Download as pdf or txt
Download as pdf or txt
You are on page 1of 97

a'4 af]lw;Tjlklgu' dGq / wf/0fLkb

Buddha, Bodhisatvas’s Mantra and Dhāraṇīpada


!= :joDe" wd{wft' jfuLZj/of dGq
s_ cf]+ wd{wft' jfuLZj/ d" . v_ cf]+ jfuLZj/ d" . u_ cf]+ wd{wft' uEo]{ c .
1.Svayambhū dharmadhātu vāgīśvara’s mantra
a)oṁ dharmadhātu vāgīśvara mū.b)oṁ vāgīśvara mū.c)oṁ
dharmadhātu garbhe a.
@= u'? jh|;Tjfoof dGq s_ cf]+ jh|;Tj cfM .
2. Guru vajrasatvayā’s mantra 1) oṁ vajrasatva āḥ.
#= zfSod'lg tyfutdf dGq
s_ cf]+ d'g] d'g] dxfd'g] zfSod'g] :jfxf
3. śākyamuni tathāgatayā mantra
oṁ mune mune mhāmune śākyamune svāhā.
$= if8\If/L nf]s]Zj/of dGq
s_ cf]+ dxf;'v jh|;Tj hM x"+ j“ xf] ;'/t;Œj cnnnn xf] cM cM cM cM v_ cf]+ dl0fkß] x"“
4. ṣaḍakṣarī lokeśvara’s mantra
a) oṁ mahāsukha vajrasatva jaḥ hūṃ vaṃ ho suratasatva
alalalala ho aḥ aḥ aḥ aḥ. b) oṁ maṇipadme hūṃ.
%= nf]s]Zj/of dGq
s_ cf]+ kßf]b\ejfo :jfxf . v_ cf]+ kßf]li0fif ljdn] x"“ km6\ . u_ cf]+ x|L+ q}nf]So ljhofo]
cf]3kfz k|ltxt x|L+ cM x"+ km6' :jfxf . 3_ cf]+ cføof{jnf]lst]Zj/do x"+ . ª_ cf]+ rn] r'n]
r'Gb] :jfxf . ->L xf/tL b]jLof dGq g+ vM .
5. lokeśvara mantra
a) oṁ padmodbhavāya svāhā. b)oṁ padmoṣṇiṣa vimale hūṃ
phaṭa. c) oṁ hriṃ trailokya vijayāye amoghapāśa pratihata
hrīṃ haḥ phaṭ svāhā. d)oṁ āryyāvalokiteśvarāya hūṃ.
e) oṁ cale cule cunde svāhā. (this is hāratī devīyā mantra as well
^= cfo{tf/fof dGq
s_ cf]+ tf/] t'tf/] t'/] :jfxf . v_ cf]+ tf+ vf+ x"+ km6\ . u_ cf]+ 3[ltbf k'li6bf :jfxf .3_ cf]
+ ;M >L :jfxf . cf]+ x|L+ qf“ x"+ km6\ :jfxf .
6. Āryatāra mantra
a) oṁ tāre tutāre ture svāhā | b) oṁ tāṃ khāṃ hūṃ phaṭ | c) oṁ
ghritidā puṣṭidā svāhā | oṁ saḥ srī svāhā | oṁ hrimṃ trāṃ hūṃ
phaṭ svāhā |
&= j;'Gb/fb]jLof dGq
s_ cf]+ j;'lgwfg Ifq] :jfxf . v_ cf]+ j;'wf/f /Tglgwfg Ifq] :jfxf .
u_ cf]+ j;'wfl/0fL :jfxf .
3_ cf]+ j;' :jfxf . ª_ cf]+ j;'l>o] :jfxf .r_ cf]+ j;'d'lv :jfxf .5_ cf]+ j;'dlt :jfxf .
7. vasundharādevīyā mantra
a) oṁ vasunidhāna kṣatre svāhā b) oṁ vasudhārā ratnanidhāna
kṣatre svāhā | c) oṁ vasudhāriṇī svāhā | d) oṁ vasu svāhā | e) oṁ
vasusri svāhā | f) oṁ vasumati svāhā |
*= k|1fkf/ldtf dGq
s_ cf]+ ut] ut] kf/+ut] kf/;+ut] af]lw :jfxf .
v_ cf]+ lkr' lkr' k|1fj4{lg HjnHjn d]wfj4{lg lwl/ lwl/ a'l4 j4{lg :jfxf .
u_ cf]+ k|1] dxfk|q] >'lt:d[lt ljho] wL :jfxf .
8. prjñāpāramitā mantra
a) oṁ gate gate pāraṃgate pāraṃgate bodhi svāhā |
b) oṁ picu picu prajñāvardani jvalajvala medhāvardani dhiri dhiri buddhi
vardani svāhā |
c) oṁ prajñe mahāprajñe srutismriti vijaye srī svāhā |
k~r/Iff b]jLlklgu' dGq
cfo{ dxfk|lt;/fb]jL M cf]+ dl0fwl/ alh|l0f dxfk|lt;/] x"+ x"+ km6\ km6\ :jfxf .
dxfzfx> k|db{gL M cf]+ cd[t j/] j/ j/ k|j/ ljz'4] x"+ x"+ km6\ km6\ :jfxf .
dxfdfo'/L M s_ cf]+ cd[tfljnf]lslg ue{;+/Ifl0f csif{l0f x"+ x"+ km6\ km6\ :jfxf .
v_ cf]+ dxfdfo"/L ljBf/f1L x"+ x"+ km6\ km6\ :jfxf .
dxfdGqfg';fl/0fL M cf]+ ljdn] ljk'n] hoj/] cd[t] cd[t] lj/h] x"+ x"+ km6\ km6\ :jfxf .
dxflztjtL M cf]+ e/ e/ ;De/ ;De/ OlGb|oan ljzf]wlg x"+ x"+ km6\ km6\ :jfxf .
Mantra of the Pañcarakṣā Goddesses
ārya mahāpratisarādevī :
oṁ maṇidhari bajriṇi mahāpratisare hūṃ hūṃ phaṭ phaṭ svāhā |
mahāśāhasra pramardanī : oṁ amrita vare va pravara viśuddhe
hūṃ hūṃ phaṭ phaṭ svāhā |
mahādāyurī : a) oṁ amritāvilokini garbhasaṃrakṣaṇī ākarṣaṇi
hūṃ hūṃ phaṭ phaṭ svāhā |
b) oṁ mhāmāyurī vidyārājñī hūṃ hūṃ phaṭ phaṭ svāhā |
mahāmantrānusāriṇī : oṁ vimale vipule jayavare amrite amrite
viraje hūṃ hūṃ phaṭ phaṭ svāhā |
