Union Budget 2023-24 in Hindi

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 17

केन्‍द्रीय्बजट्2023-24

पत्र्सूचना्कायाालय
भारत्सरकार्
***
केन्‍द्रीय्बजट्2023-24्के्मुख्य
् ्बबन्‍द्
दु
***
नई्ददल््
ली…
01्फरवरी, 2023

केन्‍द्
रीय्बवत्त्एवं्कॉरपोरे ट्काया्मंत्री्श्रीमती्ननमाला्सीतारमण्ने्आज्01्फरवरी, 2023
को्संसद्में्केन्‍द्रीय्बजट्2023-24्पेश्दकया।्बजट्की्मुख््य्बातें्इस्प्रकार्से्हैं :

भाग-अ
• प्रनत्व््
यबि्आय्करीब्9्वर्षों्में्दोगुनी्होकर्1.97्लाख्रुपये्हो्गई्है ।्
• भारतीय् अर्ाव््यवस््र्ा् का् आकार् बढा् है ् और् यह् बपछले् 9् साल् में् बवश््व् की् 10वीं्
सबसे्बडी्अर्ाव््यवस््र्ा्से्5वीं्सबसे्बडी्अर्ाव््यस््र्ा्बन्गई्है ।्
• कमाचारी्भबवष््य्नननि्संगठन्में् सदस््यों्की्संख््या्दोगुनी्से् अनिक्होकर्27्करोड्
तक्पहुंच्गई्है ।्
• वर्षा् 2022्में् यूपीआई् के्माध््यम्से् 126्लाख्करोड्रुपये् के्7,400 करोड्दिजजटल्
भुगतान्दकए्गए्हैं ।्
• स््वच््छ्भारत्नमशन्के्अंतगात्11.7्करोड्घरों्में्शौचालय्बनाए्गए्हैं ।्
• उज्‍्ज्‍्वला्योजना्के्तहत्9.6्करोड्एलपीजी्कनेक््शन्ददये्गए।्
• 102्करोड्लोगों्को्लजित्करते्हुए्कोबवि्रोिी्टीकाकरण्का्आंकडा्220्करोड्से्
पार।
• 47.8्करोड्प्रिानमंत्री्जनिन्बैंक्खाते्खोले्गए।्
• पीएम् सुरिा् बीमा् योजना् और् पीएम् जीवन् ज्‍्योनत् योजना् के् अंतगात् 44.6् करोड्
लोगों्को्बीमा्कवरे ज।्
• पीएम्सम््मान्दकसान्नननि्के्तहत्11.4्करोड्दकसानों्को्2.2्लाख्करोड्रुपये्का्
नकद्हस््
तांतरण।्
• बजट्की्सात्प्रार्नमकताएं्‘सप््
तऋबर्ष’।्इनमें्शानमल्हैं :्समावेशी बवकास, अंनतम्छोर-
अंनतम्व््यबि्तक्पहुंच,्बुननयादी्ढांचा्और्ननवेश, ननदहत्िमताओं्का्बवस््तार, हररत्
बवकास, युवा्शबि तर्ा्बवत््
तीय्िेत्र।
• आत््
मननभार्स््
वच््छ्पादप्कायाक्रम्का्शुभारं भ्2,200 करोड्रुपये् के्प्रारं नभक्पररव््यय्
के्सार््उच््च्गुणवत््ता्वाली्बागवानी्फसल्के्नलए्रोग-मुक्त
् ्तर्ा्गुणवत््तापूण्ा पौि्
सामग्री्की्उपलब््िता्बढाने्की्उद्दे श््य्से्दकया्जाएगा।््््््
• वर्षा् 2014्से् स््र्ाबपत्मौजूदा्157्नचदकत््सा्महाबवद्यालयों्के्सार््ही्संस््र्ानों्में् 157्
नए्ननसिंग्कॉलेज्खोले्जाएंगे।््
• केन्‍द्
र्अगले् तीन्वर्षों्में् 3.5्लाख्जनजातीय्बवद्यानर्ायों्के्नलए्740्एकलव््य्मॉिल्
आवासीय् बवद्यालयों् में् 38,800् अध््यापकों् तर्ा्सहयोगी् कमाचाररयों् को् ननयुक््त् दकया्
जाएगा।्
• पीएम्आवास्योजना्के्नलए्पररव््यय्66्प्रनतशत्बढाकर्79,000्करोड्रुपये् दकया्
गया।्
• रे लवे् के्नलए्2.40्लाख्करोड्रुपये् की्पूंजीगत्नननि् का्प्राविान, जो्2013-14 में्
उपलब््ि्कराई्गई्िनरानश्से्9्गुना्अनिक्और्अब्तक्की्सवाानिक्रानश्है ।
• शहरी्अवसंरचना्बवकास्कोर्ष्(यूआईिीएफ)्की्स््र्ापना्प्रार्नमकता्वाले् िेत्रों्में् आई्
ऋण्की्कमी्के्उपयोग्के्माध््यम्से् होगी।्इसका्प्रबंिन्राष््रीय्आवास्बैंक्द्वारा्
दकया्जाएगा्और्इसका्उपयोग्टीयर्2्तर्ा्टीयर्3्शहरों्में् शहरी्अवसंरचना्के्
ननमााण्के्नलए्सावाजननक्एजेंनसयों्द्वारा्दकया्जाएगा।्
• सूक्ष््म, लघु् और् मध््यम् उद्यम, बडे ् व््यवसाय् तर्ा् चेररटे बल् रस््टों् के् नलए् ननकाय्
दिजीलॉकर्की्स््र्ापना्की्जाएगी, जजससे्आवश््यक्दस््तावेजों्को्ऑनलाइन्साझा्और्
सुरजित्रखने्में्आसानी्होगी।्््
• 5जी् सेवाओं् पर् आिाररत् एप््लीकेशन् बवकनसत् करने् के् नलए् 100् लैब््स् स््र्ाबपत् की्
जाएंगी,् जजनसे् नये् अवसरों,् बबजनेस् मॉिलों् और् रोजगार् संबंिी् संभावनाओं् को्
तलाशने्में्सहायता्नमलेगी।्
• चक्रीय्अर्ाव््यवर्ा्को्बढावा्दे ने् के्उद्दे श््य्से् गोबरिन्(गैल््वनाइजजंग्आगेननक बायो-
एग्रो्ररसोनसाज्िन)्नामक्योजना्के्तहत्10,000्हजार्करोड्रुपये् के्कुल्ननवेश्
के् सार्् 500् नए् अपनशष््
ट् से् आमदनी् संयंत्र् स््र्ाबपत् दकए् जाएंगे।् प्राकृ नतक् और्
बॉयोगेस् का् बवपणन् कर् रहे ् सभी् संगठनों् के् नलए् 5् प्रनतशत् का् कम््प्रेस््ि् बायोगैस्
अनिशेर्ष्भी्लाया्जाएगा।्
• सरकार् अगले् तीन् वर्षों् में् एक् करोड् दकसानों् को् प्राकृ नतक् खेती् अपनाने् के् नलए्
प्रोत््सादहत्करे गी्और्उनकी्सहायता्करे गी।्इसके्नलए्राष््रीय्स््तर्पर्बवतररत्सूक्ष्म
््
उवारक्और्कीट्नाशक्बवननमााण्नेटवका्तैयार्करते् हुए्10,000्बायो-इनपुट्ररसोसा्
केन्‍द्
र्स््र्ाबपत्दकए्जाएंगे।
• प्रिानमंत्री्कौशल्बवकास्योजना्4.0् को्अगले् तीन्वर्षों्में् लाखों्युवाओं् को्कौशल्
सम््पन्‍द्
न् बनाने् के् नलए् शुरू् की् जाएगी् और् इसमें् उद्योग् जगत् 4.0् से् संबंनित् नई्
पीढी्के्आटीदफनशयल्इं टेनलजेंस, रोबोदटक््
स,्मेकारॉननक््
स, आईओटी, 3िी्बप्रंदटं ग, ड्रोन और्
सॉफ्ट्जस्कल्जैस्े पाठ्यक्रम्शानमल्दकए्जाएंगे।्
• बवनभन्‍द्
न् राज्‍्यों् से् कुशल् युवाओं् को् अंतरराष््
रीय् अवसर् उपलब््ि् कराने् के् नलए् 30्
जस्कल्इं दिया्इं टरनेशनल्सेंटर्स््र्ाबपत्दकए्जाएंगे।््््््
• एमएसएमई्के्नलए्ऋण्गारं टी्योजना्को्नवीनीकृ त्दकया्गया्है ।्यह्पहली्अप्रैल्
2023् से् काप््स्ा में् 9,000 करोड् रुपये् जोडकर् दक्रयाजन्‍दवत् होगी।् इसके् अनतररक््त् इस्
योजना्के्माध््यम्से्2्लाख्करोड्रुपये्का्संपाजवाक्मुक््त्गांरटीयुक््त्ऋण्संभव्हो्
पाएगा।्इसके्अलावा्ऋण्की्लागत्में्करीब्1्प्रनतशत्की्कमी्आएगी।
• कंपनी् अनिननयम् के् अंतगात् िेत्रीय् कायाालय् में् दाजखल् बवनभन्‍द्
न् फॉमों् के् केन्‍द्
