श्रीभाष्यम्

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 6

।। श्री: ।।

श्रीभाष्यम ्

अखिलभवनजन्मस्थे
मभङ्गाखिलीले
खवनतखवखवधभूतव्रातरक्षकिीक्षे ।
श्रखु तखिरखि खविीप्ते ब्रह्मखि श्रीखनवािे
् मषी
भवत ु मम परखिन िे ु भखिरूपा ॥

पारािर्यवचस्सधु ामपखनषद्द
ु ग्धाखिमध्योद्ध
ु ृताां
िांिाराखिखविीपनव्यपगतप्रािात्मिांजीखवनीम ।्

पूवायचार्यिरखक्षताां बहुमखतव्याघातदूरखस्थताां

आनीतान्त ु खनजाक्षरैस्समु निो भौमााः खपबन्त्वन्वहम ॥

भगवद्बोधार्नकृ ताां खवस्तीिाां ब्रह्मिूत्रवृखतां पूवायचार्ायाः िांखचखक्षपाःु ।

ओम “् अथातो ब्रह्मखजज्ञािा "


अत्रार्मथिब्दाः आनन्तर्े भवखत । अतश्िब्दो वृतस्य हेतभु ावे ।
अधीतिाङ्गिखिरस्कवेिस्याखधगताल्पाखस्थरफलके वलकमयज्ञानतर्ा
िांजातमोक्षाखभलाषस्यानन्तखस्थरफलब्रह्मखजज्ञािा ह्यनन्तरभाखवनी ॥
य मयिोाः कृ ती " खत
ब्रह्मिो खजज्ञािा ब्रह्मखजज्ञािा । ब्रह्मि इखत कमयखि षष्ठी , " कतृक
खविेषखवधानात ।् र्द्यखप िांबन्धिामान्य पखरग्रहेऽखप खजज्ञािार्ााः कमायपक्ष
े त्वेन कमायथ यत्वखिखद्धाः
् खि षष्ठी गृह्यते । न च " प्रखतपि खवधाना षष्ठी न
तथाऽप्याक्षेपताः प्राप्तािाखभधाखनकस्य ैव ग्राह्यत्वात कमय
िमस्यते " इखत कमयखिषष्ठर्ास्समािखनषेधश्िङ्कनीर्ाः , " कृ द्योगा च षष्ठी िमस्यते " इखत

प्रखतप्रिविांभवात ॥

ब्रह्मिब्देन च स्वभावतो खनरस्तखनखिलिोषोऽनवखधकाखत िर्ािांख्यर्े कल्यािगिगिाः

परुषोतमोऽखभधीर्ते ु र्ोगेन खह ब्रह्मिब्दाः । बृहत्त्वां च स्वरूपेि गिै
। िवयत्र बृहत्त्वगि ु श्च
ु ोऽथयाः ि च िवेश्वर एव । अतो ब्रह्मिब्दस्तत्रैव मख्य
र्त्रानवखधकाखतिर्ां िोऽस्य मख्य ु वृताः ,

ु िर्ोगािौपचाखरकाः ; अनेकाथयकल्पना र्ोगात ;् भगवच्छब्दवत -तापत्रर्ात


तिािन्यत्र तद्गिले ् रु रै मृतत्वार्
ि एव खजज्ञास्याः , अतस्सवेश्वर एवां खजज्ञािाकमयभतू ां ब्रह्म ॥
ज्ञातखु मच्छा खजज्ञािा । इच्छार्ााः इष्यमािप्रधानत्वाखिष्यमािां ज्ञानखमह खवधीर्ते ॥

मीमाांिापूव य भागज्ञातस्य कमयिोऽल्पाखस्थरफलत्वात उपखरतनभागाविे
र्स्य
ब्रह्मज्ञानस्यानन्ताक्षर्फलत्वाच पूववय त ्
ृ ात ॥
ु भवखत । तिाह वृखतकाराः- “ वृतात ्
कमयज्ञानािनन्तरां तत एव हेतोब्रयह्म ज्ञातव्यखमत्यिां
कमायखधगमािनन्तरां ब्रह्मखवखवखिषा '' इखत । वक्ष्यखत च कमयब्रह्ममीमाांिर्ोरैकिास्त्र्यम ।्
“िांखहतमेतच्छारीरकां ज ैखमनीर्ेन षोडिलक्षिेनखे त िास्त्र ैकत्वखिखद्ध '' खरखत । अताः
् िवच्च पूवोतर मीमाांिर्ोभेिाः । मीमाांिािास्त्रम “् अथातो
प्रखतखपपािखर्खषताथयभेिने षट्कभेिवत अध्यार्भे
धमयखजज्ञािा ' इत्यारभ्य " अनावृखतश्िब्दािनावृखतश्िब्दात "् इत्येवमन्तां िङ्गखतखविेषि ्
े खवखिष्टक्रमम ॥

