Download as pdf or txt
Download as pdf or txt
You are on page 1of 5

Formulario de

derivadas
Aritméticas Trigonométricas

𝑑 𝑛 𝑛−1
𝑑𝑣 𝑑 𝑑𝑣
𝑣 = 𝑛𝑣 𝑆𝑒𝑛(𝑣) = 𝐶𝑜𝑠(𝑣)
𝑑𝑥 𝑑𝑥 𝑑𝑥 𝑑𝑥
𝑑 𝑑𝑢 𝑑𝑣 𝑑 𝑑𝑣
𝑢𝑣 = 𝑣+ 𝑢 𝐶𝑜𝑠(𝑣) = −𝑆𝑒𝑛(𝑣)
𝑑𝑥 𝑑𝑥 𝑑𝑥 𝑑𝑥 𝑑𝑥
𝑑𝑢 𝑑𝑣 𝑑 𝑑𝑣
𝑑 𝑢 𝑣− 𝑢 2
= 𝑑𝑥 2 𝑑𝑥 𝑑𝑥
𝑇𝑎𝑛(𝑣) = 𝑆𝑒𝑐 (𝑣)
𝑑𝑥
𝑑𝑥 𝑣 𝑣
𝑑 𝑑𝑣
𝑑 𝐿𝑜𝑔𝑎 𝑣 𝑑𝑣 𝐶𝑠𝑐(𝑣) = −𝐶𝑠𝑐(𝑣) ∙ 𝐶𝑜𝑡(𝑣)
𝐿𝑜𝑔𝑎 𝑣 = ∙ 𝑑𝑥 𝑑𝑥
𝑑𝑥 𝑣 𝑑𝑥
𝑑 𝑑𝑣
𝑆𝑒𝑐(𝑣) = 𝑆𝑒𝑐(𝑣) ∙ 𝑇𝑎𝑛(𝑣)
𝑑 𝑣 𝑣
𝑑𝑣 𝑑𝑥 𝑑𝑥
𝑎 = 𝑎 𝐿𝑛𝑎
𝑑𝑥 𝑑𝑥 𝑑 𝑑𝑣
2
𝐶𝑜𝑡(𝑣) = −𝐶𝑠𝑐 (𝑣)
𝑑𝑥 𝑑𝑥
Trigonométricas
circulares inversas

𝑑 1 𝑑𝑣
𝐴𝑟𝑐𝑆𝑒𝑛 𝑣 = ∙
𝑑𝑥 1 − 𝑣 2 𝑑𝑥

𝑑 1 𝑑𝑣
𝐴𝑟𝑐𝐶𝑜𝑠 𝑣 = − ∙
𝑑𝑥 1 − 𝑣 𝑑𝑥
2

𝑑 1 𝑑𝑣
𝐴𝑟𝑐𝑇𝑎𝑛 𝑣 = 2

𝑑𝑥 1 + 𝑣 𝑑𝑥

𝑑 1 𝑑𝑣
𝐴𝑟𝑐𝐶𝑠𝑐 𝑣 = − ∙
𝑑𝑥 𝑣 𝑣 2 − 1 𝑑𝑥

𝑑 1 𝑑𝑣
𝐴𝑟𝑐𝑆𝑒𝑐 𝑣 = ∙
𝑑𝑥 𝑣 𝑣 2 − 1 𝑑𝑥

𝑑 1 𝑑𝑣
𝐴𝑟𝑐𝐶𝑜𝑡 𝑣 = − 2

𝑑𝑥 1 + 𝑣 𝑑𝑥
Formulario de
Integrales
𝑛+1 1
𝑢
න 𝑢𝑛 𝑑𝑢 = + 𝐶, 𝑛 ≠ 1 න 𝑑𝑢 = 𝐿𝑛 𝑢 + 𝐶,
𝑛+1 𝑢
𝑎 𝑥 𝑑𝑣 1 𝑣
න 𝑎 𝑥 𝑑𝑥 = +𝐶 න 2 2
= 𝐴𝑟𝑐𝑇𝑎𝑛 +𝐶
𝐿𝑛 𝑎 𝑣 +𝑎 𝑎 𝑎

