Download as pdf or txt
Download as pdf or txt
You are on page 1of 11

आदर्श-प्रश्नपत्रम् - 2022-23

कक्षा - नवमी
सं स्कृ तम् (कोड सङ्ख्या-119)

समयः – होरात्रयम् सम्पूर्णाङ्णाः - 80

सामान्यननदे र्ाः –
1. कृ पया सम्यक्तया परीक्षणं कु वशन्तु यत् अस्मिन् प्रश्नपत्रे 11 पृष्ठानन मुनितानन सस्मन्त।
2. कृ पया सम्यक्तया परीक्षणं कु वशन्तु यत् अस्मिन् प्रश्नपत्रे 19 प्रशनाः सस्मन्त।
3. अस्मिन् प्रश्नपत्रे चत्वारः खण्ाः सस्मन्त।
4. प्रत्येकं खण्म् अधिकृ त्य उत्तराधण एकस्मिन् स्थाने क्रमेण लेखनीयानन।
5. उत्तरलेखनात् पूवं प्रशनस्य क्रमाङ्कः अवश्यं लेखनीयः
6. प्रशनस्य क्रमाङ्कः प्रशनपत्रानुसारम् एव लेखनीयः ।
7. सवेषां प्रशनानाम् उत्तराधण सं स्कृ तेन लेखनीयानन।
8. प्रशनानां ननदेर्ाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम् -

‘क ’ भागः : अपनठतावबोिनम् 10 अङ्काः

‘ख ’ भागः : रचनात्मककायशम् 15 अङ्काः

‘ग ’ भागः : अनुप्रयुक्तव्याकरणम् 25 अङ्काः

‘घ ’ भागः : पनठतावबोिनम् 30 अङ्काः

1
‘क’ भागः
अपनठतावबोिनम् (10 अङ्काः )
1. अिोधलधखतं गद्ांर्ं पनठत्वा प्रदत्तप्रश्नानाम् उत्तराधण सं स्कृ तेन धलखत – 10
एकस्मिन् ग्रामे जगत्पालो नाम एकः सज्जनो वसनत। तस्य पत्नी कला अस्मि। जगत्पालः
सप्तनत्रं र्द्वषीयः कला द्वानत्रं र्द्वषीया च िः । जगत्पालस्य हृदयमतीव उदारं कलायाः स्वभावश्चातीव
मिुरो नवद्ते। तौ दम्पती सुखन
े ननवसतः । तयोः द्वे सन्तती िः - एकिनयः एका च तनया।
तनयस्य नाम नववेकः तनयायाश्च नाम प्रनतभा अस्मि। नववेकः एकादर्वषीयः प्रनतभा च सप्तवषीया।
नववेकः सप्तमकक्षायां पठनत प्रनतभा च तृतीयायां कक्षायाम्। आम्र-ननम्ब- मिूकानदवृक्षाणां छायासु
स्मस्थतं जगत्पालस्य गृहमत्यन्तं रमणीयं वतशते। जगत्पालः एकः उद्ोगी कु र्लश्च कृ षकः । सः सवशदा
कृ नषकमशधण सं लग्नः स्वकतशव्यं पालयनत। सः पररश्रमं कृ त्वा स्वक्षेत्रे पयाशप्तम् अन्नं, र्ाकं फलं च
उत्पादयनत। तस्य गृहे एका श्वेतवणाश िेनुः वतशते। सा यथेस्मितं दुग्धं ददानत।

अ. एकपदे न उत्तरत – (के वलं प्रशनद्वयम्) 1×2=2


(i) कलायाः स्वभावो कीदृर्ः आसीत्?
(ii) जगत्पालः कस्मिन् पयाशप्तम् अन्नं र्ाकं फलं च उत्पादपनत?
(iii) जगत्पालस्य तनयस्य नाम नकमस्मि?

आ. पूणशवाक्येन धलखत - (के वलं प्रशनद्वयम्) 2×2=4


(i) कु त्र स्मस्थतं जगत्पालस्य गृहम् अत्यन्तं रमणीयं वतशते?
(ii) जगत्पालस्य िेनुः कीदृर्ी वतशते?
(iii) जगत्पालः कीदृर्ः कृ षकः वतशत?े

इ. अस्य अनुच्छेदस्य कृ ते उपयुक्तं र्ीषशकं सं स्कृ तेन धलखत।


1
ई. यथाननदेर्म् उत्तरत - (के वलं प्रशनत्रयम्) 1×3=3
(i) ‘श्वेतवणाश िेनुः ' अनयोः पदयोः नवर्ेषणपदं नकम्?
(क) िेनुः (ख) श्वेतवणाश (ग) श्वेतवणाशिेनुः
(ii) ‘सा यथेस्मितं दुग्धं ददानत।’ अत्र नक्रयापदं नकम्?
(क) सा (ख) दुग्धम् (ग) ददानत
(iii) ‘सः सवशदा कृ नषकमशधण सं लग्नः स्वकतशव्यं पालयनत।’ अत्र कतृशपदं नकम्?
(क) सः (ख) सवशदा (ग) ददानत
(iv) ‘दुजशनः ’ इनत पदस्य नकं नवलोमपदं गद्ांर्े प्रयुक्तम्?
(क) कु र्लः (ख) उद्ोगी (ग) सज्जनः