Day 2
क्षेत्रज्ञां चाखप माां खवखद्ध ' इत्याखिनाऽन्तर्ायखमरूपेि िवयस्याऽत्मतर् ैक्याखभधानम ।् अन्यथा - '

क्षरस्सवायखि भूताखन कू टस्थोऽक्षर उच्यते । उतमाः परुषस्त्वन्याः ' इत्याखिखभखवयरोधाः । अन्तर्ायखमरूपेि
िवेषामात्मत्वां तत्रैव भगवताऽखभखहतम '् ईश्वरस्सवयभतू ानाां हृद्देिऽे जनयु खतष्ठखत '' िवयस्य चाहां हृखि िखिखवष्टाः
ु ि िवयभतू ािर्खस्थताः ' इखत च तिेवोच्यते । भूतिब्दो ह्यात्मपर्यन्तिेहवचनाः
इखत च । ' अहमात्मा गडाके
। र्तस्सवेषामर्मात्मा तत एव िवेषाां तच्छरीरतर्ा पृथगवस्थानां प्रखतखषध्यते ' न तिखस्त खवना र्त्स्यात '्
ु हारश्चार्खमखत तथ ैवाभ्यपु गन्तव्यम ।् तत इिमच्य
इखत ; भगवखिभूत्यपिां ु ते

र्द्यखिभूखतमत्सत्त्वां श्रीमदूखजयतमेव वा ।

ततिेवावगच्छ त्वां मम तेजििांभवम ॥
् ' इखत ॥
खवष्टभ्याहखमिां कृ त्स्नमेकाांिने खस्थतो जगत ॥
अतश्िास्त्रेष ु न खनखवयिषे वस्तप्रु खतपािनमखस्त । नाप्यथयजातस्य भ्रान्तत्वप्रखतपािनम ।् नाखप
खचिखचिीश्वरािाां स्वरूपभेिखनषेधाः ।
Day 3
एतदुिां भवखत र्त्र खहरण्र्गभायखिजीवखविेषािाां प्रकृ त्याद्यचेतन खविेषािाां च
परमात्मािाधारिधमयर्ोगाः तिखभधाखर्नाां िब्दानाां परमात्मवाखचिब्दैाः िामानाखधकरण्र्ां वा दृश्र्ते ; तत्र
् अतोऽत्रेन्द्रप्राििब्दखनखििष्टो --
परमात्मनस्ततखच्चिखचखििेषान्तरात्मत्वान ु िन्धानां प्रखतखपपािखर्खषतम इखत
् ३२ ॥
- जीवािथायन्तरभूताः परमात्मैवखे त खिद्धम ॥
् ११ ॥
इखत श्रीिारीरकमीमाांिाभाष्ये इन्द्रप्रािाखधकरिम ॥

इखत श्रीभगविामानजखवरखचते िारीखकमीमाांिाभाष्ये प्रथमस्याध्यार्स्य प्रथमाः पािाः ॥ १ ॥
Day 4
् ॥
श्रीिारीरकमीमाांिाभाष्ये िवयव्याख्यानाखधकरिम ॥८
एतेन िवे व्याख्याताव्याख्यातााः ।१।४।२ ९ ॥
एतेन पािचतष्टु र्ोिन्यार्कलापेन , िवयविे ान्तेष ु जगत्कारिप्रखतपािन परास्सवां
वाक्यखविेषाश्चेतनाचेतनखवलक्षििवयज्ञिवयिखिब्रह्मप्रखतपािनपरा व्याख्यातााः । ' व्याख्यातााः ' इखत
पिाभ्यािोऽध्यार्पखरिमाखप्तद्योतनाथयाः ॥ २ ९ ॥

इखत श्रीिारीरकमीमाांिाभाष्ये िवयव्याख्यानाखधकरिम ॥८॥

इखत श्रीभगविामानजखवरखचते ु ाः पािाः ॥ ४ ॥
िारीरकमीमाांिाभाष्ये प्रथमस्याध्यार्स्य चतथय
Day 5
अिम्भवस्त ु ितोऽनपपते
ु ाः । २।३।९ ॥
ति ु
ु ब्दोऽवधारिाथयाः ; अिम्भवाः - अनत्पखताः । िताः - ब्रह्मि एव ; - तद्व्यखतखरिस्य

