Sri Suktam Lyrics in English PDF

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 4

Sri Suktam Lyrics In English Pdf

ōṃ ॥ hira̍ ṇyavarṇā̠ ṃ harı̍ṇīṃ su̠ varṇa̍ raja̠ tasra̍ jāṃ ।


cha̠ ndrāṃ hi̠raṇma̍ yīṃ la̠ kṣmīṃ jāta̍ vēdō ma̠ āva̍ ha ॥

tāṃ ma̠ āva̍ ha̠ jāta̍ vēdō la̠ kṣmīmana̍ pagā̠ minı̄m ̎ ।
yasyā̠ ṃ hira̍ ṇyaṃ vi̠ndēya̠ ṃ gāmaśva̠ ṃ puru̍ ṣāna̠ ham ॥

a̠ śva̠ pū̠ rvāṃ ra̍ thama̠ dhyāṃ ha̠ stinā̍ da-pra̠ bōdhı̍nīm ।
śriya̍ ṃ dē̠ vīmupa̍ hvayē̠ śrīrmā̍ dē̠ vīrju̍ ṣatām ॥

kā̠ ṃsō̎ smi̠ tāṃ hira̍ ṇyaprā̠ kārā̍ mā̠ rdrāṃ jvala̍ ntīṃ tṛ̠ ptāṃ ta̠ rpaya̍ ntīm

pa̠ dmē̠ sthi̠tāṃ pa̠ dmava̍ rṇā̠ ṃ tāmi̠hōpa̍ hvayē̠ śriyam ॥

cha̠ ndrāṃ pra̍ bhā̠ sāṃ ya̠ śasā̠ jvala̍ ntı̄ṃ ̠ śriya̍ ṃ lō̠ kē
dē̠ vaju̍ ṣṭāmudā̠ rām ।
tāṃ pa̠ dminı̄m ̍ ı̠̄ṃ śara̍ ṇama̠ haṃ prapa̍ dyēla̠ kṣmīrmē̍ naśyatā̠ ṃ tvāṃ
vṛ̍ ṇē ॥

ā̠ di̠tyava̍ rṇē̠ tapa̠ sōdhı̍jā̠ tō vana̠ spati̠stava̍ vṛ̠ kṣōtha̍ bi̠lvaḥ ।
tasya̠ phalā̍ ni̠ tapa̠ sānu̍ dantu mā̠ yānta̍ rā̠ yāścha̍ bā̠ hyā a̍ la̠ kṣmīḥ ॥

upaı̍tu̠ māṃ dē̍ vasa̠ khaḥ kı̠̄rtiścha̠ maṇı̍nā sa̠ ha ।
prā̠ du̠ rbhū̠ tōsmı̍ rāṣṭrē̠ smin kı̠̄rti̠mṛ̍ ddhiṃ da̠ dātu̍ mē ॥

kṣu̠ tpi̠pā̠ sāma̍ lāṃ jyē̠ ṣṭhāma̠ la̠ kṣīṃ nā̍ śayā̠ myaham ।
abhū̍ ti̠masa̍ mṛddhi̠ṃ cha sa̠ rvā̠ ṃ nirṇu̍ da mē̠ gṛhāt ॥

gaṃ̠dha̠ dvā̠ rāṃ du̍ rādha̠ rṣā̠ ṃ ni̠tyapu̍ ṣṭāṃ karı̠̄ṣiṇı̄m ̎ ।
ı̠̄śvarīg̍ ṃ sarva̍ bhūtā̠ nā̠ ṃ tāmi̠hōpa̍ hvayē̠ śriyam ॥

śrı̄r̎ mē bha̠ jatu । ala̠ kṣı̄r̎ mē na̠ śyatu ।

ePaperPDF.com 1

mana̍ sa̠ ḥ kāma̠ mākū̍ tiṃ vā̠ chaḥ sa̠ tyama̍ śīmahi ।
pa̠ śū̠ nāgṃ rū̠ pamanya̍ sya̠ mayi̠ śrīḥ śra̍ yatā̠ ṃ yaśa̍ ḥ ॥

ka̠ rdamē̍ na pra̍ jābhū̠ tā̠ ma̠ yi̠ sambha̍ va ka̠ rdama ।
śriya̍ ṃ vā̠ saya̍ mē ku̠ lē̠ mā̠ tara̍ ṃ padma̠ mālı̍nīm ॥

āpa̍ ḥ sṛ̠ jantu̍ sni̠gdhā̠ ni̠ chi̠klı̠̄ta va̍ sa mē̠ gṛhē ।
ni cha̍ dē̠ vīṃ mā̠ tara̠ ṃ śriya̍ ṃ vā̠ saya̍ mē ku̠ lē ॥

ā̠ rdrāṃ pu̠ ṣkarı̍ṇīṃ pu̠ ṣṭiṃ̠ piṃ̠ga̠ ḻām pa̍ dmamā̠ linīm ।
cha̠ ndrāṃ hi̠raṇma̍ yīṃ la̠ kṣmīṃ jāta̍ vēdō ma̠ āva̍ ha ॥

