Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

devī mahātmyam durgā saptaśati

dvitīyo dhyāyaḥ
mahiṣāsura sainyavadho nāma dvitīyo dhyāyaḥ ||
asya sapta satīmadhyama caritrasya viṣṇur ṛṣiḥ | uṣṇik chandaḥ |
śrīmahālakṣmīdevatā| śākambharī śaktiḥ | durgā bījam |
vāyustattvam
| yajurvedaḥ svarūpam | śrī mahālakṣmīprītyarthe madhyama
caritra jape viniyogaḥ ||
dhyānaṃ
oṃ akṣasrakparaśuṃ gadeṣukuliśaṃ padmaṃ dhanuḥ kuṇḍikāṃ
daṇḍaṃ śaktimasiṃ ca carma jalajaṃ ghaṇṭāṃ surābhājanam |
śūlaṃ pāśasudarśane ca dadhatīṃ hastaiḥ pravāḷa prabhāṃ
seve sairibhamardinīmiha mahalakṣmīṃ sarojasthitām ||

ṛṣiruvāca ||1|| svāhā

devāsurama bhūdyuddhaṃ pūrṇamab daśataṃ purā|


mahiṣe surāṇām adhipe devānāñca purandare ||2|| svāhā

tatrā surair mahāvīry​a​ir devasainyaṃ parājitaṃ|


jitvā ca sakalān devān indro bhūn mahiṣāsuraḥa​ ||3|| ​svāhā

tataḥ parājitā devāḥ padmayoniṃ prajāpatim|


puraskṛt yagatās tatra yatreśa garuḍadh vajau ||4|| svāhā

yathā vṛttaṃ tayostadvan mahiṣāsura ceṣṭitam|


tridaśāḥ kathayāmāsur devābhi bhavavistaram ||5|| svāhā

sūryendrāg nyanilendūnāṃ yamasya varuṇasya ca


anyeṣāṃ cādhi kārānsa svayamevā dhitiṣṭati ||6|| svāhā
svargānni rākṛi​tāḥ sarve tena deva gaṇā bhuviḥi​|
vicaranti yathā martyā mahiṣeṇa durātmanā ||7|| svāhā

etadvaḥ kathitaṃ sarvam amarā riviceṣṭitam|


śaraṇaṃ vaḥ prapannāḥ smo vadhas tasya vicintyatām ||8|| svāhā

itthaṃ niśamya devānāṃ vacāṃsi madhusūdhanaḥa


cakāra kopaṃ śambhuśca bhrukuṭī kuṭilānanau ||9|| svāhā

tato tiko papūrṇasya cakriṇo vadanāt tataḥa​|


niścakrāma mahattejo brahmaṇaḥ śaṅkarasya ca ||10|| svāhā

anyeṣāṃ caiva devānāṃ śakrādīnāṃ śarīrataḥa​|


nirgataṃ suma hattejaḥ staccaikyaṃ samagacchata ||11|| svāhā

atīva tejasaḥ kūṭaṃ jvalantamiva parvatam|


dadṛ śuste surāstatra jvālāvyāpta digantaram ||12|| svāhā

atulaṃ tatra tattejaḥ sarvadeva śarīrajam|


ekasthaṃ tadabhūnnārī vyāptaloka trayaṃ tviṣā ||13|| svāhā

yada bhūcchām bhavaṃ tejaḥ stenājāyata tanmukham|


yāmyena cābhavan keśā bāhavo viṣṇutejasā ||14|| svāhā

saumyena stanayor yugmaṃ madhyaṃ caindreṇa cābhavate​|


vāruṇena ca jaṅghorū nitambaste jasā bhuvaḥa​ ||15|| ​svāhā

brahmaṇas tejasā pādau tadaṅguḷyor ka tejasā|


vasūnāṃ ca karāṅguḷyaḥ kaubereṇa ca nāsikā ||16|| svāhā
tasyāstu dantāḥ sambhūtā prājāpatyena tejasā
nayana tritayaṃ jaṅñe tathā pāva katejasā ||17|| svāhā

