Download as pdf or txt
Download as pdf or txt
You are on page 1of 43

Page 1 of 43

॥ श्रीदेवीसहस्रनामस्तोत्रम्‌॥ Date : 28-06-2021.


( कू ममपराणान्तर्म
तम्‌)

॥ श्री देवी सहस्रनाम-स्तोत्रम्‌, कू मम-पराण-अन्तर्म
तम्‌॥
|| Shri Devi Sahasranama Stotram ॥
(Easy To Learn) and (PRINT copy)

॥ एक आवश्यक सचू ना ॥
इस माध्यम से दी गयी जानकारी का मख्ु य उद्देश्य ससर्फ उनलोगों तक देवी-
देवताओ ं के स्तोत्र , कवच आसद का ज्ञान सरल शब्दों में देना-पहचुँ ाना है,
जो इसको जानने-सीखने के इच्छुक है ।
यह ससर्फ देखने-सनु ने-पढ़ने-और-सीखने के उद्देश्य से बनाई गयी है ।
वेद - शास्त्र, ग्रंथों और अन्य पस्ु तकों मे सदया हआ बहमल्ू य ज्ञान देखने-
पढ़ने-सनु ने-समझने-जानने और संजो कर सरु सित रखने योग्य है ।
पर इस जानकारी का गलत तरीके से उपयोग, या प्रयोग आपका नक ु सान
कर सकता है । अतः सावधान रहें ।
इससे होने वाले सकसी भी तरह की लाभ-हासन के सलये हम सजम्मेवार नही होंगे ।
(धन्यवाद )

For Similar Articles related to Sanatana dharma:


you may visit
https://sanskritdocuments.org

< Thanks > < Share >

This Article is Prepared, Simplified and formatted by:


V. K. Rakesh, MSc (Chem), PG.DCA(Computer Sc), B.Ed
Email: VIKY1966@YAHOO.CO.IN

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 2 of 43


॥ श्रीदेवीसहस्रनामस्तोत्रम्‌, ( कू ममपराणान्तर्म
तम्‌) ॥ * Learn.

॥ श्री देवी सहस्रनाम-स्तोत्रम्‌, कू मम-पराण-अन्तर्म
तम्‌॥
|| Shri Devi Sahasranama Stotram or Parvati Sahastranama॥
ु नमः। ॐ नमः शशवाय।
ॐ र्णेशाय नमः। ॐ श्री र्रुवे
पूवपम ीशिका
ऋषयः ऊचःु -
कै षा* भर्वती देवी शंकरार्म-शरीशरणी । *=क-एषा
शशवा सती हैमवती यथावद्‌-ब्रूशह पृच्छताम्‌॥१॥
ु ा मनु ीनां परुषोत्तमः।
तेषां तद्‌-वचनं श्रत्व ु

प्रत्यवाच महायोर्ी ध्यात्वा स्वं परमं पदम्‌॥२॥
श्री कू मम उवाच -
ु शपतामहेनोक्तं* मेरु-पृष्ठ े सशोभनम
परा ु ्‌। *= शपतामहेन-उक्तं
रहस्यम-एतद
्‌ ्‌ शवज्ञानं र्ोपनीयं शवशेषतः॥३॥
ु मम्‌*।
सांख्यानां परमं सांख्य,ं ब्रह्म-शवज्ञानमत्त *=शवज्ञानम्‌-उत्तमम्‌
संसाराणमव-मग्नानां जन्तूनामेक*-मोचनम्‌॥४॥ *=जन्तूनाम्‌-एक
या सा माहेश्वरी शशक्त-ज्ञामनरूपा-अशत-लालसा ।
व्योम-संज्ञा परा काष्ठा सेय ं हैमवती मता ॥५॥

शशवा सवमर्ता-ऽनन्ता* र्णातीता ु
सशनष्कला । *=अनन्ता
एकान ेक-शवभार्स्था ज्ञानरूपा-ऽशत-लालसा ॥६॥
अनन्या शनष्कले तत्त्वे संशस्थता तस्य तेजसा ।
स्वाभाशवकी च तन्मूला प्रभा भानोशरवामला*॥७॥ *= भानोशरव-अमला
एका माहेश्वरी शशक्तर्‌-अन ेकोपाशर्-योर्तः।
परावरेण रूपेण क्रीडते तस्य सशिर्ौ ॥८॥
सेय ं करोशत सकलं तस्याः कायमशमदं* जर्त्‌। *=कायमम्‌-इदं

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 3 of 43

न कायं नाशप करणमीश्वरस्येशत* सूरयः॥९॥ *=करणम्‌-ईश्वरस्‌-येशत


चतस्रः शक्तयो देव्याः स्वरूप-त्वेन संशस्थताः।
ु ं मशु न-पङ्गवाः॥१०॥
अशर्ष्ठान-वशात्‌-तस्याः शृणध्व ु
शाशन्त-र्ववद्या प्रशतष्ठा च शनवृशत्तश-चे
्‌ शत ताः स्मृताः।
ु हू म स्ततो* देवः प्रोच्यते परमेश्वरः॥११॥
चतव्य *=चत-ु व्यूहस
म ्‌-ततो
अनया परया देवः स्वात्मानन्दं* समश्नतेु । *=स्व-आत्मा-नन्दं
ु शम प च वेदषे ु चतमु र्वू म त-ममहश्व
चतर्ष् े रः॥१२॥
ु ं महत्‌।
अस्यास्त्वनाशदसंशसद्धमैश्वयममतल
ु ं महत्‌।
*=अस्या-स्त्वन-आशद-संशसद्धम्‌-ऐश्वयमम्‌-अतल
तत्‌-सम्बन्धाद्‌-अनन्तायाः रुद्रेण परमात्मना ॥१३॥
स ैषा सवेश्वरी देवी ू -प्रवर्वतका ।
सवमभत
प्रोच्यते भर्वान्‌ कालो हशरः प्राणो महेश्वरः॥१४॥
तत्र सवमम्‌-इदं प्रोतमोत च ैवाशिलं * जर्त्‌। *=च ैव-अशिलं
स कालो-ऽशग्न-हमरो रुद्रो र्ीयते वेद-वाशदशभः॥१५॥ *ऽशग्न = अशग्न
कालः सृजशत भूताशन , कालः संहरते प्रजाः।
सवे कालस्य वशर्ा, न कालः कस्यशचद्‌ वशे ॥१६॥

प्रर्ानं परुषस्‌-तत्त्वं महानात्मा* त्वहं-कृ शतः। *=महान-आत्मा
कालेनान्याशन* तत्त्वाशन समाशवष्टाशन योशर्ना ॥१७॥ *= कालेन-अन्याशन
तस्य सवम-जर्त्सूशतः शशक्त-मामयशे त शवश्रतु ा ।

तयेदं भ्रामयेदीशो* मायावी परुषोत्तमः॥१८॥ *=भ्रामयेद्‌-ईशो
स ैषा मायाशत्मका शशक्तः सवामकारा* सनातनी । *=सवम-आकारा
वैश्व-रूपं महेशस्य सवमदा सम्‌-प्रकाशयेत्‌॥१९॥
अन्याश-च ु ास-तस्य
्‌ शक्तयो मख्य ्‌ देवस्य शनर्वमताः।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 4 of 43

ज्ञानशशक्तः शक्रयाशशक्तः प्राण-शशक्तशरशत* त्रयम्‌॥२०॥


*=शशक्तर्‌(=शशक्तः)-इशत
सवामसाम-एव
्‌ शक्तीनां शशक्तम्‌-अन्तो शवशनर्वमताः।
माययवै ाथ शवप्रेन्द्ाः सा चानाशदरनन्तयाः*॥२१॥ *=च-अनाशदर्‌-अनन्तयाः
सवम-शक्त्याशत्मका माया दुर्वनवारा दुरत्यया ।

मायावी सवम-शक्तीशः कालः कालकारः प्रभः॥२२॥
करोशत कालः सकलं संहरेत्‌ काल एव शह ।
कालः स्थापयते शवश्वं कालार्ीनशमदं* जर्त्‌॥२३॥ *काल-अर्ीनम्‌-इदं
लब्ध्वा देवाशर्-देवस्य सशिधर् परमेशष्ठनः।
अनन्तस्या-अशिलेशस्य शंभोः कालात्मनः प्रभोः॥२४॥

प्रर्ानं परुषो माया , माया च ैवं प्रपद्यते ।
एका सवमर्तानन्ता* के वला शनष्कला शशवा ॥२५॥ *=सवमर्ता-अनन्ता
ु * शशवः। *=मान्‌-उच्यते
एका शशक्तः शशवैको-ऽशप शशक्त-मानच्यते
ु वाः॥२६॥ *=शशक्तम्‌-अन्तो-अन्ये
शक्तयः शशक्तमन्तोऽन्ये* सवमशशक्त-समद्भ
शशक्त-शशक्तमतो-भेदं वदशन्त परमाथमतः।

अभेदं चान*-पश्यशन्त योशर्नस्‌-तत्त्व-शचन्तकाः॥२७॥ *=च-अन ु
शक्तयो शर्शरजा देवी शशक्त-मन्तोऽथ शंकरः।

शवशेषः कथ्यते चायं* पराणे ब्रह्म-वाशदशभः॥२८॥ *= च-अयं
भोग्या शवश्वेश्वरी देवी महेश्वर-पशतव्रता ।
प्रोच्यते भर्वान्‌ भोक्ता कपदी नील-लोशहतः॥२९॥
मन्ता शवश्वेश्वरो देवः शंकरो मन्मथान्तकः*। *=मन्मथ-अन्तकः
प्रोच्यते मशतरीशानी* मन्तव्या च शवचारतः॥३०॥ *=मशतर्‌-ईशानी
इत्येतदशिलं शवप्राः शशक्तशशक्तमदुद्भवम्‌।
*=इत्येतद्‌-अशिलं शवप्राः शशक्त-शशक्तमद्‌-उद्भवम्‌।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 5 of 43

प्रोच्यते सवम-वेदषे ु मशु नशभस्‌-तत्त्व-दर्वशशभः॥३१॥


एतत-प्रदर्व
्‌ शतं शदव्यं देव्या माहात्म्यम्‌-उत्तमम्‌।
सवम-वेदान्त-वेदषे ु शनशितं ब्रह्मवाशद-शभः॥३२॥
एकं सवमर्तं सूक्ष्म ं कू टस्थमचलं * ध्रवु म्‌। *=कू टस्थम्‌-अचलं
योशर्नस-तत
्‌ ्‌-प्र-पश्यशन्त महादेव्याः परं पदम्‌॥३३॥
आनन्दम-अक्षरं
्‌ ब्रह्म के वलं शनष्कलं परम्‌।
योशर्नस-तत
्‌ ्‌-प्र-पश्यशन्त महादेव्याः परं पदम्‌॥३४॥
परात्पर-तरं तत्त्वं शाश्वतं शशवमच्यतु म्‌* । *=शशवम्‌-अच्यतु म्‌
अनन्त-प्रकृ तौ लीनं देव्यास्‌-तत्‌-परमं पदम्‌॥३५॥
शभु ं शनरञ्जनं शद्ध मु ं द्वैत-वर्वजतम्‌।
ु ं शनर्ण
आत्मोप*- लशि-शवषयं देव्यास्‌-तत-परमं पदम्‌॥३६॥ *=आत्म-उप
स ैषा र्ात्री शवर्ात्री च परमानन्दशमच्छताम्‌*। *=परमानन्दम्‌-इच्छताम्‌
संसारतापानशिलाशिहन्तीश्वरसंश्रया ॥३७॥
*= संसार-तापान्‌-अशिलान्‌-शनहन्ती-ईश्वर-संश्रया ॥३७॥
तस्माशद्वमशु क्तमशिच्छन्‌* पावमतीं परमेश्वरीम्‌।
ू ानामात्मभूतां शशवाशत्मकाम्‌॥३८॥
आश्रयेत्सवमभत
्‌ शु क्तम्‌-अशिच्छन्‌ पावमतीं परमेश्वरीम्‌।
*=तस्माद-शवम
*= आश्रयेत्‌-सवम-भूतानाम्‌-आत्म-भूतां शशव-आशत्मकाम्‌॥३८॥
ु शवामणीं तपस्‌-तप्त्वा* सदुश
लब्ध्वा च पत्रीं ु ्‌-चरन्‌। *=तप्‍तत्वा
्‌
सभायमः* शरणं यातः पावमतीं परमेश्वरीम्‌॥३९॥ *स-भायमः=पत्नी सशहत
तां दृष्ट्वा जाय-मानां च स्वेच्छ-य ैव वराननाम्‌। *= दृष्‍्‌््‌वा
े रम्‌* ॥४०॥
मेना शहमवतः पत्नी प्राहेदं पवमतश्व *-शहमवान हैं

मेनोवाच = मेना-उवाच ।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 6 of 43