2
‘ख’ भागः
रचनणत्मकं कणर्ाम् (15 अङ्काः )
2. भवतः अनुजः नववेकः पठनं त्यक्त्वा खेलने सं लग्नः । तं पठनाथं प्रेररतं कु वशन् धलधखतं पत्रं ½×10=5
मञ्जष
ू ायां प्रदत्तै: पदै ः पूरनयत्वा पुन: धलखत -
(1) ...........................
नतधथः 05/07/2022

नप्रय (2) ...........................!


र्ुभार्ीष।
ह्यः एव मात्रा (3) ................. पत्रं प्राप्तम् पनठत्वा ज्ञातं यत् अद्त्वे भवत: पठने
(4) ………....... नास्मि। भवान् पठनं त्यक्त्वा (5) ................. रत: अस्मि,एतद् तु न (6)
….......। अिात् कारणात् एव प्रथम-सत्रीय-परीक्षायाम् अनप भवतः (7) ............. न्यूनाः
आसन्। यद्नप क्रीडनम् अनप (8) ................. आवश्यकं परं पठनम् अनप तथैव अननवायशम।्
ये कालं व्यथं नयस्मन्त ते कदानप सफलतां न प्राप्नुवस्मन्त। (9) ............... त्वं मम कथनं मनधस
िृत्वा पठने एव ध्यानं दास्यधस। (10) ............... मे प्रणामाः ननवेद्न्ताम्
भवत: अग्रजः
देवराजः
मञ्जष
ू ा-
मातृचरणयोः , नववेक, परीक्षाभवनात्, धलधखतम्,
रुधचः , आर्ासे, अङ्काः , क्रीडने, उधचतम्, जीवनाय।

3. प्रदत्तं धचत्रं दृष्ट्वा मञ्जष


ू ायां प्रदत्तर्ब्दानां सहायतया पञ्च वाक्यानन सं स्कृ तेन धलखत – 1×5=5

3
मञ्जष
ू ा–
र्ाकनवक्रेता, कोलाहलः , समूहः , आकारयस्मन्त, कदलीफलानन,
आलुकम्, पलाण्ु ः , गृञ्जनम्, प्रयच्छस्मन्त, नवक्रीणस्मन्त।
अथवा
मञ्जष
ू ाप्रदत्तर्ब्दानां साहाय्येन ननम्नधलधखतं नवषयम् अधिकृ त्य न्यूनानतन्यूनं पञ्चधभः सं स्कृ तवाक्यैः
1×5=5
एकम् अनुच्छेदं धलखत -
“क्रोिः ”
मञ्जष
ू ा–
शत्राः , ननन्दनि, नििवचनणनन, मौनम्, वर्म्,
सणवधणनणाः , कोपणि्, आत्मणनम्, शृर्ोनि, धणरर्ीर्म्
.

4. मञ्जष
ू ायाः सहायतया अिोधलधखतं सं वादं पूरयत – 1×5=5
अध्यणपकाः – िे देवेश ! नकं त्वं जणनणसस र्ि् निन्दूनणं प्रमरखाः उत्सवाः काः अस्ति?
दे वेशाः – आम्, (i) ............................................................................।
अध्यापकः – देवेर्! नकमथं मान्यते अयम् उत्सवः ?
दे वेर्ः – (ii) ..................................................................................।
अध्यापकः – त्वया उधचतम् उक्तम्। अस्मिन् नदने जनाः नकं कु वशस्मन्त?
दे वेर्ः – (iii) .................................................................................।
अध्यापकः – (iv) .............................................................................?
दे वेर्ः – रात्रौ लक्ष्मीपूजनं भवनत।
अध्यापकः – यथा सरस्वती नवद्ायाः देवी, तथा लक्ष्मीः कस्य देवी?
दे वेर्ः – गुरुवर ! (v) ..........................................................................।
अध्यापकः – शोभनम!् अधनु ा गृहं गच्छ।
मञ्जष
ू ा
1. दीपावल्ां रात्रौ नकं भवनत?
2. लक्ष्मीः िनस्य देवी अस्मि।
3. दीपावधलः नहन्दूनां प्रमुखः उत्सवः अस्मि।
4. अस्मिन् नदने श्रीरामचन्द्रः अयोध्याम् आगच्छत्।
5. अस्मिन् नदने जनाः स्वगृहाधण भूषयस्मन्त। दीपकान् प्रज्वालयस्मन्त।
अथवा
मञ्जष
ू ायाः सहायतया अिोधलधखतां कथां पूरनयत्वा पुनः धलखत – ½×10=5
एकस्तिन् (i) ………………. एकः (ii) ………..…… असत्यवादी च बालः वसनत ि।
तस्य अधभिानं श्यामः (iii) ………………….। सः सवशदा ग्रामीणजनान् तुदनत ि।
4
उपहासेन (iv) ………………… कथयस्मन्त ि – ‘धसंहः आगतः , धसंहः आगतः मां रक्षत।’
सवे ग्रामीणजनाः अनप तस्य (v) ...................... िावस्मन्त ि। श्यामः तान् कथयनत ि –
(vi) ‘................. युष्मान् मूखाशन् अकरवम्।’ सवे तिै क्रुध्यस्मन्त ि। एकदा सत्यमेव धसंहः
आगच्छत्। (vii) ……………. सिणर्िणर्ै आकणरर्ि्। तस्मिन ् (viii) .....................
(ix) ................... न आगच्छत्। पररणामतः धसंहः (x) ………….…… अमारयत्।
अत एव उक्तम् – ‘असत्यं कदानप न वक्तव्यम्।’