bhruvau ca sandhya yostejaḥ śravaṇā vanilasya ca


anyeṣāṃ caiva devānāṃ sambhavas tejasāṃ śiva ||18|| svāhā

tataḥ samasta devānāṃ tejorā śisa mudbhavām|


tāṃ vilokya mudaṃ prāpuḥ amarā mahiṣārditāḥa​ ||19|| ​svāhā

śūlaṃ śūlād viniṣkṛṣya dadau tasyai pinākadhṛk|


cakraṃ ca dattavān kṛṣṇaḥ samutpāṭya sva cakrataḥa​ ||20|| ​svāhā

śaṅkhaṃ ca varuṇaḥ śaktiṃ dadau tasyai hutāśanaḥa


māruto dattavāṃ ścāpaṃ bāṇapūrṇe tatheṣudhī ||21|| svāhā

vajramindraḥ samutpāṭya kuliśā damarā dhipaḥa​|


dadau tasyai sahasrākṣo ghaṇṭām airāvatād gajāte​ ||22|| ​svāhā

kāla daṇḍā dyamo daṇḍaṃ pāśaṃ cāmbu patirdadau|


prajāpatiś cākṣamālāṃ dadau brahmā kamaṇḍalaṃ ||23|| svāhā

samastaro makūpeṣu nija raśmīn divākaraḥa


kālaśca dattavān khaḍgaṃ tasyāḥ ścarma ca nirmalam |24|| svāhā

kṣīrodaś cāmalaṃ hāram ajare ca tathāmbare


cūḍāmaṇiṃ tathā divyaṃ kuṇḍale kaṭakānica ||25|| svāhā

ardha candraṃ tadhā śubhraṃ keyūrān sarva bāhuṣu


nūpurau vimalau tadva d​i​graive yaka manuttamam ||26|| ​svāhā
aṅguḷī yakaratnāni samastās vaṅguḷīṣu ca
viśva karmā dadau tasyai paraśuṃ cāti nirmalaṃ ||27|| svāhā

astrāṇ yane karūpāṇi tathā bhedyaṃ ca daṃśanam|


amlāna paṅkajāṃ mālāṃ śirasyu rasi cāparām||28|| svāhā

adad ajjala dhistasyai paṅkajaṃ cātiśobhanam|


himavān vāhanaṃ siṃhaṃ ratnāni vividhānica ||29|| svāhā

dada vaśūnyaṃ surayā pānapātraṃ danādhipaḥa​|


śeṣaśca sarva nāgeśo mahāmaṇi vibhūṣitam ||30|| svāhā

nāga hāraṃ dadau tasyai dhatte yaḥ pṛthivīmimām|


anyairapi surairdevī bhūṣaṇaiḥ āyudhais tathāḥa​ ||31|| ​svāhā

sammānitā nanādoccaiḥ sāṭṭa hāsaṃ muhurmuhu|


tasyānā dena ghoreṇa kṛtsna māpūritaṃ nabhaḥa​ ||32|| ​svāhā

amāyatāti mahatā pratiśabdo mahānabhūt|


cukṣubhuḥ sakalā lokāḥ samudrāśca cakampire ||33|| svāhā

cacāla vasudhā celuḥ sakalāśca mahīdharāḥa​|


jayeti devāśca mudā t​ āmūcuḥ siṃhavāhinīm ||34|| svāhā

tuṣṭuvur muna yaścaināṃ bhaktinam rātma mūrtayaḥa​|


dṛṣṭvā samastaṃ saṅkṣubdhaṃ trailokyam amarā rayaḥa​ ||35||
svāhā

sannaddhā khilasainyāste samuttas thurudā yudāḥa​|


āḥ kimetaditi krodhā dābhāṣya mahiṣāsuraḥa​ ||36|| ​svāhā
abhya dhāvata taṃ śabdam aśeṣair asurairvṛtaḥa​|
sa dadarṣa tato devīṃ vyāptaloka trayāṃ tviṣā ||37|| svāhā

​ huvaṃ kirīṭolli khitāmbarām|


pādā krāntyā nat​āb
kṣobhi tāśeṣa pātāḷāṃ dhanur jyāniḥ svanena tām ||38|| svāhā

diśo bhuja sahasreṇa samantād vyāpya saṃsthitām|


tataḥ pravṛte yuddhaṃ tayā​ devyā suradviṣāṃ ||39|| svāhā

śastrā strair bhahudhā muktair ādī pita digantaram|


mahiṣāsura senānī ścikṣurā khyo mahāsuraḥa​ ||40|| ​svāhā

yuyudhe camaraś cānyaiś caturaṅga balānvitaḥa​|


rathānā mayutaiḥ ṣaḍbhiḥ rudagrākhyo mahāsuraḥa​ ||41|| ​svāhā

ayudhyatā yutānāṃ ca sahasreṇa mahā hanuḥu​|


pañcāśad bhiśca niyutai asilomā mahāsuraḥa​ ||42|| ​svāhā

ayutānāṃ śataiḥ ṣaḍbhiḥr bhāṣkalo yuyudhe raṇe|


gajavāji sahasraughai ranekaiḥ parivāritaḥa​ ||43|| ​svāhā

vṛto rathānāṃ koṭyā ca yuddhe tasmin nayudh yata|


biḍālākhyo yutānāṃ ca pañcāśad bhirathā yutaiḥi​ ||44|| ​svāhā

yuyudhe saṃyuge tatra rathānāṃ parivāritaḥa​|


anye ca tatrā yutaśo rathanāga hayair vṛtāḥa​ ||45|| ​svāhā

yuyudhuḥ saṃyuge devyā saha tatra mahāsurāḥa​|


koṭikoṭi sahastraistu rathānāṃ dantināṃ tathā ||46|| svāhā
hayānāṃ ca vṛto yuddhe tatrā bhūn mahiṣāsuraḥa​|
tomarair bhindhi pālaiśca śaktibhir musalaistathā ||47|| ​svāhā

