑
� यीं ल॒�ीं॒ जात॑वदे ो म॒ आव॑ह ॥ तां म॒
आव॑ह॒ जात॑वेदो ल॒�ीमन॑पगा�िमनी ᳚म् । य�ां� िहर॑�ं॒ प्रभूत
॑ ं ॒ गावो॑
दा��ोऽ�ा᳚न्, िव��ेयं॒ पु�॑षान॒हम् ॥

ॐ म॒हा�दे�
॒ ै च॑ िव�द्महे॑ िव�ुप�
॒ ै च॑ धीमिह । त�ो॑ ल�ीः
प्रचो॒दया᳚त् ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ भूसू�म् ॥

ॐ भूिम॑भूर्�ा
॒ द्यौवर् ॑�र॒णाऽ��र॑�ं मिह�ा
� । उ॒प�े॑ ते
दे�िदते॒ऽि�म॑�ा�द-म॒�ाद्या�याद॑धे ॥ आऽयङ्गौः पृ��॑रक्रमी॒
दस॑न�ा�तरं ॒ पुनः॑ । िप�तरं ॑ च प्र॒य�ुवः॑ ॥ ित्र�गश
्ं ॒ द्धाम॒
िवरा॑जित� वा�॑त॒ङ्गाय॑ �श�श्रये । प्र�॑� वह॒ द्यु�भः॑ ॥ अ॒�
प्रा�णाद॑पान॒�॑��॑रित रोच॒ना । �॑�न् मिहषः� सुवः॑ ॥

य�ा᳚ क्र�द्धः प॑रो॒वप॑म�


॒ न
ु ा� यदव॑�ार् । स�क�॑म�े॒ त�व॒
पुन॒�ोद्दी॑पयाम�स ॥ य�े॑ म॒�ुप॑रो�� पृ�थ�वीमनु॑द��से । आ॒िद ��ा
39
िव�े॒ तद्दे व
॒ ा वस॑व� स॒माभ॑रन् ॥

मे॒िदनी॑ देव
॒ ी व॒सु�॑रा �ा�द्वसु॑धा देव ॒ ी वा�सवी ᳚ । ब्र॒ह्मव
॒ ॒चसर्॒ ः
िप॑तृण
॒ ाग् श्रोत्रं॒ च��मर्नः॑ ॥ देव
॒ ी िहर॑�ग�भर्णी देव ॒ ी प्र॒सूवर॑ ी
। सद॑ने स॒�ाय॑ने सीद । स॒म�द्रव॑ती सािव�त्रीह॒ नो देव
॒ ी म॒ह्यङ्ग� ᳚ ।
म॒हीधर॑णी म॒हो��थ॑�ा-श्शृङ्ग॒ े शङ्ग
ृ॑ े य॒�े य॑�े िवभी॒िषणी ᳚ ॥

इ�॑ प�ी �ा�िपनी॑ स�रस॑�रिद �ह । वा�य�मती॑ जल॒शय॑नी �श्र�य�ा�राजा॑


स॒��ो॒प�र॑मेिदनी । �ो॒प�र॑ध�ं ॒ प�र॑गाय । िव���प॒�ीं
॒ ीं॒ मा�ध॒वीं मा॑धव॒िप्रयाम् । ल�ीं ᳚ िप्र�यस॑खीं देव
म॑हीं दे व ॒ ीं॒
न॒मा���ु॑तव॒�भाम् ॥

ॐ ध॒न�धर्॒रायै ॑ िव�द्महे॑ सवर्�स��ै च॑ धीमिह । त�ो॑ धरा प्रचो॒दया᳚त्


। म॒हीं देव॒ ीं िव�ु॑प�ी-मज�यार्म् । प्र॒तीची॑ मेनाग्ं ह॒िवषा॑ यजामः ।
त्रे॒धा िव�ु॑��गा�यो िवच॑क्रमे । म॒हीं िदवं ॑ पृ�थ�वीम॒��र॑�म् ।
त�� ो॒णैित�श्रव॑-इ�
॒ मा॑ना । पु�॒�्॒ �ोकं ॒ यज॑मानाय कृ ण्व॒ती ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥


॥ नीळासू�म् ॥

ॐ गृण
॒ ा�िह � । घृत॒ व॑ती सिवत॒रा�ध॑प�ैः� पय॑�ती॒र���राशा॑नो
अ�ु । ध्र�वा िद �शां िव�ु॑प॒�घो॑रा॒ऽ�ेशा॑ना�सह॑सो॒या म॒नोता᳚
। बृह॒�ित॑-मार्त॒�र�ो॒त वा�यु�॑�व
ु ा�नावाता॑ अ॒�भ नो॑ गृण�ु ।
िव��॒�ो िद �वोध॒�णः॑ पृ�थ��ा अ॒�े�ा॑ना� जग॑तो॒ िव�ु॑प�ी ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥


40
॥ दे वीसू�म् ॥

ॐ अ॒हं र�द्रे�भ�वर्सु॑�भ�रा��हमा᳚िद ��ैरत� िव��देवै᳚ ः ।


अ॒हं िम�त्राव�॑ णो॒भा िब॑भ�र्�हिम᳚�ा��ी अ॒हम॒��नो॒भा ॥ १ ॥

अ॒हं सोम॑माह॒नसं ᳚ िबभ�र्�हं ��ा᳚रम�त प�षणं ॒ भगम्᳚ ।


अ॒हं द॑धािम� द्रिव॑णं हि॒ व�॑ते सुप्रा��े� ए॒ ३◌॒ ◌॑ यज॑मानाय सु��ते ॥ २ ॥

अ॒हं रा��ी ᳚ सं ग
॒ म॑नी॒ वसू᳚नां �चिक�तुषी ᳚ प्रथ॒मा य॒ि�या᳚नाम् ।
॒ ा �॑दधुः पुरत्र� ा भू�र॑�ात्रां� भूयार् ᳚ वे॒शयन्᳚तीम् ॥ ३ ॥
तां मा᳚ देव

मया� सोऽअ�॑मि�� यो िव�प�॑ित� यः प्रा�ण॑ित� यईं ᳚ श्र�णो���म् ।


॑ श्रिद्ध�वं ते ᳚ वदािम ॥ ४ ॥
अ॒म॒�वो॒मा� उप॑��य�� श्र��धश्रुत

अ॒हमे॒व ��यिम�दं व॑दािम� जु�ं᳚ देव


॒ े�भ॑रत� मानु॑ष�े भः ।
यं का�मये॒ तं त॑म�ग्रं कृ॑ णोिम� तं ब्र॒ह्माणं ॒ तमृिषं� तं सु॑मे॒धाम् ॥

५॥

अ॒हं र�द्राय॒ धन�रात॑नोिम ब्रह्म॒िद्वषे॒ शर॑वे॒ह�� वा उ॑ ।


अ॒हं जना᳚य स॒मदं ᳚ कृ णो��हं द्यावा᳚प�ृ थ�वी आिव॑वेश ॥ ६ ॥

अ॒हं सु॑वे िप�तर॑म� म�धन ॒ (अ॒) १◌॒ ◌॑�ः स॑म�द्रे ।


र् ् मम॒ योिन॑र�
ततो॒ िवित॑�॒े भुव॒नान� िव�ो॒ तामूं द्यां व॒�र्णोप॑�ृशािम ॥ ७ ॥

अ॒हमे॒व वात॑ऽइव॒ प्रवा᳚�ा�रभ॑माणा� भुव॑नािन� िव�ा᳚ ।


41
प॒रो िद �वा प॒रए॒ना पृ॑�थ��ै ताव॑ती मिहना
� स�॑भूव ॥ ८ ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥


॥ मेधासू�म् ॥

ॐ य��॑सामृष॒भो िव���॑पः । छ�ो॒�ोऽ��मृता᳚थ्स��भूव॑


। स मे�ो॑ मे॒धया᳚ �ृणोतु । अ॒मृत॑� देव॒धार॑णो भूयासम् । शरी॑रं मे॒
᳚ � भू�र॒िवश्रुव
िवच॑षर्णम् । �ज�ह्वा मे॒ मधु॑म�मा । कणार्�ां ॑ म् । ब्रह्म॑णः
को॒शो॑ऽ�स मे॒धया िप॑िहतः । श्र�तं मे॑ गोपाय । ॐ शा��ः� शा��ः� शा��ः ॑ ॥

ॐ मे॒धादे व
॒ ी ज�षमा॑णा न॒ आगा᳚िद्व�ाची॑
� भ॒द्रा सु॑मन॒�मा॑ना ।
�या� जु�ा॑ न�दमा॑ना द���ा᳚न् बृह॒ द्व॑देम िव�दथे॑ स�वीराः᳚ । �या�
जु�॑ ऋ॒ िषभर् ॑वित दे िव� �या� ब्रह्मा॑ऽऽग॒तश्री॑रत� �या᳚ । �या�
जु�॑���त्रं िव॑�ते वस� सानो॑ जुष�� द्रिव॑णो न मेधे ॥

मे॒धां म॒ इ�ो॑ ददातु मे॒धां दे व


॒ ी सर॑�ती । मे॒धां मे॑
अ॒��ना॑व�भावाध॑�ां� पु�॑रस्रजा । अ॒��रासु॑ च॒ या मे॒धा
� ु॑ च॒ य�नः॑ । दै वीं ᳚ मे॒धा सर॑�ती॒ सा मां ᳚ मे॒धा
ग॑��वष
स�र�भ॑जुर्षता�ग्॒ �ाहा᳚ । आमां ᳚ मे॒धा स�र�भ॑िवर्���॑पा� िहर॑�वणार्�
जग॑ती जग॒�ा । ऊजर् ॑�ती॒ पय॑सा� िप�॑माना� सा मां ᳚ मे॒धा स�प्रती॑का
जुष�ाम् ॥

मिय॑ मे॒धां मिय॑ प्र॒जां म��ि��ेजो॑ दधात� मिय॑ मे॒धां मिय॑ प्र॒जां
मयी�॑ इ�� �यं द॑धात� मिय॑ मे॒धां मिय॑ प्र॒जां मिय� सूय�॒ भ्राजो॑
दधातु ॥

42
ॐ हं॒स॒ हं॒साय॑ िव�द्महे॑ परमहं॒साय॑ धीमिह । त�ो॑ हंसः प्रचो॒दया᳚त् ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥


॥ नवग्रहसू�म् ॥

ॐ शु�ा�रधरं िव�ुं श�शवण� चतुभुर्जम्। प्रस�वदनम् �ाये�वर्


िव�ोपशा�ये॥ ॐ भूः ॐ भुवः॑ ओग्ं ॒ सुवः॑ ॐ महः॑ ॐ जनः ॐ तपः॑ ओग्ं
᳚ ॒ भग� ॑देव
स॒�म् ॐ त�॑िव�तुवर्रेऽ�ं ॒ �॑ धीमिह �धयो॒ यो नः॑
प्रचो॒दया᳚ऽत् ॥ ॐ आपो॒ �ोती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूभुर्व॒�व
ु ॒रोम् ॥

ममोपा�-सम�-दु�रत�यद्वारा श्रीपरमे�र प्री�थ� आिद�ािद नवग्रह देवता


प्रसाद �स�त� आिद�ािद नवग्रह नम�ारान् क�र�े॥

ॐ आस॒�ेन॒ रज॑सा� वतर् ॑मानो िनवे॒शय॑�॒मृतं॒ म�र् ॑� ।


िहर॒� �येन॑ सिव�ता रथेन ॒ ो या॑ित�भुव॑ना िव�प�न्॑ ॥ अ॒ि�ं द�तं
॒ ाऽऽदेव
वृ॑णीमहे॒ होता॑रं िव��वेद॑ सम् । अ॒� य॒��॑ स�क्रतुम्᳚ ॥ येषा�मीशे॑
पश�पितः॑ पश�नां चतु॑�दाम�त च॑ िद्वपदा᳚
� म् । िन��॑तो॒ऽयं य॒ि�यं ॑
भा�गमेत॑ ु रा॒य�ोषा� यज॑मान� स�ु ॥ ॐ अ�धदेवता प्र��धदेवता सिहताय
आिद॑�ाय॒ नमः॑ ॥ १ ॥

ॐ आ�ा॑य�� समेत॑ ु ते िव��त॑�ोम॒ वृ��॑यम् । भवा� वाज॑�


सं ग॒थे ॥ अ॒�ुमे॒ सोमो॑ अब्रवीद॒�िवर्�ा॑िन भेषज
॒ ा । अ॒ि��॑
िव��श॑�व
ु म
॒ ाप॑� िव��भेष॑ जीः ॥ गौ॒री िम॑माय स�ल�लािन�
त�॒�ेक॑पदी िद्वपदी॒
� सा चतु॑�दी । अ॒�ाप॑दी॒ नव॑पदी बभ�वुषी॑
स॒हस्रा᳚�रा पर॒मे �ो॑मन् ॥ ॐ अ�धदेवता प्र��धदेवता सिहताय सोमा॑य॒
नमः॑ ॥ २ ॥
43
ॐ अ॒ि�मूद्धार्
र् ॒ िद �वः क॒ कु�ितः॑ पृ�थ��ा अ॒यम् । अ॒पाग्ं रेताग्ं �॑ स �ज�ित ॥

�ो॒ना पृ॑�थिव� भवा॑ऽनृ�र॒ ा िन�वेशन


॑ ी । य�ा॑न॒श्शमर् ॑ स॒प्रथाः᳚
॥ �ेत्र॑�� पित॑ना व॒य�ग्ंह॒ते नेव॑ जयाम�स । गाम�ं ॑ पोषिय��ा स नो॑
मृडाती॒�शे ᳚ ॥ ॐ अ�धदे वता प्र��धदेवता सिहताय अङ्गा॑रकाय॒ नमः॑ ॥ ३ ॥

ॐ उद्ब॑�
ु �ा�े॒ प्रित॑जागृह्येनिम�ाप�त� सग्ंसृ॑जेथाम॒य�॑ । पुनः॑
कृ ॒ ण्वग्ग्�ा॑ िप�तरं ॒ युवा॑नम॒�ाताग्ं स
॑ ी॒�िय� त�ु॑मत
े॒ म् ॥ इद॒ ं
िव��िवर्च॑क्रमे त्रे॒धा िनद॑धे प॒दम् । समू॑ढम�पाग्ं स�रे ॥ िव�ो॑
र॒राट॑ म�स� िव�ोः ᳚ पृ�॒ म॑�स� िव�ो॒श्��े�ो॒ ᳚ िव�ो॒�ूर॑�स�
िव�ो᳚ध्रव
ुर्॒ म॑�स वै�व
� म॑�स� िव�॑वे �ा ॥ ॐ अ�धदेवता प्र��धदेवता
सिहताय बुधा॑य॒ नमः॑ ॥ ४ ॥