पश्य बालाशममां* राजन्‌ राजीव-सदृश-आननाम्‌। *=बालाम्‌-इमां


शहताय सवम-भूतानां जाता च तपसा-ऽऽवयोः॥४१॥
सोऽशप दृष्ट्वा ततः देवीं तरुण-आशदत्य-सशिभाम्‌।
कपर्वदनीं चत-ु वमक्त्ां शत्रनत्रे ाम्‌-अशत-लालसाम्‌॥४२॥
अष्ट-हस्तां शवशालाक्षीं चन्द्ावयव-भूषणाम्‌।
मु ां सर्णां
शनर्ण ु साक्षात्‌-सद- सद्‍व्‌व्यशक्त -वर्वजताम्‌॥४३॥
प्रणम्य शशरसा भूमौ तेजसा चाशतशवह्वलः*। *=च-अशत-शवह््‌वलः
भीतः कृ ताञ्जशलस्‌-तस्याः प्रोवाच परमेश्वरीम्‌॥४४॥
शहमवान्‌-उवाच -
का त्वं देशव शवशालाशक्ष शशाङ्कावयवाशङ्कते*। *=शशाङ्क-अवयव-अशङ्कते
न जान े त्वाम्‌-अहं वत्से यथावद-ब्रू
्‌ शह पृच्छते ॥४५॥
ु ा
शर्रीन्द्-वचनं श्रत्व ततः सा परमेश्वरी ।
व्याज-हार महाशैलं योशर्नामभयप्रदा* ॥४६॥ *=योशर्नाम्‌-अभयप्रदा

देव्यवाच-
मां शवशद्ध परमां शधक्त परमेश्वर-समाश्रयाम्‌।
अनन्यामव्ययामेकां* यां पश्यशन्त ममु क्ष
ु वः॥४७॥
*= अनन्याम्‌-अव्ययाम्‌-एकां यां पश्यशन्त ममु क्ष
ु वः॥४७॥
अहं वै सवमभावानात्मा* सवामन्तरा शशवा । *=सवम-भावान्‌-आत्मा
शाश्वतैश्वयम*-शवज्ञान-मूर्वतः सवम-प्रवर्वतका ॥४८॥ *=शाश्वत-ऐश्वयम
अनन्ता-ऽनन्त-मशहमा संसाराणमव-ताशरणी ।
शदव्यं ददाशम ते चक्षःु पश्य मे रूपमैश्वरम्‌॥४९॥
एतावदुक्त्वा* शवज्ञानं दत्त्वा शहमवते स्वयम्‌। *=एतावद्‌-उक्त्वा
स्वं रूपं दशमया-मास शदव्यं तत्‌ पारमेश्वरम्‌॥५०॥
कोशट-सूय-म प्रतीकाशं तेजो-शबम्बं शनराकुलम्‌।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 7 of 43

ज्वालामालासहस्राढ्यं कालानल-शतोपमम्‌॥५१॥ * अनल = अशग्न


*= ज्वाला-माला-सहस्राढ्यं काला-अनल*-शतोपमम्‌॥५१॥
दंष्ट्रा-करालं दुर्मषं जटा-मण्डल-मशण्डतम्‌।
शत्रशूल-वर-हस्तं च घोररूपं भयानकम्‌॥५२॥
प्रशान्तं सोम्य*-वदनमनन्ताियमसयं तु म्‌। * सोम्य ? सौम्य
चयम-संयतु म्‌। * Corrected
*= प्रशान्तं सौम्य*-वदनम-अनन्त-आश््‌
्‌
चन्द्ावयव-लक्ष्माणं चन्द्-कोशट-सम-प्रभम्‌॥५३॥
शकरीशटनं र्दा-हस्तं नूपरैु -रुप-शोशभतम्‌* । *=नूपरैु र्‌-उप-शोशभतम्‌
ु पनम्‌॥५४॥
शदव्य-माल्याम्बर-र्रं शदव्य-र्न्धान-ले
शङ्ख-चक्र-र्रं काम्यं शत्रनत्रे ं कृ शत्त-वाससम्‌।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम्‌॥५५॥
*= अण्डस्थं च-अण्ड-बाह्यस्थं बाह्यम्‌-आभ्यन्तरं परम्‌॥५५॥
ु ं सवामकारं सनातनम्‌।
सवम-शशक्तमयं शभ्र
ु म्‌ ॥५६॥
म मानपदाम्बज
ब्रह्मोन्द्ोपेन्द्*-योर्ीन्द्ैवन्द्य
*ब्रह्मोन्द्ोपेन्द् => ब्रह्मेन्द्ोपेन्द् = ब्रह्मा-इन्द्-उपेन्द् *Corrected
ु म्‌ ॥५६॥
*= ब्रह्मेन्द्ोपेन्द्-योर्ीन्द्ै-वमन्द्य-मान-पदाम्बज
ु म्‌।
सवमतः पाशण-पादान्तं सवमतो-ऽशक्ष-शशरो-मि *ऽशक्ष = अशक्ष
सवममावृत्य शतष्ठन्तं ददशम परमेश्वरम्‌॥५७॥
दृष्ट्वा तदीदृशं* रूपं देव्या माहेश्वरं परम्‌। *= तद्‌-ईदृशं
भयेन च समाशवष्टः स राजा हृष्ट-मानसः॥५८॥
आत्मन्यार्ाय* चात्मानमोङ्कारं ु
समनस्मरन ्‌।

*= आत्मन्य्‌-आर्ाय च-आत्मानम्‌-ओङ्कारं सम्‌- अनस्मरन ्‌।
नाम्नामष्ट*- सहस्रेण तष्टु ाव परमेश्वरीम्‌॥५९॥ *=नाम्‌-नाम्‌-अष्ट

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 8 of 43

॥ मूल नाम पाि ॥


॥ ॐ श्री देव्य ै नमः॥ ॥ ॐ श्री पावमत्य ै नमः॥
श्री शहमवान्‌-उवाच-
शशवोमा परमा शशक्तरनन्ता शनष्कलामला ।
*= शशवा-उमा परमा शशक्तर्‌-अनन्ता शनष्कला-अमला ।
शान्ता माहेश्वरी शनत्या शाश्वती परमाक्षरा ॥६०॥
अशचन्त्या के वला-ऽनन्त्या शशवात्मा परमाशत्मका ।
ु ा देवात्मा सवमर्ा-ऽचला ॥६१॥ *=अनाशदर्‌-अव्यया
अनाशदरव्यया* शद्ध
ु ला ।
एकान ेक-शवभार्-स्था मायातीता सशनमम
महा-माहेश्वरी सत्या महादेवी शनरञ्जना ॥६२॥
काष्ठा सवामन्तर-स्था च शचच्छशक्तरशतलालसा ।
*= शचच्‌-छशक्तर्‌(=शचत्‌-शशक्तः)-अशत-लालसा ।
नन्दा सवामशत्मका शवद्या ज्योतीरूपा-ऽमृताक्षरा* ॥६३॥ *=अमृताक्षरा
शाशन्तः प्रशतष्ठा सवेषां शनवृशत्तरमृतप्रदा*। *=शनवृशत्तर्‌-अमृत-प्रदा
व्योम-मूर्वत-व्योम-लया व्योमार्ारा-ऽच्यतु ाऽमरा* ॥६४॥ *=अच्यतु ा-अमरा
अनाशद-शनर्ना-ऽमोघा* कारणात्मा कुलाकुला । *=अमोघा
क्रतःु प्रथमजा नाशभरमृतस्यात्मसंश्रया* ॥६५॥
*= नाशभर्‌-अमृतस्या-आत्म-संश्रया
प्राणेश्वर-शप्रया माता महा-मशहष-घाशतनी ।
प्राणेश्वरी ु श्वरी ॥६६॥
प्राणरूपा प्रर्ान-परुषे
ु रा मूलप्रकृ शतरीश्वरी* ।
महामाया सदुष्पू *=मूल-प्रकृ शतर्‌-ईश्वरी
सवम-शशक्त-कलाकारा ज्योत्स्ना र्ौममशहमास्पदा* ॥६७॥
*र्ौमम-शहमास्पदा ? र्ौर्‌-मशहमास्‌-पदा
े रेश्वरी ।
सवम-कायम-शनयन्त्री च सवम-भूतश्व

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 9 of 43

ु वा ॥६८॥
संसार-योशनः सकला सवम-शशक्त-समद्भ
संसार-पारा दुवामरा दुर्वनरीक्ष्य दुरासदा ।
प्राण-शशक्तः प्राण-शवद्या योशर्नी परमा कला ॥६९॥
महा-शवभूशत- दुर्मषाम मूल-प्रकृ शत-सम्भवा ।

अनाद्यनन्त*-शवभवा* पराथाम परुषारशणः॥७०॥ *= अनाद्‌-य्‌-अनन्त
ु च्या दुरत्यया ।
सर्म-शस्थत्यन्त-करणी सदुवाम
शब्द-योशनः शब्द-मयी नादाख्या नाद-शवग्रहा ॥७१॥
अनाशदर-अव्यक्त-र्
्‌ ु ा
ण महानन्दा सनातनी ।
आकाश-योशन-योर्स्था महा-योर्ेश्वरेश्वरी* ॥७२॥
*=योर्ेश््‌व-रेश्वरी = योर्ेश्वर-ईश्वरी

महामाया सदुष्पारा मूलप्रकृ शतरीश्वरी* । *=मूल-प्रकृ शतर्‌-ईश्वरी

प्रर्ान-परुषातीता ु
प्रर्ान-परुषाशत्मका ॥७३॥

पराणी ं ु ामाशदः परुष-रूशपणी
शचन्मयी पस ु ।

भूतान्तर-आत्मा कू टस्था महा-परुष-सं
शज्ञता ॥७४॥
जन्म-मृत्य-ु जरातीता सवमशशक्त-समशिता ।
ु शशनी ॥७५॥ *=च-अनवच्‌-शछिा
व्याशपनी चानवशच्छिा* प्रर्ानान-प्रवे
क्षेत्रज्ञ-शशक्तरव्यक्त*- लक्षणा मल-वर्वजता । *=शशक्तर्‌-अव्यक्त
अनाशद-माया-संशभिा शत्रतत्त्वा प्रकृ शत-र्हमु ा ॥७६॥
ु िा तामसी पौरुषी ध्रवु ा ।
महामाया-समत्प
ु ा प्रसूशतका ॥७७॥
व्यक्ता-व्यक्ताशत्मका कृ ष्णा रक्ता शक्ल
अकायाम कायम-जननी शनत्यं-प्रसव-र्र्वमणी ।
मु ा सृशष्ट-शस्थत्यन्त*-र्र्वमणी ॥७८॥ *अथम= शस्थशत-अन्त
सर्म-प्रलय-शनमक्त
ब्रह्मर्भाम चतर्वु वशा पद्मनाभाऽच्यतु ाशत्मका*। *= पद्मनाभा-अच्यतु -आशत्मका
वैद्यतु ी शाश्वती योशन-जमर्न्‌-मातेश्वर-शप्रया ॥७९॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 10 of 43

सवामर्ारा महारूपा सवैश्वयम*-समशिता। *=सवम-ऐश्वयम


ु तनी*॥८०॥
े ानवर्व
शवश्वरूपा महार्भाम शवश्वेशच्छ
ु तनी = शवश्वेश-इच्छा-अनवर्व
े ्‌-छान-वर्व
*= शवश्वेशच ु तनी
ु वा ।
महीयसी ब्रह्म-योशनः महालक्ष्मी-समद्भ
ु ा ॥८१॥
महा-शवमान-मध्यस्था महा-शनद्रात्म-हेतक
सवम-सार्ारणी सूक्ष्मा ह्यशवद्या पारमार्वथका ।

अनन्त-रूपा-ऽनन्त-स्था देवी परुष-मोशहनी ॥८२॥
े ाकार-संस्थाना
अनक कालत्रय-शववर्वजता ।
ब्रह्म-जन्मा हरेमर्वू म त-ब्रमह्म-शवष्ण-ु शशवाशत्मका ॥८३॥
ब्रह्मेश-शवष्ण-ु जननी ब्रह्माख्या ब्रह्म-संश्रया ।
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञान-रूशपणी ॥८४॥
वैराग्यश्व
ै यम*- र्मामत्मा ब्रह्ममूर्वत-हृमशद-शस्थता । *=वैराग्य-ऐश्वयम
अपांयोशनः स्वयं-भूशत-मामनसी तत्त्व-संभवा ॥८५॥
ईश्वराणी च शवामणी शंकराद्धम-शरीशरणी ।
भवानी च ैव रुद्राणी महालक्ष्मीरथाशम्बका* ॥८६॥
*= महालक्ष्मीर्‌-अथाशम्बका (=अथ-अशम्बका)
ु िा
महेश्वर-समत्प ु
भशक्त-मशु क्त-फलप्रदा ।
सवेश्वरी सवम-वन्द्या शनत्यं मशु दत-मानसा ॥८७॥
ब्रह्मेन्द्ोपेन्द्-नशमता ु तनी ।
शंकरेच्छान-वर्व
या *= ब्रह्मा-इन्द्-उपेन्द्-नशमता ु तनी ।
शंकर-इच्छा-अनवर्व
ईश्वराद्धामसन*-र्ता महेश्वर-पशतव्रता ॥८८॥ *=ईश्वर-अद्धम-आसन
सकृ द-शवभाता
्‌ सवामर्वत समद्रु -पशर-शोशषणी ।
पावमती ु परमानन्द-दाशयनी ॥८९॥
शहमवत्‌-पत्री