yuyudhuḥ saṃyuge devyā khaḍgaiḥ parasu paṭṭisaiḥi​|


keciccha cikṣipuḥ śaktīḥ kecit pāśāṃ stathāpare ||48|| svāhā

devīṃ khaḍga prahāraistu te tāṃ hantuṃ pracakramuḥu​|


sāpi devī tatastāni śastrāṇ yastrāṇi caṇḍikā ||49|| svāhā

līla yaiva praciccheda nija śastrās travarṣiṇī|


anā yastāna nā devī stūyamānā surarṣibhiḥi​ ||50|| ​svāhā

mumocāsura deheṣu śastrāṇ yastrāṇi ceśvarī|


sopi kruddho dhuta saṭo devyā vāhana kesarī ||51|| svāhā

cacārā sura sainyeṣu vaneṣviva hutāśanaḥa​|


niḥśvāsān mumu ceyāṃśca yudhya mānā raṇembikā||52|| svāhā

ta eva sadhya sambhūtā gaṇāḥ śatasa has raśaḥa​|


yuyu dhuste para śubhir bhindi pālāsi paṭṭiśaiḥi​ ||53|| ​svāhā

nāśayanto asuragaṇān devī ​ śaktyu pabṛa​ṃhitāḥa​|


avā dayantā paṭahān gaṇāḥ śaṅk​āṃ stathāpare ||54|| svāhā

mṛdaṅgāṃśca tathai vānye tasmin yuddha mahotsave|


tatodevī triśūlena gadayā śakti vṛi​ṣṭibhiḥi​||55|| ​svāhā

khaḍgādi bhiśca śataśo nijaghāna mahāsurāne​|


pātayā māsa caivānyān ghaṇṭā svana vimohitāne​ ||56|| ​svāhā
asurān bhuvi pāśena badhvā cānyāna karṣayate​|
kecid dvidhā kṛi​tā stīkṣṇaiḥ khaḍga pātais tathāpare ||57|| svāhā

vipothitā nipātena gadayā bhuvi śerate|


vemuśca kecid rudhiraṃ musalena bhṛi​śaṃ hatāḥa​ ||58|| ​svāhā

kecinni patitā bhūmau bhinnāḥ śūlena vakṣasi|


nirantarāḥ śarau ghena kṛi​tāḥ kecidra ṇājire ||59|| svāhā

śalyānu kāriṇaḥ prāṇān mamucus trida śārdanāḥa​|


keṣāñcid bāhavaś cinnāś cinnagrīvā stathāpare ||60|| svāhā

śirāṃsi peturan yeṣām anye madhye vidāritāḥa​|


vicchin najaghā svapare ​petu ​rurvyāṃ mahāsurāḥa​ ||61|| ​svāhā

ekabāh vakṣi caraṇāḥ kecid​ devyā dvidhā kṛi​tāḥa​|


chinnepi cānye śirasi patitāḥ punarut thitāḥa​ ||62|| ​svāhā

kabandhā yuyudhur devyā gṛi​hīta paramā yudhāḥa​|


nan​i​ṛtuś cāpare tatra yudde tūrya layāśritāḥa​ ||63|| ​svāhā

kabandhāś cinnaśirasaḥ khaḍga śakyti​ṛ ṣṭipāṇayaḥa​|


tiṣṭha tiṣṭheti bhāṣanto devī manye mahāsurāḥa​ ||64|| ​svāhā

pātitai rathanā gāśvaiḥ āsuraiśca vasundharā|


agamyā sābha vattatra yatrābhūt sa mahāraṇaḥa​ ||65|| ​svāhā

śoṇitau ghā mahā nadyas sadyas tatra visus ruvuḥu​|


madhye cā suras ainyasya vāraṇā suravājinām ||66|| svāhā
kṣaṇena tanmahā sainya masurāṇāṃ tathāmbikā|
ninye kṣayaṃ yathā vahnis tṛi​ṇadāru mahā cayam ||67|| svāhā

saca siṃho mahānāda mutsṛi​jan dhuta kesaraḥa​|


śarīrebhyo marārīṇā masūniva vicinvati ||68|| svāhā

devyā gaṇaiśca taistatra kṛtaṃ yuddhaṃ tathāsuraiḥi​|


yathaiṣāṃ tuṣṭuvur devāḥ puṣpa vṛi​ṣṭi muco divi ||69|| svāhā

jaya jaya śrī mārkaṇḍeya purāṇe sāvarnike manvantare devi


mahatmye mahiṣāsura sain yavadho nāma dvitīyo dhyāyaḥa​||
svāhā

āhuti
oṃ hrīṃ sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai
savāhanāyai
aṣṭāviṃśati varṇātmikāyai lakśmī bījā diṣṭāyai mahāhutiṃ
samarpayāmi namaḥ svāhā |

You might also like