᳚ मिद्वभाित�
ॐ बृह॑�ते॒ अित�यद॒य� अहार्द्द्य� � क्रतु॑म॒�नेष॑ ु ।
यद्दी॒दय॒�व॑सतर्प्रजात॒ तद॒�ास� द्रिव॑ण�ेिह �च�त्रम् ॥ इ�॑ म��
इह॒ पा॑िह � सोमं ॒ यथा॑ शायार्�ते अिप॑ब��त�॑ । तव॒ प्रणी॑ती॒ तव॑
॒ मर्॒�ािव॑वास�� क॒ वय॑�ुय॒�ाः ॥ ब्रह्म॑ज�ा�नं प्र॑थ॒मं
शूरश
प�र�ा�िद्वसी॑म॒त���चो॑ वे॒न आ॑वः । सब���या॑ उप॒मा अ॑�
िव��ा��त�॒ योिन�मस॑त�॒ िववः॑ ॥ ॐ अ�धदेवता प्र��धदेवता सिहताय
बृह�
॒ त॑ये॒ नमः॑ ॥ ५ ॥

ॐ प्रव॑श्श�क्राय॑ भा�नवे॑ भर�म् । ह॒�ं म॒ितं चा��ये॒ सुपू॑तम् । यो


दै�ा॑िन� मानु॑षा ज॒नू�ग्ंष॑ अ॒�िवर्�ा॑िन िव�द्म ना� �जगा॑ित ॥ इ�
॒ ा�णीमा�सु
ना�र॑षु स�प�ी॑म॒हम॑श्रवम् । न ह्य॑�ा अप॒र�न
॒ ज॒रसा� मर॑ते॒
᳚ । अ॒�ाक॑ म�� के व॑लः
पितः॑ ॥ इ�ं ॑ वो िव��त॒��र॒ हवा॑महे॒ जने�ः
44
॥ ॐ अ�धदे वता प्र��धदे वता सिहताय शुक्रा॑य॒ नमः॑ ॥ ६ ॥

॒ ीर॒�भ�॑य॒ आपो॑ भव�ु पी॒तये ᳚ । शं योर॒�भस्र॑व�ु नः


ॐ श�ो॑ दे व
॥ प्रजा॑पते॒ न �देत॒ ा���ो िव�ा॑ जा�तािन� प�र॒ता ब॑भूव । य�ा॑मा�े
जुह�म��ो॑ अ�ु व॒यग्ग्�ा॑म॒ पत॑यो रयी॒णाम् ॥ इम
॒ ं य॑मप्र��रमािह
सीदाऽिङ्ग॑ रो�भः िप�तृ�भ॑�ंिवदा�नः । आ�ा� म�ाः᳚ किवश॒�ा व॑ह�ेन
� ा
रा॑जन्, ह॒िवषा॑ मादय�॥ ॐ अ�धदेवता प्र��धदेवता सिहताय शनै�॑राय॒
नमः॑ ॥ ७ ॥

ॐ कया॑ न���त्र आभु॑वद�ती स॒दावृ॑ध॒�खा᳚ । कया� श�च॑�या


वृत॒ ा ॥ आऽयङ्गौः पृ��॑रक्रमी॒दस॑न�ा�तरं ॒ पुनः॑ । िप�तर॑�
प्र॒य�ुवः॑ ॥ य�े॑ देव
॒ ी िनऋर् ॑ितराब॒ब�� दाम॑ ग्री॒वा�॑िवच॒�र्म् ।
इद॒ �े� तिद्व�ा��ायु॑षो॒ न म�ा�दथा॑जी॒वः िप�तुम॑िद्ध� प्रमु�
॑ ः ॥

ॐ अ�धदेवता प्र��धदे वता सिहताय राह॑वे॒ नमः॑ ॥ ८ ॥

ॐ के ॒ तुङ्कृ॒ण्व�॑के॒तवे॒ पेशो॑ मयार् अपे॒शसे ᳚ । सम�ष�द्भ॑रजायथाः


॥ ब्र॒ह्मा देव ॒ ानां ᳚ पद॒वीः क॑ वी॒नामृिष�िवर्प्रा॑णां मिहषो
� मृग॒ ाणा᳚म् ।
�े॒नोगृध्रा॑णा�ग्�
॒ �ध॑ित�वन
र् ा॑ना�ग्ं॒ सोमः॑ प॒िवत्र॒म�ेि॑ त� रेभन्॑
॥ स�च॑त्र �च�त्रं �च�तयन्᳚तम॒�े �चत्र॑�त्र �च�त्रत॑मं वयो॒धाम् ।
च॒�ं र॒ियं पुर॑ व� ीरम्᳚ बृह॒ �ं � च�॑ च॒�ा�भ॑गृर्ण॒ते यु॑व� ॥

ॐ अ�धदेवता प्र��धदे वता सिहते�ः के तु॑�ो॒ नमः॑ ॥ ९ ॥

॥ ॐ आिद�ािद नवग्रह दे व॑ता�ो॒ नमो॒ नमः॑ ॥

45
॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥
॥ दशशा�यः ॥

ॐ भ॒द्रं कण� ॑�भः शृण�याम॑ देवाः । भ॒द्रं प॑�ेमा���भ�यर्ज॑त्राः


᳚ ��वाग्ंस॑��नू�भः॑ । �शेम
। ���रैरङ्गै�ु ॑ देव॒ िह॑तं॒ यदायुः॑ ।
���� न॒ इ�ो॑ वृद्ध
॒ श्र॑वाः । ���� नः॑ प�षा िव��वेद॑ ाः । ����
न॒�ा��॒ अ�र॑�नेिमः । ���� नो॒ बृह॒�ित॑दर्धातु ॥ ॐ शा��ः� शा��ः�
शा��ः ॑ ॥

ॐ नमो॒ ब्रह्म॑णे॒ नमो॑ अ���ये॒ नमः॑ पृ�थ��ै नम॒ ओष॑धी�ः ।


नमो॑ वा�चे नमो॑ वा�च�त॑ये॒ नमो॒ िव�॑वे बृह॒ते क॑ रोिम ॥ ॐ शा��ः�
शा��ः� शा��ः ॑ ॥