रीकृ त्
प्रबंिन् के्माध््यम्से् कंपननयों्की्त््वररत्कारावाई्के्नलए्एक्केन्‍द्
रीय् िाटा्संसािन्
केन्‍द्
र्की्स््र्ापना्की्जाएगी।््
• वररष््ठ् नागररक् बचत् खाता् योजना् में् अनिकतम् जमा् की् सीमा् 15् लाख् रुपये् से्
बढकर्30्लाख्रुपये्हो्जाएगी।्
• लजित्राजकोर्षीय्घाटा्2025-26्तक्4.5्प्रनतशत्से्नीचे्रहने्का्अनुमान्है ।्
• युवा्उद्यमी्ग्रामीण्िेत्रों्में् एग्री-स््टाटा अप््स्शुरू्कर्सकें, इसके्नलए्कृ बर्ष्विाक्नननि्
की्स््र्ापना्की्जाएगी।
• भारत्को्‘श्री्अन्‍द्न’्के्नलए्वैजवक्केन्‍द्
र्बनाने्के्उद्दे श््य्से्है दराबाद्के्भारतीय्मोटा्
अनाज्अनुसंिान्संस््र्ान्को्उत््कृष््टता्केन्‍द्र्के्रूप्में्बढावा्ददया्जाएगा, जजससे्यह्
संस््र्ान् सवाश्रष्े ्ठ् कायाप्रणानलयों, अनुसंिान् तर्ा् प्रौद्योनगदकयों् को् अंतरराष््
रीय् स््तर् पर्
साझा्कर्सके।्
• कृ बर्ष्ऋण्के्लक्ष््य्को्पशुपालन, िे यरी और्मत््स््य्उद्योग्को्ध््यान्में् रखते् हुए्20्
लाख्करोड्रुपये्तक्बढाया्जाएगा।्
• पीएम्मत््
स्य
् ्संपदा्योजना्की् एक्नई् उप-योजना्को्6,000्करोड्रुपये् के्लजित्
ननवेश्के्सार््शुरू्दकया्जाएगा, जजसका्उद्दे श््य्मछली्पालकों, मत््स््य्बवक्रेताओं् और्
सूक्ष््म् तर्ा् लघु् उद्योगों् को् अनिक् सिम् बनाना् है ।् इससे् मूल््य् श्रृख
ं ला् दिताओं् में्
सुिार्लाया्जाएगा्तर्ा्बाजार्तक्पहुंच्को्बढाया्जाएगा।्
• कृ बर्ष् के् नलए् दिजजटल् जन-अवसंरचना् को् एग्री-टे क् उद्योग् और् स््टाटा अप््स् को् बढावा्
दे ने्के्नलए्आवश््यक्सहयोग्प्रदान्करने्और्दकसान्केजन्‍दरत्समािान्उपलब््ि्कराने्
के्उद्दे श््य्से्तैयार्दकया्जाएगा।्््््
• सरकार् ने् 2,516् करोड् रुपये् के् ननवेश् के् सार्् 63,000् प्रार्नमक् कृ बर्ष् ऋण्
सोसाइदटयों्(पीएसीएस)्के्कंप््यूटरीकरण्काया्शुरू्दकया्है ।्
• व््यापक्बवकेन्‍द्रीकृ त्भंिारण्िमता्बढाने्का्प्राविान्दकया्गया्है , जजससे्दकसानों्को्
अपने् उत््पादों् का् सुरजित् भंिारण् करने् और् उनचत् समय् पर् उनकी् बबक्री् करके्
लाभकारी्मूल््य्प्राप््त्करने्में्सहायता्नमलेगी।््
• नसकल्सेल्एनीनमया्उन्‍द्मूलन्कायाक्रम्जल््द्ही्शुरू्होगा।्
• सहयोगपरक् अनुसंिान् और् नवाचार् को् बढावा् दे ने् के् नलए् चुननंदा् आईसीएमआर्
प्रयोगशालाओं् के् माध््यम् से् संयुक््त् सावाजननक् और् ननजी् नचदकत््सा् अनुसंिान् को्
बढावा्ददया्जाएगा।्
• और्षनि् ननमााण् में् अनुसंिान् को् बढावा् दे ने् के् नलए् एक् नया् कायाक्रम् शुरू् दकया्
जाएगा।्
• बवकास्संभावना्एवं् रोजगार्सृजन, ननजी्ननवेश्में् बढती्भीड्और्वैजिक्जखलाजियों्
को् टक््कर् दे ने् के् नलए् 10् लाख् करोड् का् पूज
ं ी् ननवेश, जो् ननरं तर् 3् वर्षों् में् 33्
प्रनतशत्की्वृबि्है ।
• स््वास््््य, पोर्षण, नशिा, कृ बर्ष, जल् संसािन, बवत््तीय् समावेशन, कौशल् बवकास् और्
आिारभूत्अवसंरचना्जैसे् कई्िेत्रों्में् सरकारी्सेवाओं् को्बढाने् के्नलए्500्प्रखंिों्
को्शानमल्करते्हुए्आकांिी्प्रखंि्कायाक्रम्की्शुरुआत्हुई।्
• अनुसूनचत्जनजानतयों्के्नलए्बवकास्काया्योजना्के्तहत्अगले्3्वर्षों्में् प्रिानमंत्री्
पीवीटीजी्बवकास्नमशन्को्लागू्करने्के्नलए्15,000्करोड्रुपये।्
• बंदरगाहों, कोयला, इस््
पात, उवारक् और् खाद्यान्‍द्
न् िेत्रों् में् 100् महत््
वपूण्ा पररवहन्
अवसंरचना्पररयोजनाओं् के्नलए्75,000्करोड्रुपये् का्ननवेश, जजसमें् ननजी्िेत्र्का्
15,000्करोड्रुपये्शानमल्है ।्
• अवसंरचना् में् ननजी् ननवेश् के् अवसरों् को् बढाने् के् नलए् नया् अवसंरचना् बवत््
त्
सनचवालय्स््र्ाबपत्दकया्गया।्
• नशिकों् के् प्रनशिण् के् नलए् सवोत््कृष््ट् संस््र्ान् के् रूप् में् जजला् नशिा् एवं् प्रनशिण्
संस्र्
् ान्बवकनसत्दकए्जाएंगे।्
• भूगोल, भार्षा सदहत् कई् िेत्रों् में् उत््कृष््ट् पुस््तकों् की् उपलब््िता् बढाने् के् नलए् एक्
राष््रीय्दिजजटल्बाल्एवं्दकशोर्पुस्त
् कालय्की्स््र्ापना्की्जाएगी।
• सतत् लघु् नसंचाई् उपलब््ि् कराने् और् पेयजल् के् नलए् टं दकयों् को् भरने् के् नलए् भर्
पररयोजना्के्नलए्केन्‍द्
रीय्मदद्के्रूप्में्5300्करोड्रुपये्ददए्जाएंगे।्
• पहले् चरण् में् 1् लाख् पुरातन् अनभलेखों् के् दिजजटलीकरण् के् नलए् दिजजटल् एपीग्राफी्
संग्रहालय्में्‘भारत्शेयिा ्ररपोजटरी्ऑफ्इनजस्क्रप््
शंस’्की्स््र्ापना।्
• केन्‍द्
र्का्‘प्रभावी्पूंजीगत्व््यय’्13.7्लाख्करोड्रुपये।
• अवसंरचना्में्ननवेश्बढाने्और्पूरक्नीनतगत्कायों्को्प्रोत््सादहत्करने्के्नलए्राज्‍्य्
सरकारों्को्50्साल्के्ब््याज्रदहत्कजा्को्1्और्साल्के्नलए्जारी्रखा्जाएगा।्
• हमारे ्शहरों्को्‘भबवष््य्के्स््र्ायी्शहरों’्में्बदलने्के्नलए्राज्‍्यों्और्शहरों्को्शहरी्
ननयोजन्सुिारों्एवं्कायों्को्प्रोत््साहन।
• सेजप्टक्टैं कों्और्नालों्से् मानव्द्वारा्गाद्ननकालने् या्सफाई्का्काम्पूरी्तरह्से्
मशीनयुक््त्बनाने्के्नलए्शहरों्को्तैयार्दकया्जाएगा।््
• लाखों् सरकारी् कमाचाररयों् को् उनका् कौशल् बढाने् और् जन् केजन्‍दरत् सुबविाएं् उपलब््ि्
कराने्योग््य्बनाने्के्नलए्एक्एकीकृ त्ऑनलाइन्प्रनशिण्मंच्आई-गोट्कमायोगी्का्
शुभारं भ।
• कारोबारी्सुगमता्के्नलए्39,000्अनुपालनों्को्हटा्ददया्गया्और्3,400्से्अनिक्
कानूनी्प्राविानों्को्अपराि्मुक््त्कर्ददया्गया।
• सरकारी् की् बवश््
वसनीयता् बढाने् की् ददशा् में् 42् केन्‍द्रीय् कानूनों् में् संशोिन् के् नलए्
जन्बवश््वास्बविेयक्लाया्गया।्््

