आद्या 2 अन्वयः

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 3

नमस्ते ।

सदुपदे शस्य अन्वयः


1. (त्वं ) दुर्जन-सं सर्गं त्यज, साधु समागमं भज, अहोरात्रं पु ण्यं कुरु, हरे ः
नाम सदा स्मर।
2. धर्मं चरत, अधर्मं मा (चरत), सत्यं वदत, अनृ तं मा (वदत), दीर्घं
पश्यत, ह्रस्वं मा (पश्यत), परं पश्यत, अपरं मा (पश्यत)।
3. धर्मबु द्धयः परदाराणि मातृ वत् वीक्षन्ते , परद्रव्याणि लोष्टवत्
(वीक्षन्ते ) सर्वभूतानि आत्मवत् (वीक्षन्ते )।
4. पाणिः दाने न, न तु कङ्कणे न, शु दधि ् ः स्नाने न, न तु चन्दने न, तृ प्तिः
माने न, न तु भोजने न, मु क्तिः ज्ञाने न, न तु मु ण्डने न (भवति)।

ज्ञानामृ तस्य अन्वयः


1. खलस्य विद्या विवादाय (भवति), (खलस्य) धनं मदाय (भवति),
(खलस्य) शक्तिः परे षां परिपीडनाय (एव भवति)।
एतत् विपरीतं ,
साधोः (विद्या) ज्ञानाय (भवति), (साधोः धनं ) दानाय (भवति), (साधोः
शक्तिः परे षां ) रक्षणाय च (भवति)।
2. विद्या विनयं ददाति, विनयात् याति पात्रताम्, पात्रत्वात् धनम्
आप्नोति, धनात् धर्मः ततः सु खम् (प्राप्नोति)।
3. रात्रिः गमिष्यति, सु पर् भातं भविष्यति, भास्वान् उदे ष्यति,
पङ्कजश्रीः हसिष्यति, कोषगते द्विरे फे इत्थं विचिन्तयति, हा हन्त
हन्त! गजः नलिनीम् उज्जहार!
4. दन्ताः केशाः नखाः नराः स्थानभ्रष्टाः न शोभन्ते , मतिमान् इति
विज्ञाय स्वस्थानं न परित्यजे त।्

सन्मार्गदर्शनस्य अन्वयः
1. दानं हस्तस्य भूषणं (भवति), सत्यं कण्ठस्य भूषणं (भवति), शास्त्रं
श्रोत्रस्य भूषणं (भवति), (अन्यै ः) भूषणै ः प्रयोजनं किम्?
2. मानवाः पु ण्यस्य फलम् इच्छन्ति, (परन्तु ) पु ण्यं (कर्तुं ) न इच्छन्ति,
(मानवाः) पापस्य फलं न इच्छन्ति, (परन्तु ) यत्नतः पापं कुर्वन्ति।
3. दे वः कोष्ठे न विद्यते , (दे वः) पाषाणे न (विद्यते ), (दे वः) मृ णमये न
(विद्यते ) दे वः भावे हि विद्यते , तस्मात् भावः हि कारणम्।(भवति)
4. विद्या विदे शेषु धनं (भवति), मतिः व्यसने षु धनं (भवति),
धर्मः परलोके धनं (भवति), शीलं सर्वत्र वै धनं (भवति)।

दे वनिर्मितं दे शम्
अन्वयः
1. यावत् हिमालयं समारभ्य हिन्दु सरोवरं (तावत्) तं
दे वनिर्मितं दे शं हिन्दुस्थानम् (इति) प्रचक्षते (उच्यते )

2. यत् समु दर् स्य उत्तरं , हिमाद्रेः दक्षिणं च (अस्ति) तत्


वर्षं नाम भारतं , यत्र सन्ततिः भारती।

3. (हे )लक्ष्मण। मे स्वर्ण्मयी लङ्का अपि न रोचते , जननी


जन्मभूमिः च स्वर्गात् अपि गरीयसी।

4. राज्यं न राजा न च, दण्ड्यः न दण्डिकः च न आसीत्,


(पूर्वकाले ) धर्मेण एव प्रजाः सर्वे परस्परं रक्षन्ति स्म।

सु भाशितरसम्
अन्वयः
सु भाशितरसस्य अग्रे, द्राक्षा म्लानमु खी जाता, शर्क रा च अश्मतां
गता, सु धा (अपि) भीता दिवं गता।
जलम्, अन्नं , सु भाशितं (इति) त्रीणि रत्नानि पृ थिव्यां (सन्ति)।
मूढैःपाषाणखण्डे षु रत्नसं ज्ञा विधीयते ।
भाषासु गीर्वाणभारती मु खया, मधु रा, दिव्या (च भवति), तस्यां काव्यं
मधु रं हि (भवति), तस्मात् अपि सु भाषितम्। (मधु रं भवति)
सं सारविषवृ क्षस्य द्वे मधु रे फले एव, सु स्वादु सु भाषितं , सद्भिः सह
सङ्गमः च।
________________________________________________________
___________

You might also like