mahāśitavatī : oṁ bhara bhara sambhara sambhara indriyabala
viśodhani hūṃ hūṃ phaṭ phaṭ svāhā |
!= k~ra'4of wf/0fL
s_ j}/f]rg wf/0fL
cf]+ gdf] eujTo] j}/f]rg k|es]t' /fhfo tyfutfofx{t] ;Dos\;+a'4fo tByfM cf]+ z'Id]
@ ;d] @ ;do] @ zfGt] @ bfGt] ;df/f]Ko cgf/+j] t/+j] ozf]jtL dxft]h] lg/fn+j] lg/
s'n] lgjf{0f] ;j{a'4fgflwi7fgflwli7t] :jfxf .
pañcabuddha dhāraṇī
a)vairocana dhāraṇī
oṁ namo bhagavatye vairocana prabhaketu rāhāya
tathāgatāyārhate samyaksaṃbuddhāya tadyathāṇ oṁ śukṣme 2
same 2 samaye 2 śānte 2 dānte samāropya anāraṃve taraṃve
yaśovatī mahāteje nirālaṃve nirākule nirvāne
sarvabuddhānādhiṣṭhānādhiṣṭhite svāhā ||
v_ cIff]Eo wf/0fL
cf]+ gdf] eujTo] cfo{ cIff]Rofo tyfutfofx{t] ;Dos\;+a'4o tByfM cf]+ sªsl0f @
afslg @ /f]rlg @ qf]tlg @ df]rlg @ ;qf;lg @ dGqf;o @ k|ltxt @ ;j{hGd k/+
k/flgEo :jfxf ..
b) akṣobhya dhāraṇī
oṁ namo bhagavatye ārya akṣobhya tathāgatāyārhate
samyaksaṃbuddhāya tadyathāṇ oṁ kaṅkaṇi 2 bākani 2 rocani 2
trotani 2 mocani 2 satrāsani 2 mantrāsaya 2 pratihata 2 sarvajanma
paraṃ parānibhya svāhā ||
u_ /Tg;Dej wf/0fL
cf]+ gdf] eujTo] /Tg;Dejfo tyfutfofx{t] ;Dos\;+a'4o tByfM cf]+ /Tg] @
dxf/Tg] /Tg;Dej] :jfxf ..
c) ratnasambhava dhāraṇī
oṁ namo bhagavatye ratnasambhavāya tathāgatāyārhate
samyaksaṃbuddhāya tadyathāṇ oṁ ratne 2 mahāratne svāhā ||
3_ cldtfe wf/0fL
cf]+ gdf] eujTo] cldtfDefo tyfutfofx{t] ;Dos\;+a'4o tByfM cf]+ cldt] @
cldtf]b\eJo cldt;+eAo] cldtl;4] cldtt]h] cldtljqmfGt] cldtufldlg cldtuu0f
sLlt{s/] cldt b'Gb'leif/] ;jf{y{zfwlg ;j{sd{ Sn]z IfoÍl/ :jfxf ..
d) amitābha dhāraṇī
oṁ namo bhagavatye amitāmbhāya tathāgatāyārhate
samyaksaṃbuddhāya tadyathāṇ oṁ amite 2 amitodbhavya
amitasaṃbhabye amitasiddhe amitateje amitavikrānte amitagamini
amitagagaṇa kīrtikare amita dundubhiṣare sarvarthaśādhani
sarvakarma kleśa kṣayaṅkari svāhā ||
ª_ cdf]3l;l4 wf/0fL
cf]+ gdf] eujTo] cdf]3l;l4o tyfutfofx{t] ;Dos\;+a'4o tByfM cf]+ l;4] @ ;'l;4]
k/d l;4] :jfxf ..
e) amoghasiddhi dhāraṇī
oṁ namo bhagavatye amoghasiddhiya tathāgatāyārhate
samyaksaṃbuddhāya tadyathāṇ oṁ siddhe 2 susiddhe parama
siddhe svāhā ||
@= ckl/ldtf wf/0fL
cf]+ gdf] eujTo] ckl/ldtfo' 1fg ;'ljlglZrt t]hf]/fhfo tyfutfofx{t] ;Dos\;+a'4o
tByfM cf]+ k'0o @ dxfk'0o ckl/ldt k'0o ckl/ldtfo' k'0o1fg ;+ef/f]klrt] cf]+ ;j{ ;
+:sf/ kl/z'4 wdf]{ut] uu0f ;d'b\ut] :jefj ljz'4] dxfgo kl/jf/] :jfxf ..
2. aparimitā dhāraṇī
oṁ namo bhagavatye aparimitāyu jñāna suviniścita tejorāhāya
tathāgatāyārhate samyaksaṃbuddhāya tadyathāṇ oṁ puṇua 2
mahāpuṇya aparimita puṇya aparimitāyu puṇyajñā nasaṃ
bhāropacite oṁ sarva saṇskāra pariśuddhe dharmogate gagaṇa
samudgate svabhāva viśuddhe mahānaya parivāre svāhā ||
#= jh|;Tj wf/0fL
cf]+ jh|;Tj ;dodg'kfnfo jh|;Tj Tj]gf]k|lti7f] d] ej b[9f] d] ej ;'tf]iof] d]
ej ;'k'ikf] d] ej cg'/Qmf] d] ej ;j{l;l4 d] k|oR5 ;j{sd{ ;'r d] lrQ l>o+ s'? x"+ x x
x x xf] eujg\ ;j{tyfut jh| dfd d'~r jh|L ej dxf;do ;TjM cfM ..
3. vajrasattva dhāraṇī
oṁ vajrasattva samayamanupālaya vajrasattva tvenopratiṣṭho
me bhava driḍho me bhava sutoṣyo me bhava sup uṣpo me
anurakto me bhava sarvasiddhi me prayaccha sarvakarma suca me
citta sriyaṃ kurū hūṃ ha ha ha ha ho bhagavan sarvatathāgata
vajra māma muñca vajri bhava mahāsamaya satvaḥ āḥ ||
$= d~h'>L wf/0fL
cf]+ gdf] eujTo] d~h'>L s'df/ e"tfo af]lw;Tjfo dxf;Tjfo dxfs?l0fsfo tByfM
cf]+ c/h] lj/h] z'4] ljz'4] zf]wgL ljzf]wgL cd/] ljd/] hojflxlg ¿¿r/] x"+ x"+ km6\
km6\ :jfxf ..
4. mañjushrī dhāraṇī.