र्णाढ्या योर्जा योग्या ज्ञानमूर्वत-र्ववकाशसनी ।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 11 of 43

साशवत्री-कमला लक्ष्मीः श्रीरनन्तोरशसशस्थता* ॥९०॥


*=श्रीर्‌-अनन्तोरशस-शस्थता = श्रीर्‌-अनन्त-उरशस-शस्थता
सरोज-शनलया मद्रु ा योर्-शनद्रा सरार्व
ु दनी ।

सरस्वती सवमशवद्या जर्ज्‌-ज्येष्ठा समङ्गला ॥९१॥
वाग्देवी वरदा वाच्या कीर्वतः सवामथ-म साशर्का ।

योर्ीश्वरी ब्रह्मशवद्या महाशवद्या सशोभना ॥९२॥

र्ह्यशवद्यात्मशवद्या च र्ममशवद्यात्मभाशवता ।

*=र्ह्यशवद्या,- आत्म-शवद्या, च र्मम-शवद्या, - आत्म-भाशवता ।
स्वाहा शवश्वंभरा शसशद्धः स्वर्ा मेर्ा र्ृशतः श्रशु तः॥९३॥

नीशतः सनीशतः सकृु शत-मामर्वी नर-वाशहनी ।
पूज्या शवभावरी सौम्या भोशर्नी भोर्-शाशयनी ॥९४॥
शोभा वंशकरी लोला माशलनी परमेशष्ठनी ।

त्रैलोक्य-सन्दरी ु
रम्या सन्दरी काम-चाशरणी ॥९५॥

महानभावा सत्त्व-स्था महा-मशहष-मर्वदनी ।
ु ु टानना ॥९६॥
पद्ममाला पाप-हरा शवशचत्रा मक
कान्ता शचत्राम्बर-र्रा शदव्याबरण*-भूशषता ।
* शदव्याबरण ? =शदव्याभरण = शदव्य-आभरण
हंसाख्या* व्योम-शनलया जर्त-सृ
्‌ शष्ट-शववर्वद्धनी ॥९८॥
* हंसाख्या = हंस-आख्या, हंसः = मन्त्र से सम्बशन्धत है
शनयमन्त्रा यन्त्र-वाहस्था नशन्दनी भद्र-काशलका ।
आशदत्य-वणाम कौमारी मयूर-वर-वाशहनी ॥९९॥
ु चता*।
वृषासन-र्ता र्ौरी महाकाली सरार्व
ु चता = सर-अर्व
* सरार्व ु ु
चता, सरा-अर्वचता = दोनो हो सकता है
अशदशत-र्वनयता रौद्री पद्मर्भाम शववाहना ॥१००॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 12 of 43


शवरूपाक्षी लेशलहाना महापर-शनवाशसनी ।
महाफला-ऽनवद्याङ्गी* कामरूपा शवभावरी ॥१०१॥ *=ऽनवद्‌-याङ्गी
ु ु टा
शवशचत्र-रत्न-मक प्रणतार्वत-प्रभञ्जनी ।
कौशशकी कष मणी राशत्रस्‌-शत्रदशार्वत-शवनाशशनी ॥१०२॥
बहुरूपा स्वरूपा च शवरूपा रूप-वर्वजता ।
भक्तार्वत-शमनी भव्या भवभार-शवनाशनी ॥१०३॥
मु ा शनत्य-शवभवा शनःसारा शनरपत्रपा* ।
शनर्ण * शनरपत्रपा =Confident
यशशस्वनी सामर्ीशत-भमवाङ्ग-शनलयालया ॥१०४॥
दीक्षा शवद्यार्री दीप्ता महेन्द्-शवशनपाशतनी ।
सवामशत-शाशयनी शवश्वा सवमशसशद्ध-प्रदाशयनी ॥१०५॥
सवेश्वर-शप्रया भायाम समद्रु ान्तर-वाशसनी ।
अकलङ्का शनरार्ारा शनत्य-शसद्धा शनरामया ॥१०६॥
ु हम द्‌-र्भाम र्ीमती मोह-नाशशनी ।
कामर्ेन-बृ
शनःसङ्कल्पा शनरातङ्का शवनया शवनय-प्रदा ॥१०७॥
ज्वाला-माला-सहस्राढ्या देवदेवी मनोमयी ।
महा-भर्वती भर्ाम वासदेु व-समद्भ
ु वा ॥१०८॥
महेन्द्ोपेन्द्*- भशर्नी भशक्त-र्म्या परावरा । *=महेन्द्-उपेन्द्
ज्ञानज्ञेया जरातीता वेदान्त-शवषया र्शतः॥१०९॥
ू -नमस्कृ ता । ** भूत = ५-महाभूत
दशक्षणा दहना दाह्या(=दाह्‌-या) सवमभत
योर्माया शवभार्-ज्ञा महामाया महीयसी ॥११०॥
ु ूशतब्रमह्मवृक्षाश्रयानशतः।
संध्या सवमसमद्भ
ु ूशत-ब्रमह्म-वृक्षाश्रया-नशतः।
*= संध्या सवम-समद्भ
ु ूशत-ममहाशशक्त-ममहामशतः॥१११॥
बीजाङ्कुर-समद्भ
ख्याशतः प्रज्ञा शचशतः संशवत्‌ महा-भोर्ीन्द्-शाशयनी ।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 13 of 43

शवकृ शतः शाङ्करी शास्त्री र्ण-र्न्धवम-सेशवता ॥११२॥


वैश्वानरी महाशाला ु
देवसेना र्हशप्रया ।
महाराशत्रः शशवानन्दा शची दुःस्वप्‍तन-नाशशनी
्‌ ॥११३॥

इज्या पूज्या जर्द्धात्री दुर्ववज्ञेया सरूशपणी ।

र्हाशम्बका ु हा-पीिा मरुत्सतु ा ॥११४॥
र्णोत्पशत्त-मम
हव्यवाहान्तरार्ाशदः ु वा ।
हव्यवाहसमद्भ
*= हव्य-वाह- अन्त-रार्-आशदः हव्य-वाह-सम्‌-उद्भवा ।
जर्द-योशन-जम
्‌ ु
र्न्माता जन्म-मृत्य-जराशतर्ा* । *= जरा-अशतर्ा
बशु द्धमाता बशु द्धमती ु
परुषान्तर-वाशसनी ॥११७॥
तपशस्वनी समाशर्स्था शत्रनत्रे ा शदशव-संशस्थता ।
सवेशन्द्य*- मनोमाता सवम-भूत-हृशद-शस्थता ॥११८॥ *=सवम-इशन्द्य
संसार-ताशरणी शवद्या ब्रह्मवाशद-मनोलया ।
ब्रह्माणी बृहती ब्राह्मी ब्रह्म-भूता भवारणी ॥११९॥
शहरण्मयी महाराशत्रः संसार-पशरवर्वत्तका ।

समाशलनी ु
सरूपा च भाशवनी ताशरणी प्रभा ॥१२०॥
उन्मीलनी सवमसहा सवम-प्रत्यय-साशक्षणी ।

ससौम्या चन्द्-वदना ताण्डवासक्त*-मानसा ॥१२१॥ *=ताण्डव-आसक्त
सत्त्व-शशु द्धकरी शशु द्ध-ममलत्रय*-शवनाशशनी ।
** मलत्रय = सत,्‌ रज, तम से ३-मल
जर्शिया जर्न्मूर्वतशस्त्रमूर्वतरमृताश्रया ॥१२२॥
*= जर्त-शप्रया
्‌ जर्न्‌-मूर्वतस-शत्रमू
्‌ र्वतर्‌-अमृताश्रया ॥१२२॥
शनराश्रया शनराहारा शनरङ्करु -वनोद्भवा ।
चन्द्-हस्ता शवशचत्राङ्गी स्रशग्वणी पद्म-र्ाशरणी ॥१२३॥
परावर-शवर्ानज्ञा ु
महा-परुष-पू
वजम ा।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 14 of 43

ु ्‌-शजह्वा शजतश्रमा ॥१२४॥


शवद्येश्वर-शप्रया शवद्या शवद्यज
शवद्यामयी सहस्राक्षी सहस्र-वदनात्मजा ।
सहस्र-रशश्मः सत्त्वस्था महेश्वर-पदाश्रया ॥१२५॥
क्षाशलनी सन्मयी व्याप्ता तैजसी पद्म-बोशर्का ।
महामाया-श्रया मान्या महादेव-मनोरमा ॥१२६॥*? महामाया-आश्रया
व्योम-लक्ष्मीः धसहरथा चेशकतानाशमतप्रभा* । *=चेशकताना-अशमत-प्रभा
वीरेश्वरी शवमानस्था शवशोका शोक-नाशशनी ॥१२७॥
अनाहता कुण्डशलनी नशलनी पद्म-वाशसनी ।
सदानन्दा सदाकीर्वतः सवम-भूताश्रय-शस्थता ॥१२८॥
वाग्देवता ब्रह्मकला कलातीता कलारणी ।
ब्रह्मश्री-ब्रमह्म-हृदया ब्रह्म-शवष्ण-ु शशवशप्रया ॥१२९॥
व्योम-शशक्तः शक्रया-शशक्त-ज्ञामन-शशक्तः परार्शतः।
क्षोशभका बशन्धका भेद्या भेदाभेद*-शववर्वजता ॥१३०॥ *=भेद-अभेद
अशभिा-शभि-संस्थाना वंशशनी वंश-हाशरणी ।

र्ह्य-शशक्त-र् मु ातीता सवमदा सवमतो-मि
ण ु ी ॥१३१॥
भशर्नी भर्वत्‌-पत्नी सकला काल-काशरणी ।

सवमशवत्‌ सवमतो-भद्रा र्ह्यातीता ु
र्हारशणः॥१३२॥
प्रशक्रया योर्माता च र्ङ्गा शवश्वेश्वरेश्वरी* ।
*= शवश्वेश्व-रेश्वरी = शवश््‌वेश््‌व-रेश््‌वरी =शवश्वेश्वर-ईश्वरी
कशपला काशपला कान्ता-कनकाभा-कलान्तरा ॥१३३॥

पण्या ु
पष्कशरणी भोक्त्ी परंु दर-परस्सरा
ु ।
पोषणी परमैश्वयम*-भूशतदा भूशत-भूषणा ॥१३४॥ *=परम-ऐश्वयम
ु शत्तः परमाथामथ म*-शवग्रहा ।
पञ्च-ब्रह्म-समत्प *=परमाथम-अथम

र्मोदया भानमती योशर्ज्ञेय मनोजवा ॥१३५॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 15 of 43

मनोहरा मनोरक्षा तापसी वेद-रूशपणी ।


वेद-शशक्त - वेद-माता वेद-शवद्या-प्रकाशशनी ॥१३६॥
योर्ेश्वरेश्वरी माता महाशशक्त-ममनोमयी ।
शवश्वावस्था* शवयन्‌-मूर्वत्त-र्ववद्यनु ्‌-माला शवहायसी ॥१३७॥
* शवश्वावस्था = शवश््‌वाव-स्था = शवश्व-अवस्था

शकिरी सरशभ-वम
न्द्या नशन्दनी नशन्द-वल्लभा ।
भारती परमानन्दा परापर-शवभेशदका ॥१३८॥
सवम-प्रहरणोपेता काम्या कामेश्वरेश्वरी*। *=कामेश्व-रेश्वरी
अशचन्त्या-ऽशचन्त्य-शवभवा हृल्ले िा कनक-प्रभा ॥१३९॥

कू ष्माण्डी र्न-रत्नाढ्या सर्न्धा र्न्ध-दाशयनी ।

शत्रशवक्रम-पदोद्भूता र्नष्पाशणः शशवोदया ॥१४०॥
ु भा र्नाद्यक्षा* र्न्या शपङ्गल-लोचना । * र्नाद्‌-यक्षा ? र्नाध्यक्षा
सदुलम
शाशन्तः प्रभावती दीशप्तः पङ्कजायत-लोचना ॥१४१॥
आद्या हृत्‌-कमलोद्भूता* र्वां मता रणशप्रया ।
*=कमलोद्‌-भूता = कमल-उद-भू
्‌ ता = Born from Lotus.
ु ा शनत्य-पष्टा
सशिया शर्शरजा शद्ध ु शनरन्तरा ॥१४२॥
दुर्ाम कात्यायनी चण्डी चर्वचका शान्त-शवग्रहा ।
शहरण्य-वणाम रजनी जर्द्‌-यन्त्र-प्रवर्वतका ॥१४३॥
मन्दराशद्र-शनवासा च शारदा स्वणम-माशलनी ।
रत्न-माला रत्न-र्भाम पृथ्वी शवश्व-प्रमाशथनी ॥१४४॥
पद्मानना पद्मशनभा शनत्य-तष्टु ा -ऽमृतोद्भवा* । *=अमृतोद्भवा