• ‘कृ बत्रम्बुबिमता्को्भारत्में्बनाएं्और्कृ बत्रम्बुबिमता्से्भारत्के्नलए्काया्कराएं’ के्


बवजन्को्साकार्करने्के्नलए, दे श्के्शीर्षा्शैजिक्संस््र्ानों्में्कृ बत्रम्बुबिमता्के्नलए्
तीन्उत््
कृष््टता्केन्‍द्
र्स््र्ाबपत्दकए्जाएंगे।्
• स््टाटा -अप््स्और्नशिाबवदों्द्वारा्नवाचार्और्अनुसंिान्शुरू्करने्के्नलए्राष््रीय्िाटा्
शासन्नीनत्लाई्जाएगी।्
• व््यबियों्की्पहचान्और्पते्के्नमलान्और्अद्यतनीकरण्के्नलए्वन्स््
टॉप्समािान्की्
व््यवस््र्ा्की्जाएगी, जजसमें्दिजीलॉकर्सेवा्और्आिार्का्मूलभूत्पहचान्के्रूप्में्
प्रयोग्दकया्जाएगा।्
• स््र्ायी्खाता्संख््या्(पैन)्का्इस््
तेमाल्बवननददाष््ट्सरकारी्एजेंनसयों्की्सभी्दिजजटल्
प्रणानलयों्के्नलए्पैन्को्सामान्‍द्
य्पहचानकताा्के्रूप्में्प्रयोग्दकया्जाएगा।्इससे्
कारोबार्करना्आसान्होगा।्
• कोबवि्अवनि्के्दौरान्एमएसएमई्अपनी्संबवदाओं्को्ननष््पाददत्करने्में्बवफल्रहे ्हों,
तो्बोली्या्ननष््पादन्प्रनतभूनत्से्संबंनित्जब््त्रानश्का्95्प्रनतशत्भाग्सरकार्और्
सरकारी्उपक्रमों्द्वारा्उन्‍द्हें्लौटा्ददया्जाएगा।्
• प्रनतस््
पिी्बवकास्जरूरतों्के्नलए्दल
ु भ
ा ्संसािनों्को बेहतर्तरीके्से्आबंदटत्करने्के्
नलए्‘पररणाम-आिाररत’ बवत््
त्पोर्षण।्
• न्‍द्
याय्के्प्रशासन्में्दिता्लाने्के्नलए, 7,000 करोड्रूपये्के्पररव््यय्से्ई-न्‍द्
यायालय्
पररयोजना्का्चरण-3 शुरू्दकया्जाएगा।्
• एलजीिी्सीड्स्और्मशीनों्के्स््वदे श्में्ही्उत््पादन्को्बढावा्दे ने्के्नलए्और्आयात्
पर्ननभारता्घटाने्के्नलए्अनुसंिान्और्बवकास्अनुदान्प्रदान्दकया्जाएगा।्
• राष््रीय्हररत्हाइड्रोजन्नमशन्की्मदद्से्अर्ाव््यवस््र्ा्को्ननम््न्काबान्सघनता्वाली्
जस्र्नत्में्ले्जाने, जीवाश््म्ईंिन्के्आयातों्पर्ननभारता्को्कम्करने्2030्तक्5्
एमएमटी्के्वाबर्षाक्उत््पादन्का्लक्ष््
य्ननिााररत्दकया्जाएगा।्
• ऊजाा-पररवतान्तर्ा्ननवल-शून्‍द्य्उद्दे श््यों्और्ऊजाा्सुरिा्की्ददशा्में्प्रार्नमकता्प्राप््त्
पूंजीगत्ननवेशों्के्नलए्35,000्करोड्रूपये्का्प्राविान्दकया्गया्है ।्
• अर्ाव््यवस््र्ा्को्िारणीय्बवकास्के्मागा्पर्ले्जाने्के्नलए्बैटरी्ऊजाा्भंिारण्प्रणानलयों्
को्बढावा्ददया्जाएगा।्
• लद्दाख्से्नवीकरणीय्ऊजाा्के्ननष््क्रमण्और्नग्रि्एकीकरण्के्नलए्अंतर-राज्‍्यीय्पारे र्षण्
प्रणाली्20,700्करोड्रूपये्के्ननवेश्के्सार््नननमात्की्जाएगी।्
• ‘पृ््वी्माता्के्पुनरूािार,्इसके्प्रनत्जागरूकता,्पोर्षण्और्सुिार्हे तु् प्रिानमंत्री्कायाक्रम’्
राज्‍यों्और्संघ्राज्‍्य-िेत्रों्को्रसायननक्उवारकों्के्संतुनलत्प्रयोग्तर्ा्इनके्स््र्ान्पर्
वैकजल्पक्उवारकों्के्प्रयोग्को्बढावा्दे ने्के्नलए्प्रोत््सादहत्करने्हे तु्शुरू्दकया्जाएगा।्
• मनरे गा, सीएएमपीए् कोर्ष् और् अन्‍द्य् स्रोतों् के् बीच् तालमेल् के् माध््यम् से् तटीय् रे खा् के्
सार्-सार्् और् लवण् भूनम् पर, जहां् भी् व््यवहाया् हो् मेंग्रूव् पौिारोपण् के् नलए् ‘तटीय्
पयाावास्और्ठोस्आमदनी्के्नलए्मैंग्रूव्पहल, नमश््टी्की्शुरूआत्की्जाएगी।
• पयाावरण्(संरिण)्अनिननयम्के्तहत्हररत्ऋण् कायाक्रम्को्अनिसूनचत्दकया्जाएगा,
तादक्पयाावरण्की्दृबि्से् संिारणीय्और् उत््तरदानयत््वपूण्ा काया् करने् के्नलए्प्रोत््साहन्
नमले।
• अमृत्िरोहर्योजना्को्आरा् भूनम्के्इष््
टतम्उपयोग्को्बढावा्दे ने् तर्ा्जैव-बवबविता,
काबान् स््टॉक, पयाावरणीय-पयाटन् के् अवसरों् तर्ा् स््र्ानीय् समुदायों् के् नलए् आय् सृजन्
बढाने्के्नलए्अगले्तीन्वर्षों्में्कायााजन्‍दवत्दकया्जाएगा।्
• एकीकृ त् जस्कल् इं दिया् दिजजटल् प््लेटफॉमा् की् शुरूआत् कर् कौशलविान् हे तु् मांग् आिाररत्
औपचाररक् कौशलविान् सिम् करने, एमएमएमई् सदहत् ननयोक््ताओं् के् सार्् जोडने् और्
उद्यनमता् योजनाओं् की्सुलभता् सुगम् करने् के् नलए् दिजजटल् तंत्र् को्और् बवस््तार् प्रदान्
दकया्जाएगा।्
• अजखल् भारतीय् राष््रीय् प्रनशिुता् प्रोत््साहन् योजना् के् अंतगात् ् तीन् वर्षों् में् 47् लाख्
युवाओं् को् वृबत्तका् सहायता् प्रदान् करने् के् नलए् िायरे क््ट् बेननदफट् रांसफर् शुरू् दकया्
जाएगा।्