oṁ namo bhagavatye mañjusrī kumāra bhūtāya bodhisatvāya
mahāsatvāya mahākāruṇikāya tadyathāḥ oṁ araje viraje sudhe
visudhe śodhanī viśodhanī amare vimare jayavāhini rūrūcare hūṃ
hūṃ phaṭ phaṭ svāhā ||
%= /Tgs]t' wf/0fL
cf]+ gdf] eujTo] /Tgs]t' /fhfo tyfutfofx{t] ;Dos\;+a'4fo tByfM cf]+ /Tg] @ dxf/Tg] /
Tgljho :jfxfM . cf]+ gdf]bzlbu lqsfn ;j{/Tgqofo cf]+ k|bIf ;j{kfk ljzf]wg] :jfxf ..
5. ratnaketu dhāraṇī
oṁ namo bhagavatye ratnaketu rajāya tathāgatāyarhate
samyaksaṃbuddhāya tadyathāḥ oṁ ratne 2 mahāratne ratnavijaya
svāhā || oṁ namodaśadiga trikāla sarvaratnatrayāya oṁ pradakṣa
sarvapāpa viśodhane svāhā ||
^= bLk+s/ wf/0f
cf]+ gdf] eujTo] /Tgs]t' bLk+s/fo tyfutfofx{t] ;Dos\;+a'4fo tByfM cf]+ s/
@ ;'s/ bLk+s/ ;j{1fg k|bz{g] csf/ ;Dejflb a'4] :jfxf ..
6. dīpaṃkara dhāraṇī. oṁ namo bhagavatye dīpaṃkarāya
tathāgatāyarhate samyaksaṃbuddhāya tadyathāḥ oṁ kara 2 sukara 2
dīpaṃkara sarvajñāna pradarśane akāra sambhavādi buddhe svāhā ||
&= jh|w/ ;fu/ -dxfd]3_ wf/0fL
cf]+ gdf] eujTo] jh|w/ ;fu/ k|db{gfo tyfutfofx{t] ;Dos\;+a'4fo tByfM cf]+ jh|]
@ dxfjh|] ljBfjh|] dxft]hf]jh|] dxfaf]lw d08f]k;+qmd] ;j{ sd{j/0f ljzf]wg] :jfxf ..
7. vajradhara sāgara (mahāmegha) dhāraṇī
oṁ namo bhagavatye vajradhara sāgara pramardanāya
tathāgatāyarhate samyaksaṃbuddhāya tadyathāḥ oṁ vajre 2
mahāvajre vidyāvajre mahātejovajre mahābodhi
maṇḍopasaṃkrame sarva karmāvaraṇa viśodhane svāhā ||
*= zfSod'gL a'4 wf/0fL
cf]+ gdf] eujTo] zfSod'go] tyfutfofx{t] ;Dos\;+a'4fo tByfM d'g] @ dxfd'g]
zfSod'g] cf]+ lxln @ ldln @ lsln @ Ol§s] s6n] s]t'd"n] c8dn] c§] @ g§] @ jh|] @
g7\7jh|] k:o @ ;k:olg l;WoGt' dGqkbf dxfsf¿l0fsfo :jfxf ..
8. śākyamuni (buddha) dhāraṇī
oṁ namo bhagavatye śākyamunaye tathāgatāyarhate
samyaksaṃbuddhāya tadyathāḥ oṁ mune 2 mahāmune
śākyamune oṁ hili 2 mili 2 kili 2 iṭṭike kaṭale ketumūle aḍamale
aṭṭe 2 gaṭṭe 2 vajre 2 naṭhṭhavajre pasya 2 sapasyani sidhyantu
mantrapadā mahākāruṇikāya svāhā ||
(= wd{ -k|1fkf/ldtf_ wf/0fL
cf]+ gdf] eujTo] cføo{ k|1fkf/ldtfo} gdf]/Tgqofo tByfM cf]+ d'lg wd]{ ;+u|x cg'u|x
wd]{ ljd'Qm wd]{ ;bfg'u|x wd]{ j}>j0f kl/jlt{t wd]{ ;j{sføo{ kl/k|fk0f wd]{ ;dtfg' kl/
jlt{t wd]{ :jfxf . cf]+ k|1fw[lt :d[lt :jfxf ..
9. dharma (prajñāpāramitā) dhāraṇī
oṁ namo bhagavatye āryya prajñāpāramitāyai
namoratnatrayāya tadyathāḥ oṁ muni dharma saṃgraha anugraha
dharma vimukta dharme sadanugraha dharma vaisravaṇa
parivartita dharma sarvakāryya pariprāpaṇa dharma samatānu
dharme svāhā || oṁ prajñādhriti smriti svāhā ||
!)= nf]s]Zj/lklg wf/0fL
s_ ;+3 -cdf]kfz nf]s]Zj/_ wf/0f
cf]+ gdf] /TgqofoM gdM >L dbfof{jnf]lst]Zj/fo af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo
tByfM cf]+ cdf]3zLn dxfzLn z'4;Tj e/ @ ;+e/ @ kß lje"lift e'hw/ ;dGtf
jnf]lst]Zj/fo cf]+ cfM x"“ km6\ :jfxf ..
10. lokeśavarapini dhāraṇi
saṅgha (amoghapāśa lokeśvara) dhāraṇī
oṁ namo ratnatrayāyaḥ namaḥ srī madāryāvalokiteśvarāya bodhi satvāya
mahākārūṇikāya tadyathāḥ oṁ amoghaśīla mahāśīla
suddhasatva bhara 2 saṃbhara 2 padya vibhūṣita bhujadhara samantā
valokiteśvarāya oṁ āḥ hūṃ phaṭ svāhā ||
v_ cfof{jnf]lst]Zj/ wf/0ffL
s_ cf]+ gdf] /TgqofoM gdM >L cfof{jnf]lst]Zj/fo af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo
tByfM cf]+ tf/] t'tf/] ;j]{b'i6k|b'i6f0ff+ hDeo @ :tDeo @ ;j{sdf{ j/0f ljzf]wg] :jfxf ..
v_ cf]+ gdf] cfof{jnf]lst]Zj/fo af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM cf]+ rn
rn, lrln lrln, r'n' r'n', s'n' s'n', d'n' d'n', x"+ x"+ x"+ x"+ km6\ km6\ km6\ km6\ kß
