Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

Foundation for the Preservation of the Mahayana Tradition

FPMT Education Services

Eleven-Faced Chenrezig Dhāraṇī


(Chenrezig Long Mantra)

NAMO RATNA TRAYĀYA / NAMA ĀRYA JÑĀNA SĀGARA


VAIROCANA VYŪHA RĀJĀYA / TATHĀGATĀYA /
ARHATE / SAMYAKSAṂ BUDDHĀYA / NAMAḤ SARVA
TATHĀGATEBHYAḤ / ARHATBHYAḤ1 SAMYAKSAM
BUDDHEBHYAḤ / NAMA ĀRYA AVALOKITEŚVARĀYA /
BODHISATVĀYA / MAHĀSATVĀYA / MAHĀKĀRUṆIKĀYA /
TADYATHĀ / OṂ DHARA DHARA / DHIRI DHIRI /
DHURU DHURU / IṬṬE VAṬṬE / CALE CALE / PRACALE
PRACALE / KUSUME / KUSUMA / VARE / ILI MILI / CITI
JVALAMAPANAYA SVĀHĀ

Colophon:
Sourced from The Eleven-Faced Chenrezig Dhāraṇī, 'phags pa spyan
ras gzigs dbang phyug zhal bcu gcig pa zhes bya ba'i gzungs, Ārya-
avalokiteśvaraikādaśamukha-nāma-dhāraṇī, in bka' bsgyur dpe bsdur ma,
vol. 93. Beijing: krung go'i bod rig pa'i dpe skrun khang, 2001, p.373–386.
Prepared by FPMT Education Services, August 2021.

1
Some Tibetan sources give this as ARHATEBHYAḤ.

You might also like