ॐ नमो॑ वा�चे या चो॑िद �ता या चानु॑िदता� त�ै ॑ वा�चे नमो॒ नमो॑ वा�चे नमो॑
वा�च�त॑ये॒ नम॒ ऋिष॑�ो म�॒कृ�ो॒ म�॑पित�ो॒ मामामृष॑यो
म�॒कृतो॑ म�॒पत॑यः॒ परा॑दम
� ार् ऽहमृषी ᳚��॒कृतो॑
म�॒पती॒�रा॑दां वै�देव ु ासग्ं �श�वामद॑�ां� जु�ां ᳚
॒ ीं वाच॑मद्य
देव
॒ े�ः� शमर् ॑ मे॒ द्यौः शमर् ॑पृ�थ�वी शमर्॒ िव�॑िम�दं जग॑त् ।
शमर् ॑ च॒��॒ सूयर् ॑�॒ शमर् ॑ ब्रह्मप्रजाप॒ती । भ�तं व॑िद�े�
भुव॑नं विद�े� तेजो॑ विद�े� यशो॑ विद�े� तपो॑ विद�े� ब्रह्म॑ विद�े
स॒�ं व॑िद�े� त�ा॑ अ॒हिम�दमु॑प॒�र॑ण॒मुप॑�ृण उप॒�र॑णं
मे प्र॒जायै ॑ पश�नां भू॑यादुप॒�र॑णम॒हं प्र॒जायै ॑ पश�नां भू॑यासं ॒
प्राणा॑पानौ मृ�
॒ ोमार् ॑पातं ॒ प्राण॑पानौ॒ मा मा॑ हा�स�ं ॒ मधु॑ मिन�े� मधु॑
जिन�े� मधु॑ व�ािम� मधु॑ विद�ािम� मधु॑मतीं दे व ॒ े�ो॒ वाच॑मुद्यासग्ं
शुश्र�षे�ां ᳚ मन����
े ᳚ �ं मा॑ देव
॒ ा अ॑व�ु शो॒भायै ॑ िप�तरोऽनु॑मद�ु
॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥
46
ॐ शं नो॒ वातः॑ पवतां मात॒�र�ा� शं न॑�पत� सूयर्ः ॑ । अहा॑िन� शं भ॑व�ु
न॒श्शग्ं राित्रः� प्रित॑ धीयताम् । शम�षानो॒ �ु॑�त� शमा॑िद �� उदे॑तु नः ।
�श�वा न॒श्श�॑माभव सुमृडी॒का सर॑�ित ।
माते॒ �ो॑म स॒��ृ श॑ । इडा॑यै॒वा�॑�स वा�� मद्वा᳚��म�ो॑ भूया��
मा वा�ो᳚-��थ्�ह्यवा��ु� भू॑या�द्यो᳚ऽ�ा�े ि�� यं च॑ व॒यं िद्व�ः
� ।
प्र॒ित��ा�स॑ प्रित��ाव॑�ो भूया��मा
प्र॑ित��ाया᳚-��थ्�ह्यप्रित��� भू॑या�द्यो᳚ऽ�ा�े ि�� यं च॑ व॒यं
िद्व�ः
� । आवा॑तवािह भेष॒जं िववा॑तवािह � यद्रपः॑ । �ग्ं िह िव��भेष॑ जो
देव॒ ानां ᳚ द�त ईय॑से । द्वािव�मौ वातौ॑ वात॒ आ�स�ो॒राप॑रा॒वतः॑ ॥

द�ं ॑ मे अ॒� आ॒वात� परा॒�ोवा॑त� यद्रपः॑ । यद॒दोवा॑तते


गृह॒ ेऽ॑ मृत॑� िन��धर् िहतः� । ततो॑ नो देिह जी॒वसे॒ ततो॑ नो धेिह भेष॒जम्
। ततो॑ नो॒ मह॒ आव॑ह॒ वात॒ आवा॑तु भेष॒जम् ।
श॒�ूमर् ॑यो॒भून� ॑ �द॒ े प्रण॒ आयूग्ंि॑ ष ता�रषत् । इ�॑ � गृह॒ ो॑ऽ�स� तं
�ा� प्रप॑द्ये॒ सग��ा�ः॑ । स॒ह य�े� अ��� तेन॑ । भूः प्रप॑द्ये॒ भुवः॒
प्रप॑द्ये॒ सुवः॒ प्रप॑द्ये॒ भूभुर्व�
॒ ुवः॒ प्रप॑द्ये वा�युं प्रप॒द्यन
े ा᳚ता�
देव
॒ तां� प्रप॒द्यऽे �ा॑नमाख॒णं प्रप॑द्ये प्र॒जाप॑तेब्रर्ह्मको॒शं
ब्रह्म॒प्रप॑द्य॒ ॐ प्रप॑द्ये ।
अ॒��र॑�ं म उ॒वर् ॑�रं ॑ बृह॒ द॒�यः॒ पवर् ॑ता�॒ यया� वातः॑
���ा �॑���मा�या᳚ ���ा �॑���मान॑सािन ।
प्राणा॑पानौ मृ�
॒ ोमार् ॑पातं ॒ प्राणा॑पानौ॒ मा मा॑ हा�स�ं ॒ मिय॑ मेध
॒ ां मिय॑
प्र॒जां म��ि��ेजो॑ दधात� मिय॑ मेध ॒ ां मिय॑ प्र॒जां मयी�॑ इ�� �यं
द॑धात� मिय॑ मे॒धां मिय॑ प्र॒जां मिय� सूय�॒ भ्राजो॑ दधातु ॥

द्य��भ-र॒�ु�भः� प�र॑पातम॒�ान�र॑�े�भर��ना� सौभ॑गे�भः । त�ो॑


47
िम�त्रो व�॑ णो मामह�ा�मिद॑ितः� �स�ुः॑ पृ�थ�वी उ॒तद्यौः । कया॑न���त्र
आभु॑वद�ती स॒दावृ॑ध॒�खा᳚ ।
कया�श�च॑�या वृत॒ ा । क�ा॑ स॒�ो मदा॑नां� म�ग्ंह॑�ो मथ्स॒द�॑सः ।
�॒ढा �च॑दा��जे॒ वसु॑ । अ॒भीषुण॒�खी॑नामिव�ता ज॑�रतॄणाम्
॒ ।
श॒तं भ॑वा��ित�भः॑ । वय॑�ुप॒णार् उप॑सेद�� र�ं ॑ िप्र�यमेध
॑ ा� ऋष॑यो॒
नाध॑मानाः । अप॑�ा��मू᳚णिुर्॒ ह प��धर्च�ु॑मुर्म�ग्�॑�ि��धयेव॑
ब॒द्धान् ।
॒ ीर॒�भ�॑य॒ आपो॑ भव�ु पी॒तये ᳚ । शं योर॒�भस्र॑व�ु नः ॥
शं नो॑ देव