कस्यखचिप्यनत्पखतन ु
य िम्भवखत , अनपपते
ाः । एतदुिां भवखत
खवर्न्मातखरश्वनोरुत्पखतप्रखतपािनमिु ाहरिाथयम ;् उत्पत्त्यिम्भवस्त ु िताः परमकारिस्य परस्य ैव ब्रह्मिाः ।
तद्व्यखतखरिस्य कृ त्स्नस्याव्यिमहिहङ्कार तन्मात्रेखन्द्रर्खवर्त्पवनाखिकस्य प्रपांचस्य ैकखवज्ञानेन

िवयखवज्ञानप्रखतज्ञाखिखभ रवगतकार्यभावस्यानत्पखतनोपपद्यत इखत ॥ ९ ॥
् १॥
इखत श्रीिारीरकमीमाांिाभाष्ये खवर्िखधकरिम ॥
Day 6
े ालु तिावस्तिािाः । २।४।१ ९ ॥
वैिष्य
े ां - खविेषभावाः । खत्रवृत्करिेन खत्ररूपेऽप्येकैकखिििाथा खधक्यातत्रतत्रािाखिवािाः ।
वैिष्य
खिरुखिरध्यार्िमाखप्तां द्योतर्खत ॥
् ८॥
इखत श्रीिारीरकमीमाांिाभाष्ये िांज्ञामूखतयक्लृप्त्यखधकरिम ॥

इखत श्रीभगविामानजखवरखचते िारीरकमीमाांिाभाष्ये खितीर्स्याध्यार्स्य चतथु याः पािाः ॥ ४ ॥

Day 7
वेिान्तास्त्वखतपखततिकले तरप्रमाििम्भावनाभूखमां खनरस्तिमस्ता खवद्याखििोषगन्धां

स्वाभाखवकानवखधकाखतिर्ापखरखमतोिारगििागरां ु
परुषोतमां प्रखतपाद्य , तिाराधनरूपाखि च
र्ागिानहोमात्मकाखन , स्तखु तनमस्कारकीतयनाचय नध्यानाखन च तिाराधनाखन ,
् ४० ॥
आराखधतात्परिात्परुु षाभोगापवगयरूपां फलां च , विन्तीखत िवां िमांजिम ॥
् ८॥
इखत श्रीिारीरकमीमाांिाभाष्ये फलाखधकरिम ॥

इखत श्रीभगविामानजखवरखचते िारीरकमीमाांिाभाष्ये तृतीर्स्याध्यार्स्य खितीर्ाः पािाः ॥ २ ॥
Day 8

एवां मखिफलाखनर्मस्तिवस्थाववृ े ववस्थाववृताःे । ३।४ । ५१ ॥
तस्त

मखु िफलस्याप्यपािनस्य स्विावनभूतरै खतिखर्तकमयखभरुत्पतावेवमेव कालाखनर्माः , तस्याखप
पूववय त्प्रखतबन्धाभावप्रखतबन्धिमाखप्तरूपावस्थावगते. अत्राखप तस्य हेतोस्समानत्वाखित्यथयाः ॥
िवेभ्याः कमयभ्यो मखु िफलखवद्यािाधनस्य कमयिाः प्रबलत्वात्प्रखतबन्धा िम्भव इत्यखधकािङ्का ॥
य ृ तानाां प्रबलानाां िम्भवात्प्रखत बन्धिम्भव इखत पखरहाराः ।
तत्राखप ब्रह्मखविपचारािाां पूवक
खिरुखिरध्यार्पखरिमाखप्तां द्योतर्खत ॥

इखत श्रीिारीरकमीमाांिाभाष्ये मखिफलाखधकरिम ् १५ ॥


इखत श्रीभगविामानजखवरखचते िारीरकमीमाांिाभाष्ये तृतीर्स्याध्यार्स्य चतथु ाःय पािाः ॥ ४ ॥
िमाप्तश्चाध्यार्ाः ॥ ३ ॥
Day 9
र्ोखगनाः प्रखत िर्यत े िातां च ैते ॥ ४ ॥ २ ॥ २० ॥
् मरिकालखविेषोपािानां िर्यत े ; अखपत ु र्ोखगन : र्ोगखनष्ठान प्रखत
नात्र ममु षू नू य प्रखत ् िाते