x:t] :jfxf..
u_ cf]+ gdf] cfof{jnf]lst]Zj/fo af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM cf]+ w/l0fw/]
w/fw/] eb|] ;'eb|] :jfxf ..
b) āryāvalokiteśvara dhāraṇī
a) oṁ namo ratnatrayāyaḥ namaḥ || namaḥ || srī
āryāvalokiteśvarāya
bodhisatvāya mahāsatvāya mahākārūṇikāya
tadyathāḥ oṁ tāre tutāre sarvebuṣṭapraduṣṭāṇāṃ jambhaya 2
stambhaya 2 sarvakarmā varaṇa viśodhane svāhā ||
b) oṁ namo āryāvalokiteśvarāya bodhisatvāya mahāsatvāya
mahākārūṇikāya tadyathāḥ oṁ cala cala, cili cili, culu culu, kulu
kulu, mulu mulu, hūṃ hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ phaṭ padma
haste svāhā ||
c) oṁ namo āryāvalokiteśvarāya bodhisatvāya mahāsatvāya
mahākārūṇikāya tadyathāḥ oṁ dharaṇidhare dharādhare bhadre
subhadre svāhā ||
u_ d}qLo af]lw;Tj wf/0fL
cf]+ gdf] eujTo] d}qLogfd af]lw;Tjfo dxf;Tjfo tByfM cf]+ clht] @ clht+ho x/ @
dxfd}qL cjnf]lst]Zj/fo s/ @ dxf;do l;l4 e/ @ dxfaf]lw d08n ljho] ;De/ @
af]lw @ dxfaf]lwo] :jfxf . df]lx @ dxfdf]lx :jfxf . dlt @ :d/] :jfxf ..
c) maitrīya bodhisattva dhāraṇī
oṁ namo bhagavatye maitrīyanāma bodhisatvāya mahā satvāya
tadyathāḥ oṁ ajite 2 ajitaṃjaya hara 2 mahāmaitrī
avalokiteśvarāya kara 2 mahāsamaya siddhi bhara 2 mahāboddhi
maṇḍapa vijaye sambhara 2 bodhi 2 mahābodhiye svāhā ||
mohi 2 mahāmohi svāhā || mati 2 smare svāhā ||
3_ e}ifHo/fh wf/0fL
cf]+ gdf] eujTo] e}ifHo j}b"øo{ k|e\s]t' /fhfo tyfutfofx{t] ;Dos\;+a'4f tByfM cf]+ e}ifHo
@ dxfe}ifHo ;'e}ifHo k/d :jfxf ..
d) bhaiṣajyarāja dhāraṇī
oṁ namo bhagavatye bhaiṣajya vaidūryya prabhuketu rājāya
tathāgatāyārhate samyaksaṃbuddhāya tadyathāḥ oṁ bhaiṣajya 2
mahābhaiṣajya subhaiṣajya parama bhaiṣajyasvāhā
= !! d~h’gfy wf/0fL
||cf]+ gdf] eujTo] eujTo] rGb|jh| qmf]9fo tByfM cf]+ e/ @ s'¿ @ lti7 @ jGw @ /g @
cd[t] x"+ x"+ km6\ :jfxf . cf]+ gdf] c/k~rgfo s'dlt bxg bIffo d~h'>L k|bftfo rGb|
sflGtdl0f a'l4 k|bfo v8\u k':ts Jou| x:tfo d~h'jfl0fj/ k|bfo ;j{;Tjfgf~r zflGt+
k'li6+s'¿ /Iff+ s'? cf]+ cfM wLM x"+ km6\ :jfxf ..
11. mañjunātha dhāraṇī
oṁ namo bhagavatye candavajra kroḍhaya tadyathāḥ oṁ bara 2
kurū 2 tiṣṭha 2 vandha 2 rana 2 amrite hūṃ hūṃ hūṃ phaṭ svāhā
|| oṁ namo arapañcanāya kumati dahana dakṣāya mañjusrī
pradātāya candrakāntimaṇi buddhi pradāya khaḍga pustaka vyagra
hastāya mañjuvāṇivara pradāya sarvasatvānāñca śāntiṃ
priṣṭiṃkurū rakṣāṃ kurū oṁ āḥ dhīḥ hūṃ phaṭ svāhā ||
!@= cfo{ gfd;+uLlt wf/0fL
cf]+ gdf] :qoWjutfgf+ ;j{ tyfutfgf+ ;j{qf k|ltxt\ jflKt ;f;gL x/ x/ ;+e/ @
ljut/fu a'4fwd{t] rnLgf+ c+cM ;d ;dtf cgGtyf ;/ @ x/ @ lqo uu0f
dxfj:q /+lj;] Hjn @ g;fu/] :jfxf ..
12. ārya nāmasaṃgīti dhāraṇī
oṁ namo strayadhvagatānaṃ sarva tathāgatānaṃ sarvatrā
pratihat vāpti sāsanī hara hara saṃbhara 2 vigatarāga
buddhādharmate canīnāṃ aṃaḥ sama samatā anantathā sara 2 hara
2 triya gagaṇa mahāvaskra mahāvastra saṃvise jvala 2 nasāgare
svāhā ||
!#= tf/flklg wf/0fL
s_ pu|tf/f wf/0fL
cf]+ gdf] cfo{pu|tf/fb]Jo}M ceo k|b] :jfxf . /If @ df+ ;j{;Tjfgf~r ;j{e"tk|]t lkzfr
8flslg ck:df/ eo]Eo ;j{q ;j{bf ddM ;j{;Tjfgf~r zflGt+s'? k'li6+s¿ /
Iff+s'¿ eujlt lkËf]Td}s h6] x"+ x"+ x"+ km6\ km6\ km6\ gd:t' t] :jfxf ..
13. Tārās dhāraṇī
a) ugratārā dhāraṇī
oṁ namo āryaugratārādevyaiḥ abhaya prade svāhā | rakṣa 2
māṃ sarvasatvānāñca sarvabhūtapreta piśāca ḍākini apasmāra
bhayebhya sarvadā mamaḥ sarvasatvānāñca śāntiṃkurū
puṣṭiṃkurū rakṣāṃkurū bhagavati piṅgotmaika jaṭe hūṃ hūṃ
hūṃ phaṭ phaṭ phaṭ namastu te svāhā ||
v_ cfo{tf/f wf/0fL