• चुनौती्मोि्के्माध्यम्से्चुने्जाने्वाले्कम्से्कम्50्पयाटन्गंतव्यों्को्घरे लू्और्
बवदे शी्पयाटकों्के्नलए्एक्सम्पूण्ा पैकेज्के्रूप्में्बवकनसत्दकया्जाएगा।
• ‘दे खो् अपना् दे श’् पहल् का् उद्दे श्य् हानसल् करने् के् नलए् िेत्र् बवनशि् कौशलविान् और्
उद्यमशीलता्बवकास्का्समन्‍दवयन्स्र्ाबपत्दकया्जाएगा।
• वाइब्रेंट्बवलेज्प्रोग्राम्के्अंतगात्सीमावती्गांव्में्पयाटन्के्बुननयादी्ढाचों्का्बवकास्
दकया्जाएगा्और्पयाटन्सुबविाएं्प्रदान्की्जाएंगी।
• राज्‍यों्के्उनके्स्वयं् के्ओिीओपी्(एक्जजला्एक्उत्पाद),्जीआई्उत्पाद्और्अन्‍दय्
हस्तनशल्प्उत्पादों्को्बढावा्दे ने् के्नलए्और्उनकी्बबक्री्करने् के्नलए्एक् यूननटी्
मॉल्स्र्ाबपत्करने्के्नलए्प्रोत्सादहत्दकया्जाएगा।
• बवत्तीय् सहायक् सूचना् की् केन्‍दरीय् भंिार् के् रूप् में् काम् करने् के् नलए् एक् राष्ट्रीय्
बवत्तीय् सूचना् रजजस्री् की् स्र्ापना् की् जाएगी।् इसे् ऋण् का् कुशल् प्रवाह् संभव् हो्
पाएगा, बवत्तीय् समावेशन् को् बढावा् नमलेगा् और् बवत्तीय् जस्र्रता् बढे गी।् एक् नया्
बविायी् ढांचा् इस् क्रेदिट् पजब्लक् इं फ्रास्रक्चर् को् भी् बवननयनमत् करे गा् और् इसे्
आरबीआई्के्सार््परामशा्करके्दिजाइन्दकया्जाएगा
• आम् लोगों् और् बवननयनमत् संस्र्ाओं् से् सुझाव् प्राप्त् करने् के् सार्् बवत्तीय् िेत्र् के्
बवननयामकों्से् मौजूदा्बवननयमों्की्व्यापक्समीिा्की्जाएगी।्बवनभन्‍दन्बवननयमों्के्
अंतगात्आवेदनों्पर्ननणाय्लेने्की्समयसीमाएं्भी्ननिााररत्की्जाएंगी।
• जीआईएफटी् आईएफएससी् में् व्यापार् गनतबवनियों् को् बढाने् के् नलए् कई् उपाय् दकए्
गए्हैं ।
• दोहरे ् बवननयम् से् बचने् के् नलए् एसईजेि् अनिननयम् के् अंतगात् आईएफएससीए् को्
शबियां्प्रदान्की्जाएंगी।
• आईएफएससीए,् एसईजेि् प्रानिकाररयों,् जीएसटीएन,् आरबीआई,् सेबी् और्
आईआरिीएआई् से् पंजीकरण् और् अनुमोदन् के् नलए् एकल् जखडकी् आईटी् प्रणाली् की्
स्र्ापना्की्जाएगी।्
• बवदे शी्बैंकों्के्आईएफएससी्बैंदकंग्इकाइयों्द्वारा्अनिग्रहण्बवत्त्पोर्षण्की्अनुमनत्दी्
जाएगी।
• व्यापार् पुनबवात्त् पोर्षण् के् नलए् एजक्जम् बैंक् की् एक् सहायक् संस्र्ा् की् स्र्ापना् की्
जाएगी।
• मध्यस्र्,्अनुर्षंगी्सेवाओं्के्नलए्और्एसईजेि्अनिननयम्के्तहत्दोहरे ्बवननयमन्से्
बचने् के्नलए्सांबवनिक्प्राविानों्के्नलए्आईएफएससीए्अनिननयमों्में्संशोिन्दकया्
जाएगा।
• बवदे शी्व्युत्पन्‍दन्दस्तावेजों्के्वैि्संबवदाओं्के्रूप्में्मान्‍दयता्दी्जाएगी।
• बैंक् व्यवस्र्ा् में् सुिार् लाने् के् नलए् और् ननवेशक् संरिण् बढाने् के् नलए् बैंदकंग्
बवननयमन्अनिननयम,्बैंदकंग्कम्पनी्अनिननयम्और्भारतीय्ररजबा्बैंक्अनिननयम्में्
कुछ्संशोिनों्का्प्रस्ताव्दकया्गया्है ।
• दिजजटल्ननरं तरता्समािान्ढू ढने्वाले्दे शों्के्नलए्जीआईएफटी्आईएफएससी्में्उनके्
िाटा्दत
ू ावासों्की्स्र्ापना्सुगम्की्जाएगी।
• प्रनतभूनत्बाजार्में् काया् ननष्पादकों्और्पेशेवरों्की्िमता्ननमााण्हे तु् राष्ट्रीय्प्रनतभूनत्
बाजार् संस्र्ान् में् नशिा् हे तु् मानदण्ि् और् स्तर् तैयार् करने,् बवननयनमत् करने् और्
बनाये् रखने् और् प्रवनतात् करने् के् नलए् और् दिग्री,् दिप्लोमा् और् सदटा दफकेट् को्
मान्‍दयता्प्रदान्करने्हे त्ु सेबी्को्सशि्दकया्जाएगा।
• ननवेशक् नशिा् और् संरिण् नननि् प्रानिकरण् से् ननवेशक् अदावी् शेयरों् और् अप्रदत्त्