ु ितम
े तयव्य े िेवर्ानखपतृर्ािाख्ये गती - िर्ांत े र्ोगाङ्गतर्ाऽनखिनां
िृखतखवषर्भूति यु ।् तथा ह्यपिां
ु हाराः '
ु खत कश्चन । तिात्सवेष ु कालेष ु र्ोगर्ि
न ैते िृती पाथय जानन्योगी मह्य ु ो भवाजनयु ' इखत । ' अखिज्योखताः '

' धूमो राखत्राः ' इखत च िेवर्ानखपतृर्ािे प्रत्यखभज्ञार्ेत े । उपक्रमे च ' ' र्त्र काले त ु ' इखत कालिब्दाः
कालाखभमाखनिेवताखतवाखहकपराः , अग्न्यािेाः , कालत्वािम्भवात ।् अताः १ तेऽखचयषमखभिम्भवखन्त इखत
् खवधीर्ते , न ममु षू नू य प्रखत
ु खतरत्र खवद्याखनष्ठान प्रखत
खवखहतिेवर्ानानिृ ् मरिकालखविेषाः ॥ २० ॥

् ११ ॥
इखत श्रीिारीरकमीमाांिाभाष्ये िखक्षिार्नाखधकरिम ॥

इखत श्रीभगवद्गामानजखवरखचते ु स्वाध्यार्स्य खितीर्ाः पािाः ॥ २ ॥
श्रीिारीरकमीमाांिाभाव्ये चतथय

Day 10

र्खि परमपरुषार्तां ु श्वर्यम ;् तखहि तस्य स्वतांत्रत्वेन तत्सङ्कल्पान्मि
मिै ु स्य
ु खतिांभवािांकेत्यत्राह –
पनरावृ
ओम ।् अनावृखतश्िब्दािनावृखतश्िब्दात ।्
र्था खनखिलहेर्प्रत्यनीककल्यािैकतानो जगज्जन्माखिकारिां िमस्तवस्त ु
खवलक्षिस्सवयज्ञस्सत्यिांकल्पाः आखश्रतवात्सल्य ैक जलखधाः परमाकारुखिको खनरस्तिमाभ्यखधकिांभावनाः

परब्रह्माखभधानाः परमपरुषोऽस्तीखत ु
िब्दािवगम्यते । एवमहरहरनष्ठीर्मान ु हीत
विायश्रम धमायनगृ

तदुपािनरूपतत्समाराधनप्रीताः उपािीनान अनाखिकाल प्रवृतानन्तदुस्तर कमयिञ्चर्रूपाखवद्याां खवखनवत्य य
ु - रूपानवखधकाखतिर्ानन्दां प्रापय्य पननाय
स्वर्ाथात्म्यानभव ु वतयर्तीत्यखप िब्दािेवावगम्यते ॥ िब्दश्च , "

ि िल्वेवां वतयर्न र्ाविार्षु ां ब्रह्मलोकमखभिांपद्यते न च पनरावतय
ु ु
त े न च पनरावतय
त े ' इत्याखिकाः । तथा च
भगवता स्वर्मेवोिम ्
" मामपु त्य ु न्म दुाःिालर्मिाश्वतां ।
े पनजय

नाप्नवखन्त महात्मानस्सांखिखद्धां परमाां गतााः ॥

आब्रह्मभवनाल्लोकााः ु नोऽजनयु ।
पनरावखतय
मामपु त्य
े त ु कौन्तेर् पनजयन्म
ु न खवद्यते " ॥ इखत ॥

न चोखच्छिकमयबन्धस्यािांकुखचतज्ञानस्य परब्रह्मानभवै
ु क स्वभावस्य तिेकखप्रर्स्थानवखधकाखतिर्ानन्दां
ु क्षा , तिथायरम्भाद्यिांभवात प् नरावृ
ब्रह्मानभवतोऽन्यापे ु ु
खतिङ्का । न च परमपरुषस्सत्य िांकल्पोऽत्यथय खप्रर्ां
ज्ञाखननां लब्ध्वा किाखचिावतयखर्ष्यखत , र् एवमाह
" खप्रर्ो खह ज्ञाखननोऽत्यथयमहां ि च मम खप्रर्ाः ।


उिारास्सवय एवैत े ज्ञानी त्वात्मैव मे मतम ॥

ु ात्मा मामेवानतमाां
आखस्थतस्स खह र्ि ु गखतम ।्

् प्रपद्यते ॥
बहूनाां जन्मनामन्ते ज्ञानवान माां

वाििेु वस्सवयखमखत ि महात्मा िदुलय


ु भाः ।

इखत िूत्राभ्यािश्िास्त्रपखरिमाखप्तां द्योतर्खत ।


इखत िवां िमञ्जिम ॥

You might also like