मञ्जष
ू ा
िम्, अिम्, आसीि्, कोऽनप, सवादण, ग्रणमे, धूिााः , रक्षणर्ै, साः , नदने।

‘ग’ भागः
अनुप्रयुक्तव्याकरणम् (25 अङ्काः )
5. ननदे शणनरसणरम् उत्तरि् – (के वलं प्रश्नचिरष्ट्यम्) ½×4=2
(i) अ,इ,ि्,प्,द् वर्ेषर काः वर्ााः िणलव्याः अस्ति?
(ii) वेदणाः इनि पदे कस्य वर्ास्य उच्चणरर्स्थणनं ‘कण्ठिणलराः ’ इनि अस्ति?
(iii) ख्,ि्,ट्,अ,ङ् वर्ेषर काः वर्ााः कण्ठ्याः न अस्ति?
(iv) ‘व्’ इनि वर्ास्य उच्चणरर् स्थणनं सलखि।
(v) स् इनि वर्ााः दन्त्याः अस्ति अथवण मूधन्य
ा ाः ?

6. अिोधलधखतवाक्येषु रेखानङ्कतपदे षु सस्मधं सस्मधच्छे दं वा कु रुत- (के वलं प्रश्नचतुष्टयम्) 1×4=4


(i) ब्रणह्मर्ाः रणज्ञण श्रणद्धणथं ननमसििाः ।
(ii) प्रदे शाः + अर्म् अिणस ाः त्यणज्याः एव।
(iii) धमाव्यणधाः िदरपदे शणि् ससनद्धम् अवणप्तवणन्।
(iv) इदं ननशम्य अष्टणवक्राः प्रनि + अवदि्।
(v) ममैिि् सौ णग्यं र्द् वणदृशणाः नवद्णंसाः मम पररषदं नव ूषर्ेर्राः ।

7. उसचिं नवकल्पं सचत्वण ररक्तस्थणनपूनिं कर रुि - - (के वलं प्रश्नचतुष्टयम्) 1×4=4


(i) मेवणडणसधपनिाः अरण्ये नवश्वणसपणत्ैाः ---------- सि सशलणर्णम् उपनवष्टाः आसीि्।
(क) टणाः (ख) टै ाः
(ग) टे भ्याः (घ) टणन्

5
(ii) पञ्चििे वसर्ािम् अस्ति र्ि्- ........... नवनण मनरष्य़स्य जीवनं व्यथाम् अस्ति।
(क) नवद्ा (ख) नवद्ायै
(ग) नवद्ाम् (घ) नवद्ायाम्
(iii) िदण ------------- उपरर एकण बलणकण नवष्टणम् उदसृजि्।
(क) मुनेः (ख) मरननाः
(ग) मरनननण (घ) मरननभ्याः
(iv) िे श्वेिके िो! ........... प्रनि गच्छ अध्यर्नणथाम।्
(क) गुरुणा (ख) गुरुः
(ग) गुरवे (घ) गुरुम्
(v) ....... वदणन्यगररवे िरवे नमोऽिर।
(क) तिै (ख) तम्
(ग) तस्य (घ) तान्

8. उधचतनवकल्पेन ररक्तस्थानानन पूरयत - (के वलं प्रश्नचतुष्टयम्) 1×4=4


(i) नपता ............... क्रीडनकं दापयनत।
(क) पुत्राय (ख) पुत्रम्
(ग) पुत्रस्य (घ) पुत्रण