लाभांशों्का्आसानी्से् पुनः्दावा्कर्सकते् हैं ,्इसके्नलए्एक्एकीकृ त्आईटी्पोटा ल्
स्र्ाबपत्दकया्जाएगा।
• आजादी् का् अमृत् महोत्सव् के् उपलक्ष्य् में् एक् एकल् नई् लघु् बचत् योजना,् मदहला्
सम्मान् बचत् प्रमाण-पत्र् शुरू् दकया् जाएगा।् मदहलाओं् या् बानलकाओं् के् नाम् पर्
आंनशक् आहरण् बवकल्प् के् सार्् दो् वर्षों् की् अवनि् के् नलए् 7.5् प्रनतशत् की् ननयत्
ब्याज्दर्पर्2्लाख्रुपये्तक्की्जमा्सुबविा्का्प्रस्ताव्दे गा।
• मानसक्आय्खाता्योजना्के्नलए्अनिकत्तम्जमा्सीमा्को्एकल्खाते् के्नलए्4.5्
लाख्रुपये् से् बढाकर्9्लाख्रूपये् और्संयुि्खाते् के्नलए्9्लाख्रुपये् से् बढाकर्
15्लाख्रुपये्दकया्गया।
• राज्‍यों् के् नननमत् संपूण्ा 50् वर्षीय् ऋण् को् वर्षा् 2023-24् के् अंदर् पूंजीगत् व्यय् पर्
खचा्दकये्जाने्हैं ,्इनमें्से्अनिकांश्ऋण्व्यय्राज्‍यों्के्बववेक्पर्ननभार्करें गे्परन्‍दतु्
इस् ऋण् का्एक्दहस्सा्उनके्द्वारा्वास्तबवत् पूंजी्व्यय्को्बढाने् की्शता् पर् ददया्
जाएगा।
• राज्‍यों्को्जीएसिीपी्के्3.5्प्रनतशत्के्राजकोर्षी्घाटे ् की्अनुमनत्होगी्जजसका्0.5्
प्रनतशत्बवद्युत्िेत्र्में्सुिार्से्जोडा्जाएगा।
• संशोनित्अनुमान्2022-23:
o उिाररयों् से् इतर् कुल् प्रानप्तयों् का् संशोनित् अनुमान् 24.3् लाख् करोड् रुपये् है ्
जजसमें्से्ननवल्कर्प्रानप्तयां्20.9्लाख्करोड्रुपये्हैं ।
o कुल्व्यय्का्संशोनित्अनुमान्41.9्लाख्करोड्रुपये् है ् जजसमें् से् पूज
ं ीगत्व्यय्
लगभग्7.3्लाख्करोड्रुपये्हैं ।
o राजकोर्षीय्घाटे ् का्संशोनित्अनुमान्जीिीपी्का्6.4्प्रनतशत्है ् जो्बजट्अनुमान्
के्अनुरूप्है ।
• बजट्अनुमान्2023-24
बजट्2023-24्में्कुल्प्रानप्तयां्और्कुल्व्यय्क्रमशः्27.2्लाख्करोड्रुपये्और्45्
लाख्करोड्रुपये्होने्का्अनुमान्लगाया्गया्है ।्
ननवल्कर्प्रानप्तयां्23.3्लाख्करोड्रुपये्रहने्का्अनुमान्है ।
राजकोर्षीय्घाटा्जीिीपी्के्5.9्प्रनतशत्रहने्का्अनुमान।
2023-24् में् राजकोर्षीय़् घाटे ् का् बवत्त् पोर्षण् करने् के् नलए् ददनांदकत् प्रनतभूनतयों् से्
ननवल्बाजार्उिाररयां्11.8्लाख्करोड्रुपये्होने्का्अनुमान्है ।
सकल्बाजार्उिाररयां्15.4्लाख्करोड्रूपये्होने्का्अनुमान्है ।
भाग-ख
प्रत्यि्कर
• प्रत्यि्कर्के्प्रस्तावों्का्उद्दे श्य्कर्संरचना्की्ननरं तरता्और्जस्र्रता्बनाए्रखना,्
अनुपालन्भार्को्कम्करने् के्नलए्बवनभन्‍दन्प्राविानों्का्और्सरलीकरण्तर्ा्उन्‍दहें ्
युबिसंगत्बनाना,्उद्यनमता्की्भावना्को्प्रोत्सादहत्करना्और्नागररकों्को्कर्राहत्
प्रदान्करना।
• आयकर् बवभाग् अनुपालन् को् आसान् और् ननबााि् बनाने् के् नलए् करदाता् सेवाओं् में्
सुिार्करने्का्सतत्प्रयास्कर्रहा्है ।
• करदाता्सेवाओं् में् और्सुिार्करने् के्नलए्करदाताओं् की्सुबविा्हे तु् अगली्पीढी्के्
सामान्‍दय् आईटी् ररटना् फामा् लाने् और् सार्् ही् नशकायत् ननवारण् तंत्र् को् और् सुदृढ्
करने्की्योजना्बना्रहा्है ।
• नई् कर् व्यवस्र्ा् में् ननजी् आयकर् में् छूट् की् सीमा् को् 5् लाख् रुपये् से् बढाकर् 7्
लाख्रूपये्कर्ददया्गया्है ।्इस्प्रकार्नई्कर्व्यवस्र्ा्में्7्लाख्रुपये्तक्के्आय्
वाले्व्यबियों्को्कोई्कर्का्भुगतान्नहीं्करना्होगा।
• नयी्व्यबिगत्आयकर्व्यवस्र्ा्में् स्लैबों्की्संख्या्6्से् घटाकर्5्कर्दी्गई्और्
कर्छूट्की्सीमा्को्बढाकर्3्लाख्रूपये्कर्ददया्गया्है ।्इस्नई्कर्व्यवस्र्ा्में्
सभी्कर्प्रदाताओं्को्बहुत्बडी्राहत्नमलेगी।

