1 शुचिपर्यावरणम्

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

SRI SRI RAVISHANKAR VIDYA MANDIR, PUNE SANSKRIT

AY: 2021-22
CLASS: 10 CHAPTER NO.: _1__ WORKSHEET NO.: _1___

CHAPTER NAME: शुचचपयाझवरणम ्

Name: _----------------------- Div.: ------- Roll No.: ------

प्र.1 अधोलिखितं पद्यंशं पयलित्वय प्रदत्तयन प्रश्नयन् उत्तरत-


कालं नय मामस्मान्नगराद् बहुदरू म ् । प्रपश्यामम ग्रामान्ते ननर्झर-नदी-पयःपूरम ् ॥ एकान्ते कान्तारे
क्षणमपप मे स्यात ् सञ्चरणम ् । शचु च...॥
(अ) एकपदे न उत्तरत
(i) कवेः क्षणमपप सञ्चरण कुत्र स्यात ्? (ii) ननर्झर-नदी-पयःपरू ममत्यादयः कुत्र सन्न्त ?
(ब) पण
ू व
झ ाक्येन उत्तरत
(i) कपवः नगराद् बहुदरू ं गत्वा ककं द्रष्टुम ् इच्छनत? (ii) कपवः कुत्र सञ्चरणं कतम
ुझ ् इच्छनत?
भापिककायझम ्
1] वने इत्यन्स्मन्नर्थे कः शब्दः अत्र प्रयुक्त ?
2] 'मां कन्ञ्चत ् काल बहुदरू ं नय' पवशेिणपदं ककमत्र प्रयुक्तम ् ?
3]. समीपम ् इत्यस्य पवलोमपदं ककम ् अन्स्त?
4]. हररततरूणां लमलतलतानां माला रमणीया इत्यन्स्मन ् वाक्ये कतप
झ त दम ् ककमन्स्त?

प्र.2 अधोलिखितयनयं श्लोकयनयम् अन्वये ररक्तस्थयनपूलततिः ।


कज्जलममलनं धूमं मुञ्चनत शतशकटीयानम ्।
वाष्पयानमाला संधावनत पवतरन्ती ध्वानम ्॥
यानानां पङ्कक्तयो ह्यनन्ताः कठिनं संसरणम ्॥ शुचच…॥

अन्वयः
(अद्यत्वे दे श)े शतशकटीयानम ् (i) ________ धूमं मुञ्चनत, वाष्पयानमाला (ii) ________ पवतरन्ती
संधावनत। यानानां (iii) ________ पङ्कक्त यः ठह (येन) (iv) ________ संसरणम ्।
उदयहरणयलन पलित्वय तदनुसयरं लिग्रहं समयसनयमयलन च िखित।
उदयहरण-
पयणी च पयदौ च तेषयं समयहयरिः – पयलणपदयम् (समयहयर द्वन्द्द्व)
मयतय च लपतय च इलत – मयतयलपतरौ (इतरे तर द्वन्द्द्व)
मयतय च लपतय च इलत – लपतरौ (एकशेष)
(क) ब्रयह्मणौ – __________
(ि) सुिदु िः िम् – __________
(ग) लशरोग्रीिम् – __________
(घ) रयमिक्ष्मणभरतयिः – __________
(ङ) अजौ – __________
(च) बयिकयिः – __________
(छ) शयस्त्रप्रिीणिः – __________

समयसलिग्रहं लिित |
1लनद्रयकुििः 2] ग्रयमगतिः 3] पिततयरूढिः 4] कयलिदयसलिखितम् 5] चक्रहतिः 6] यज्ञसयमग्री
7] गौरीशिः 8] गृहपलतिः 9] आकयशपलततम् 10] लसंहभीत:

You might also like