cf]+ nf]rg] ;'nf]rg] tf/] tf/f]bej] ;j{;Tjfg's+lklg ;j{;Tj tfl/l0f ;x>e'h] ;x;|g]q]
cf]+ gdf] eujTo] cjnf]so @ df+ ;j{;Tjfgf~r x"+ km6\ :jfxf .. cf]+ tf/] t'Qf/] t'/] :jfxf ..
cf]+ z'4 ;'z'4] ljz'4] ;'utfTdh] d}qL s[kfTdXbo] lgd{n] Zofd] Zofd ?lk0fL dxfk|1] k|j/]
j/ e"liftf ck/flhtf dxf/f}b|L ljZj?kL dxfjnf cf]+ ; >LM tByfM -cf]+ ;M >L :jfxf_ ..
b) āryatārā dhāraṇī
oṁ locane sulocane tāre tārodabhave sarvasatvānukaṃpini
sarvasatva tāriṇi sahasrabhuje sahasranetre oṁ namo bhagavatye
avalokaya 2 maṃ sarvasatvānāñca hūṃ phaṭ svāhā || oṁ tāre
tuttāre ture svāhā || oṁ śuddhe suśuddhe śuddhe viśuddhe
sugatātmaje maitre kripātmahridaye nirmale śyāme śyāmarupiṇī
mahāprājñe pravare vara bhūṣitā aparājitā mahāraudrī viśvarupī
mahāvalā oṁ sa srīḥ tadyathāḥ (oṁ saḥ srī svāhā) ||
u_ cføo{tf/f k|lt1fgfd wf/0fL
cf]+ gdf] eujTo} cføo{tf/fo} cf]+ gdf]/Tgqofo gdM .. >L cfof{jnf]lst]Zj/f
oaf]lw;Tjfo dxf;Tjfo dxfsf?l0fsfo tByfM cf]+ tf/] t'tf/] t'/] :jfxf– ;j{ b'i6fgf+ dd
s[t] h+eo :tDeo df]xy jGwo laWj+zo x"+ x"+ x"+ km6\ km6\ km6\ :jfxf .. ;j{b'i6 :tDelg
tf/] :jfxf .. tByfM .. cf]+ tf/] tf/o x"+ x"+ x"+ ;ddlGyt] e/ 2 ;jf{e/0f lje"lift] kBlgkB
dxfkB cf;lgl:yt] x; @ q}nf]Soj/b] ;j{b]j bfgj k"lht :d/ …lxÚ eujTo] tf/] :d/ …lxÚ
eujfg\ tyfut:o k'/tM ;do+ w/ @ dxf;Qjfjnf]lst] dl0fsgsljlrqfe/0f] cjnf]so @
eujlt tf/] x|L+ x|L+ x|L+ km6\ :jfxf ..
c) āryyatārā pratijñānāma dhāraṇī
oṁ namo bhagavatyai āryyatārāyai oṁ namoratnatrayāya
namaḥ || srī āryāvalokiteśvarāya bodhisatvāya mahāsatvāya
mahākārūṇikāya tadyathāḥ oṁ tāre tutāre tūre svāhā- sarva
diṣṭānāṃ mama krite jaṃbhaya stambhaya mohatha vandhaya
bidhvaṃśaya hūṃ hūṃ hūṃ phaṭ phaṭ phaṭ svāhā || sarvaduṣṭa
stambhani tāre svāhā || tadyathāḥ || oṁ tāre tāraya hūṃ hūṃ hūṃ
samamanthite bhara 2 sarvābharaṇa vibhūṣite padyanipadya
mahāpadya āsanisthite hasa 2 trailokyavarade sarvadeva dānava
pūjita smara 'hi' bhagavatye tāre smara 'hi' bhagavān tathāgatasya
purataḥ samayaṃ dhara 2 mahāsattavāvalokite
maṇikanakavicitrābharaṇe avalokaya 2 bhagavati tāre hrīṃhrīṃ
hrīṃ phaṭ svāhā ||
!$= j;'Gw/f wf/0fL
cf]+ gdf] eujTo] cføo{j;'Gw/fo} x"+ x"+ x"+ >Lwg] @ wg}Zjo}{ j;'Gw/fo} j/k|bfo ;j{wfGo
;j{/Tg j:qfn+sf/ ;j{j|LxoflbleM ;jf]{ks/0o} ;d[l4 d] b]lx @ zflGt+s'¿ k'li6+s'¿ j/l;l4
bbfko] :jfxf ..
14. vasundharā dhāraṇī
oṁ namo bhagavatye āryyavasundharāyai hūṃ hūṃ hūṃ
srīdhane 2 dhanaiśvaryai vasundharāyai varapradāya sarvadhānya
sarvaratna vastrālaṃkāra sarvavrīhyādibhiḥ sarvopakaraṇyai
samriddhi me dehi 2 śāntiṃkurū puṣṭiṃkurū varasiddhi dadāpaya
svāhā) ||
!%= k|To+lu/fXbo wf/0fL
cf]+ gdf] >L;j{a'4 af]lw;Tj]EoM . ;dgGt/ ;dfk+g:o eujlt eujlt pi0fLif
dWoflbdflg lgZj/+lt:dM cf]+ gdf] eujt] pi0fLiffo z'4] lj/h] ljd/] :jfxf . cf]+ gdf]
eujTo] pi0fLiffo cf]+ gdf]/TgqofoM ;j{b]jfg\ gdM tByfM cf]+ cg/] @ vvd] @ ljvb] @
lj/] @ ;f}Do @ zfGt] @ bfGt] @ jh|w/ jGwgL jh|k0f]f km6\ cf]+ x"“ :qL km6\ @ :jfxf . cf]+
jh|kf0f] jGw jh|k0f]fg ;j{lj£g b'i6 .. ljgfosfg\ x"+ km6\ /If @ df+ ;j{;Tjfgf~r :jfxf ..
15. pratyaṃgirāhridaya dhāraṇī
oṁ namo srīsarvabuddha bodhisatvebhyaḥ | samanantara
samāpaṃnasya bhagavati uṣṇīṣa madhyādimāni niśvaraṃtismaḥ
oṁ namo bhagavate uṣṇīṣāya śuddhe viraje vidare svāhā || oṁ
namo bhagavate uṣṇīṣāya oṁ namoratnatrayāyaṇ sarvadevān
namaḥ tadyathāḥ oṁ anare 2 khakhame 2 vikhade 2 vire 2 saumya
2 śānte 2 dānte 2 vajradhara vandhanī vajrapāne phaṭ oṁ hūṃ strī
phaṭ svāhā || oṁ vajrapāṇe vandha vajrapāṇena sarvavighna duṣṭa
