Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 1

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्त्तमानस्य अद्य ब्रह्मणो द्वितीये परार्द्धे श्री-श्वेतवाराहकल्पे

वैवस्वतमन्वन्तरे अष्टा-विंशतितमे कलियुगे कलिप्रथमचरणे भूर्लोके भारतवर्षे भरतखंडे जम्बुद्वीपे आर्या-वर्त्तान्तर्गत


ब्रह्मावैवर्तैकदेशे सौराष्ट्रप्रदेशे जामनगर ग्रामे अस्मिन गृहे (अस्मिन Place) / मम गृहे
- वीर विक्रमादित्यनृपते 2080, तमेऽब्दे पिंगल नाम संवत्सरे, उत्तरायणे, वसंत ऋतौ, महामंगल्यप्रदे मासानां मासोत्तमे
चैत्र मासे, कृ ष्ण पक्षे, चतुर्दशी तिथौ, मंगल वासरे एवंगुणविशेषेण विशिष्टायां शुभपुण्यतिथौ चंद्रात्री गोत्र उत्पन्नो अहम्
व्यास अवटंके जितेन्द्र शर्मा आत्मजः आदर्श शर्मा  अहम् (वर्मा - गुप्तः- दासः) (सपत्नीको यजमानोऽहम् – ) मम
आत्मनः श्रुति - स्मृति - पुराणोक्त (पुण्य) फलप्राप्त्यर्थम् धर्म- अर्थ-काम-मोक्ष पुरुषार्थ चतुष्टय प्राप्त्यर्थम् अप्राप्त-
लक्ष्मीप्राप्त्यर्थम् प्राप्तलक्ष्म्याः चिरकाल संरक्षणार्थम् ऐश्वर्याभिवृद्ध्यर्थम् सकलमन–ईप्सितकामना-संसिद्ध्यर्थं इह
जन्मनि जन्मान्तरे वा सकल दुरित उपशमनार्थम् मम जन्मराशेः अखिल-कु टुम्बस्य वा जन्मराशेः सकाशात् ये के चन
विरुद्ध चतुर्थ - अष्टम - द्वादशस्थान स्थित क्रू र ग्रहाः तैः सूचितं सूचयिष्यमाणं च यत् सर्व अरिष्टं तत् विनाश द्वारा
एकादश स्थान स्थितवत् शुभफल प्राप्त्यर्थम् पुत्रपौत्रादि सन्ततेः अविच्छिन्न वृद्धि अर्थम् आदित्यादि नवग्रहाणां
अनुकू लता सिद्धि अर्थम् आधिदैविक - आधिभौतिक- आध्यात्मिक त्रिविध ताप उपशमन अर्थम् तथा च मम स
कु टुम्बस्य स परिवारस्य नित्य कल्याण प्राप्ति अरथम अलक्ष्मी विनाशपूर्वकम दशविध लक्ष्मी प्राप्ति अरथम श्री
महालक्ष्मी प्रीत्यरथम यथाशक्ति श्रीसूक्तस्य पाठ अहम करिष्ये |

(ब्राम्हणों के लिए - शर्माऽहं,


क्षत्रियों के लिए - वर्माऽहं,
वैश्यों के लिए - गुप्तोंऽहं,
शूद्र के लिए - दासोऽहं )

You might also like