Bhiishmastavaraaja

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 12

śrīḥ

śrīmatē rāmānujāya namaḥ


śrīmatē nigamāntamahādēśikāya namaḥ

śrīmahābhāratē śāntiparvaṇi rājadharmānuśāsanaparvaṇi


saptacattvāriṃśattamē’dhyāyē

Á Á śrī bhīṣmastavarājaḥ Á Á
This document has been prepared by

Sunder Kidāmbi

with the blessings of

śrī raṅgarāmānuja mahādēśikan

His Holiness śrīmad āṇḍavan śrīraṅgam


śrīḥ

ām om
kid t c i
śrīmatē rāmānujāya namaḥ

er do mb
śrīmatē nigamāntamahādēśikāya namaḥ

Á Á śrī bhīṣmastavarājaḥ Á Á
janamējaya uvāca
Á


śaratalpē śayānastu bharatānāṃ pitāmahaḥ
kathamutsṛṣṭavān dēhaṃ kañca yōgamadhārayat Á Á 1 ÁÁ

b i
vaiśampāyana uvāca
su att ki
śṛṇuṣvāvahitō rājan śucirbhūtvā samāhitaḥ Á
bhīṣmasya kuruśārdūla dēhōtsargaṃ mahātmanaḥ Á Á 2 ÁÁ
nivṛttamātrē tvayana uttarē vai divākarē Á
ap der

samāvēśayadātmānamātmanyēva samāhitaḥ Á Á 3 ÁÁ
vikīrṇāṃśurivādityō bhīṣmaḥ śaraśataiścitaḥ Á
i
śuśubhē parayā lakṣmyā vṛtō brāhmaṇasattamaiḥ Á Á 4 ÁÁ
pr sun

vyāsēna vēdaviduṣā nāradēna surarṣiṇā Á


dēvasthānēna vātsyēna tathā’śmakasumantunā Á Á 5 ÁÁ
tathā jaimininā caiva pailēna ca mahātmanā Á
śāṇḍilyadēvalābhyāṃ ca maitrēyēṇa ca dhīmatā Á Á 6 ÁÁ
nd

asitēna vasiṣṭhēna kauśikēna mahātmanā Á


hārītalōmaśābhyāṃ ca tathā’’trēyēṇa dhīmatā Á Á 7 ÁÁ
bṛhaspatiśca śukraśca cyavanaśca mahāmuniḥ Á
sanatkumāraḥ kapilō vālmīkistumburuḥ kuruḥ Á Á 8 ÁÁ
śrī bhīṣmastavarājaḥ

maudgalyō bhārgavō rāmastṛṇabindurmahāmuniḥ Á

ām om
pippalādō’tha vāyuśca saṃvartaḥ pulahaḥ kacaḥ Á Á 9 ÁÁ

kid t c i
er do mb
kāśyapaśca pulastyaśca kraturdakṣaḥ parāśaraḥ Á
marīciraṅgirāḥ kāśyō gautamō gālavō muniḥ Á Á 10 ÁÁ
dhaumyō vibhāṇḍō māṇḍavyō dhaumraḥ kṛṣṇānubhautikaḥ Á


ulūkaḥ paramō viprō mārkaṇḍēyō mahāmuniḥ Á Á 11 ÁÁ
Á

i
bhāskariḥ pūraṇaḥ kṛṣṇaḥ sūtaḥ paramadhārmikaḥ

b
ētaiścānyairmunigaṇairmahābhāgairmahātmabhiḥ Á Á 12 ÁÁ
su att ki
śraddhādamaśamōpētairvṛtaścandra iva grahaiḥ Á
bhīṣmastu puruṣavyāghraḥ karmaṇā manasā girā Á Á 13 ÁÁ
ap der

śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ śuciḥ Á


svarēṇa hṛṣṭapuṣṭēna tuṣṭāva madhusūdanam Á Á 14 ÁÁ
i
yōgēśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim Á
kṛtāñjalipuṭō bhūtvā vāgvidāṃ pravaraḥ prabhuḥ Á Á 15 ÁÁ
pr sun

bhīṣmaḥ paramadharmātmā vāsudēvamathāstuvat Á


bhīṣma uvāca
ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigadiṣāmi yām Á Á 16 ÁÁ
nd

tayā vyāsasamāsinyā prīyatāṃ puruṣōttamaḥ Á


śuciṃ śucipadaṃ haṃsaṃ tatpadaṃ paramēṣṭhinam Á Á 17 ÁÁ
muktvā sarvātmanā’’tmānaṃ taṃ prapadyē prajāpatim Á
anādyantaṃ paraṃ brahma na dēvā narṣayō viduḥ Á Á 18 ÁÁ

www.prapatti.com 2 Sunder Kidāmbi


śrī bhīṣmastavarājaḥ

ēkō’yaṃ vēda bhagavān dhātā nārāyaṇō hariḥ Á

ām om
kid t c i
nārāyaṇādṛṣigaṇāstathā siddhamahōragāḥ Á Á 19 ÁÁ

er do mb
dēvā dēvarṣayaścaiva yaṃ viduḥ paramavyayam Á
dēvadānavagandharvā yakṣarākṣasapannagāḥ Á Á 20 ÁÁ
yaṃ na jānanti kō hyēṣa kutō vā bhagavāniti Á


yasmin viśvāni bhūtāni tiṣṭhanti ca viśanti ca Á Á 21 ÁÁ

i
guṇabhūtāni bhūtēśē sūtrē maṇigaṇā iva Á

b
yasminninyē tatē tantau dṛḍhē sragiva tiṣṭhati Á Á 22 ÁÁ
su att ki
sadasadgrathitaṃ viśvaṃ viśvāṅgē viśvakarmaṇi Á
hariṃ sahasraśirasaṃ sahasracaraṇēkṣaṇam Á Á 23 ÁÁ
ap der

sahasrabāhumukuṭaṃ sahasravadanōjjvalam Á
prāhurnārāyaṇaṃ dēvaṃ yaṃ viśvasya parāyaṇam Á Á 24 ÁÁ
i
aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām Á
garīyasāṃ gariṣṭhaṃ ca śrēṣṭhaṃ ca śrēyasāmapi Á Á 25 ÁÁ
pr sun

yaṃ vākēṣvanuvākēṣu niṣatsūpaniṣatsu ca Á


gṛṇanti satyakarmāṇaṃ satyaṃ satyēṣu sāmasu Á Á 26 ÁÁ
caturbhiścaturātmānaṃ sattvasthaṃ sātvatāṃ patim Á
nd

yaṃ divyairdēvamarcanti guhyaiḥ paramanāmabhiḥ Á Á 27 ÁÁ


yasminnityaṃ tapastaptaṃ yadaṅgēṣvanutiṣṭhati Á
sarvātmā sarvavit sarvaḥ sarvajñaḥ sarvabhāvanaḥ Á Á 28 ÁÁ
yaṃ dēvaṃ dēvakī dēvī vasudēvādajījanat Á
bhaumasya brahmaṇō guptyai dīptamagnimivāraṇiḥ Á Á 29 ÁÁ
www.prapatti.com 3 Sunder Kidāmbi
śrī bhīṣmastavarājaḥ

yamananyō vyapētāśīrātmānaṃ vītakalmaṣam Á

ām om
kid t c i
dṛṣṭyānantyāya gōvindaṃ paśyatyātmānamātmani Á Á 30 ÁÁ

er do mb
ativāyvindrakarmāṇamatisūryātitējasam Á
atibuddhīndriyātmānaṃ taṃ prapadyē prajāpatim Á Á 31 ÁÁ
purāṇē puruṣaṃ prōktaṃ brahma prōktaṃ yugādiṣu Á


kṣayē saṅkarṣaṇaṃ prōktaṃ tamupāsyamupāsmahē Á Á 32 ÁÁ

i
yamēkaṃ bahudhā’’tmānaṃ prādurbhūtamadhōkṣajam Á

b
nānyabhaktāḥ kriyāvantō yajantē sarvakāmadam Á Á 33 ÁÁ
su att ki
yamāhurjagataḥ kōśaṃ yasmin sannihitāḥ prajāḥ Á
yasmin lōkāḥ sphurantīmē jalē śakunayō yathā Á Á 34 ÁÁ
ap der