र्िती म ाता दृषद्वती*॥१४५॥ *=दृषद-वती
दुःप्रकम्पा च सूयम ्‌
महेन्द्-भशर्नी मान्या वरेण्या वर-दाशयका ।
कल्याणी कमला रामा पञ्च-भूता वरप्रदा ॥१४६॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 16 of 43

वाच्या वरेश्वरी वन्द्या* दुजमया दुरशत-क्रमा । *= वन्द्‌-या


कालराशत्र-ममहावेर्ा वीरभद्र-शप्रया शहता ॥१४७॥
भद्रकाली जर्न्माता भक्तानां भद्र-दाशयनी ।
कराला शपङ्गलाकारा नामभेदा महामदा ॥१४८॥
यशशस्वनी यशोदा च षडध्व-पशरवर्वत्तका ।
शशङ्खनी पशद्मनी सांख्या सांख्य-योर्-प्रवर्वतका ॥१४९॥
च ैत्रा संवत्सरारूढा जर्त्सम्पूरणीन्द्जा ।
*=च ैत्रा संवत्सर-आरूढा जर्त्‌-सम्पूरणी-इन्द्जा ।
ु ाशरः* िेचरी-स्व-स्था कम्ब-ु ग्रीवा-कशल-शप्रया॥१५०॥*अथम=शम्भ
शम्भ ु -अशरः
िर्-ध्वजा िर्ारूढा परायाम* पर-माशलनी । *=पर-आयाम
ऐश्वयम-पद्म-शनलया शवरक्ता र्रुडासना ॥१५१॥
जयन्ती हृद्गहा*
ु रम्या र्ह्वरेष्ठा र्णाग्रणीः। *=हृद-र् ु
्‌ हा
संकल्प-शसद्धा साम्यस्था सवम-शवज्ञान-दाशयनी ॥१५२॥

कशल-कल्मष-हन्त्री च र्ह्योपशनषदुत्तमा* ।

*=र्ह्योप-शनषद ु
्‌-उत्तमा = र्ह्य-उपशनषद ्‌-उत्तमा

शनष्ठा दृशष्टः स्मृशत-व्यामशप्तः पशष्टस्त शु ष्टः* शक्रयावती ॥१५३॥ *=पशष्टः
ु तशु ष्टः

शवश्वामरेश्वरेशाना भशक्त-मशमु क्तः शशवाऽमृता* । *=शशवा-अमृता
*Read: सवश्वामरेश्वरे शाना = As: सवश्वा-मरे श्व-रे शाना= OR: सवश्व-अमरे श्वर-ईशाना
लोशहता सप ममाला च भीषणी वन-माशलनी ॥१५४॥
अनन्त-शयना-ऽनन्ता नर-नारायणोद्भवा ।
नृधसही दैत्य-मथनी शङ्ख-चक्र-र्दा-र्रा ॥१५५॥
ु शत्तरशम्बकापादसंश्रया ।
संकषमणसमत्प
ु शत्तर्‌-अशम्बका-पाद-संश्रया ।
*= संकष मण-समत्प
ु ्‌॥१५६॥
ु र्वत्तः सवम-काम-र्क
महा-ज्वाला महा-मूर्वत्तः समू

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 17 of 43


सप्रभा ु
स-स्तना* सौरी र्मम-कामाथम-मोक्षदा । ु
*Same as= स-स्तनी

भ्रूमध्य-शनलया पूवाम पराण-प ु
रुषारशणः॥१५७॥
महा-शवभूशतदा मध्या सरोज-नयना समा ।

अष्टादश-भजानाद्या* ु ्‌-आद्या
नीलोत्पल-दलप्रभा ।१५८॥ *=भजान
सवम-शक्त्य्‌-आसनारूढा र्माम-र्मामथ म-वर्वजता ।
वैराग्य-ज्ञान-शनरता शनरालोका शनशरशन्द्या ॥१५९॥
शवशचत्र-र्हना-र्ारा शाश्वत-स्थान-वाशसनी ।
े री शनरानन्दा शत्रशूल-वर-र्ाशरणी ॥१६०॥
स्थानश्व
अशेष-देवता-मूर्वत्त-देवता वर-देवता ।
ु शनशम्भ
र्णाशम्बका शर्रेः पत्री ु -शवशनपाशतनी ॥१६१॥
अवणाम वणम-रशहता शत्रवणाम जीव-संभवा ।
अनन्त-वणाम-ऽनन्यस्था* शंकरी शान्त-मानसा ॥१६२॥ *=अनन्य-स्था

अर्ोत्रा र्ोमती र्ोप्त्री* र्ह्यरूपा ु
र्णोत्तरा । * र्ोप्‍तत्री
्‌ = र्ोप-त्री
्‌
र्ौर्ी-र्मव्य-शप्रया र्ौणी र्णेश्वर-नमस्कृ ता ॥१६३॥
सत्यमात्रा* सत्य-सन्ध्या शत्रसन्ध्या संशर्-वर्वजता । *? सत्यमाता
ु वा ॥१६४॥
सवम-वादाश्रया सांख्या सांख्य-योर्-समद्भ
ु -कुलोद्भवा ।
असंख्यये ा-ऽप्रमेयाख्या शून्या शद्ध
ु शत्तः शंभ-वामा
शबन्दु-नाद-समत्प ु शशशप्रभा ॥१६५॥
ु दनी ।
शवसङ्गा भेद-रशहता मनोज्ञा मर्-सू
ु शत्तस्‌-तमःपारे प्रशतशष्ठता ॥१६६॥
महा-श्रीः श्री-समत्प
ु क्ष्म-पद-संश्रया ।
शत्र-तत्त्व-माता शत्रशवर्ा ससू
शन्ता* भीता मलातीता शनर्ववकारा शनराश्रया ॥१६७॥ *? शान्ता
शशवाख्या शचत्त-शनलया शशवज्ञान-स्वरूशपणी ।
दैत्य-दानव-शनमामत्री काश्यपी काल-कर्वणका ॥१६८॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 18 of 43

शास्त्र-योशनः शक्रया-मूर्वतश्‌-चतवु र्
म -म प्रदर्वशका ।
नारायणी नरोद्भूशतः कौमदु ी शलङ्ग-र्ाशरणी ॥१६९॥
कामकु ी लशलता-भावा परापर-शवभूशतदा ।
परान्त-जात-मशहमा बडवा-वाम-लोचना ॥१७०॥

सभद्रा देवकी सीता वेद-वेदाङ्ग-पारर्ा ।

मनशस्वनी मन्य-माता ु द्भ
महा-मन्य-सम ु वा ॥१७१॥
अमृत्यरु -अमृ ु
्‌ ता-स्वादा परुहूता ु त
परुष्ट ु ा।
अशोच्या शभि-शवषया शहरण्य-रजत-शप्रया ॥१७२॥
शहरण्या राजती हैमा हेमाभरण-भूशषता ।
शवभ्राज-माना दुज्ञेया ज्योशतष्टोम-फलप्रदा ॥१७३॥
ु ू शतरशनद्रा*
महाशनद्रा-समद्भ सत्य-देवता । ु ूशतर्‌-अशनद्रा
*=समद्भ
दीघाम ककुशद्मनी हृद्या* शाशन्तदा शाशन्त-वर्वद्धनी ॥१७४॥ *हृद्या = हृद-या
्‌
लक्ष्म्याशद-शशक्त-जननी शशक्त-चक्र-प्रवर्वतका ।
शत्रशशक्त-जननी जन्या षडूर्वम*-पशरवर्वजता ॥१७५॥ *=षड्‌-ऊर्वम

सर्ामा कमम-करणी यर्ु ान्त-दहनाशत्मका ।
संकषमणी जर्द्धात्री कामयोशनः शकरीशटनी ॥१७६॥
ऐन्द्ी त्रैलोक्य-नशमता वैष्णवी परमेश्वरी ।
ु -दशयता दात्री यग्ु म-दृशष्टस-शत्रलोचना
प्रद्यम्न ्‌ ॥१७७॥ * प्रद्यम्न ु ्‌-न
ु =प्रद्‌-यम
मदोत्कटा हंसर्शतः प्रचण्डा चण्ड-शवक्रमा ।
वृषावेशा शवयन्‌-माता शवन्ध्य-पवमत-वाशसनी ॥१७८॥
शहमवन-मे
्‌ रु-शनलया कै लास-शर्शर-वाशसनी ।
चाणूर-हन्तृ-तनया नीशतज्ञा काम-रूशपणी ॥१७९॥
वेद-शवद्या-व्रत-स्नाता र्ममशीला-ऽशनलाशना ।
वीरभद्र-शप्रया वीरा ु वा ॥१८०॥
महाकाम-समद्भ

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 19 of 43

शवद्यार्र-शप्रया शसद्धा शवद्यार्र-शनराकृ शतः।


आप्यायनी हरन्ती च पावनी पोषणी शिला ॥१८१॥
मातृका मन्मथोद्भूता* वाशरजा वाहन-शप्रया । *=मन्मथ-उद्भूता

करीशषणी सर्ावाणी वीणा-वादन-तत्परा ॥१८२॥
सेशवता सेशवका सेव्या शसनीवाली र्रुत्मती ।
अरुन्धती शहरण्याक्षी मृर्ाङ्का मान-दाशयनी ॥१८३॥

वसप्रदा ु
वसमती ं ु रा ।
वसोर्ामरा वसर्
र्ारार्रा वरारोहा वरावर-सहस्रदा ॥१८४॥
श्रीफला श्रीमती श्रीशा श्रीशनवासा शशवशप्रया ।
श्रीर्रा श्रीकरी कल्या श्रीर्रार्म*-शरीशरणी ॥१८५॥ *अथम = श्रीर्र-अर्म
अनन्त-दृशष्टर्‌-अक्षद्रु ा र्ात्रीशा* र्नद-शप्रया । *? र्ात्री-ईशा
शनहन्त्री दैत्य-सङ्घानां शसशहका शसहवाहना ॥१८६॥
*? धसशहका धसह-वाहना
सषेु णा चन्द्-शनलया सकीर्व
ु तश्‌-शछि-संशया ।
रसज्ञा रसदा रामा लेशलहानामृतस्रवा* ॥१८७॥
*= लेशलहान-अमृत-स्रवा, लेशलहान = जीभ शनकालना, लपलपाना
ु ा* मृत-जीवना ।
शनत्योशदता स्वयं-ज्योशतरुत्सक ु ा
*= ज्योशतर्‌-उत्सक
वज्र-दण्डा वज्र-शजह्वा वैदहे ी वज्र-शवग्रहा ॥१८८॥
मङ्गल्या मङ्गला माला मशलना मल-हाशरणी ।
र्ान्धवी र्ारुडी चान्द्ी कम्बलाश्वतर*-शप्रया ॥१८९॥ *= कम्बला-श््‌व-तर
ु ु टी-कुशटलानना ।
सौदाशमनी जनानन्दा भ्रक
कर्वणकार-करा कक्ष्या कं स-प्राणाप-हाशरणी*॥१९०॥*=कं सप्राण-अपहाशरणी
ु न्धरा यर्ु ावत्ताम शत्रसंध्या हष म-वर्वर्नी ।
यर्
प्रत्यक्ष-देवता शदव्या शदव्य-र्न्धा शदवापरा ॥१९१॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 20 of 43

शक्रासन-र्ता शाक्री सान्ध्या चारु-शरासना ।


इष्टा शवशशष्टा शशष्टेष्टा शशष्टा-शशष्ट-प्रपूशजता ॥१९२॥

शतरूपा शतावत्ताम शवनता सरशभः ु ।
सरा
सरेु न्द्-माता सद्य
ु म्ना*
ु ु
सषु म्णा ु ्‌-ना
सूय-म संशस्थता ॥१९३॥ *= सदु ्‌-यम
समीक्ष्या सिशतष्ठा च शनवृशत्त-ज्ञामन-पारर्ा ।
र्मम-शास्त्राथम-कुशला र्ममज्ञा र्मम-वाहना ॥१९४॥
र्मामर्मम-शवशनमामत्री र्ार्वमकाणां शशवप्रदा ।
म यी शवर्माम शवश्व-र्र्वमणी ॥१९५॥
र्ममशशक्त-र्ममम
र्मामन्तरा र्मम-मेघा र्ममपवू ाम र्नावहा ।
र्मोपदेष्ट्री* र्मामत्मा र्मम-र्म्या र्रार्रा ॥१९६॥ *=र्मम-उपदेष्ट्री
कापाली सकला-मूर्वत्तः कला कशलत-शवग्रहा ।
मु ा
सवमशशक्तशवशनमक्त सवमशक्त्याश्रयाश्रया ॥१९७॥
मु ा सवम-शक्त्य-आश्रयाश्रया ॥१९७॥
*= सवम-शशक्त-शवशनमक्त
सवाम सवेश्वरी सूक्ष्मा सूक्ष्मा*- ज्ञान-स्वरूशपणी । * सूक्ष्मा ? सूक्ष्म
ु -शेषा
प्रर्ान-परुषे महादेवक
ै -साशक्षणी ॥१९८॥
सदाशशवा शवयन्मूर्वत्तर्ववश्वमूर्वत्तरमूर्वत्तका ।
* = सदाशशवा शवयन्‌-मूर्वत्त-र्ववश्व-मूर्वत्तर्‌-अमूर्वत्तका ।
॥ फलश्रशु त ॥