|| vināyakān hūṃ phaṭ rakṣa 2 māṃ sarvasatvānāñca svāhā ||
!^= åfbz nf]s]Zj/ wf/0fL
s_ xl/ # jfxg nf]s]Zj/ wf/0fL -j}zfv_
cf]+ gdf] eujt] xl/ # jfxg nf]s]Zj/foM tByfM . cf]+ xl/x/ jfxg] xl/x/ jfxg]
gf/fo0f] @ l;+x/fh] u?8 gfufgf+ :jfxf ..
16. dvādaśa(12) lokeśvara dhāraṇī(each month)
a) hari 3 vāhana lokeśvara dhāraṇī (vaiśākha)
oṁ namo bhagavate hari hari vāhana lokeśvarāyaḥ tadyathāḥ |
oṁ harihara vāhane hahihara vāhane nārāyaṇe 2 siṃharāje garūḍa
nāgānāṃ svāhā ||
v_ q}nf]Sojz+s/ nf]s]Zj/ wf/0fL -h]i7_
cf]+ gdf] eujt] q}nf]s]jz+s/ nf]s]Zj/foM af]lw;Tjfo dxf;Tjfo dxfsf?l0fsfo tByfM .
cf]+ lqnf]s @ :d/ @ xf] @ x"+ km6\ :jfxf ..
b) trailokyavaśakara lokeśvara dhāraṇī (jeṣṭha)
oṁ namo bhagavate trailokevaśaṃkara lokeśvarāyaḥ
bodhisatvāya mahāsatvāya mahākāruṇikāya tadyathāḥ | oṁ triloka
2 smara 2 ho 2 hūṃ phaṭ svāhā ||
u_ /Qmnf]s]Zj/ wf/0fL -cfiff9_
cf]+ gdf] eujt] /Qmnf]s]Zj/foM af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM . cf]+ lrl6
@ ljgl6 @ ljs[l6 @ /Q]m @ cg'/Q]m /Qmkß lje"lift ;dGtfjnf]lst]Zj/fo x"+ km6\ :jfxf ..
c) raktalokeśvara dhāraṇī (āṣsḍha)
oṁ namo bhagavate raktalokeśvarāyaṇ bodhisatvāya
mahāsatvāya mahākāruṇikāya tadyathāḥ | oṁ ciṭi 2 vinaṭi 2 vikriṭi
2 rakte 2 anurakte raktapadma vibhūṣita samantāvalokiteśvarāya
hūṃ phaṭ svāhā ||
3_ gLns07 nf]s]Zj/ wf/0fL ->fj0f_
cf]+ gdf] eujt] gLns07 nf]s]Zj/foM af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM . cf]+
gLn @ gLno @ s/ s/ s'¿ s'¿ lsl/ @ ;k{o1f]kljtfo kz'klt
j]zw/ ;dGtfjnf]lst]Zj/ cf]+ cfM x"+ km6\ :jfxf ..
e) nīlakaṇṭha lokeśvara dhāraṇī (srāvaṇa)
oṁ namo bhagavate nīlakaṇṭha lokeśvarāyaḥ bodhisatvāya
mahāsatvāya mahākāruṇikāya tadyathāḥ | oṁ nīla 2 nīlaya 2 kara
kara kurū kurū kiri 2 sarpayajñopavitāya paśupati veśadhara
samantāvalokiteśvara oṁ āḥ hūṃ phaṭ svāhā ||
ª_ dfofhfn nf]s]Zj/ wf/0fL -efb|_
cf]+ gdf] eujt] dfofhfn nf]s]Zj/foM af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM . cf]+
dfofhfn] dxfdfof w/0fLw/] @ w/fw/] @ eb|] @ ;'eb|] @ x"+ km6\ :jfxf .
F) māyājāna lokeśvara dhāraṇī (bhādra)
oṁ namo bhagavate mayājāla lokeśvarāyaḥ bodhisatvāya
mahāsatvāya mahākāruṇikāya tadyathāḥ | oṁ mayājāne mahāmāyā
dharaṇīdhare 2 dharādhare 2 bhadre 2 subhadre 2 hūṃ phaṭ 2
svāhā /
r_ >Lsf/08Jo"x nf]s]Zj/ wf/0fL -cflZjg_
cf]+ gdf]/TgqofoM . gdf] >Lsf/08Jo"x nf]s]Zj/foM tByfM cf]+ >LdNnf]s]Zj/ dx]Zj/ x"+ x"+
km6\ km6\ :jfxf ..
g) srīkāraṇḍavyūha lokeśvara dhāraṇī (āśvina)
oṁ namo ratnatrayāyaḥ | namo srīkāraṇḍavyūha lokeśvarāyaḥ
tadyathāḥ | oṁ srīmallokeśvara maheśvara hūṃ hūṃ phaṭ 2 svāhā |
5_ if8\If/L nf]s]Zj/ wf/0fL -sflt{s_
cf]+ gdf] >Lcføo{1fg ;fu/ j}/f]rg Jo"x /fhfo tyfutfofx{t] ;Dos\;+a'4fo tNyfM . cf]+
w/ @ lwl/ @ w'¿ @ P§] j§r/] @ k|r/] @ s';'d] @ j/Ol/ ldln lrlGtg
Hj/fgkgo :jfxf ..
h) ṣaḍkṣarī lokeśvara dhāraṇī (kārtika)
oṁ namo srīāryyajñāna sāgara vairocana vyūha rājāya
tathāgatāyarhate samyaksaṃbuddhāya tadyathāḥ | oṁ dhara 2 dhiri
2 dhurū 2 eṭte vaṭtacare 2 pracare 2 kusume 2 varairi mili cantina
jvarānapanaya svāhā ||
h_ >Ldt\ nf]s]Zj/ wf/0fL -d+lz/_
cf]+ gdf]/TgqofoM . >Ldt\ nf]s]Zj/fo af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM . cf]
+ /Tg] @ dxf/Tg] /Tgls/0f] x"+ km6\ :jfxf ..
i) srīmat lokeśvara dhāraṇī (maṃsira)
oṁ namo ratnatrayāyaḥ | srīmat lokeśvarāya bodhisatvāya
mahāsatvāya mahākāruṇikāya tadyathāḥ | oṁ ratne 2 maharatne
ratnakiraṇe hūṃ phaṭ svāhā ||
झ ) िस्रहलाहल लोकेश्वराय(पुस)