ṛtamēkākṣaraṃ brahma yattatsadasatōḥ param Á


anādimadhyaparyantaṃ na dēvā narṣayō viduḥ Á Á 35 ÁÁ
i
yaṃ surāsuragandharvāḥ siddhā ṛṣi mahōragāḥ Á
prayatā nityamarcanti paramaṃ duḥkhabhēṣajam Á Á 36 ÁÁ
pr sun

anādinidhanaṃ dēvamātmayōniṃ sanātanam Á


aprēkṣyamanabhijñēyaṃ hariṃ nārāyaṇaṃ prabhum Á Á 37 ÁÁ
yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim Á
nd

vadanti jagatō’dhyakṣamakṣaraṃ paramaṃ padam Á Á 38 ÁÁ


hiraṇyavarṇaṃ yaṃ garbhamaditirdaityanāśanam Á
ēkaṃ dvādaśadhā jajñē tasmai sūryātmanē namaḥ Á Á 39 ÁÁ
śuklē dēvān pitṝn kṛṣṇē tarpayatyamṛtēna yaḥ Á
yaśca rājā dvijātīnāṃ tasmai sōmātmanē namaḥ Á Á 40 ÁÁ
www.prapatti.com 4 Sunder Kidāmbi
śrī bhīṣmastavarājaḥ

mahatastamasaḥ pārē puruṣaṃ hyatitējasam Á

ām om
kid t c i
yaṃ jñātvā mṛtyumatyēti tasmai jñēyātmanē namaḥ Á Á 41 ÁÁ

er do mb
yaṃ bṛhantaṃ bṛhatyukthē yamagnau yaṃ mahādhvarē Á
yaṃ viprasaṃghāḥ gāyanti tasmai vēdātmanē namaḥ Á Á 42 ÁÁ
ṛgyajuḥsāmadhāmānaṃ daśārdhahavirātmakam Á


yaṃ saptatantuṃ tanvanti tasmai yajñātmanē namaḥ Á Á 43 ÁÁ

i
caturbhiśca caturbhiśca dvābhyāṃ pañcabhirēva ca Á

b
hūyatē ca punardvābhyāṃ tasmai hōmātmanē namaḥ Á Á 44 ÁÁ
su att ki
yaḥ suparṇā yajurnāmacchandōgātrastrivṛcchirāḥ Á
rathantaraṃ bṛhatsāma tasmai stōtrātmanē namaḥ Á Á 45 ÁÁ
ap der

yaḥ sahasrasamē satrē jajñē viśvasṛjāmṛṣiḥ Á


hiraṇyapakṣaḥ śakunistasmai haṃsātmanē namaḥ Á Á 46 ÁÁ
i
padāṅgaṃ sandhiparvāṇaṃ svaravyañjanabhūṣaṇam Á
yamāhurakṣaraṃ divyaṃ tasmai vāgātmanē namaḥ Á Á 47 ÁÁ
pr sun

yajñāṅgō yō varāhō vai bhūtvā gāmujjahāra ha Á


lōkatrayahitārthāya tasmai vīryātmanē namaḥ Á Á 48 ÁÁ
yaḥ śētē yōgamāsthāya paryaṅkē nāgabhūṣitē Á
nd

phaṇāsahasraracitē tasmai nidrātmanē namaḥ Á Á 49 ÁÁ


yastanōti satāṃ sētumṛtēnāmṛtayōninā Á
dharmārthavyavahārāṅgaistasmai satyātmanē namaḥ Á Á 50 ÁÁ
yaṃ pṛthagdharmacaraṇāḥ pṛthagdharmaphalaiṣiṇaḥ
pṛthagdharmaiḥ samarcanti tasmai dharmātmanē namaḥ Á Á 51 ÁÁ
www.prapatti.com 5 Sunder Kidāmbi
śrī bhīṣmastavarājaḥ

yataḥ sarvē prasūyantē hyanaṅgātmāṅgadēhinaḥ Á

ām om
kid t c i
unmādaḥ sarvabhūtānāṃ tasmai kāmātmanē namaḥ Á Á 52 ÁÁ

er do mb
yaṃ ca vyaktasthamavyaktaṃ vicinvanti maharṣayaḥ Á
kṣētrē kṣētrajñamāsīnaṃ tasmai kṣētrātmanē namaḥ Á Á 53 ÁÁ
yaṃ tridhātmānamātmasthaṃ vṛtaṃ ṣōḍaśabhirguṇaiḥ Á