एवं नाम्नां सहस्रेण स्तत्वा-ऽसौ शहमवान्‌ शर्शरः॥१९९॥
भूयः प्रणम्य भीतात्मा प्रोवाचेद*ं कृ ताञ्जशलः। *=प्रोवाच-इदं
यदेतदैश्वरं* रूपं घोरं ते परमेश्वशर ॥२००॥ *=यदेतद-ईश्वरं
भीतो-ऽशस्म साम्प्रतं दृष्ट्वा रूपमन्यत्‌* प्रदशमय । *=रूपम्‌-अन्यत्‌
ु ाऽथ* सा देवी, तेन शैलेन पावमती ॥२०१॥ *=एवम्‌-उक्ताऽथ
एवमक्त

संहृत्य दशमयामास स्वरूपमपरं* पनः। *=स्वरूपम्‌-अपरं

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 21 of 43

** ॥ श्री शहमवान जी के आग्रह पर, (** added)


श्री देवी न े अपना एक और अन्य रूप शदिाया ॥

नीलोत्पल-दल-प्रख्यं नीलोत्पल-सर्शन्ध-कम्‌॥२०२॥
ु सौम्यं नीलालक*-शवभूशषतम्‌।
शद्वनत्रे ं शद्वभजं *=नील-अलक
ु -तलं
रक्त-पादाम्बज ु
स-रक्त-कर-पल्लवम्‌॥२०३॥
श्रीमशद्वशालसंवत्त
ृ ल ं लाट-शतलकोज्ज्वलम्‌* । *= शतलक-उज्ज्वलम्‌
*= श्रीमद्‌-शवशाल-संवत
ृ ्‌-तं-ललाट-शतलकोज्‌-ज्वलम्‌* ।
भूशषतं चारु-सवामङ्गं भूषण ैरशत*-कोमलम्‌॥२०४॥ *=भूषण ैर्‌-अशत
दर्ानमरु सा* मालां शवशालां हेम-शनर्वमताम्‌। *=दर्ानम्‌-उरसा

ईषशितं सशबम्बोष्ठं ु यतु म्‌॥२०५॥
नूपरारावसं *आराव= Sound

*= ईषत्‌-शस्मतं स-शबम्ब-ओष्ठं ु यतु म्‌॥२०५॥
नूपर-आराव-सं
प्रसि-वदनं शदव्यम-अनन्त-मशहमास
्‌ ्‌-पदम्‌।
तदीदृशं* समालोक्य स्वरूपं शैल-सत्तमः॥२०६॥ *= तद्‌-ईदृशं
नाम्नाम-अष्ट-सहस्रं
्‌ त ु देव्या यत्‌ समदु ीशरतम्‌।
ज्ञात्वा-ऽकम -मण्डल-र्तां संभाव्य परमेश्वरीम्‌॥२०७॥

अभ्यच्यम र्न्धपष्पाद्य ैभमशक्तयोर्समशितः।

*= अभ्यच्यम र्न्ध-पष्प-आद्य -ै भमशक्त-योर्-समशितः।
संस्मरन-परमं
्‌ भावं, देव्या माहेश्वरं परम्‌॥२०८॥
अनन्य-मानसो शनत्यं जपेदा-मरणाद्‌ शद्वजः।
(** सावर्ान : के वल परम भाव से ही माता का पूजन करना है,
अन्य भाव/ र्लत भाव / र्लत भावना से मरण होता है ॥
सोऽन्त-काले स्मृधत लब्ध्वा परं ब्रह्माशर्-र्च्छशत ॥२०९॥
अथवा जायते शवप्रो ब्राह्मणानां कुले शच
ु ौ।
ु ्‌॥२१०॥
पूव-म संस्कार-माहात्म्याद्‌ ब्रह्म-शवद्याम्‌-अवाप्‍त्‌नयात

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 22 of 43

सम्प्राप्य योर्ं परमं शदव्यं तत्‌ पारमेश्वरम्‌।


ु म्‌-आप्नयात
शान्तः सवमर्ातो भूत्वा शशव-सायज्य ु ्‌॥२११॥

प्रत्येकं चाथ* नामाशन जहुयात्‌ सवन-त्रयम्‌। *=च-अथ
पूतनाशद-कृ तै-दोष ै-ग्रमह-दोष ैश्‌-च ु ते ॥२१२॥
मच्य
जपेद्‌ वाऽहरहर्वनत्यं* संवत्सरम्‌-अतशन्द्तः।
* = वाऽहरहर्वनत्यं = वा-अहरहर्‌-शनत्यं, अहरहर्‌= Daily
श्रीकामः पावमतीं देवीं पूजशयत्वा शवर्ानतः॥२१३॥
सम्पूज्य पाश्वमतः शंभ*ं ु शत्रनत्रे ं भशक्त-संयतु ः।
**साथ मे शशव-शंभ ु की पूजा भी आवश्यक है ।
लभते महतीं लक्ष्मीं महादेव-प्रसादतः॥२१४॥
तस्मात्‌ सवम-प्रयत्नेन जप्तव्यं शह शद्वजाशत-शभः।
सवमपापापनोदाथं* देव्या नाम सहस्रकम्‌॥२१५॥ *=सवमपाप-आपनोदाथं


॥ इशत श्रीकू ममपराणे षट्साहस्त्र्ां संशहतायां
पूवशम वभार्े श्रीदेवीसहस्रनामस्तोत्रम्‌॥

॥ इशत श्री-कू मम-पराणे षट्‌-साहस्त्र्ां संशहतायां
पूव-म शवभार्े श्री-देवी-सहस्रनाम-स्तोत्रम्‌॥

॥ॐ॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 23 of 43


॥ श्रीदेवीसहस्रनामस्तोत्रम्‌ कू ममपराणान्तर्म
तम्‌॥ *print
ु नमः। ॐ नमः शशवाय।
ॐ र्णेशाय नमः। ॐ श्री र्रुवे
ऋषयः ऊचःु -
कै षा भर्वती देवी शंकरार्मशरीशरणी ।
शशवा सती हैमवती यथावद्ब्रशू ह पृच्छताम्‌॥१॥
ु ा मनु ीनां परुषोत्तमः।
तेषां तद्वचनं श्रत्व ु

प्रत्यवाच महायोर्ी ध्यात्वा स्वं परमं पदम्‌॥२॥
श्रीकू मम उवाच -
ु शपतामहेनोक्तं मेरुपृष्ठ े सशोभनम
परा ु ्‌।
रहस्यमेतद्‌ शवज्ञानं र्ोपनीयं शवशेषतः॥३॥
ु मम्‌।
सांख्यानां परमं सांख्य ं ब्रह्मशवज्ञानमत्त
संसाराणमवमग्नानां जन्तूनामेकमोचनम्‌॥४॥
या सा माहेश्वरी शशक्तज्ञामनरूपाऽशतलालसा ।
व्योमसंज्ञा परा काष्ठा सेय ं हैमवती मता ॥५॥

शशवा सवमर्ताऽनन्ता र्णातीता ु
सशनष्कला ।
एकान ेकशवभार्स्था ज्ञानरूपाऽशतलालसा ॥६॥
अनन्या शनष्कले तत्त्वे संशस्थता तस्य तेजसा ।
स्वाभाशवकी च तन्मूला प्रभा भानोशरवामला ॥७॥
एका माहेश्वरी शशक्तरन ेकोपाशर्योर्तः।
परावरेण रूपेण क्रीडते तस्य सशिर्ौ ॥८॥
सेय ं करोशत सकलं तस्याः कायमशमदं जर्त्‌।
न कायं नाशप करणमीश्वरस्येशत सूरयः॥९॥
चतस्रः शक्तयो देव्याः स्वरूपत्वेन संशस्थताः।
ु ं मशु नपङ्गवाः॥१०॥
अशर्ष्ठानवशात्तस्याः शृणध्व ु

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 24 of 43

शाशन्तर्ववद्या प्रशतष्ठा च शनवृशत्तिेशत ताः स्मृताः।


ु हू म स्ततो देवः प्रोच्यते परमेश्वरः॥११॥
चतव्य
अनया परया देवः स्वात्मानन्दं समश्नतेु ।
ु शम प च वेदषे ु चतमु र्वू म तममहश्व
चतर्ष् े रः॥१२॥
ु ं महत्‌।
अस्यास्त्वनाशदसंशसद्धमैश्वयममतल
तत्सम्बन्धादनन्तायाः रुद्रेण परमात्मना ॥१३॥
ू प्रवर्वतका ।
स ैषा सवेश्वरी देवी सवमभत
प्रोच्यते भर्वान्‌ कालो हशरः प्राणो महेश्वरः॥१४॥
तत्र सवमशमदं प्रोतमोत च ैवाशिलं जर्त्‌।
स कालोऽशग्नहमरो रुद्रो र्ीयते वेदवाशदशभः॥१५॥
कालः सृजशत भूताशन कालः संहरते प्रजाः।
सवे कालस्य वशर्ा, न कालः कस्यशचद्‌ वशे ॥१६॥

प्रर्ानं परुषस्तत्त्वं महानात्मा त्वहंकृशतः।
कालेनान्याशन तत्त्वाशन समाशवष्टाशन योशर्ना ॥१७॥
तस्य सवमजर्त्सूशतः शशक्तमामयशे त शवश्रतु ा ।

तयेदं भ्रामयेदीशो मायावी परुषोत्तमः॥१८॥
स ैषा मायाशत्मका शशक्तः सवामकारा सनातनी ।
वैश्वरूपं महेशस्य सवमदा सम्प्रकाशयेत्‌॥१९॥

अन्याि शक्तयो मख्यास्तस्य देवस्य शनर्वमताः।
ज्ञानशशक्तः शक्रयाशशक्तः प्राणशशक्तशरशत त्रयम्‌॥२०॥
सवामसामेव शक्तीनां शशक्तमन्तो शवशनर्वमताः।
माययवै ाथ शवप्रेन्द्ाः सा चानाशदरनन्तयाः॥२१॥
सवमशक्त्याशत्मका माया दुर्वनवारा दुरत्यया ।

मायावी सवमशक्तीशः कालः कालकारः प्रभः॥२२॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 25 of 43

करोशत कालः सकलं संहरेत्‌ काल एव शह ।


कालः स्थापयते शवश्वं कालार्ीनशमदं जर्त्‌॥२३॥
लब्ध्वा देवाशर्देवस्य सशिधर् परमेशष्ठनः।
अनन्तस्याशिलेशस्य शंभोः कालात्मनः प्रभोः॥२४॥

प्रर्ानं परुषो माया माया च ैवं प्रपद्यते ।
एका सवमर्तानन्ता के वला शनष्कला शशवा ॥२५॥

एका शशक्तः शशवैकोऽशप शशक्तमानच्यते शशवः।
ु वाः॥२६॥
शक्तयः शशक्तमन्तोऽन्ये सवमशशक्तसमद्भ
शशक्तशशक्तमतोभेदं वदशन्त परमाथमतः।

अभेदं चानपश्यशन्त योशर्नस्तत्त्वशचन्तकाः॥२७॥
शक्तयो शर्शरजा देवी शशक्तमन्तोऽथ शंकरः।

शवशेषः कथ्यते चायं पराणे ब्रह्मवाशदशभः॥२८॥
भोग्या शवश्वेश्वरी देवी महेश्वर-पशतव्रता ।
प्रोच्यते भर्वान्‌ भोक्ता कपदी नीललोशहतः॥२९॥
मन्ता शवश्वेश्वरो देवः शंकरो मन्मथान्तकः।
प्रोच्यते मशतरीशानी मन्तव्या च शवचारतः॥३०॥
इत्येतदशिलं शवप्राः शशक्तशशक्तमदुद्भवम्‌।
प्रोच्यते सवमवदे षे ु मशु नशभस्तत्त्वदर्वशशभः॥३१॥
ु मम्‌।
एतिदर्वशतं शदव्यं देव्या माहात्म्यमत्त
सवमवदे ान्तवेदषे ु शनशितं ब्रह्मवाशदशभः॥३२॥
एकं सवमर्तं सूक्ष्म ं कू टस्थमचलं ध्रवु म्‌।
योशर्नस्तिपश्यशन्त महादेव्याः परं पदम्‌॥३३॥
आनन्दमक्षरं ब्रह्म के वलं शनष्कलं परम्‌।
योशर्नस्तिपश्यशन्त महादेव्याः परं पदम्‌॥३४॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 26 of 43

