Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 10

प्रश्न:-अधोलिखितवाक्येषु रे खाड्कितपदमाधत्ृ य प्रश्ननिर्माण कुरुत-

१. तपस्यारतः तपोदत्तः प्रविशति।

2. बाल्ये पितच
ृ रणै: क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि।

३.निर्मणिभोगीव विद्याहीन: नरः न शोभते ।

4. दिवसे मार्गभ्रान्तः सन्ध्यां यावद् आगतः नरः भ्रान्तो न मन्यते।

5. इदानीं तपश्चर्यया विद्यामवापं प्रवत्ृ तोऽस्मि । 6. जलोच्छलनस्य ध्वनिः श्रय


ू ते ।

7. तपोदत्तः पुरुषमेकं सिकताभि: सेतुनिर्माणप्रयासं कुर्वाण पश्यति ।

8. जगति मूर्खाणाम अभावो नास्ति ।

9. मूढोऽयं तौव्रप्रवाहायां न्यं सिकताभि: सेतुं निर्मातु प्रयतते । 10. रामः मकरालये शिलाभिः सेतुं बबन्ध।

11. त्वम ् अतिरामताम ् यासि।

12. प्रयत्नेन सर्व सिद्धं भवति।

13. स्वसंकल्पदृढ़तया सिकताभिरे व सेतंु करिष्यामि। 14. अहं सोपानमान: अट्टमधिरोढुं न विश्वसिमि।
15. अहं समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि । 16. मामेवोदिश्य भद्रपुरुषोऽयम ् अधिक्षिपति ।

17. अक्षरज्ञानं विनैव वैदष्ु यमवाप्तुम ् अभिलपामि। 18. गुरुगह


ृ ं गत्वैव विद्याभ्यासो मया करणीय:।

19. परु
ु षार्थ : एव लक्ष्यं प्राप्यते।

20. भवद्भिः मे नयनयग


ु लम ् उन्मीलितम ्। उत्तरम ् -प्रश्न निर्माणम ्

1. कीदृशः तपोदत्तः प्रविशति?

2. बाल्ये कै: क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि ?

3. निर्मणिभोगीव कीदृश: नरः न शोभते?

4. कीदृश: नरः भ्रान्तो न मन्यते?

5. इदानीं कया विद्यामवाप्तंु प्रवत्ृ तोऽस्मि? 6. कस्य ध्वनिः श्रय


ू ते?

7. तपोदत्तः पुरुषमेकं किम ् कुर्वाणं पश्यति? 8. जगति केषाम ् अभावो नास्ति?

9. मूढोऽयं कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते?

10. राम: मकरालये काभिः सेतुं बबन्ध?


11. त्वम ् कम ् यासि?

12. केन सर्वं सिद्धं भवति?

13. कया सिकताभिरे व सेतुं करिष्यामि? 14. अहं कै: अट्टमधिरोढुं न विश्वसिमि?

15. अहं कथं गन्तुं क्षमोऽस्मि?

16.

मामेवोद्दिश्य कः अधिक्षिपति?

17. कं विनैव वैदष्ु यमवाप्तुम ् अभिलषामि? 18. कुत्र गत्वैव विद्याभ्यासो मया करणीयः?

19. कैः एव लक्ष्य प्राप्यते?

मलनम ्

प्रश्न:-अधोलिखितपदानां समक्षं प्रदत्तैः पर्यायपदै ः सह मेलनं कुरुत

पदानि

(i) इदानीम ्
(ii) जलम ्

(iii) नदी

(iv) पुरुषार्थ:

(v) तातपादै ः

(vi) परिवारजनैः

(vii) बन्धुबान्धवैः

(viii) वस्त्रैः

(ix) जलबन्ध:

(x) बालुका

पदानि

(i) इदानीम ्
(ii) जलम ्

(ii) नदी

पर्यायपदानि

सेतःु

ज्ञातिजनैः

पितच
ृ रणैः

सरिता

अधुना

सिकता

परिधानैः

कुटुम्बिभिः

परिश्रमः
सलिलम ्

पर्यायपदानि

अधुना

सलिलम ्

सरिता

(iv) पुरुषार्थः

(v) तातपादै ः

(vi) परिवारजनैः

(vii) बन्धब
ु ान्धवैः

(viii) वस्त्रैः

(ix) जलबन्धः

(x) बालुका
विलोमपदानां मेलनम ्-

परिश्रमः

पितच
ृ रणैः

कुटुम्बिभिः

ज्ञातिजनैः

परिधानैः

सेतु:

सिकता।

प्रश्न:-अधोलिखितपदानां समक्षं प्रदत्तैः विलोमपदै ः सह मेलनं कुरुत

पदानि

(i) दर्बु
ु द्धि:
(ii) ग्हितः

(iii) प्रवत्ृ तः

(iv) अभ्यास:

(v) सत्यम ्

(vi) मूर्खः

(vii) ज्ञानम ्

(viii) मम

पदानि (1i) दर्बु


ु द्धिः

म ्-

(ii) गर्हितः

(iii) प्रवत्ृ तः

(iv) अभ्यास:
(v) सत्यम ्

(vi) मर्ख
ू ः

(vii) ज्ञानम ्

(viii) मम

विलोमपदानि

तव

विद्वान ्

अनभ्यास:

प्रशंसित:

अज्ञानम ्

असत्यम ्
निवत्ृ तः

सुबुद्धि:

विलोमपदानि

सब
ु द्धि
ु ः

प्रशंसितः

निवत्ृ तः

अनभ्यासः

असत्यम ्

विद्वान ्

अज्ञानम ्

तव।

You might also like