prāhuḥ saptadaśaṃ sāṃkhyāstasmai sāṃkhyātmanē namaḥ Á Á 54 ÁÁ

i
yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ saṃyatēndriyāḥ Á

b
jyōtiḥ paśyanti yuñjānāstasmai yōgātmanē namaḥ Á Á 55 ÁÁ
su att ki
apuṇyapuṇyōparamē yaṃ punarbhavanirbhayāḥ Á
śāntāḥ saṃnyāsinō yānti tasmai mōkṣātmanē namaḥ Á Á 56 ÁÁ
ap der

yō’sau yugasahasrāntē pradīptārcirvibhāvasuḥ Á


saṃbhakṣayati bhūtāni tasmai ghōrātmanē namaḥ Á Á 57 ÁÁ
i
saṃbhakṣya sarvabhūtāni kṛtvā caikārṇavaṃ jagat Á
bālaḥ svapiti yaścaikastasmai māyātmanē namaḥ Á Á 58 ÁÁ
pr sun

tadyasya nābhyāṃ saṃbhūtaṃ yasmin viśvaṃ pratiṣṭhitam Á


puṣkarē puṣkarākṣasya tasmai padmātmanē namaḥ Á Á 59 ÁÁ
sahasraśirasē caiva puruṣāyāmitātmanē Á
nd

catuḥsamudraparyāya yōganidrātmanē namaḥ Á Á 60 ÁÁ


yasya kēśēṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu Á
kukṣau samudrāścatvārastasmai tōyātmanē namaḥ Á Á 61 ÁÁ
yasmāt sarvāḥ prasūyantē sargapralayavikriyāḥ Á
yasmiṃścaiva pralīyantē tasmai hētvātmanē namaḥ Á Á 62 ÁÁ
www.prapatti.com 6 Sunder Kidāmbi
śrī bhīṣmastavarājaḥ

yō niṣaṇṇō bhavēdrātrau divā bhavati viṣṭhitaḥ Á

ām om
kid t c i
iṣṭāniṣṭasya ca draṣṭā tasmai draṣṭrātmanē namaḥ Á Á 63 ÁÁ

er do mb
akuṇṭhaṃ sarvakāryēṣu dharmakāryārthamudyatam Á
vaikuṇṭhasya ca tadrūpaṃ tasmai kāryātmanē namaḥ Á Á 64 ÁÁ
triḥ saptakṛtvō yaḥ kṣatraṃ dharmavyutkrāntagauravam Á


kruddhō nijaghnē samarē tasmai krauryātmanē namaḥ Á Á 65 ÁÁ

i
vibhajya pañcadhā’’tmānaṃ vāyurbhūtvā śarīragaḥ Á

b
yaścēṣṭayati bhūtāni tasmai vāyvātmanē namaḥ Á Á 66 ÁÁ
su att ki
yugēṣvāvartatē yōgairmāsartvayanahāyanaiḥ Á
sargapralayayōḥ kartā tasmai kālātmanē namaḥ Á Á 67 ÁÁ
ap der

brahma vaktraṃ bhujau kṣatraṃ kṛtsnamūrūdaraṃ viśaḥ Á


pādau yasyāśritāḥ śūdrāstasmai varṇātmanē namaḥ Á Á 68 ÁÁ
i
yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ Á
sūryaścakṣurdiśaḥ śrōtrē tasmai lōkātmanē namaḥ Á Á 69 ÁÁ
pr sun

paraḥ kālāt parō yajñāt parātparataraśca yaḥ Á


anādirādirviśvasya tasmai viśvātmanē namaḥ Á Á 70 ÁÁ
viṣayē vartamānānāṃ yaṃ tē vaiśēṣikairguṇaiḥ Á
nd

prāhurviṣayagōptāraṃ tasmai gōptrātmanē namaḥ Á Á 71 ÁÁ


annapānēndhanamayō rasaprāṇavivardhanaḥ Á
yō dhārayati bhūtāni tasmai prāṇātmanē namaḥ Á Á 72 ÁÁ
prāṇānāṃ dhāraṇārthāya yō’nnaṃ bhuṅktē caturvidham Á
antarbhūtaḥ pacatyagnistasmai pākātmanē namaḥ Á Á 73 ÁÁ
www.prapatti.com 7 Sunder Kidāmbi
śrī bhīṣmastavarājaḥ