परात्परतरं तत्त्वं शाश्वतं शशवमच्यतु म्‌।


अनन्तप्रकृ तौ लीनं देव्यास्तत्परमं पदम्‌॥३५॥
शभु ं शनरञ्जनं शद्ध मु ं द्वैतवर्वजतम्‌।
ु ं शनर्ण
आत्मोपलशिशवषयं देव्यास्ततपरमं पदम्‌॥३६॥
स ैषा र्ात्री शवर्ात्री च परमानन्दशमच्छताम्‌।
संसारतापानशिलाशिहन्तीश्वरसंश्रया ॥३७॥
तस्माशद्वमशु क्तमशिच्छन्‌ पावमतीं परमेश्वरीम्‌।
ू ानामात्मभूतां शशवाशत्मकाम्‌॥३८॥
आश्रयेत्सवमभत
ु शवामणीं तपस्तप्त्वा सदुिरन
लब्ध्वा च पत्रीं ु ्‌।
सभायमः शरणं यातः पावमतीं परमेश्वरीम्‌॥३९॥
तां दृष्ट्वा जायमानां च स्वेच्छय ैव वराननाम्‌।
े रम्‌॥४०॥
मेना शहमवतः पत्नी प्राहेदं पवमतश्व
मेनोवाच-
पश्य बालाशममां राजन्‌ राजीवसदृशाननाम्‌।
ू ानां जाता च तपसाऽऽवयोः॥४१॥
शहताय सवमभत
सोऽशप दृष्ट्वा ततः देवीं तरुणाशदत्य-सशिभाम्‌।
कपर्वदनीं चतवु क्त्
म ां शत्रनत्रे ामशतलालसाम्‌॥४२॥
अष्टहस्तां शवशालाक्षीं चन्द्ावयवभूषणाम्‌।
मु ां सर्णां
शनर्ण ु साक्षात्सदसद्व्यशक्तवर्वजताम्‌॥४३॥
प्रणम्य शशरसा भूमौ तेजसा चाशतशवह्वलः।
भीतः कृ ताञ्जशलस्तस्याः प्रोवाच परमेश्वरीम्‌॥४४॥

शहमवानवाच--
का त्वं देशव शवशालाशक्ष शशाङ्कावयवाशङ्कते ।
न जान े त्वामहं वत्से यथावद्ब्रशू ह पृच्छते ॥४५॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 27 of 43

ु ा ततः सा परमेश्वरी ।
शर्रीन्द्वचनं श्रत्व
व्याजहार महाशैलं योशर्नामभयप्रदा* ॥४६॥ *=योशर्नाम्‌-अभयप्रदा
देव्यवु ाच-
मां शवशद्ध परमां शधक्त परमेश्वरसमाश्रयाम्‌।
अनन्यामव्ययामेकां यां पश्यशन्त ममु क्ष
ु वः॥४७॥
अहं वै सवमभावानात्मा सवामन्तरा शशवा ।
शाश्वतैश्वयमशवज्ञानमूर्वतः सवमप्रवर्वतका ॥४८॥
अनन्ताऽनन्तमशहमा संसाराणमवताशरणी ।
शदव्यं ददाशम ते चक्षःु पश्य मे रूपमैश्वरम्‌॥४९॥
एतावदुक्त्वा शवज्ञानं दत्त्वा शहमवते स्वयम्‌।
स्वं रूपं दशमयामास शदव्यं तत्‌ पारमेश्वरम्‌॥५०॥
कोशटसूयप्रम तीकाशं तेजोशबम्बं शनराकुलम्‌।
ज्वालामालासहस्राढ्यं कालानलशतोपमम्‌॥५१॥
दंष्ट्राकरालं दुर्मषं जटामणडलमशण्डतम्‌।
शत्रशूलवरहस्तं च घोररूपं भयानकम्‌॥५२॥
प्रशान्तं सोम्यवदनमनन्ताियमसयं तु म्‌।
चन्द्ावयवलक्ष्माणं चन्द्कोशटसमप्रभम्‌॥५३॥
शकरीशटनं र्दाहस्तं नूपरैु रुपशोशभतम्‌।
ु पनम्‌॥५४॥
शदव्यमाल्याम्बरर्रं शदव्यर्न्धानले
शङ्खचक्रर्रं काम्यं शत्रन ेत्रं कृ शत्तवाससम्‌।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम्‌॥५५॥
ु ं सवामकारं सनातनम्‌।
सवमशशक्तमयं शभ्र
ु म्‌ ॥५६॥
म मानपदाम्बज
ब्रह्मोन्द्ोपेन्द्योर्ीन्द्ैवन्द्य
ु म्‌।
सवमतः पाशणपादान्तं सवमतोऽशक्षशशरोमि

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 28 of 43

सवममावृत्य शतष्ठन्तं ददशम परमेश्वरम्‌॥५७॥


दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम्‌।
भयेन च समाशवष्टः स राजा हृष्टमानसः॥५८॥

आत्मन्यार्ाय चात्मानमोङ्कारं समनस्मरन ्‌।
नाम्नामष्टसहस्रेण ु
तष्टाव परमेश्वरीम्‌॥५९॥
॥ मूल नाम पाि ॥
॥ ॐ श्री देव्य ै नमः॥ ॥ ॐ श्री पावमत्य ै नमः॥ *mantra added externally


शहमवानवाच-
शशवोमा परमा शशक्तरनन्ता शनष्कलामला ।
शान्ता माहेश्वरी शनत्या शाश्वती परमाक्षरा ॥६०॥
अशचन्त्या के वलाऽनन्त्या शशवात्मा परमाशत्मका ।
ु ा देवात्मा सवमर्ाऽचला ॥६१॥
अनाशदरव्यया शद्ध
ु ला ।
एकान ेकशवभार्स्था मायातीता सशनमम
महामाहेश्वरी सत्या महादेवी शनरञ्जना ॥६२॥
काष्ठा सवामन्तरस्था च शचच्छशक्तरशतलालसा ।
नन्दा सवामशत्मका शवद्या ज्योतीरूपाऽमृताक्षरा ॥६३॥
शाशन्तः प्रशतष्ठा सवेषां शनवृशत्तरमृतप्रदा ।
व्योममूर्वतव्योमलया व्योमार्ाराऽच्यतु ाऽमरा ॥६४॥
अनाशदशनर्नाऽमोघा कारणात्मा कुलाकुला ।
क्रतःु प्रथमजा नाशभरमृतस्यात्मसंश्रया ॥६५॥
प्राणेश्वरशप्रया माता महामशहषघाशतनी ।
ु श्वरी ॥६६॥
प्राणेश्वरी प्राणरूपा प्रर्ानपरुषे
ु रा* मूलप्रकृ शतरीश्वरी ।
महामाया सदुष्पू *?
सवमशशक्तकलाकारा ज्योत्स्ना र्ौममशहमास्पदा ॥६७॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 29 of 43

ू श्व
सवमकायमशनयन्त्री च सवमभत े रेश्वरी ।
ु वा ॥६८॥
संसारयोशनः सकला सवमशशक्तसमद्भ
संसारपारा दुवामरा दुर्वनरीक्ष्य दुरासदा ।
प्राणशशक्तः प्राणशवद्या योशर्नी परमा कला ॥६९॥
महाशवभूशत-दुघमषाम* मूलप्रकृ शतसम्भवा । * दुघमषाम ? दुर्मषाम

अनाद्यनन्तशवभवा पराथाम परुषारशणः॥७०॥
ु च्या दुरत्यया ।
सर्मशस्थत्यन्तकरणी सदुवाम
शब्दयोशनः शब्दमयी नादाख्या नादशवग्रहा ॥७१॥
ु महानन्दा सनातनी ।
अनाशदरव्यक्तर्णा
आकाशयोशनयोर्स्था महायोर्ेश्वरेश्वरी ॥७२॥

महामाया सदुष्पारा मूलप्रकृ शतरीश्वरी ।

प्रर्ानपरुषातीता ु
प्रर्ानपरुषाशत्मका ॥७३॥

पराणी ं ु ामाशदः परुषरूशपणी
शचन्मयी पस ु ।

भूतान्तरात्मा कू टस्था महापरुषसं
शज्ञता ॥७४॥

जन्ममृत्यजरातीता सवमशशक्तसमशिता ।
ु शशनी ॥७५॥
व्याशपनी चानवशच्छिा प्रर्ानानप्रवे
क्षेत्रज्ञशशक्तरव्यक्तलक्षणा मलवर्वजता ।
अनाशदमायासंशभिा शत्रतत्त्वा प्रकृ शतर्हमु ा ॥७६॥
ु िा तामसी पौरुषी ध्रवु ा ।
महामायासमत्प
ु ा प्रसूशतका ॥७७॥
व्यक्ताव्यक्ताशत्मका कृ ष्णा रक्ता शक्ल
अकायाम कायमजननी शनत्यं प्रसवर्र्वमणी ।
मु ा सृशष्टशस्थत्यन्तर्र्वमणी ॥७८॥
सर्मप्रलयशनमक्त
ब्रह्मर्भाम चतर्वु वशा पद्मनाभाऽच्यतु ाशत्मका ।
वैद्यतु ी शाश्वती योशनजमर्न्मातेश्वरशप्रया ॥७९॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 30 of 43

सवामर्ारा महारूपा सवैश्वयमसमशिता ।


ु तनी ॥८०॥
े ानवर्व
शवश्वरूपा महार्भाम शवश्वेशच्छ
ु वा ।
महीयसी ब्रह्मयोशनः महालक्ष्मीसमद्भ
ु ा ॥८१॥
महाशवमानमध्यस्था महाशनद्रात्महेतक
सवमसार्ारणी सूक्ष्मा ह्यशवद्या पारमार्वथका ।

अनन्तरूपाऽनन्तस्था देवी परुषमोशहनी ॥८२॥
े ाकारसंस्थाना
अनक कालत्रयशववर्वजता ।
ब्रह्मजन्मा हरेमर्वू म तब्रमह्मशवष्णशु शवाशत्मका ॥८३॥
ु ननी ब्रह्माख्या ब्रह्मसंश्रया ।
ब्रह्मेशशवष्णज
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूशपणी ॥८४॥
वैराग्यश्व
ै यमर्मामत्मा ब्रह्ममूर्वतहृमशदशस्थता ।
अपांयोशनः स्वयंभशू तमामनसी तत्त्वसंभवा ॥८५॥
ईश्वराणी च शवामणी शंकराद्धमशरीशरणी ।
भवानी च ैव रुद्राणी महालक्ष्मीरथाशम्बका ॥८६॥
ु िा भशक्तम
महेश्वरसमत्प ु शु क्तफलप्रदा ।
सवेश्वरी सवमवन्द्या शनत्यं मशु दतमानसा ॥८७॥
ब्रह्मेन्द्ोपेन्द्नशमता ु तनी ।
शंकरेच्छानवर्व
ईश्वराद्धामसनर्ता महेश्वरपशतव्रता ॥८८॥
सकृ शद्वभाता सवामर्वत समद्रु पशरशोशषणी ।
पावमती शहमवत्पत्रु ी परमानन्ददाशयनी ॥८९॥

र्णाढ्या योर्जा योग्या ज्ञानमूर्वतर्ववकाशसनी ।
साशवत्रीकमला लक्ष्मीः श्रीरनन्तोरशस शस्थता ॥९०॥
सरोजशनलया मद्रु ा योर्शनद्रा सरार्व
ु दनी ।

सरस्वती सवमशवद्या जर्ज्ज्येष्ठा समङ्गला ॥९१॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 31 of 43

वाग्देवी वरदा वाच्या कीर्वतः सवामथ मसाशर्का ।



योर्ीश्वरी ब्रह्मशवद्या महाशवद्या सशोभना ॥९२॥

र्ह्यशवद्यात्मशवद्या च र्ममशवद्यात्मभाशवता ।
स्वाहा शवश्वंभरा शसशद्धः स्वर्ा मेर्ा र्ृशतः श्रशु तः॥९३॥

नीशतः सनीशतः सकृु शतमामर्वी नरवाशहनी ।
पूज्या शवभावरी सौम्या भोशर्नी भोर्शाशयनी ॥९४॥
शोभा वंशकरी लोला माशलनी परमेशष्ठनी ।

त्रैलोक्यसन्दरी ु
रम्या सन्दरी कामचाशरणी ॥९५॥

महानभावा सत्त्वस्था महामशहषमर्वदनी ।
ु ु टानना ॥९६॥
पद्ममाला पापहरा शवशचत्रा मक
कान्ता शचत्राम्बरर्रा शदव्याबरण*-भूशषता । * शदव्याबरण ? शदव्याभरण
हंसाख्या व्योमशनलया जर्त्सृशष्टशववर्वद्धनी ॥९८॥
शनयमन्त्रा यन्त्रवाहस्था नशन्दनी भद्रकाशलका ।
आशदत्यवणाम कौमारी मयूरवरवाशहनी ॥९९॥
ु चता ।
वृषासनर्ता र्ौरी महाकाली सरार्व
अशदशतर्वनयता रौद्री पद्मर्भाम शववाहना ॥१००॥