ईशा॑ना�वायार् ॑णां� �य॑�ी�षर्णी॒नाम् । अ॒पो या॑चािम भेष॒जम् ।


स�िम�त्रान॒ आप॒ ओष॑धयः स�ु दुिमर्�त्रा��ै ॑ भूयास�य�ऽ�ा�े
᳚ ि��
यं च॑ व॒यं िद्व�ः
� ।
आपो॒ िह�ा म॑यो॒भुव॒�ा न॑ ऊ॒ ज� द॑धातन । म॒हेरणा॑य॒ च�॑से ।
यो वः॑ �श�वत॑मो रस॒��॑ भाजयते॒ ह नः॑ । उ॒श॒ती�र॑व मा�त॑रः ।
त�ा� अर॑ङ्गमामवो॒ य�� �या॑य॒ �ज�॑थ । आपो॑ ज॒नय॑था च नः ।
पृ�॒ थ�वी शा��ा साि�ना॑ शा��ा सामे॑ शा��ा शुचग्ं ॑ शमयतु । अ॒��र॑�ग्ं
शा��ं तद्वा�युना॑ शा��ं त�े॑ शा��ग्ं शुचग्ं ॑ शमयतु । द्यौश्शा��ा
सािद ��ेन॑ शा��ा सा मे॑ शा��ा शुचग्ं ॑ शमयतु ।
॒ �र॑�ग
पृ�॒ थ�वी शा��॑र� ॒ ्॒ं
शा���-द्य�-श्शा���िदर्श-॒ श्शा��॑-रवा�रिद �शा-श्शा��॑-र॒ि�-श्शा��॑-वार्�यु-श्शा��॑-रािद ��-
श्शा��॑-�॒�मा�-श्शा���-नर्�॑त्रा�ण�-शा���-राप॒-श्शा���-रोष॑धय॒-श्शा���-वर्न॒�त॑य॒-श्शा���-
ग�-श्शा��॑-र॒जा-शा���-र�॒-श्शा��ः�
पु�॑ष॒-श्शा���-ब्रर्ह्म॒-श्शा��॑-ब्रार्ह्म॒ण-श्शा���-श्शा��॑-रेव॒
शा��-श्शा��॑-म� अ�� शा��ः ॑ ।
� ॒ चतु॑�दे च॒ शा��ं ॑ करोिम
तया�हग्ं शा��ा स॑वर्शा��ा मह्यं ॑ िद्वपदे
शा��॑म� अ�� शा��ः ॑ ॥
48
एह॒ श्री�॒ ह्री�॒ धृित॑�॒ तपो॑ मे॒धा प्र॑ित��ा श्र॒द्धा स॒�ं
धमर् ॑�ै॒तािन� मोि�॑���-मनूि�॑��� मा मा�ग्॒ श्री�॒ ह्री�॒
धृित॑�॒ तपो॑ मे॒धा प्र॑ित��ा श्र॒द्धा स॒�ं धमर् ॑�ै॒तािन॑ मा�
मा हा॑�सषुः ।
उदायु॑षा �ा�युषोदोष॑धीना�ग्॒ं रसे॒नो��जर्�॑��
शु�े�णोद॑�ाम॒मृता�ग्॒ं अनु॑ । त��ु॑द�व
॒ िह॑तं
प�र�ा᳚��क्रम��र॑त् ।
प�ेम
॑ श॒रद॑श्श॒तं जीवेम
॑ श॒रद॑श्श॒तं न�ा॑म श॒रद॑श्श॒तं
मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तग्ं शृण
॒ वा॑म
श॒रद॑श्श॒तं प्रब्र॑वाम श॒रद॑श्श॒तमजी॑ता�ाम श॒रद॑श्श॒तं
�ोक्च॒ सूय� ॑ �॒शे ।
य उद॑गा�ह॒तोऽणर्वा᳚िद्वभ्राज॑
� मान��र॒र�� म�ा�थ्समा॑ वृषभ
॒ ो
लो॑िहता���ूय� ॑ िवप॒���न॑सा पुनातु ॥

ब्रह्म॑ण॒�ोत॑��स� ब्रह्म॑ण आ॒णी�ो॒ ब्रह्म॑ण आ॒वप॑नम�स धा�र॒तेयं


पृ॑�थ�वी ब्रह्म॑णा म॒ही धा॑�र॒तमेन॑ ेन म॒हद॒��र॑�ं॒ िदवं ॑ दाधार
पृ�थ�वीग्ं सदे॑वां� यद॒हं वेद॒ तद॒हं धा॑रया�ण� मामद्वे दोऽ�ध� िवस्र॑सत् ।
मे॒धा�म॒नी॒षे मािव॑शताग्ं स॒मीची॑ भ�त�� भ���ाव॑��ै�
सवर्॒मायु॑रया�ण� सवर्॒मायुर॑ या�ण ।
आ॒�भग�॒�भर्यर्दतो॑न ऊ॒ नमा�ा॑यय ह�रवो॒ वधर् ॑मानः । य॒दा �ो॒तृ�ो॒
मिह॑ गो॒त्रा र�जा�स॑ भूिय�॒भाजो॒ अध॑ ते �ाम । ब्रह्म॒ प्रावा॑िद�� त�ो॒
मा हा॑सीत् ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

ॐ सं �ा॑ �स�ािम� यजु॑षा प्र॒जामाय�धर्नं॑ च ॥ ॐ शा��ः� शा��ः� शा��ः ॑



49
ॐ शं नो॑ िम�त्रः शं व�॑ णः । शं नो॑ भव�यर्॒मा । शं न॒ इ�ो॒
बृह�
॒ ितः॑ । शं नो॒ िव�ु॑��क्र॒ मः । नमो॒ ब्रह्म॑णे । नम॑�े वायो ।
�मे॒व प्र॒��ं ॒ ब्रह्मा॑�स । �मे॒व प्र॒��ं ॒ ब्रह्म॑ विद�ािम । ऋ॒ तं
व॑िद�ािम । स॒�ं व॑िद�ािम । त�ाम॑वतु । तद्व�
॒ ार॑मवतु । अव॑त� माम् ।
अव॑तु व॒�ारम्᳚ ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

ॐ त�ं� योरावृ॑णीमहे । गा�तुं य॒�ाय॑ । गा�तुं य॒�प॑तये । दैवी ᳚


����र॑�ु नः । ����मार्नु॑षे�ः । ऊ॒ �� �ज॑गातु भेषज
॒ म् । शं नो॑
� ᳚ । शं चतु॑�दे ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥
अ�ु िद्वपदे

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुन�ु । स॒ह वी॒य� ॑ करवावहै ।


ते॒ज॒��ना�वधी॑तम�� मा िव॑िद्वषा�वहै ᳚ ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ नारायणोपिनषत् ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुन�ु । स॒ह वी॒य� ॑ करवावहै ।


ते॒ज॒��ना�वधी॑तम�� मा िव॑िद्वषा�वहै ᳚ ॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

ॐ अथ पु�षो ह वै नारायणोऽकामयत प्रजाः सृ॑जेये॒ित । ना�रा॒य॒णा�ा॑णो


जा�यते । मनः सव���॑ या�ण� च । खं वायु��ितरापः पृ�थवी िव�॑� धा��रणी ।
ना�रा॒य॒णाद्-ब्र॑ह्मा जा�यते । ना�रा॒य॒णाद्-�॑ द्रो जा�यते । ना�रा॒य॒णािद॑�ो
जा�यते । ना�रा॒य॒णा�जापतयः प्र॑जाय॒�े । ना�रा॒य॒णाद्द्वादशािद�ा �द्रा
वसव�वार्�ण च छ॑ �ाग्ं ॒�स । ना�रा॒य॒णादेव समु॑�द्य॒�े । ना�रा॒य॒णे
प्र॑वतर्॒�े । ना�रा॒य॒णे प्र॑लीय॒�े ॥

50
ओम् । अथ िन�ो ना॑राय॒णः । ब्र॒ह्मा ना॑राय॒णः । �श�व�॑ नाराय॒णः ।
श॒क्र�॑ नाराय॒णः । द्या�वा�पृ�॒ थ��ौ च॑ नाराय॒णः । का�ल�॑
नाराय॒णः । िद �श�॑ नाराय॒णः । ऊ॒ �र्�॑ नाराय॒णः । अ॒ध�॑
नाराय॒णः । अ॒��बर्॒िह�॑ नाराय॒णः । नारायण एवेद॑ ग्ं स॒वम
र् ् । यद्भ�तं
य�� भ�म्᳚ । िन�लो िनर�नो िनिवर्क�ो िनरा�ातः शुद्धो देव एको॑ नाराय॒णः
। न िद्वतीयो᳚
� ��� क��॑त् । य ए॑वं वे॒द । स िव�ुरेव भवित स िव�ुरेव