ओं नमो िस्रहलाहल लोकेश्वराय: तद्यथा: ओं हलाहल २ हुरु स्मर २ हिरहराय हुं २ फट २ स्वाहा॥

j) halāhala lokeśvara dhāraṇī (pauṣa)


oṁ namo srīhalāhala lokeśvarāyaḥ tadyathāḥ | oṁ halāhala 2
hurū smara 2 hariharāya hūṃ 2 phaṭ 2 svāhā ||
ञ_ xnfxn nf]s]Zj/ wf/0fL -df3_
cf]+ gdf] eujt] v;k{0f nf]s]Zj/foM af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM . cf]
+ ;/ @ eujg\ :d/o @ dg':d/0f] x"+ x"+ km6\ :jfxf ..
k) khasarpaṇa lokeśvara dhāraṇī (māgha)
oṁ namo bhagavate khasarpaṇa bodhisatvāya mahāsatvāya
mahākāruṇikāya tadyathāḥ | oṁ sara 2 bhagavan smaraya 2
manusmaraṇe hūṃ 2 phaṭ 2 svāhā ||
6_ l;+xgfb nf]s]Zj/ wf/0fL -kmfu'0f_
cf]+ gdf] l;+xgfb nf]s]Zj/foM af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM . cf]+ cst]
ljs6] lgs6] lqs6] s6+s6] s/f]6jLo]{ :jfxf ..
l) siṃhanāda lokeśvara dhāraṇī (phaguṇa)
oṁ namo siṃhanāda lokeśvarāyaḥ bodhisatvāya mahāsatvāya
mahākāruṇikāya tadyathāḥ | oṁ akaṭe bikaṭe nikaṭe trikaṭe
kaṭaṃkaṭe karoṭavīrya svāhā ||
7_ kBg[To nf]s]Zj/ wf/0fL -r}q_
cf]+ gdf] eujt} kBg[To]Zj/foM af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM . cf]+ rn
rn lrln lrln r'¿ @ x'¿ @ d'¿ @ x"+ @ km6\ @ kßw/fo :jfxf ..
m) padyanritya lokeśvara dhāraṇī (caitra)
oṁ namo bhagavate padyanrityaśvarāya bodhisatvāya
mahāsatvāya mahākāruṇikāya tadyathāḥ | oṁ cala cala cili cili curū
2 hurū 2 murū 2 hūṃ 2 padyadharāya svāhā ||
!&= /yo\ Rj+Dx s?0ffdoof wf/0fL
cf]+ gdf] >Lcfof{jnf]lst]Zj/foM af]lw;Tjfo dxf;Tjfo dxfsf¿l0fsfo tByfM . cf]+ r/ @
lrl/ @ r'? @ x'? @ d'? @ x"+ km6\ @ kßx:tfo :jfxf ..
17. karūṇāmaya dhāraṇī
oṁ namo srīāryāvalokiteśvarāya bodhisatvāya mahāsatvāya
mahākāruṇikāya tadyathāḥ | oṁ cara 2 ciri 2 curu 2 huru 2 muru 2
hūṃ 2 phaṭ 2 padyahastāya svāhā ||
!*= if6\kf/ldtf wf/0fL
s_ bfgkf/ldtf wf/0fL
cf]+ gdf]/Tgqofo . cf]+ cdf]3kfz bfgkf/ldtf kl/k"/o x"+ cf]+ bn @ ljbn @ ljljw ljlrq
;j{;Tjf] kef]u ;j{tyfut dxfbfg k"hfd]3 k|jt{o @ tf/o] dxfkßkfl0f x"+ km6\ :jfxf ..
18.ṣaṭpāramitā dhāraṇī
a)dānapāramitā dhāraṇī
oṁ namo ratnatrayāya | oṁ amoghapāśa dānapāramitā
paripūraya hūṃ oṁ dala 2 vidala 2 vividha vicitra sarvasatvo
pabhoga sarvatathāgata mahādāna pūjāmegha pravartaya 2
tāraye mahāpadmapāṇi hūṃ phaṭ svāhā ||
v_ zLnkf/ldtf wf/0fL
cf]+ gdf] zLnkf/ldtfo} . cf]+ cdf]3 zLnkf/ldtf ;De/ @ e/ @ dxfz'4 ;Tj kßlje"lift
e"hfy{ ;dtfjnf]lst] x"+ @ km6\ :jfxf ..
b) śīlapāramitā dhāraṇī
oṁ namo śīlapāramitāyai| oṁ amogha śilapāramitā sambhara 2
bhara 2 mahāśuddha satva padmavibhūṣita bhūjārtha
samaṃtāvalokite hūṃ 2 phaṭ svāhā ||
u_ IfflGtkf/ldtf wf/0fL
cf]+ cdf]3zLn dxfIfflGtkf/ldtfjnf]lst] jn @ ;Dj/ @ dxfjLo{ jn1fg dxf af]WoË jn
af]wl0fo x"+ @ km6\ :jfxf ..
c) kṣāntipāramitādhāraṇī.
Om amoghaśīla mahākṣāntipāramitāvalokite vala 2 samvara 2
mahāvirya balajñāna mahābodhyaṅga bala bodhaṇiye hūṃ 2 phaṭ
svāhā ||.
3_ jLo{kf/ldtf wf/0fL
cf]+ cdf]3 jLo{kf/ldtfo} . cf]+ cdf]3zLn dxfjLo{kf/ldtf oIfflwklt ;TjIf dl0fDx0f @
dxfDx0f dxfd}qL dxfsf¿l0fs ;j{;Tjf j:t/ dxfs¿0ff ;j{;Tj Ifdgfo x"+
km6\ :jfxf ..d) viryapāramitā dhāraṇī
oṁ amogha viryapārmitāyai | oṁ amoghaśīla
mahāviryapāramitā yakṣadhipati satvakṣa maṇimhaṇa 2
mahāmhaṇa mahāmaitrī mahākārūṇika sarvasatvā vastara
mahāsarūṇā sarvasatva kṣamanāya hūṃ phaṭ svāhā ||
ª_ Wofgkf/ldtf wf/0fL
cf]+ gdf] Wofgkf/ldtfo} . cf]+ ;j{tyfut cdf]3 dxfsf¿l0fs Wofg kf/
ldtf ;dflw ;j{;Tj ljdf]If ck|sDks r'¿ @ x"+ @ km6\ :jfxf ..
e) dhyanapāramitā dhāraṇī
oṁ namo dhyanapārmitāyai | oṁ sarva tathāgata amogha
mahākārūṇikadhyāna pāramitā samādhi sarvasatva vimokṣa
aprakampaka curū 2 dhurū 2 hūṃ 2 phaṭ 2 svāhā ||
r_ k|1fkf/ldtf wf/0fL
cf]+ gdf] k|1fkf/ldtfo . cf]+ gdf] cdf]3kfz dxfk|1fkfo k|:k'm/0f a'l4 k|;/ @
dxfk|;/ ;dGt a'l4 cjnf]lst] rIf'iff] k|1f]kfo bk{b/0fL dxfk|1f kß wf/0fL e'h @
dxfe'h x"+ @ km6\ :jfxf ..
g) prajñāpāramitā dhāraṇī
oṁ namao prajñāpāramitā | oṁ namo amoghapāśa
mahāprajñāpāya prasphuraṇa buddhi prasara 2 mahāprasara
samanta buddhi avalokite cakṣuṣo prajñopāya darpadaraṇī padma
dhāraṇī bhuja 2 mahābhuja hūṃ 2 phaṭ svāhā ||
!(= if6\kf/ldtf wf/0fL -v'Dx]l;ofu' g+ 5u" wf/0fL_
cf]+ gdf] eujTo] if6\kf/ldtfo} . cf]+ gdf] wd{sfoM ;Def]usfoM lgdF{0fsfoM . tByfM cf]+
bfgkf/ldtf zLnkf/ldtf IfflGtkf/ldtf jLo{kf/ldtf Wofgkf/ldtf k|1fkf/
ldtf ;j{wd{ z"Go @ dxfz"Gotfo af]lw @ dxfaf]wo] x"+ @ km6\ :jfxf ..
19. ṣaṭpāramitā dhāraṇī (one dhāranī for all).
oṁ namo bhagavatye ṣaṭpārmitāyai | oṁ namo dharmakāyaḥ
sambhogakāyaḥ nirmāṇakāyaḥ | tadyathāḥ oṁ dānapāramitā
śilapāramitā kṣāntipāramitā viryapāramitā 

