Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

1.

काव्यकै रवम्
काव्यकै रवम् इति रवीन्द्रकु मारपाण्डविरचितः काव्यसङ्ग्रहः| काव्यसंकलनं अर्वाचिना
संस्कृ तसाहित्यपरिषद्, वडोदरा इत्यनेन २००७ तमे वर्षे प्रकाशितम् अस्ति| अस्मिन् विविधविषयेषु
कु लविंशतिः काव्यानि सन्ति| संस्कृ तवर्षम् इति काव्ये दिव्यसंस्कृ तभाषायाः महिमा गायति, कार्गिलम्
इत्यत्र भारतीयसैनिकानाम् आवरणं, कार्गिलयुद्धकाले भारतस्य कश्मीरप्रदेशस्य जनानां कृ पणदशा च
वर्णिता अस्ति| काव्यस्य अन्ते डॉ. पाण्डा अस्मान् स्मारयति यत् वयं भारतीयाः स्मः अस्माकं
संस्कृ तिः च अहिंसायां विश्वासं करोति| भूकम्पभैरवम् इति काव्ये भारतराज्यस्य गुजरातस्य
कच्छस्य भुजप्रदेशस्य च भूकम्पस्य अनन्तरं स्थितिः कथ्यते| पुस्तके द्वे शतकाव्ये – संसारशतकं
दुर्जनशतकं च| कविना प्रयुक्ता भाषा सरलतया सहजतया अवगम्यमाना च अस्ति|
2. पत्रकाव्यं-द्वितीयोभागः
पत्रकाव्यं-द्वितीयोभागः इति विद्वान् सत्यव्रतशास्त्री लिखितः| पुस्तकं २००८ तमे वर्षे दिल्लीनगरस्य
ईस्टर्न् बुक् लिङ्कर्स् इत्यनेन प्रकाशितम्| पत्रकाव्यामस्य प्रथमभागः १९९४ तमे वर्षे
पूर्वीयपुस्तकलिङ्कर्द्वारा प्रकाशितः| शास्त्री इत्यनेन अनेन ग्रन्थेन संस्कृ तसाहित्ये नूतना प्रवृत्तिः
स्थापिता| स्वस्य पुस्तकस्य आरम्भे सः लिखति-
ईद्घाटयन् मम मनोगतसूक्ष्मभान् स्नेहाितरेक सुभगं मयका भवग्र्यः| नानाकदशारुमलतािचतपिजालं
हृतन्तुजालिमव सङ्ग्रिथतं रसेन||
पत्रकाव्यं-द्वितीययोभागः इति ४६ अक्षरसङ्ग्रहः| एतानि पत्राणि प्रो.शास्र्त्री स्वमित्रान्, विद्वान्, छात्रान्
च सम्बोधितवान्| प्रो. शास्त्री अनेकानि आधुनिकग्रन्थानां स्तुतिं कृ त्वा पत्राणि लिखितवन्तः|
काव्यभारतगौरवस्य विषये लिखति| प्रो शास्त्री स्वपत्रेषु कश्मीरस्य स्थितिं निम्नलिखितशब्दैः वर्णयति-
अतङ्कवाकदिभदुतष्टैदुतष्टः पन्था समािश्रतः|
रम्प्य कश्मीरदेशो यद्वाशात्कष्टािश्रतोऽधुना||
3. भ्राष्टाचार-सप्तशती
brashTachaara-sapthashatii Da. Shiva Sagar Tripathi rachitam
prabandha kaavyam asthi| १७ कान्टो ७२५ श्लोके षु विभक्तम् अस्ति|
जगदीशसंस्कृ तपुष्टकालाय, जयपुर-इत्यनेन २००५ तमे वर्षे प्रकाशितम्| अस्य हिन्दी-अनुवादः अपि
कविः एव निर्मितः अस्ति| भ्रष्टाचारः वर्तमानयुगस्य ज्वलितः विषयः अस्ति| समाजे सर्वत्र सिञ्चितं विषम्
अस्ति| डॉ. त्रिपाठी स्वस्य एकस्मिन् आरम्भश्लोके लिखति-
भ्रष्टमदो भ्रष्टिमदं, भ्रष्टोऽसौ भ्रष्टसंहितः|
भ्रष्टाचारस्य साम्राज्यं रसृतमद्य दृश्यते||
संक्रामकरोग इव| कविः डॉ. त्रिपाठीः एतदेव विषयं स्वस्य प्रबन्धकाव्यस्य विषयत्वेन चिनोति| वस्तुतः
देवर्षी कलानाथशास्त्री अस्याः काव्यस्य प्रस्तावनायां भ्रष्टाचारं अस्य काव्यस्य महानायकत्वेन
सम्बोधयति| अद्य प्रत्येकं क्षेत्रं शिक्षा, राजनीतिः, सिनेमा, साहित्यक्षेत्रं वा निगमजगत् इति भ्रष्टाचारेण
प्रभावितम् अस्ति|
रभवो भ्रष्टातायास्तु, रकरटतः पदे पदे ।
रभावो भ्रष्टतायास्तु रकरटतः पदे पदे ।।
कविः अपि ‘खादेत् खादयताच्चैव’ इत्यादीनां वाक्यानां प्रयोगं कृ त्वा अस्मान् हसितवान्। कविः स्वस्य
व्यञ्जनाय सरलसंस्कृ तस्य प्रयोगं कृ तवान् अस्ति । सः कठिनशब्दानां जटिलवाक्यानां च प्रयोगं
परिहरति स्म । कविः डॉ. त्रिपाठी स्वयं घोषयति यत् सः क्षेमेन्द्रस्य दत्तं निर्देशं अनुसृत्य अधिकतया
अनुष्टु प् मीटर् इत्यस्य उपयोगं करोति ।
शास्त्रं कु यातत् रयत्नेन रसन्नाथतमनुष्टु भा ।
येन सवोपकाराय याthi सुस्पष्टसेतुताम् ।।

You might also like