भ॒वित ॥

ओिम�॑ग्रे �ा�हरेत् । नम इ॑ित प॒�ात् । ना�रा॒य॒णाये�ु॑प�र॒�ात् ।


ओिम॑�ेका��रम् । नम इित॑ द्वे अ॒�रे । ना�रा॒य॒णायेित प�ा᳚�रा॒�ण ।
एतद्वै नारायण�ा�ा�॑रं प॒दम् । यो ह वै नारायण�ा�ा�रं पद॑म�ेि� त
। अनपब्रव�वर्मा॑युरेि॒ त । िव�ते प्रा॑जाप॒�ग्ं राय�ोषं ॑ गौप॒�म् ।
ततोऽमृत�म�ुते ततोऽमृत�म�ु॑त इि॒ त । य ए॑वं वे॒द ॥

प्र�गान�ं ब्रह्म पु�षं प्रणव॑�र�पम् । अकार उकार मका॑र इि॒ त । तानेकधा


समभर�देत॑दोिम�ित । यमु�ा॑ मु�॑ते यो॒गी॒ ज॒��संसा॑रब॒�नात्
। ॐ नमो नारायणायेित म॑�ोपा�सकः । वैकु�भुवनलोकं ॑ गिम��ित ।
तिददं परं पु�रीकं िव॑�ान॒घनम् । त�ा�िददा॑व�ा�त्रम् । ब्रह्म�ो
देव॑क�प�त्रो॒ ब्रह्म�ो म॑धुस�दनोम् । सवर्भूत�मेकं॑ नारा॒यणम् ।
कारण�पमकार प॑रब्र॒ह्मोम् । एतदथवर् �शरो॑योऽधी॒ते प्रा�तर॑धीया�नो॒
राित्रकृ तं पापं ॑ नाश॒यित । सा�यम॑धीया�नो॒ िदवसकृ तं पापं ॑ नाश॒यित ।
मा���नमािद�ा�भमुखो॑ऽधीया�नः॒ प�पातकोपपातका᳚�म��ते । सवर् वेद
पारायण पु॑�ं ल॒भते । नारायणसायु�म॑वा�ो॒ित� नारायण सायु�म॑वा�ो॒ित ।
य ए॑वं वे॒द । इ�ु॑प॒िनष॑त् ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥


51
॥ घोष शा��ः ॥

ॐ िम�त्रो॑ऽ�स� व�॑ णोऽ�स । सम॒हं िव�ैद�᳚ व


॒ ैः । �॒त्र�� ना�भ॑र�स ।
�॒त्र�� योिन॑र�स । �ो॒नामासी॑द । स�षदा�मासी॑द । मा �ा॑ िहग्ंसीत् । मा मा॑
िहग्ंसीत् । िनष॑साद धृत॒ व्र॑तो॒ व�॑ णः । प॒�ा᳚�ा । साम्रा᳚�ाय स�क्रतुः॑
। देव
॒ �॑ �ा सिव�तुः प्र॑स॒वे । अ॒��नो᳚बार्���ा᳚म् । प��ो ह�ा᳚�ाम् ।
अ॒��नो॒भ�ष॑�ेन । तेज॑से ब्रह्मवचर्स
॒ ाया��भिष॑�ािम । देव
॒ �॑ �ा
सिव�तुः प्र॑स॒वे । अ॒��नो᳚बार्���ा᳚म् । प��ो ह�ा᳚�ाम् । सर॑��ै�
भैष॑�ेन । वी॒यार् ॑या��ाद्या॑या��भिष॑�ािम ॥

देव
॒ �॑ �ा सिव�तुः प्र॑स॒वे । अ॒��नो᳚बार्���ा᳚म् । प��ो ह�ा᳚�ाम् ।
इ�॑ �े�� �येण॑ । �श्र�यै यश॑से॒ बला॑या��भिष॑�ािम ॥ अ॒यर्॒मणं ॒
बृह॒�ित�िम�ं � दाना॑य चोदय । वाचं ॒ िव��ग्॒ं सर॑�तीग्ं
सिव�तारं ॑ च वा��जन᳚म् । सोम॒ग्॒ं राजा॑नं॒ व�॑ णम॒ि�म॒�ार॑भामहे ।
आ॒िद ��ान्, िव��ग्ं॒ सूय� ॑ ब्र॒ह्माणं ॑ च॒ बृह�
॒ ितम्᳚ । देव
॒ �॑ �ा
े᳚
सिव�तुः प्र॑स॒वऽ��नो᳚बार्���ां ᳚ प��ो ह�ा᳚�ा�ग्॒ं सर॑��ै
वा�चोय॒�ुयर्॒�ेणा��े�ा� साम्रा᳚�ेना��भिष॑�ा�मी�॑��ा�

साम्रा᳚�ेना��भिष॑�ािम� बृह॒�ते�ा� साम्रा᳚�ेना��भिष॑�ािम ॥

देव
॒ ा�े�॑�े�ा� व�॑ णराजानो॒ऽध�ा᳚�ो॒ प�र॑�ा�पा�� न वा
ए॒तेन॑ प�तो न मे�ो॒ न प्रो��॑तो॒यदे॑न॒मतः॑ प्रा�चीनं ॑ प्रो॒�ित�
य���॑त॒मा�ेन॑ प्रो॒�ित� तेन॑ प�त�ेन॒ मे�� � ेन॒ प्रो��॑तः ॥

वस॑व�ा प�र�ा॑द�॒ भिष॑��ु गाय॒त्रेण॒ छ�॑सा ।


र�द्रा�ा॑ द��ण॒तो॑ऽ�भिष॑��� त्रै�ु॑भेन॒ छ�॑सा
। आ॒िद ��ा�ा॑ प॒�ाद॒�भिष॑��� जाग॑तेन॒ छ�॑सा ।
52
᳚ देव
िव�े�ा ॒ ा उ॑ �र॒तो॑ऽ�भिष॑��
॒ ानु॑�ुभेन॒ छ�॑सा ।
बृह॒�ित॑�ो॒प�र॑�ाद॒�भिष॑�त� पा�े ॑ न॒ छ�॑सा ॥

इम ॒ ाय॑ ��धा�े ᳚
॒ ाग्ं र�द्राय॑ ���रध॑�ने॒ िगरः॑ । ���प्रेष॑वे देव
॥ अषा॑ढाय॒ सह॑मानाय मी॒ढुषे ᳚ । ित��ायु॑धाय भरताशृण ॒ ोत॑न ।
�ाद॑�ेभी�द्र॒ श�॑मे�भः । श॒तग्ं िह मा॑ अशीय भेष॒जे�भः॑ । �॑�द्द्वेषो॑
िवत॒रं�ग्ंह॑ः । �मी॑वाग्�ातय�ा� िवषू॑चीः ॥

अहर् ॑��भिषर्� साय॑कािन�ध�॑ । अहर् ॑ि���ं य॑ज॒तं िव���॑पम् ।


अहर् ॑ि��द�॑यसे॒ िव�म॒�व
ु॑ म् । न वा ओजी॑यो �द्र॒ �द॑�� ॥

मा न॑�ो॒के तन॑ये॒ मा न॒ आयु॑िष� मा नो॒ गोष� मा नो॒ अ�ेष॑ ु री�रषः ।


वी॒रा�ानो॑ �द्र भािम�तो व॑धीहर्॒िव�॑�ो॒ नम॑सा िवधेम ते ॥

आ ते॑ िपतमर्�ताग्ं स��मेत॑ ु । मा न॒�ूयर् ॑� स॒�श


ृ ो॑ युयोथाः । अ॒�भ
नो॑ वी॒रो अवर् ॑ित �मेत । प्रजा॑येमिह �द्र प्र॒जा�भः॑ । ए॒वा ब॑भ्रो वृषभ
चेिकतान । यथा॑ दे व॒ न �॑णी॒षे न ह�ग्ंस॑ । हा�व॒न॒श्रून� ॑�द्रे ह॒ बो॑�ध
। बृह॒ द्व॑देम िव�दथे॑ स�वीराः᳚ ॥