piṅgēkṣaṇasaṭaṃ yasya rūpaṃ daṃṣṭrānakhāyudham Á

ām om
kid t c i
dānavēndrāntakaraṇaṃ tasmai dṛptātmanē namaḥ Á Á 74 ÁÁ

er do mb
yaṃ na dēvā na gandharvā na daityā na ca dānavāḥ Á
tattvatō hi vijānanti tasmai sūkṣmātmanē namaḥ Á Á 75 ÁÁ
rasātalagataḥ śrīmānanantō bhagavān vibhuḥ Á


jagaddhārayatē kṛtsnaṃ tasmai vīryātmanē namaḥ Á Á 76 ÁÁ

i
yō mōhayati bhūtāni snēhapāśānubandhanaiḥ Á

b
sargasya rakṣaṇārthāya tasmai mōhātmanē namaḥ Á Á 77 ÁÁ
su att ki
ātmajñānamidaṃ jñānaṃ jñātvā pañcasvavasthitam Á
yaṃ jñānēnābhigacchanti tasmai jñānātmanē namaḥ Á Á 78 ÁÁ
ap der

apramēyaśarīrāya sarvatō buddhicakṣuṣē Á


anantaparimēyāya tasmai divyātmanē namaḥ Á Á 79 ÁÁ
i
jaṭinē daṇḍinē nityaṃ lambōdaraśarīriṇē Á
kamaṇḍaluniṣaṅgāya tasmai brahmātmanē namaḥ Á Á 80 ÁÁ
pr sun

śūlinē tridaśēśāya tryambakāya mahātmanē Á


bhasmadigdhōrdhvaliṅgāya tasmai rudrātmanē namaḥ Á Á 81 ÁÁ
candrārdhakṛtaśīrṣāya vyālayajñōpavītinē Á
nd

pinākaśūlahastāya tasmai ugrātmanē namaḥ Á Á 82 ÁÁ


sarvabhūtātmabhūtāya bhūtādinidhanāya ca Á
akrōdhadrōhamōhāya tasmai śāntātmanē namaḥ Á Á 83 ÁÁ
yasmin sarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ Á
yaśca sarvamayō nityaṃ tasmai sarvātmanē namaḥ Á Á 84 ÁÁ
www.prapatti.com 8 Sunder Kidāmbi
śrī bhīṣmastavarājaḥ

viśvakarmannamastē’stu viśvātman viśvasaṃbhava Á

ām om
kid t c i
apavargasthabhūtānāṃ pañcānāṃ parataḥ sthita Á Á 85 ÁÁ

er do mb
namastē triṣu lōkēṣu namastē paratastriṣu Á
namastē dikṣu sarvāsu tvaṃ hi sarvamayō nidhiḥ Á Á 86 ÁÁ
namastē bhagavan viṣṇō lōkānāṃ prabhavāpyaya Á


tvaṃ hi kartā hṛṣīkēśa saṃhartā cāparājitaḥ Á Á 87 ÁÁ

i
na hi paśyāmi tē bhāvaṃ divyaṃ hi triṣu vartmasu Á

b
tvāṃ tu paśyāmi tattvēna yattē rūpaṃ sanātanam Á Á 88 ÁÁ
su att ki
divaṃ tē śirasā vyāptaṃ padbhyāṃ dēvī vasundharā Á
vikramēṇa trayō lōkā: puruṣō’si sanātanaḥ Á Á 89 ÁÁ
ap der

diśō bhujā raviścakṣurvīryē śukraḥ pratiṣṭhitaḥ Á


saptamārgā niruddhāstē vāyōramitatējasaḥ Á Á 90 ÁÁ
i
atasīpuṣpasaṅkāśaṃ pītavāsasamacyutam Á
yē namasyanti gōvindaṃ na tēṣāṃ vidyatē bhayam Á Á 91 ÁÁ
pr sun