नई्कर्दरें
कुल्आय्(रुपए) दर्(प्रनतशत)
3,00,000्तक कुछ्नहीं
3,00,001्से्6,00,000्तक 5
6,00,001्से्9,00,000्तक 10
9,00,001्से्12,00,000्तक 15
12,00,001्से्15,00,000्तक 20
15,00,000््से्अनिक 30

• नई्कर्व्यवस्र्ा्में्वेतन्भोगी्व्यबि्को्50्हजार्रुपए्की्मानक्कटौती्का्
लाभ्दे ने्और्पररवार्पेंशन्से्15्हजार्तक्कटौती्करने्का्प्रस्ताव्है ।्
• नई्कर्व्यवस्र्ा्में् उच्च्प्रभार्दर्37्प्रनतशत्से् घटाकर्25्प्रनतशत्करने् का्
प्रस्ताव्है ।्इसके्फलस्वरूप्अनिकतम्व्यबिगत्आय्कर्दर्में्39्प्रनतशत्तक्
की्कटौती्होगी।्
• गैर्सरकारी्वेतनभोगी्कमाचारी्के्सेवाननवृबत्त्पर्छुट्टी्नगदीकरण्पर्कर्छूट्
की्सीमा्बढाकर्25्लाख्की्गई।्
• नई् कर् व्यवस्र्ा् को् दिफॉल्ट् कर् व्यवस्र्ा् बनाया् जाएगा,् हालांदक् नागररकों् के्
नलए्पुरानी्कर्व्यवस्र्ा्का्लाभ्लेने्का्बवकल्प्जारी्रहे गा।्
• सूक्ष्म्उद्यमों्और्कुछ्पेशेवरों्के्नलए्बढी्सीमाओं् के्नलए्अनुमाननत्करािान्
के्लाभ्लेने् का्प्रस्ताव्दकया्गया्है ।्बढी्सीमा्वर्षा्के्दौरान्नगदी्में्ली्गई्
कुल्रानश्के्मामले्में्लागू्होगी्जो्कुल्सकल्प्रानप्तयों/ टनाओवर्की्5्प्रनतशत्
से्अनिक्नहीं्होती्है ।्
• एमएसएमई्को्दकए्गए्भुगतान्पर्हुए्व्यय्के्नलए्कटौती्को्उसी्मामले्में्
अनुमनत्होगी्जब्समय्पर्प्राप्त्भुगतानों्में्एमएसएमई्की्सहायता्के्क्रम्में्
वास्तबवक्रूप्से्भुगतान्दकया्गया्हो।्
• ऐसी्नई्सहकारी्संस्र्ाएं् जो्नई्बवननमााण्कंपननयों्को्वतामान्में् उपलब्ि्15्
प्रनतशत्की्कम्कर्दर्का्लाभ्प्राप्त्करने् के्नलए्31.3.2024्तक्बवननमााण्
गनतबवनियां्शुरू्की्हैं ।्
• चीनी् सहकारी् संस्र्ाओं् को् भुगतान् के् रूप् में् मूल्यांकन् वर्षा् 2016-17् से् पूव्ा
अवनि् के् नलए् गन्‍दना् दकसानों् को् दकए् गए् भुगतान् का् दावा् करने् का् अवसर्
ददया्गया्है ।्इससे्इन्‍दहें ्लगभग्10्हजार्करोड्रुपए्की्राहत्उपलब्ि्होने्की्
उम्मीद्है ।
• प्रार्नमक् कृ बर्ष् कॉपरे दटव् सोसाइटी् (पीएसीएस)् और् प्रार्नमक् कॉपरे दटव् कृ बर्ष् ग्रामीण्
बवकास् बैंक् (पीसीएआरिीबी)् को् नगद् में् ददए् गए् जमा् एवं् ऋणों् हे तु् 2् लाख् रुपये्
प्रनत्सदस्य्की्उच्चतम्सीमा्का्प्रस्ताव।