शवरूपाक्षी लेशलहाना महापरशनवाशसनी ।
महाफलाऽनवद्याङ्गी कामरूपा शवभावरी ॥१०१॥
ु ु टा
शवशचत्ररत्नमक प्रणतार्वतप्रभञ्जनी ।
कौशशकी कष मणी राशत्रशस्त्रदशार्वतशवनाशशनी ॥१०२॥
बहुरूपा स्वरूपा च शवरूपा रूपवर्वजता ।
भक्तार्वतशमनी भव्या भवभारशवनाशनी ॥१०३॥
मु ा शनत्यशवभवा शनःसारा शनरपत्रपा ।
शनर्ण
यशशस्वनी सामर्ीशतभमवाङ्गशनलयालया ॥१०४॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 32 of 43

दीक्षा शवद्यार्री दीप्ता महेन्द्शवशनपाशतनी ।


सवामशतशाशयनी शवश्वा सवमशसशद्धप्रदाशयनी ॥१०५॥
सवेश्वरशप्रया भायाम समद्रु ान्तरवाशसनी ।
अकलङ्का शनरार्ारा शनत्यशसद्धा शनरामया ॥१०६॥
कामर्ेनबृु हम द्गभाम र्ीमती मोहनाशशनी ।
शनःसङ्कल्पा शनरातङ्का शवनया शवनयप्रदा ॥१०७॥
ज्वालामालासहस्राढ्या देवदेवी मनोमयी ।
महाभर्वती भर्ाम वासदेु वसमद्भ
ु वा ॥१०८॥
महेन्द्ोपेन्द्भशर्नी भशक्तर्म्या परावरा ।
ज्ञानज्ञेया जरातीता वेदान्तशवषया र्शतः॥१०९॥
ू नमस्कृ ता ।
दशक्षणा दहना दाह्या सवमभत
योर्माया शवभार्ज्ञा महामाया महीयसी ॥११०॥
ु ूशतब्रमह्मवृक्षाश्रयानशतः।
संध्या सवमसमद्भ
ु ूशतममहाशशक्तममहामशतः॥१११॥
बीजाङ्करु समद्भ
ख्याशतः प्रज्ञा शचशतः संशवत्‌ महाभोर्ीन्द्शाशयनी ।
शवकृ शतः शाङ्करी शास्त्री र्णर्न्धवमसशे वता ॥११२॥
वैश्वानरी महाशाला ु
देवसेना र्हशप्रया ।
महाराशत्रः शशवानन्दा शची दुःस्वप्ननाशशनी ॥११३॥

इज्या पूज्या जर्द्धात्री दुर्ववज्ञेया सरूशपणी ।

र्हाशम्बका ु हापीिा मरुत्सतु ा ॥११४॥
र्णोत्पशत्तमम
हव्यवाहान्तरार्ाशदः ु वा ।
हव्यवाहसमद्भ

जर्द्योशनजमर्न्माता जन्ममृत्यजराशतर्ा ।
बशु द्धमाता बशु द्धमती ु
परुषान्तरवाशसनी ॥११७॥
तपशस्वनी समाशर्स्था शत्रनत्रे ा शदशवसंशस्थता ।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 33 of 43

सवेशन्द्यमनोमाता ू हृशदशस्थता ॥११८॥


सवमभत
संसारताशरणी शवद्या ब्रह्मवाशदमनोलया ।
ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणी ॥११९॥
शहरण्मयी महाराशत्रः संसारपशरवर्वत्तका ।

समाशलनी ु
सरूपा च भाशवनी ताशरणी प्रभा ॥१२०॥
उन्मीलनी सवमसहा सवमप्रत्ययसाशक्षणी ।

ससौम्या चन्द्वदना ताण्डवासक्तमानसा ॥१२१॥
सत्त्वशशु द्धकरी शशु द्धममलत्रयशवनाशशनी ।
जर्शिया जर्न्मूर्वतशस्त्रमूर्वतरमृताश्रया ॥१२२॥
शनराश्रया शनराहारा शनरङ्कुरवनोद्भवा ।
चन्द्हस्ता शवशचत्राङ्गी स्रशग्वणी पद्मर्ाशरणी ॥१२३॥
परावरशवर्ानज्ञा ु वज
महापरुषपू म ा।

शवद्येश्वरशप्रया शवद्या शवद्यशिह्वा शजतश्रमा ॥१२४॥
शवद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।
सहस्ररशश्मः सत्त्वस्था महेश्वरपदाश्रया ॥१२५॥
क्षाशलनी सन्मयी व्याप्ता तैजसी पद्मबोशर्का ।
महामायाश्रया मान्या महादेवमनोरमा ॥१२६॥
व्योमलक्ष्मीः शसहरथा चेशकतानाशमतप्रभा ।
वीरेश्वरी शवमानस्था शवशोका शोकनाशशनी ॥१२७॥
अनाहता कुण्डशलनी नशलनी पद्मवाशसनी ।
ू ाश्रयशस्थता ॥१२८॥
सदानन्दा सदाकीर्वतः सवमभत
वाग्देवता ब्रह्मकला कलातीता कलारणी ।
ब्रह्मश्रीब्रमह्महृदया ब्रह्मशवष्णशु शवशप्रया ॥१२९॥
व्योमशशक्तः शक्रयाशशक्तज्ञामनशशक्तः परार्शतः।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 34 of 43

क्षोशभका बशन्धका भेद्या भेदाभेदशववर्वजता ॥१३०॥


अशभिाशभिसंस्थाना वंशशनी वंशहाशरणी ।

र्ह्यशशक्तर् मु ातीता सवमदा सवमतोमि
ण ु ी ॥१३१॥
भशर्नी भर्वत्पत्नी सकला कालकाशरणी ।

सवमशवत्‌ सवमतोभद्रा र्ह्यातीता ु
र्हारशणः॥१३२॥
प्रशक्रया योर्माता च र्ङ्गा शवश्वेश्वरेश्वरी ।
कशपला काशपला कान्ताकनकाभाकलान्तरा ॥१३३॥

पण्या ु
पष्कशरणी भोक्त्ी परंु दरपरस्सरा
ु ।
पोषणी परमैश्वयमभशू तदा भूशतभूषणा ॥१३४॥
ु शत्तः
पञ्चब्रह्मसमत्प परमाथामथशम वग्रहा ।

र्मोदया भानमती योशर्ज्ञेय मनोजवा ॥१३५॥
मनोहरा मनोरक्षा तापसी वेदरूशपणी ।
वेदशशक्तवेदमाता वेदशवद्याप्रकाशशनी ॥१३६॥
योर्ेश्वरेश्वरी माता महाशशक्तममनोमयी ।

शवश्वावस्था शवयन्मूर्वत्तर्ववद्यन्माला शवहायसी ॥१३७॥

शकिरी सरशभवम
न्द्या नशन्दनी नशन्दवल्लभा ।
भारती परमानन्दा परापरशवभेशदका ॥१३८॥
सवमप्रहरणोपेता काम्या कामेश्वरेश्वरी ।
अशचन्त्याऽशचन्त्यशवभवा हृल्ले िा कनकप्रभा ॥१३९॥

कू ष्माण्डी र्नरत्नाढ्या सर्न्धा र्न्धदाशयनी ।

शत्रशवक्रमपदोद्भूता र्नष्पाशणः शशवोदया ॥१४०॥
ु भा र्नाद्यक्षा* र्न्या शपङ्गललोचना । *?र्नाध्यक्षा
सदुलम
शाशन्तः प्रभावती दीशप्तः पङ्कजायतलोचना ॥१४१॥
आद्या हृत्कमलोद्भूता र्वां मता रणशप्रया ।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 35 of 43

ु ा शनत्यपष्टा
सशिया शर्शरजा शद्ध ु शनरन्तरा ॥१४२॥
दुर्ाम कात्यायनी चण्डी चर्वचका शान्तशवग्रहा ।
शहरण्यवणाम रजनी जर्द्यन्त्रप्रवर्वतका ॥१४३॥
मन्दराशद्रशनवासा च शारदा स्वणममाशलनी ।
रत्नमाला रत्नर्भाम पृथ्वी शवश्वप्रमाशथनी ॥१४४॥
पद्मानना पद्मशनभा शनत्यतष्टु ाऽमृतोद्भवा ।

र्िती म ाता दृषद्वती ॥१४५॥
दुःप्रकम्पा च सूयम
महेन्द्भशर्नी मान्या वरेण्या वरदाशयका ।
कल्याणी कमला रामा पञ्चभूता वरप्रदा ॥१४६॥
वाच्या वरेश्वरी वन्द्या दुजमया दुरशतक्रमा ।
कालराशत्रममहावेर्ा वीरभद्रशप्रया शहता ॥१४७॥
भद्रकाली जर्न्माता भक्तानां भद्रदाशयनी ।
कराला शपङ्गलाकारा नामभेदा महामदा ॥१४८॥
यशशस्वनी यशोदा च षडध्वपशरवर्वत्तका ।
शशङ्खनी पशद्मनी सांख्या सांख्ययोर्प्रवर्वतका ॥१४९॥
च ैत्रा संवत्सरारूढा जर्त्सम्पूरणीन्द्जा ।
ु ाशरः िेचरीस्वस्था कम्बग्रु ीवाकशलशप्रया ॥१५०॥
शम्भ
िर्ध्वजा िर्ारूढा परायाम परमाशलनी ।
ऐश्वयमपद्मशनलया शवरक्ता र्रुडासना ॥१५१॥
जयन्ती हृद्गहा
ु रम्या र्ह्वरेष्ठा र्णाग्रणीः।
संकल्पशसद्धा साम्यस्था सवमशवज्ञानदाशयनी ॥१५२॥

कशलकल्मषहन्त्री च र्ह्योपशनषदुत्तमा ।

शनष्ठा दृशष्टः स्मृशतव्यामशप्तः पशष्टस्त शु ष्टः शक्रयावती ॥१५३॥
ु शमु क्तः शशवाऽमृता ।
शवश्वामरेश्वरेशाना भशक्तम

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 36 of 43

लोशहता सप ममाला च भीषणी वनमाशलनी ॥१५४॥


अनन्तशयनाऽनन्ता नरनारायणोद्भवा ।
नृधसही दैत्यमथनी शङ्खचक्रर्दार्रा ॥१५५॥
ु शत्तरशम्बकापादसंश्रया ।
संकषमणसमत्प
ु ्‌॥१५६॥
ु र्वत्तः सवमकामर्क
महाज्वाला महामूर्वत्तः समू

सप्रभा ु
सस्तना* सौरी र्ममकामाथममोक्षदा । ु
*? सस्तनी

भ्रूमध्यशनलया पूवाम पराणप ु
रुषारशणः॥१५७॥
महाशवभूशतदा मध्या सरोजनयना समा ।

अष्टादशभजानाद्या नीलोत्पलदलप्रभा । १५८॥
सवमशक्त्यासनारूढा र्मामर्मामथ मवर्वजता ।
वैराग्यज्ञानशनरता शनरालोका शनशरशन्द्या ॥१५९॥
शवशचत्रर्हनार्ारा शाश्वतस्थानवाशसनी ।
े री शनरानन्दा शत्रशूलवरर्ाशरणी ॥१६०॥
स्थानश्व
अशेषदेवतामूर्वत्तदेवता वरदेवता ।
ु शनशम्भ
र्णाशम्बका शर्रेः पत्री ु शवशनपाशतनी ॥१६१॥
अवणाम वणमरशहता शत्रवणाम जीवसंभवा ।
अनन्तवणामऽनन्यस्था शंकरी शान्तमानसा ॥१६२॥

अर्ोत्रा र्ोमती र्ोप्त्री र्ह्यरूपा ु
र्णोत्तरा ।
र्ौर्ीर्मव्यशप्रया र्ौणी र्णेश्वरनमस्कृ ता ॥१६३॥
सत्यमात्रा* सत्यसन्ध्या शत्रसन्ध्या संशर्वर्वजता । *?सत्यमाता
ु वा ॥१६४॥
सवमवादाश्रया सांख्या सांख्ययोर्समद्भ
ु कुलोद्भवा ।
असंख्यये ाऽप्रमेयाख्या शून्या शद्ध
ु शत्तः शंभवामा
शबन्दुनादसमत्प ु शशशप्रभा ॥१६५॥
ु दनी ।
शवसङ्गा भेदरशहता मनोज्ञा मर्सू

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 37 of 43

ु शत्तस्तमःपारे प्रशतशष्ठता ॥१६६॥


महाश्रीः श्रीसमत्प
ु क्ष्मपदसंश्रया ।
शत्रतत्त्वमाता शत्रशवर्ा ससू
शन्ता भीता मलातीता शनर्ववकारा शनराश्रया ॥१६७॥
शशवाख्या शचत्तशनलया शशवज्ञानस्वरूशपणी ।
दैत्यदानवशनमामत्री काश्यपी कालकर्वणका ॥१६८॥
शास्त्रयोशनः शक्रयामूर्वतितवु र्
म प्रम दर्वशका ।
नारायणी नरोद्भूशतः कौमदु ी शलङ्गर्ाशरणी ॥१६९॥
कामकु ी लशलताभावा परापरशवभूशतदा ।
परान्तजातमशहमा बडवा वामलोचना ॥१७०॥