प�र॑णो र�द्र�॑ हे॒ितवृर् ॑ण�� प�र॑�े�ष�॑ दुमर्॒ित र॑घा�योः । अव॑


���रा म॒घव॑��नु�� मीढ्व॑ �ो॒काय॒ तन॑याय मृडय ॥

��िह श्र�तं ग॑तर्॒सदं ॒ युवा॑नं मृग॒ ं न भी॒ममु॑पह॒�ुमग्र


� म् ।
मृड॒ ा ज॑�र॒त्रे �॑ द्र॒ �वा॑नो अ॒�ं ते॑ अ॒�ि�व॑प�� सेनाः᳚ ॥

मीढु॑ �म॒ �शव॑तम �श�वो नः॑ स�मना॑ भव । प॒रम॒ े वृ�



53
आयु॑धि��धाय॒ कृ ि�ं� वसा॑न॒ आच॑र ॒ िपना॑कं॒ िबभ्र॒दाग॑िह ॥

अहर् ॑��भिषर्� साय॑कािन� ध�॑ । अहर् ॑ि���ं य॑ज॒तं िव���॑पम् ।


अहर् ॑ि��दं द॑यसे॒ िव�॒म�ुव
॑ म् । न वा ओजी॑यो �द्र॒�द॑�� ॥

�म॑�े र�द्रो असु॑रो म॒हो िद �व�ग्ं शध�॒ मा�॑ तं पृ� ॒ ई ॑�शषे ।


�ं वातैर॑ र�णय
ै ार् ॑�स शङ्ग॒य�ं प�षा िव॑ध॒तः पा॑�स� नु�ना᳚ ।
आवो॒ राजा॑नम॒�र�॑ र�द्रग्ं होता॑रग्ं स��यज॒ग्ं॒ रोद॑�ोः । अ॒ि�ं
प�रात॑निय��ोर॒�च�ा�िद्धर॑��प॒मव॑से कृ णु�म् ॥

ॐ शा��ः� शा��ः� शा��ः ॑ ॥


॥ श्रीगणेशसू�म् ॥

ऋ�ेदसं िहता म�ल-८, अ�क-६, सू�-८१

ॐ आ तू न॑ इ� ��म�ं ᳚ �च�त्रं ग्रा�भं सं गृ॑भाय । म॒हा�ह� ॒ ी


द��॑णेन ॥ १ ॥ िव�द्मा िह �ा᳚ तुिवक� िमर्�ि� वदे �ं᳚ त�वीम॑घम् ।
त�िव�मा�त्रमवो᳚�भः ॥ २ ॥ न॒ िह �ा᳚ शूर दे व ᳚ िद�᳚�म् ।
॒ ा न मतार्सो॒
भी॒मं न गां वा�रय᳚�े ॥ ३ ॥ एतो॒���ं � �वा�मेशा᳚नं॒ व�ः॑ ��राजम्᳚ ।
न राध॑सा म�धर्ष�ः ॥ ४ ॥ प्र �ो᳚ष॒दपु ॑ गा�सष॒��व॒�ाम॑ गी॒यमा᳚नम् ।
अ॒�भराध॑साजुगुरत् ॥ ५ ॥ आ नो᳚ भर॒ द��॑णेना��भ स॒�ेन॒ प्र मृ॑श । इ� �
मानो॒ वसो॒िनर्भार्क्᳚ ॥ ६ ॥ उप॑क्रम॒�ा भ॑र धृष॒ता धृ॑�ो॒ जना᳚नाम् ।
᳚ � सिन॑�ः ।
अदा᳚शू�र�� वेद॑ः ॥ ७ ॥ इ� � य उ॒ नु ते॒ अ��� वाजो॒ िवप्रे�भः
अ॒�ा�भः� सुतं स॑नुिह ॥ ८ ॥ स॒द्यो॒जुव॑�े� वाजा᳚ अ॒��᳚म् िव���᳚�ाः
᳚ म॒�ू ज॑र�े ॥ ९ ॥ ग॒णानां ᳚ �ा ग॒णप॑ितं हवामहे क॒ िवं
। वशै�
क॑ वी॒नामु॑पम
॒ श्र॑व�मम् । �े��॒राजं ॒ ब्रह्म॑णां ब्रह्मण�त॒ आ
54
नः॑ शृण्॒ व��ित�भ॑�ीद॒ साद॑नम् ॥ १० ॥ िन षु सी ᳚द गणपते ग॒णेष�
॑ मं कवी॒नाम् । न ऋ॒ ते ���॑ यते॒ िकं च॒नारे म॒हाम॒क�
�ामा᳚ह�िवर्प्रत
म॑घव��त्र � म॑चर् ॥ ११ ॥ अ॒�भ��ानो᳚ मघव॒�ाध॑माना��खे ᳚ बो॒�ध
व॑सुपते॒ सखी ᳚नाम् । रणं ᳚ कृ �ध रणकृ ��श��ाभ॑�े �च�दा भ॑जा रा॒ये
अ॒�ान् ॥ १२ ॥

॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ ऐकम� सू�म् ॥

ऋिषः सं वननः आिङ्गरसः


छ�ः अनु�ुप् १,२,४ ित्र�ुप् ३
देवता अि�ः १, स�ानम् २-४

ॐ सं स॒िमद्यु॑वसे वृष॒��े॒ िव�ा᳚��यर् आ । इळ


॒ ��दे सिम॑�से॒ स नो॒
वस��ा भ॑र ॥ १ ॥
᳚ जानताम् । देव
सं ग॑��ं � सं व॑द�ं � सं वो॒ मनां�स ॒ ा भा�गं यथा�
पूव� ᳚ स�ाना�ना उ॒पास॑ते ॥ २ ॥

स॒मा�नो म�ः॒ सिम॑ितः समा�नी स॑मा�नं मनः॑ स॒ह �च��मेषाम् ।
स॒मा�नं म�॑म॒�भ म᳚�ये वः समा�नेन॑ वो ह॒िवषा᳚ जुहोिम ॥ ३ ॥
स॒मा�नी व॒ आकू᳚ ितः समा�ना �द॑यािन वः । स॒मा�नम॑�ु वो॒ मनो॒ यथा᳚
वः॒ सुस॒हास॑ित ॥ ४ ॥

॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

55
॥ श्रद्धा सू�म् ॥

ऋिषः श्रद्धा कामायनी


छ�ः अनु�ुप्
देवता श्रद्धा देवी

ॐ श्र॒द्धया�ि��िम॑�ते । श्र॒द्धया॑ िव�ते हि॒ वः । श्र॒द्धां भग॑�


म�धर्िन॑ । वच॒सा वेद॑ याम�स । िप्र�य�् श्र॑द्धे॒ दद॑तः । िप्र�य�् श्र॑द्धे॒
िददा॑सतः । िप्र�यं भो॒जेष� य�॑सु । इद॒ ं म॑ उिद �तं कृ॑ �ध । यथा॑
देव
॒ ा असु॑रेषु । श्र॒द्धाम�ग्रष
े ु॑ चिक्र�रे । ए॒वं भो॒जेष� य�॑सु ।
अ॒�ाक॑ मुिद �तं कृ॑ �ध । श्र॒द्धां दे॑वा� यज॑मानाः । वा�युगो॑पा� उपा॑सते
। श्र॒द्धाग्ं �॑द�
॒ ॑याऽकू᳚ �ा । श्र॒द्धया॑ �यते ह॒िवः । श्र॒द्धां
प्रा�तहर् ॑वामहे । श्र॒द्धां म॒���॑ नं॒ प�र॑ । श्र॒द्धाग्ं सूयर् ॑� िन�म्र�ु च॑
। श्रद्धे॒ श्रद्धा॑पये॒ हमा᳚ । श्र॒द्धा देव
॒ ान�ध॑व�े । श्र॒द्धा िव�॑िम�दं
जग॑त् । श्र॒द्धां काम॑� मा�तरम्᳚ । हि॒ वषा॑ वधर्याम�स ॥

॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ ���नोिममीतां सू�म् ॥

ऋ�ेद सं िहताः म�ल-५, अ�क-४, सू�-५१


ऋिषः ��ात्रेय
छ�ः ित्र�ुप् १,२,३ अनु�ुप् ४,५
देवता िव�ेदेवताः

56
ॐ ���� नो᳚ िममीताम॒��ना� भगः॑ ���� दे� ॒ िद॑ितरन॒वण र् ः॑ । ���� प�षा असु॑रो दधातु नः
���� द्यावा᳚पृ�थ�वी सु॑चे॒तुना᳚ ॥ १ ॥ ���ये ᳚ वा�युमुप॑ ब्रवामहै॒ सोमं ᳚ ���� भुवन
॑ ��
य�ितः॑ । बृह� ॒ ितं� सवर् ॑गणं ���ये ᳚ ���य॑ आिद ��ासो᳚ भव�ु नः ॥ २ ॥ िव�े ᳚ देव ॒ ा नो᳚
अ॒द्या ���ये ᳚ वै�ान॒रो वसु॑रि॒ �ः ���ये ᳚ । देव � वः॑ ���ये ᳚ ���� नो᳚ र�द्रः
॒ ा अ॑व�ृभ
पा��ंह॑सः ॥ ३ ॥ ���� िम॑त्राव�णा ���� प॑�े रेवित । ���� न॒ इ�॑ �ा�ि��॑ ���� नो᳚
अिदते कृ �ध ॥ ४ ॥
���� प�ा�मनु॑ चरेम सूयार्च� �मसा᳚िवव । पुन॒दर्दत॒ ा�॑ता जान॒ता सङ्ग॑ मेमिह ॥ ५ ॥

॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ वैिदक रा��गीता ॥

ॐ आब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवचर्॒सी जा॑यता�मा��न्रा���े रा॑ज�


॒ ॑
इष॒�ः शूरो॑ महार॒थो जा॑यातां� दोग्ध्री॑ धे॒नुव�ढा॑ऽन॒ड्वाना�शुः सि�ः�
पुर॑��य�षा॑ �ज��ू र॑थे�ाः स॒भेयो॒ युवाऽ� यज॑मान� वी॒रो जा॑यतां
िनका�मे िन॑कामे नः प॒जर्�ो॑ वषर्तु फ॒ �ल�ो॑ न॒ ओष॑धयः प��ां योग�ेम
॒ ो
नः॑ क�ताम् ॥ तैि�रीय सं िहता ७।५।१८ ॥

॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ चतुर् वेदम�ा�ण ॥

ॐ अ॒ि�मी ᳚ळे प�रोिह॑तं य॒��॑ देव


॒ मृ�॒ �जम्᳚ । होता᳚रं र�॒धात॑मम् ॥

इष
॒ े �ो॒ज�
� ा॑ वा�यव॑�ो पा�यव॑� देव
॒ ो व॑�िव�ता प्रापर् ॑यत�
श्रे�॑तमाय॒ कमर् ॑ण॒ आ�ा॑य�मि�या देवभा�गमूजर् ॑�तीः॒ पय॑�तीः
57
प्र॒जाव॑तीरनमी॒वा अ॑य॒ख्�ामाव॑�े�न ई ॑शत॒ माऽघशग्ं ॑ सो र�द्र�॑
हे॒ितः प�र॑वो वृण�ु ध्र�वा अ॒���ोप॑तौ �ात ब॒ह्वीयर्ज॑मान� प॒शू�ा॑िह ॥

॒ दा॑तये । िन होता॑ स�थ्स ब॒रि्॒ हिष॑ ॥


अ�॒ आया॑िह वी॒तये॑ गृणा�नो ह�

॒ ीर॒�भ�॑य॒ आपो॑ भव�ु पी॒तये ᳚ । शं योर॒�भस्र॑व�ु नः ॥


शं नो॑ दे व

॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥

॥ वा�ू�म् ॥

ॐ दे व
॒ ीं वाच॑मजनय� देव
॒ ाः । तां िव���॑पाः प॒शवो॑ वद�� ।
सा नो॑ म॒�ेष॒मूज�॒ दुहा॑ना । धे॒नुवार्ग�
॒ ानुप॒सु��तैतु॑ ।
यद्वा�द॑�िवचेत॒नािन॑ । रा��ीद॑ े व॒ ानां ᳚ िनष॒साद॑म॒�ा । चत॑स्र॒
ऊज� ॑ दुदहु े॒ पयाग्ं स
॑ ी । �॑ ��द�ाः पर॒मं ज॑गाम । अ॒न॒�ाम�ा�द�ध�
िनिमर् ॑तां म॒हीम् । य�ां ᳚ देव ॒ ा अ॑दध�भ�ज॑नािन । एका᳚ख्षरां िद्वपदा�
� ग्॒ं
॒ ा उप॑जीव��� िव�े ᳚ । वाचं ॑ देव
षट्॑पदां च । वाचं ॑ देव ॒ ा उप॑जीव��� िव�े ᳚
। वाचं ॑ ग��वार्ः प॒शवो॑ मन��ाः᳚ । वा�ची मा िव�ा� भुवन
॑ ा��िपर् ॑ता ।
सा नो॒ हवं ॑ जुषता�िम�॑प�ी । वाग॒ख्षरं ॑ प्रथम॒जा ऋ॒ त�॑ । वेदा॑नां
मा�ताऽमृत॑�� ना�भः॑ । सा नो॑ जुषा�णोप॑ य॒�मागा᳚त् । अव॑�ी देव
॒ ी स�हवा॑
मे अ�ु । या मृष॑यो म�॒कृतो॑ मनी॒िषणः॑ । अ॒�ै�॑�े �वा�प॑सा�
श्रमेण
॑ । तां देव
॒ ीं वाचग्ं ॑ हि॒ वषा॑ यजामहे । सा नो॑ दधातु सुकृ॒त�॑
लो॒के । च॒�ा�र॒वा��र॑िमता प॒दािन॑ । तािन॑ िवदुब्रार्ह्म॒णा ये म॑नी॒िषणः॑ ।
गुहा� त्री�ण� िनिह॑ता� नेङ्ग॑य�� । त�रीयं ॑ वा�चो म॑न��ा॑ वद�� ॥

॥ ॐ शा��ः� शा��ः� शा��ः ॑ ॥


58

You might also like