• सहकारी्सनमनतयों्को्टीिीएस्के्नलए्नगदी्ननकासी्पर्3्करोड्रुपये् की्उच्चतम्
सीमा्प्रदान्दकए्जाने्का्प्रस्ताव।्

• स्टाटा -अप् द्वारा् आयकर् लाभ् प्राप्त् करने् हे तु् ननगमन् की् तारीख् 31.03.23् से् बढाकर्
31.03.2024्तक्करने्का्प्रस्ताव।

• स्टाटा -अप्की्शेयरिाररता्में् पररवतान्पर्हाननयों्के्अग्रेनयन्के्लाभ्को्ननगमन्के्


सात्वर्षा्से्10्वर्षा्तक्प्रदान्करने्का्प्रस्ताव।

• कर्ररयायतों्और्छूटों्को्बेहतर्लजित्करने् के्नलए्िारा्54्और्54एच्के्तहत्
आवासीय्गृह्मे् दकए्गए्ननवेश्पर्पूंजीगत्लाभों्से् कटौती्की्सीमा्को्10्करोड्
रुपये्करने्का्प्रस्ताव।

• ददनांक् 1् अप्रैल,् 2023् को् या् इसके् बाद् जारी् जीवन् बीमा् पॉनलनसयां् (यूनलप् को्
छोडकर)् के् नलए् कुल् प्रीनमयम् अगर् 5् लाख् रुपये् से् अनिक् है ,् तो् केवल् उन्
पॉनलनसयों,्जजनका्प्रीनमयम्5्लाख्रुपये् तक्है ,्से् होने् वाली्आय्पर्छूट्दे ने् का्
प्राविान।्बीनमत्व्यबि्की्मृत्यु् पर्प्राप्त्रानश्पर्प्रदान्की्गई्कर्छूट्पर्इसका्
प्रभाव्नहीं्पडे गा।्

• आयकर् प्रानिकरण् बोिा ् और् कमीशन् जजसकी् स्र्ापना् केन्‍दर् या् राज्‍य् सरकार् द्वारा्
हाउनसंग,्शहर्का्बवकास,्कस्बा्और्गांव्के्नलए्ननयामक्और्बवकास्गनतबवनियों्
या्कायों्के्नलए्की्गई्हो्उन्‍दहें ्आयकर्से्बाहर्रखने्का्प्रस्ताव।्

• ऑनलाइन् गेनमंग् में् टीिीएस् 10,000् रुपये् की् न्‍दयूनतम् सीमा् को् हटाना् और्
ऑनलाइन्गेनमंग्से् संबंनित्कर्दे यता्को्स्पि्करने् का्प्रस्ताव।् टीिीएस्और् नेट्
बवननंग्के्ननकासी्के्समय्या्बवत्तीय्वर्षा् के्अंत्में् टीिीएस्और्कर्दे यता्के्नलए्
प्रस्ताव।

• गोल्ि् को् इलेक्रॉननक् गोल्ि् ररनसप्ट् में् या् इलेक्रॉननक् गोल्ि् को् गोल्ि् में् पररवनतात्
करने्पर्इसे्पूंजीगत्लाभ्के्तौर्पर्नहीं्माना्जाएगा।

• गैर-पैन्मामलों्में् ईपीएफ्आहरण्के्कर्योग्य्भाग्पर्टीिीएस्दर्को्30्प्रनतशत्
से्घटाकर्20्प्रनतशत्दकया्गया।

• माकेट्नलंकि्दिबेन्‍दचर्से्प्राप्त्आय्करािान्के्अंतगात्होगी।

• आयुि्स्तर्पर्अपीलों्के्लंबन् को्कम्करने् के्नलए्छोटी्अपीलों्को्ननपटाने् के्


नलए् लगभग् 100् संयि
ु ् आयुिों् की् तैनाती् का् प्रस्ताव।् हम् इस् वर्षा् पहले् से् प्राप्त्
बववरजणयों्को्जांच्के्नलए्चनने्हे तु्और्अनिक्सेलेजक्टव्रहें गे।

• आईएफएससी,् नगफ्ट् सीटी् को् अंतररत् नननियों् के् कर् लाभों् की् अवनि् को्
31.03.2025्तक्बढाने्का्प्रस्ताव।

• आयकर्अनिननयम्की्िारा्276ए्के्अंतगात्1्अप्रैल,्2023्से्गैर्अपरािीकरण।

• आईिीबीआई्बैंक्सदहत्रणनीनतक्बवननवेश्के्मामले् में् हाननयों्को्अग्रेननत्करने् का्


प्रस्ताव।
• अजग्नवीर् नननि् को् ईईई् स्तर् प्रदान् करने् और् अजग्नपर्् योजना् 2022् में् पंजीकृ त्
अजग्नवीरों्को्अजग्नवीर्कॉपास्फंि्द्वारा्दकया्गया्भुगतान्को्कर्के्दायरे ् से् बाहर्
रखने्का्प्रस्ताव।्अजग्नवीरों्की्कुल्आय्में्कटौती्को्अजग्नवीरों्को्दे ने्का्प्रस्ताव,्
जो्उन्‍दहोंने् अपना्योगदान्ददया्है ् या्केन्‍दर्सरकार्ने् इनकी्सेवा्के्नलए्उनके्खाते्
में्हस्तांररत्दकया्है ।्

अप्रत्यि्कर

• वस्त्रों्और्कृ बर्ष्को्छोडकर्बेनसक्सीमा्शुल्क्दरों्की्संख्या्को्21्से्घटाकर्13्
दकया्गया।्

• कुछ्वस्तुओं्की्बेनसक्सीमा्शुल्कों,्उपकरों्और्अनिभारों्में्मामूली्पररवतान्हुआ्है ्
जजसमें्जखलौने,्साइदकल,्ऑटोमोबाइल्और्नाफ्र्ा्शानमल्हैं ।

• सजम्मनलत्कंप्रेस्ि्बायो्गैस,्जजस्पर्जीएसटी्भुगतान्दकया्गया्है ्उस्पर्उत्पाद्
शुल्क्से्छूट्दे ने्का्प्रस्ताव।

• बबजली्से्संचानलत्वाहन्में्लगने्वाले्लीनर्यम्आयन्बैटरी्का्उत्पादन्करने्वाले्
मशीनीरी/कैबपटल्गुड्स्पर्सीमा्शुल्क्को्बढाकर्31.03.2024्तक्दकया्गया।्