ā̠ rdrāṃ ya̠ ḥ karı̍ṇīṃ ya̠ ṣṭiṃ̠ su̠ va̠ rṇām hē̍ mamā̠ linīm ।
sū̠ ryāṃ hi̠raṇma̍ yīṃ la̠ kṣmı̠̄ṃ jāta̍ vēdō ma̠ āva̍ ha ॥

tāṃ ma̠ āva̍ ha̠ jāta̍ vēdō la̠ kṣīmana̍ pagā̠ minı̄m ̎ ।
yasyā̠ ṃ hira̍ ṇya̠ ṃ prabhū̍ ta̠ ṃ gāvō̍ dā̠ syōśvā̎ n, viṃ̠dēya̠ ṃ
puru̍ ṣāna̠ ham ॥

yaśśuchı̍ḥ prayatō bhū̠ tvā̠ ju̠ huyā̍ -dājya̠ -manva̍ ham ।
śriya̍ ḥ pa̠ ñchada̍ śarchaṃ cha śrı̠̄kāma̍ ssata̠ ta̠ ṃ ja̍ pēt ॥

ānandaḥ karda̍ maśchai̠va chiklı̠̄ta ı̍ti vi̠śrutāḥ ।
ṛṣa̍ ya̠ stē tra̍ yaḥ putrāḥ sva̠ ya̠ ṃ śrīrē̍ va dē̠ vatā ॥

padmānanē pa̍ dma ū̠ rū̠ pa̠ dmākṣī pa̍ dmasa̠ mbhavē ।
tvaṃ mā̎ m bha̠ jasva̍ padmā̠ kṣī yē̠ na saukhya̍ ṃ labhā̠ myaham ॥

a̠ śvadā̍ yī cha gōdā̠ yı̄ ̠ dha̠ nadā̍ yī ma̠ hādha̍ nē ।
dhana̍ ṃ mē̠ juṣa̍ tāṃ dē̠ vīṃ sa̠ rvakā̍ mārtha̠ siddha̍ yē ॥

putrapautra dhanaṃ dhānyaṃ hastyaśvājāvigō ratham ।

ePaperPDF.com 2
prajānāṃ bhavasi mātā āyuṣmantaṃ karōtu mām ॥

chandrābhāṃ lakṣmīmīśānāṃ sūryābhā̎ m śriyamīśvarīm ।
chandra sūryāgni sarvābhāṃ śrī mahālakṣmī-mupāsmahē ॥

dhana-magni-rdhanaṃ vāyu-rdhanaṃ sūryō̍ dhanaṃ vasuḥ ।
dhanamindrō bṛhaspati-rvaru̍ ṇaṃ dhanama̍ śnutē ॥

vainatēya sōmaṃ piba sōma̍ ṃ pibatu vṛtrahā ।
sōma̠ ṃ dhanasya sōminō̠ mahya̍ ṃ dadātu sōminı̄ ̍ ॥

na krōdhō na cha mātsa̠ ryaṃ na lōbhō̍ nāśubhā matiḥ ।
bhavanti kṛta puṇyānāṃ bha̠ ktānāṃ śrī sū̎ ktaṃ japētsadā ॥

varṣa̎ mtu̠ tē vı̍bhāva̠ ri̠ di̠vō abhrasya vidyu̍ taḥ ।
rōha̎ mtu sarva̍ bījānyava brahma dvi̠ṣō̎ ja̍ hi ॥

padmapriyē padmini padmahastē padmālayē padma-daḻāyatākṣī ।
viśvapriyē viṣṇu manōnukūlē tvatpādapadmaṃ mayi sannidhatsva ॥

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī ।
gambhīrā vartanābhiḥ stanabharanamitā śubhra vastōttarīyā ॥

lakṣmī-rdivyai-rgajēndrai-rmaṇigaṇa khachitai-ssnāpitā
hēmakumbhaiḥ ।
nityaṃ sā padmahastā mama vasatu gṛhē sarva māṅgaḻyayuktā ॥

lakṣmīṃ kṣīra samudra rājatanayāṃ śrīraṅga dhāmēśvarīm ।
dāsībhūta samasta dēva vanitāṃ lōkaika dīpāṅkurāṃ ।
śrīmanmanda kaṭākṣa labdha vibhava brahmēndra gaṅgādharāṃ ।
tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyāṃ ॥

siddhalakṣmī-rmōkṣalakṣmī-rjayalakṣmī-ssarasvatī ।

ePaperPDF.com 3
śrīlakṣmī-rvaralakṣmīścha prasannā mama sarvadā ॥

varāṅkuśau pāśamabhīti mudrāṃ ।
karairvahantīṃ kamalāsanasthām ।
bālarkakōṭi pratibhāṃ trinētrāṃ ।
bhajēhamambāṃ jagadīśvarīṃ tām ॥

sarvamaṅgaḻa māṅgaḻyē śivē sarvārtha sādhikē ।
śaraṇyē tyrambakē dēvī nārāyaṇi namōstutē ॥

ōṃ ma̠ hā̠ dē̠ vyai cha̍ vi̠dmahē̍ viṣṇupa̠ tnī cha̍ dhīmahi । tannō̍ lakṣmīḥ
prachō̠ dayā̎ t ॥

śrī-rvarcha̍ sva̠ -māyu̍ ṣya̠ -mārō̎ gya̠ -māvı̄d ̍ hā̠ t pava̍ mānaṃ mahı̄y̠ atē̎ ।
dhā̠ nyaṃ dha̠ naṃ pa̠ śuṃ ba̠ hupu̍ tralā̠ bhaṃ śa̠ tasa̎ mvatsa̠ raṃ
dı̠̄rghamāyu̍ ḥ ॥

ōṃ śānti̠ḥ śānti̠ḥ śāntı̍ḥ ॥

ePaperPDF.com 4

You might also like