dhyānapāramitā prajñāpāramitā sarvadharma śūnya 2
mahāśūnyatāya bodhi 2 mahābodhaye hūṃ 2 phaṭ svāhā ||
.. Olt if6\kf/ldtf wf/0fL ;dfKtd\ ..
// iti ṣaṭpāramitā dhāraṇī samāptam //
!"ा पार&मता हॄदय सु/ं
PRAJÑĀPĀRAMITA HṚDAYAM SŪTRA
1 नमो भगव7ै आय: !"ापार&मतायै
OṂ NAMO BHAGAVATYAI ĀRYA PRAJÑĀPĀRAMITĀYAI
Om Homage to the blessed noble one to the Perfection of Wisdom

आया: वलो<कते?रो बोAधसTो गDीरां


1) ĀRYA AVALOKITEŚVARO BODHISATTVO GAMBHĪRĀṂ
noble Avalokitesvara, bodhisattva deep
!"ापार&मता चयाG चरमाणो Iवलोकय&त J :
PRAJÑĀ PĀRAMITĀ CARYĀṂ CARAMĀṆO VY AVALOKAYATI SMA
wisdom perfection discipline ultimately perceived

पK LMास् तान् च Oभाव शूRान् पS&त J.


PANCA SKANDHĀḤ / TĀṂŚCA SVĀBHAVA ŚŪNYĀN PAŚYATI SMA /
five aggregates and own nature empty observed
इह शUरपु/ Vपं शूRता शूRतैव Vपं,
2) IHA ŚĀRIPUTRA RŪPAṂ ŚŪNYATĀ ŚŪNYATAIVA RŪPAṂ /
oh Shariputra form emptiness in this way emptiness form

Vपान् न पृथक् शूRता शूRताया न पृथग् Vपं,


RŪPĀN NA PṚTHAK ŚŪNYATĀ ŚŪNYATĀYĀ NA PṚTHAG RŪPAṂ /
form not different emptiness emptiness not different form
यद ् Vपं सा शूRता या शूRता तद ् Vपं,
YAD RŪPAṂ SĀ ŚŪNYATĀ YA ŚŪNYATĀ TAD RŪPAṂ /
this form that emptiness this emptiness therefore form

एवं एव वेदना सं"ा संLार &व"ानं .


EVAM EVA VEDANĀ SAṂJÑĀ SAṂSKĀRA VIJÑĀNAM //
thus exactly feeling thought choice consciousness
इह शUरपु/ सवा: धमा:ः शूRता ल[णा,
3) IHAṂ ŚĀRIPUTRA SARVA DHARMĀḤ ŚŪNYATĀ LAKṢAṆĀ
Oh Shariputra all dharmas emptiness marked

अनु]^ा अ<न_`ा अ&वमला अनूना अपUरपूणा:ः.


ANUTPANNĀ ANIRUDDHĀ AMALĀ VIMALĀ ANŪNĀ APARIPŪRṆĀḤ /
neither arise nor cease not defiled nor pure not decreased nor increased
तJाaाUरपु/ शूRतायां न Vपं न वेदना
4) TASMĀC CHĀRIPUTRA ŚŪNYATAYĀṂ NA RŪPAṂ NA VEDANĀ
therefore Shariputra emptiness in no form no feeling

न सं"ा न संLारा न &व"ानं,


NA SAṂJÑĀ NA SAṂSKĀRĀḤ NA VIJÑĀNAM /
no perception no mental formations no consciousness
न चbुः cो/ dाण eजgा काय मनांAस,
NA CAKṢUḤ ŚROTRA GHRĀ ṆA JIHVĀ KĀYA MĀSĀṂNI /
no eyes ears nose tongue body mind

न Vप शh गM रस PjI धमा:ः,
NA RŪPA ŚABDA GANDHA RASA SPRAṢṬAVYAḤ DHARMĀḤ /
no form sound smell taste touch dharmas
न चk.ु धा:तुः यावन् न जरामरणं धातु
NA CAKṢŪR DHĀTUR YĀVAN NA MANOVIJÑĀNA DHĀTU
no sight realm up to no mind-consciousness realm

न अ&वlा न अ&वlा [यो


NA AVIDYĀ NA AVIDYĀ KṢAYO
No ignorance no ignorance extinction
यभन न जरामरण न जरामरण [यो
YĀVAN NA JARĀ MARAṆAM NA JARĀMARAṆA KṢAYO /
up to no old age death no old age death extinction

न दःु ख समुदय <नरोध मागा:,


NA DUHKHA SAMUDAYA NIRODHA MARGĀ /
no suffering origination cessation path
न"ानं, न !ाnoः, न !ाnoः न अ!ाnoः
NA JÑĀNAM NA PRĀPTIR NA APRĀPTIḤ //
no knowledge no attainment no non-attainment

तJाaाUरपु/ अ!ाnopाद ् बोAधसTq


TASMĀC CHĀRIPUTRA APRĀPTITVĀD BODHISATTVASYA
Therefore Shariputra nothing to attain for a bodhisattva
!"ापार&मतां आec7 &वहर&त अrचsावरणः,
5) PRAJÑĀPĀRAMITĀM ĀŚRITYA VIHARATI ACITTĀ VARAṆAḤ /
Perfection of wisdom dwells spending time no mind obscuration

rचsा वरण नाtupाद ् अ/uो &वपया:सा


CITTĀ VARAṆA NĀSTITVĀD ATRASTRO VIPARYĀSA
Mind obscurations not exist no fear of change
&तvाwो <नxा <नवा:णः.
ATIKRĀNTO NIṢṬHĀ NIRVĀṆA PRĀPTAḤ //
unsurpassable stable nirvana arrived

Rz Iव{|ताः    सवा:     बु`ाः  


6) TRYADHVA VYAVASTHITĀḤ SARVA BUDDHĀḤ
3 times rely on all Buddha
 !"ापार&मतां    आec 7ानुsरां     
PRAJÑĀPĀRAMITĀM ĀŚRITYĀ ANUTTARĀṂ
Prajnaparamita dwells incomparable

संयbंबोAध}    अ&भसंबु`ाः.
SAMYAKSAMBODHIM ABHISAMBUDDHĀḤ //
Absolute perfect enlightenment fully awake
तJात्    "ातIं :   !"ापार&मता     महा    मTः
7) TASMĀJ JÑĀTAVYAM PRAJÑĀPĀRAMITĀ MAHĀ MANTRO
Therefore recognized perfection of wisdom great mantra mantra of great wisdom, the most

  महा   &वा   मTः  अनुsर   मTः  असमसम   मTः, 


MAHĀ VIDYĀ MANTRO 'NUTTARA MANTRO SAMASAMA MANTRAḤ
Great knowledge mantra most excellent mantra
 सव:   दःु ख    !€नः,   स7ं    अ&मpात्,  
SARVA DUḤKHA PRAŚAMANAḤ SATYAM AMITHYATĀT /
all suffering terminate genuine truth not false

!"ापार&मतायां    उƒो    मTः,


PRAJÑĀPĀRAMITĀYĀM UKTO MANTRAḤ /
Perfection of wisdom proclaims mantra
 तथा : गते गते पारगते पारसंगते बोAध Oाहा.
TADYATHĀ GATE GATE PĀRAGATE PĀRASAṂGATE BODHI SVĀHĀ //
Here it is gone gone other side gone beyond completely gone awakened so be it

इ&त !"ापार&मता   „दयं   समाoं.


ITI PRAJÑĀPĀRAMITĀ HṚDAYAM SAMĀPTAM //
Thus perfection of wisdom heart stops here

You might also like