• हररत्मोबबनलटी्को्और्संवेग्प्रदान्करने्के्नलए्इलेजक्रक्वाहनों्में्प्रयुि्बैटररयों्
के्नलनर्यम्आयन्सेलों्के्बवननमााण्के्नलए्आवश्यक्पूंजीगत्वस्तुओं्और्मशीनरी्
के्आयात्पर्सीमा्शुल्क्में्छूट्दी्जा्रही्है ।

• मोबाइल्फोनों्के्बवननमााण्में्घरे लू्मूल्यविान्को्और्बढाने्के्नलए,्कुछ्एक्पूजों्
और्कैमरा्लैंसो्जैसे्आदानों्के्आयात्पर्बेनसक्सीमा्शुल्क्में्राहत्दे ने्और्
नलनर्यम-आयान्बैटरी्सेलों्पर्ररयायती्शुल्क्को्एक्और्वर्षा्नलए्जारी्रखना्
प्रस्ताबवत।
• टीवी्पैनल्के्ओपन्सेलों्के्पूजों्पर्बेनसक्सीमा्शुल्क्को्घटा्कर्2.5्प्रनतशत्
करने्का्प्रस्ताव।

• इलेजक्रक्रसोई्घर्नचमननयों्पर्बेनसक्सीमा्शुल्क्को्7.5्प्रनतशत्से्बढाकर्15्
प्रनतशत्करने्का्प्रस्ताव।

• इलेजक्रक्रसोई्घर्नचमननयों्के्हीट्क्वायलों्पर्आयात्शुल्क्को्20्प्रनतशत्से्
घटाकर्15्प्रनतशत्करने्का्प्रस्ताव।

• रसायन्उद्योग्में्दिनेचई्इर्ाइल्अल्कोहल्का्उपयोग्दकया्जाता्हैं ।्इस्बेनसक्सीमा्
शुल्क्में्छूट्दे ने्का्प्रस्ताव।

• घरे लू्फ्लोरोकेनमकल्स्उद्योग्में्प्रनतस्पिाा्कायम्रखने्के्नलए्एनसि्ग्रेि्फ्लोरसपार्
पर्बेनसक्सीमा्शुल्क्को्5्प्रनतशत्से्कम्कर्2.5्प्रनतशत्दकया्जा्रहा्है ।

• इबपक्लोरोहाइदड्रन्के्बवननमााण्में्प्रयुि्कच्चे्जग्लसररन्पर्बेनसक्सीमा्शुल्क्को्7.5्
प्रनतशत्से्कम ््कर्2.5्प्रनतशत्करने्का्प्रस्ताव।्

• श्रीम्प्फीि्के्घरे लू्बवननमााण्के्नलए्मुख्य्इनपुट्पर्शुल्क्में्कमी्का्प्रस्ताव।

• प्रयोगशाला्नननमात्हीरों्(एलजीिी)्के्बवननमााण्में्प्रयुि्बीजों्पर्सीमा्शुल्क्को्
घटाने्का्प्रस्ताव।

• सोने्के्िोरे ्और्बारों्और्प्लेदटनम्पर्सीमा्शुल्क्को्बढाने्का्प्रस्ताव।

• चांदी्के्िोरे ,्बारों्और्सामानों्पर्आयात्शुल्क्बढाने्का्प्रस्ताव।

• सीआरजीओ्स्टील्के्बवननमााण्के्नलए्कच्ची्सामग्री,्लौह्स्क्रैप्और्ननकेल्कैर्ोि्
पर्बेनसक्सीमा्शुल्क्छूट्जारी।

• कॉपर्स्क्रैप्पर्2.5्प्रनतशत्की्ररयायती्बीसीिी्को्जारी्रखा्गया।्
• संनमनश्रत्रबर्पर्बेनसक्सीमा्शुल्क्को्बढाकर,्लेटेक्स्को्छोडकर्अन्‍दय्प्राकृ नतक्
रबर्के्बराबर,्10्प्रनतशत्से्25्प्रनतशत्या्30्रुपये्प्रनत्दकलोग्राम,्जो्भी्कम्हो्
करने्का्प्रस्ताव।

• बवननददाि्नसगरे टों्पर्राष्ट्रीय्आपदा्आकजस्मकता्शुल्क्(एनसीसीिी)्को्तीन्वर्षा्पूव्ा
संशोनित्दकया्गया्र्ा।्इसमें्लगभग्16्प्रनतशत्की्वृबि्करने्का्प्रस्ताव्दकया्
गया।्

अप्रत्यि्करों्के्संबंि्में्संशोिन

• सीमा्शुल्क्अनिननयम,्1962्को्आवेदन्दायर्करने्की्तारीख्से्9्महीने्की्
समयसीमा्बवननददाि्करने्के्नलए्ननपटान्आयोग्द्वारा्अंनतम्आदे श्पाररत्करने्
के्नलए्संशोिन्का्प्रस्ताव।

• एंटी्िजम्पंग्ड्यूटी्(एिीिी),्काउं टरवेनलंग्ड्यूटी्(सीवीिी)्और्सुरिात्मक्उपायों्
से्संबंनित्प्राविानों्के्दायरे ्और्प्रायोजन्को्स्पि्करने्के्नलए्सीमा्शुल्क्
टै ररफ्अनिननयम्में्संशोिन्का्प्रस्ताव।

• सीजीएसटी्अनिननयम्में्संशोिन्दकया्जाएगा

o जीएसटी्के्अंतगात्अनभयोजन्की्शुरूआत्करने्के्नलए्कर्रानश्की्
न्‍दयूनतम्सीमा्को्1्करोड्से्बढाकर्2्करोड्दकया्जाएगा।्

o कम्पाउदिं ग्कर्रानश्की्वतामान्50्से्150्प्रनतशत्वतामान्सीमा्को्
घटाकर्25्से्100्प्रनतशत्दकया्जाएगा।्

o कुछ्अपरािों्को्अपरािीकरण्की्सीमा्से्बाहर्दकया्जाएगा।्

o संबंनित्ररटना्बववरण्को्भरने्की्ननिााररत्नतनर््से्न्‍दयूनतम्तीन्वर्षों्
की्अवनि्तक्ररटना्बववरणी्को्भरने्पर्प्रनतबंि्लगाया्जाएगा।
• ई-वाजणज्‍य् संचालनों् (ईसीओ)् के् माध्यम् से् माल् की् अंतर-राज्‍य् आपूनता् को्
सुननजित् करने् के् नलए् गैर-पंजीकृ त् आपूनताकतााओं् को् नमनश्रत् करदाताओं् को्
सिम्बनाया्जाएगा।्

***
आरएम/एमजी/आरएनएम/दहं दी्इकाई्-27

You might also like