𝑑𝑣 1 𝑎+𝑣 𝑑𝑣 1 𝑣−𝑎
න 2 2
= 𝐿𝑛 +𝐶 න 2 2
= 𝐿𝑛 +𝐶
𝑎 −𝑣 2𝑎 𝑎−𝑣 𝑣 −𝑎 2𝑎 𝑣+𝑎

𝑑𝑣 𝑣
න = 𝐴𝑟𝑐𝑆𝑒𝑛 +𝐶
𝑎2 − 𝑣 2 𝑎

𝑑𝑣
න = 𝐿𝑛 𝑣 + 𝑣 2 ± 𝑎2 + 𝐶
𝑣 2 ± 𝑎2

2
2 2
𝑣 2 2
𝑎 𝑣
න 𝑎 − 𝑣 𝑑𝑣 = 𝑎 − 𝑣 + 𝐴𝑟𝑐𝑆𝑒𝑛 +𝐶
2 2 𝑎
2
𝑣 𝑎
න 𝑣 2 ± 𝑎2 𝑑𝑣 = 𝑣 2 ± 𝑎2 ± 𝐿𝑛(𝑣 + 𝑣 2 ± 𝑎2 ) + 𝐶
2 2
Trigonométricas

න 𝑆𝑒𝑛(𝑣) 𝑑𝑣 = −𝐶𝑜𝑠(𝑣) + 𝐶

න 𝐶𝑜𝑠(𝑣) 𝑑𝑣 = 𝑆𝑒𝑛(𝑣) + 𝐶

න 𝑇𝑎𝑛(𝑣) 𝑑𝑣 = −𝐿𝑛 𝐶𝑜𝑠 𝑣 + 𝐶 = 𝐿𝑛 𝑆𝑒𝑐 𝑣 +𝐶

න 𝐶𝑠𝑐(𝑣) 𝑑𝑣 = 𝐿𝑛(𝐶𝑠𝑐 𝑣 − 𝐶𝑜𝑡 𝑣 ) + 𝐶

න 𝐶𝑠𝑐 2 (𝑣) 𝑑𝑣 = −𝐶𝑜𝑡 𝑣 + 𝐶

න 𝐶𝑠𝑐(𝑣) ∙ 𝐶𝑜𝑡(𝑣) 𝑑𝑣 = −𝐶𝑠𝑐 𝑣 + 𝐶

න 𝑆𝑒𝑐(𝑣) 𝑑𝑣 = 𝐿𝑛(𝑆𝑒𝑐 𝑣 + 𝑇𝑎𝑛 𝑣 ) + 𝐶

න 𝑆𝑒𝑐 2 (𝑣) 𝑑𝑣 = 𝑇𝑎𝑛 𝑣 + 𝐶

න 𝑆𝑒𝑐(𝑣) ∙ 𝑇𝑎𝑛(𝑣) 𝑑𝑣 = 𝑆𝑒𝑐 𝑣 + 𝐶

න 𝐶𝑜𝑡 (𝑣) 𝑑𝑣 = 𝐿𝑛(𝑆𝑒𝑛 𝑣 ) + 𝐶


Propiedades
trigonométricas

h
ca
x
co
Cociente
𝑐𝑜 𝑐𝑜 ℎ
𝑆𝑒𝑛 𝑥 = 𝑇𝑎𝑛 𝑥 = 𝑆𝑒𝑐 𝑥 =
ℎ 𝑐𝑎 𝑐𝑎
𝑐𝑎 ℎ 𝑐𝑎
𝐶𝑜𝑠 𝑥 = 𝐶𝑠𝑐 𝑥 = 𝐶𝑜𝑡 𝑥 =
ℎ 𝑐𝑜 𝑐𝑜

Pitagóricas Recíprocas
𝑆𝑒𝑛2 𝑥 + 𝐶𝑜𝑠 2 𝑥 = 1 𝑆𝑒𝑛 𝑥 ∙ 𝐶𝑠𝑐 𝑥 = 1

𝐶𝑠𝑐 2 𝑥 − 𝐶𝑜𝑡 2 𝑥 = 1 𝐶𝑜𝑠 𝑥 ∙ 𝑆𝑒𝑐 𝑥 = 1

𝑆𝑒𝑐 2 𝑥 − 𝑇𝑎𝑛2 𝑥 = 1 𝑇𝑎𝑛 𝑥 ∙ 𝐶𝑜𝑡 𝑥 = 1

You might also like