सभद्रा देवकी सीता वेदवेदाङ्गपारर्ा ।

मनशस्वनी मन्यमाता ु द्भ
महामन्यसम ु वा ॥१७१॥
अमृत्यरु मृतास्वादा परुहूता
ु ु त
परुष्ट ु ा।
अशोच्या शभिशवषया शहरण्यरजतशप्रया ॥१७२॥
शहरण्या राजती हैमा हेमाभरणभूशषता ।
शवभ्राजमाना दुज्ञेया ज्योशतष्टोमफलप्रदा ॥१७३॥
ु ू शतरशनद्रा
महाशनद्रासमद्भ सत्यदेवता ।
दीघाम ककुशद्मनी हृद्या शाशन्तदा शाशन्तवर्वद्धनी ॥१७४॥
लक्ष्म्याशदशशक्तजननी शशक्तचक्रप्रवर्वतका ।
शत्रशशक्तजननी जन्या षडूर्वमपशरवर्वजता ॥१७५॥

सर्ामा ु ान्तदहनाशत्मका ।
कममकरणी यर्
संकषमणी जर्द्धात्री कामयोशनः शकरीशटनी ॥१७६॥
ऐन्द्ी त्रैलोक्यनशमता वैष्णवी परमेश्वरी ।
ु दशयता दात्री यग्ु मदृशष्टशस्त्रलोचना ॥१७७॥
प्रद्यम्न
मदोत्कटा हंसर्शतः प्रचण्डा चण्डशवक्रमा ।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 38 of 43

वृषावेशा शवयन्माता शवन्ध्यपवमतवाशसनी ॥१७८॥


शहमवन्मेरुशनलया कै लासशर्शरवाशसनी ।
चाणूरहन्तृतनया नीशतज्ञा कामरूशपणी ॥१७९॥
वेदशवद्याव्रतस्नाता र्ममशीलाऽशनलाशना ।
ु वा ॥१८०॥
वीरभद्रशप्रया वीरा महाकामसमद्भ
शवद्यार्रशप्रया शसद्धा शवद्यार्रशनराकृ शतः।
आप्यायनी हरन्ती च पावनी पोषणी शिला ॥१८१॥
मातृका मन्मथोद्भूता वाशरजा वाहनशप्रया ।

करीशषणी सर्ावाणी वीणावादनतत्परा ॥१८२॥
सेशवता सेशवका सेव्या शसनीवाली र्रुत्मती ।
अरुन्धती शहरण्याक्षी मृर्ाङ्का मानदाशयनी ॥१८३॥

वसप्रदा ु
वसमती ं ु रा ।
वसोर्ामरा वसर्
र्ारार्रा वरारोहा वरावरसहस्रदा ॥१८४॥
श्रीफला श्रीमती श्रीशा श्रीशनवासा शशवशप्रया ।
श्रीर्रा श्रीकरी कल्या श्रीर्रार्मशरीशरणी ॥१८५॥
अनन्तदृशष्टरक्षद्रु ा र्ात्रीशा र्नदशप्रया ।
शनहन्त्री दैत्यसङ्घानां शसशहका शसहवाहना ॥१८६॥ *? धसशहका धसहवाहना
सषेु णा चन्द्शनलया सकीर्व
ु तशश्छिसंशया ।
रसज्ञा रसदा रामा लेशलहानामृतस्रवा ॥१८७॥
ु ा मृतजीवना ।
शनत्योशदता स्वयंज्योशतरुत्सक
वज्रदण्डा वज्रशजह्वा वैदहे ी वज्रशवग्रहा ॥१८८॥
मङ्गल्या मङ्गला माला मशलना मलहाशरणी ।
र्ान्धवी र्ारुडी चान्द्ी कम्बलाश्वतरशप्रया ॥१८९॥
ु ु टीकुशटलानना ।
सौदाशमनी जनानन्दा भ्रक

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 39 of 43

कर्वणकारकरा कक्ष्या कं सप्राणापहाशरणी ॥१९०॥


ु न्धरा यर्ु ावत्ताम शत्रसंध्या हष मवर्वर्नी ।
यर्
प्रत्यक्षदेवता शदव्या शदव्यर्न्धा शदवापरा ॥१९१॥
शक्रासनर्ता शाक्री सान्ध्या चारुशरासना ।
इष्टा शवशशष्टा शशष्टेष्टा शशष्टाशशष्टप्रपूशजता ॥१९२॥

शतरूपा शतावत्ताम शवनता सरशभः ु ।
सरा
सरेु न्द्माता सद्य
ु म्ना ु
ु सषु म्णा म शं स्थता ॥१९३॥
सूयस
समीक्ष्या सिशतष्ठा च शनवृशत्तज्ञामनपारर्ा ।
र्ममशास्त्राथमकुशला र्ममज्ञा र्ममवाहना ॥१९४॥
र्मामर्ममशवशनमामत्री र्ार्वमकाणां शशवप्रदा ।
म यी शवर्माम शवश्वर्र्वमणी ॥१९५॥
र्ममशशक्तर्ममम
े ा र्ममपवू ाम र्नावहा ।
र्मामन्तरा र्मममघ
र्मोपदेष्ट्री र्मामत्मा र्ममर्म्या र्रार्रा ॥१९६॥
कापाली सकलामूर्वत्तः कला कशलतशवग्रहा ।
मु ा सवमशक्त्याश्रयाश्रया ॥१९७॥
सवमशशक्तशवशनमक्त
सवाम सवेश्वरी सूक्ष्मा सूक्ष्मा* ज्ञानस्वरूशपणी । * सूक्ष्मा ? सूक्ष्म
ु शषे ा
प्रर्ानपरुषे महादेवक
ै साशक्षणी ॥१९८॥
सदाशशवा शवयन्मूर्वत्तर्ववश्वमूर्वत्तरमूर्वत्तका ।
॥ फलश्रशु त ॥

एवं नाम्नां सहस्रेण स्तत्वाऽसौ शहमवान्‌ शर्शरः॥१९९॥
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृ ताञ्जशलः।
यदेतदैश्वरं रूपं घोरं ते परमेश्वशर ॥२००॥
भीतोऽशस्म साम्प्रतं दृष्ट्वा रूपमन्यत्‌ प्रदशमय ।
ु ाऽथ सा देवी तेन शैलेन पावमती ॥२०१॥
एवमक्त

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 40 of 43


संहृत्य दशमयामास स्वरूपमपरं पनः।

नीलोत्पलदलप्रख्यं नीलोत्पलसर्शन्धकम्‌॥२०२॥
ु सौम्यं नीलालकशवभूशषतम्‌।
शद्वनत्रे ं शद्वभजं
ु तलं सरक्तकरपल्लवम
रक्तपादाम्बज ु ्‌॥२०३॥
श्रीमशद्वशालसंवत्त
ृ ल ं लाटशतलकोज्ज्वलम्‌।
भूशषतं चारुसवामङ्गं भूषण ैरशतकोमलम्‌॥२०४॥
दर्ानमरु सा मालां शवशालां हेमशनर्वमताम्‌।

ईषशितं सशबम्बोष्ठं ु यतु म्‌॥२०५॥
नूपरारावसं
प्रसिवदनं शदव्यमनन्तमशहमास्पदम्‌।
तदीदृशं समालोक्य स्वरूपं शैलसत्तमः॥२०६॥
नाम्नामष्टसहस्रं त ु देव्या यत्‌ समदु ीशरतम्‌।
ज्ञात्वाऽकम मण्डलर्तां संभाव्य परमेश्वरीम्‌॥२०७॥

अभ्यच्यम र्न्धपष्पाद्य ैभमशक्तयोर्समशितः।
संस्मरन्परमं भावं देव्या माहेश्वरं परम्‌॥२०८॥
अनन्यमानसो शनत्यं जपेदामरणाद्‌ शद्वजः।
सोऽन्तकाले स्मृधत लब्ध्वा परं ब्रह्माशर्र्च्छशत ॥२०९॥
अथवा जायते शवप्रो ब्राह्मणानां कुले शचौ
ु ।
म स्क
पूवस ु ्‌॥२१०॥
ं ारमाहात्म्याद्‌ ब्रह्मशवद्यामवाप्नयात
सम्प्राप्य योर्ं परमं शदव्यं तत्‌ पारमेश्वरम्‌।
ु माप्नयात
शान्तः सवमर्ातो भूत्वा शशवसायज्य ु ्‌॥२११॥

प्रत्येकं चाथ नामाशन जहुयात्‌ सवनत्रयम्‌।
ु ते ॥२१२॥
पूतनाशदकृ तैदोष ैग्रमहदोष ैि मच्य
जपेद्‌ वाऽहरहर्वनत्यं संवत्सरमतशन्द्तः।
श्रीकामः पावमतीं देवीं पूजशयत्वा शवर्ानतः॥२१३॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 41 of 43

सम्पूज्य पाश्वमतः शंभ ं ु शत्रनत्रे ं भशक्तसंयतु ः।


लभते महतीं लक्ष्मीं महादेवप्रसादतः॥२१४॥
तस्मात्‌ सवमप्रयत्नेन जप्तव्यं शह शद्वजाशतशभः।
सवमपापापनोदाथं देव्या नाम सहस्रकम्‌॥२१५॥


॥ इशत श्रीकू ममपराणे षट्साहस्त्र्ां संशहतायां
पूवशम वभार्े श्रीदेवीसहस्रनामस्तोत्रम्‌॥

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 42 of 43

श्री देवी मााँ का पूजन करें -


र्ंर्- ॐ श्री देव्य ै नमः चंदन समप मयाशम। ( चंदन लर्ायें )
ु ॐ श्री देव्य ै नमः पष्पं
पष्प- ु समप मयाशम। ( फू ल चढायें ।)
र्ूप- ॐ श्री देव्य ै नमः र्ूप ं आघ्रापयाशम। (र्ूप शदिायें ।)
दीप- ॐ श्री देव्य ै नमः दीपं दशमयाशम। (दीपक शदिायें ।)
न ैवेद्य- ॐ श्री देव्य ै नमः न ैवेद्यम्‌शनवेदयाशम। (शमिाई का भोर् लर्ाएं ।)

श्री माता पावमती का पूजन करें -


र्ंर्- ॐ श्री पावमत्य ै नमः चंदन समपयम ाशम। ( चंदन लर्ायें )
ु ॐ श्री पावमत्य ै नमः पष्पं
पष्प- ु समप मयाशम। ( फू ल चढायें ।)
र्ूप- ॐ श्री पावमत्य ै नमः र्ूप ं आघ्रापयाशम। (र्ूप शदिायें ।)
दीप- ॐ श्री पावमत्य ै नमः दीपं दशमयाशम। (दीपक शदिायें ।)
न ैवेद्य- ॐ श्री पावमत्य ै नमः न ैवेद्यम्‌शनवेदयाशम। (शमिाई का भोर् लर्ाएं।)

॥ माता का मानशसक-पूजन ॥
ॐ "लं " पृथ्वी-तत्वात्मकं र्न्धं समपयम ाशम नमः।
ु समप मयाशम नमः।
ॐ "हं" आकाश-तत्वात्मकं पष्पं
ॐ "यं" वाय-ु तत्वात्मकं र्ूपम्‌ आघ्रापयाशम नमः।
ॐ "रं" अशग्न-तत्वात्मकं दीपं दशमयाशम नमः।
ॐ "वं" अमृत*-तत्वात्मकं न ैवेद्य ं शनवेदयाशम नमः। *जल
ॐ "सं" सवम-तत्वात्मकं ताम्बूलं समपयम ाशम नमः ॥

** इसमे पञ्च-महाभूतों (पृथ्वी, जल, अशग्न, वाय,ु आकाश) के


बीजाक्षरों "लं , वं, रं, यं, हं" इत्याशद का प्रयोर् करते हैं ।

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh


Page 43 of 43

General Information ||
विशेष –
To repeat Sahastranama 3/7/11/21- repeat only Main Part .

Also do any devi kavach with any puja, mantra japa.

विशेष -तन्त्र-मन्त्र-यन्त्र, जानने-देखने-सनु ने-और पढ़ने में कोई हजज नहीं ।


पर ठीक से जाने-समझे विना दसू रे पे कभी प्रयोग ना करें ।
नोट-
कुछ कवठन शब्द * को विवन्त्हत करके , उसे "-" से सरल वकया है,
और मल ू शब्द के साथ नजदीक ही रखा गया है,
साधक लोग दोनो शब्दों को एक ही जगह पर देख कर तल ु नात्मक पाठ कर सकें ।
कुछ ही शब्दों का सही तरह से संवध-विच्छे द, करने का का प्रयास वकया गया है ।
अगर कुछ गलती/रवु ट हो तो, क्षमा प्राथी हूँ ।

Notes : Some word has been -


- Split using "-" to improve readability.
- Repeated using (*/- ) to make easy to Read and Compare at same
place.

(धन्यवाद) < Share if you like >

Devi-1000-Stotra-(KurmaP)- e2Learn By VRakesh

You might also like