ēkō’pi kṛṣṇasya kṛtaḥ praṇāmō


daśāśvamēdhāvabhṛthēna tulyaḥ Á
daśāśvamēdhī punarēti janma
kṛṣṇapraṇāmī na punarbhavāya Á Á 92 ÁÁ
nd

kṛṣṇavratāḥ kṛṣṇamanusmarantō
rātrau ca kṛṣṇaṃ punarutthitā yē Á
tē kṛṣṇadēhāḥ praviśanti kṛṣṇaṃ
ājyaṃ yathā mantrahutaṃ hutāśē Á Á 93 ÁÁ

www.prapatti.com 9 Sunder Kidāmbi


śrī bhīṣmastavarājaḥ

namō narakasantrāsarakṣāmaṇḍalakāriṇē Á

ām om
kid t c i
saṃsāranimnagāvartatarikāṣṭhāya viṣṇavē Á Á 94 ÁÁ

er do mb
namō brahmaṇyadēvāya gōbrāhmaṇahitāya ca Á
jagaddhitāya kṛṣṇāya gōvindāya namō namaḥ Á Á 95 ÁÁ
prāṇakāntārapāthēyaṃ saṃsārōcchēdabhēṣajam Á


duḥkhaśōkaparitrāṇaṃ harirityakṣaradvayam Á Á 96 ÁÁ

i
yathā viṣṇumayaṃ satyaṃ yathā viṣṇumayaṃ jagat Á

b
yathā viṣṇumayaṃ sarvaṃ pāpmā mē naśyatāṃ tathā Á Á 97 ÁÁ
su att ki
tvāṃ prapannāya bhaktāya gatimiṣṭāṃ jigīṣavē Á
yacchrēyaḥ puṇḍarīkākṣa taddhyāyasva surōttama Á Á 98 ÁÁ
ap der

iti vidyātapōyōnirayōnirviṣṇurīḍitaḥ Á
vāgyajñēnārcitō dēvaḥ prīyatāṃ mē janārdanaḥ Á Á 99 ÁÁ
i
nārāyaṇaḥ paraṃbrahma nārāyaṇa paraṃ tapaḥ Á
nārāyaṇaparō dēvaḥ sarvaṃ nārāyaṇaḥ sadā Á Á 100 ÁÁ
pr sun

vaiśampāyana uvāca
ētāvaduktvā vacanaṃ bhīṣmastadgatamānasaḥ Á
nama ityēva kṛṣṇāya praṇāmamakarōttadā Á Á 101 ÁÁ
nd

abhigamya tu yōgēna bhaktiṃ bhīṣmasya mādhavaḥ Á


trailōkyadarśanaṃ jñānaṃ divyaṃ dattvā yayau hariḥ Á Á 102 ÁÁ
tasminnuparatē śabdē tatastē brahmavādinaḥ Á
bhīṣmaṃ vāgbhirbāṣpakaṇṭhāstamānarcurmahāmatim Á Á 103 ÁÁ

www.prapatti.com 10 Sunder Kidāmbi


śrī bhīṣmastavarājaḥ

tē stuvantaśca viprāgryāḥ kēśavaṃ puruṣōttamam Á

ām om
kid t c i
bhīṣmaṃ ca śanakaiḥ sarvē praśaśaṃsuḥ punaḥ punaḥ Á Á 104 ÁÁ

er do mb
viditvā bhaktiyōgaṃ tu bhīṣmasya puruṣōttamaḥ Á
sahasōtthāya saṃhṛṣṭō yānamēvānvapadyata Á Á 105 ÁÁ
kēśavaḥ sātyakiścāpi rathēnaikēna jagmatuḥ Á


aparēṇa mahātmānau yudhiṣṭhiradhanañjayau Á Á 106 ÁÁ

i
bhīmasēnō yamau cōbhau rathamēkaṃ samāśritāḥ Á

b
kṛpō yuyutsuḥ sūtaśca sañjayaśca parantapaḥ Á Á 107 ÁÁ
su att ki
tē rathairnagarākāraiḥ prayātāḥ puruṣarṣabhāḥ Á
nēmighōṣēṇa mahatā kampayantō vasundharām Á Á 108 ÁÁ
ap der

tatō giraḥ puruṣavarastavānvitā


dvijēritāḥ pathi sumanāḥ sa śuśruvē Á
i
kṛtāñjaliṃ praṇatamathāparaṃ janaṃ
sa kēśihā muditamanābhyanandata Á Á 109 ÁÁ
pr sun

ÁÁ iti śrī bhīṣmastavarājaḥ samāptaḥ ÁÁ


nd

www.prapatti.com 11 Sunder Kidāmbi

You might also like