(ii) ............... देर्भक्ताः सस्मन्त।
(क) भवान् (ख) भवन्तम्
(ग) भवतः (घ) भवन्तः
(iii) बालकाः ............... स्नानं कु वशस्मन्त।
(क) नद्ाः (ख) नद्ाम्
(ग) नदी (घ) नदीभ्यः
(iv) राजेर्ः ............... रसम् आनयनत।
(क) फलम् (ख) फलानन
(ग) फलानाम् (घ) फलैः
(v) अहं ............... गृहं ह्यः अगच्छम्।
(क) त्वया (ख) त्वम्
(ग) यूयम् (घ) तव

9. उधचतनवकल्पेन ररक्तस्थानानन पूरयत - (के वलं प्रश्नचतुष्टयम्) 1×4=4


(i) छात्राः श्वः नवद्ालयं न ...............।
(क) गच्छनत (ख) अगच्छन्
(ग) गनमष्यस्मन्त (घ) गच्छस्मन्त
6
(ii) वर्ं डी.ए.वी. नवद्यणलर्स्य छणत्णाः ...............।
(क) अस्मि (ख) िः
(ग) स्वः (घ) स्थः
(iii) कमशकरी वस्त्राधण ...............।
(क) क्षालयानम (ख) क्षालयतु
(ग) क्षालयधस (घ) क्षालयन्तु
(iv) ह्यः रनववासरः ...............।
(क) आसीत् (ख) आिाम्
(ग) आसन् (घ) आि
(v) युवां कदा पुरस्कारं ...............?
(क) लप्स्यते (ख) लप्स्यन्ते
(ग) लप्स्येथे (घ) लप्स्यध्वे

10. अिोधलधखतवाक्येषु रेखानङ्कतपदानां प्रकृ नत-प्रत्ययौ सं योज्य नवभज्य वा उधचतम् उत्तरं नवकल्पेभ्यः 1×3=3
धचत्वा धलखत - (के वलं प्रश्नत्रयम्)
(i) ब्राह्मणं दृष्ट् वा नकु लः तस्य चरणयोः अलुठत्।
(क) दृर्् + तुमुन् (ख) दृर्् + क््वा
(ग) दृर्् + ल्प् (घ) दृर्् + र्तृ
(ii) गम् + र्तृ नपपीलकः र्ोजनणनणं शिणन्यनप।
(क) गत्वा (ख) गन्तुम्
(ग) गच्छन् (घ) अवगम्य
(iii) अन्नदातः ! सेवकं पररत्यज्य कु त्र प्रस्मस्थतो भवान्?
(क) परर + त्यज् + तुमुन् (ख) परर + त्यज् + क््वा
(ग) परर + त्यज् + र्तृ (घ) परर + त्यज् + ल्प्
(iv) न कृ + िरमरन् समथोऽस्ति चचणं नवचणरम्।
(क) क्रेतुम् (ख) कतुशम्
(ग) कृ त्वा (घ) कु वशन्

11. उधचताव्ययपदै ः ररक्तस्थानानन पूरयत – (के वलं प्रश्नचिरष्टर्म्) ½×4=2


(i) एिि् ………. इव ज्ञणिम् अनर्ण।
(ii) प्रीिाः अष्टणवक्राः िं बहुनवधं ज्ञणनम् आत्मित्त्वं ……….. बोधर्नि।
(iii) प्रसीदिर वणन् अिं …….. नकं कररष्यणनम?
(iv) ……… स्वणनिाः नणम मरननाः नपपणसर्ण पीनडिोऽ वि्।
(v) फलानन .......... पराथाशय, वृक्षाः सत्पुरुषण इव।

7
मञ्जष
ू ा
तत्र, कथम्,अनप, एकदा, च

12. उधचतसङ्ख्यावणचकपदै ाः ररक्तस्थणनणनन पूरर्ि। (के वलं प्रश्नचतुष्टयम्) ½×4=2


(i) पृधथव्यां .............. (3) रत्नानन, जलमन्नं सुभानषतम्।
(ii) णमणशणिाः ........... (12) वषाशधण यावत् पञ्चनवंशनिसिस्रसैननकणनणं पणलनर्त्ीं सम्पनत्तं
प्रिणपणर् अपार्नि।
(iii) ........... (1) चन्द्रः तमो हस्मन्त।
(iv) मम समीपे ............. (96) रुप्यकाधण सस्मन्त।
(v) उद्ाने .......... (54) आम्रवृक्षाः सस्मन्त।

‘घ’ भागः
पनििणवबोधनम् (30 अङ्काः )
12. अिोधलधखतं गद्ांर्ं पनठत्वा प्रदत्तप्रश्नानाम् उत्तराधण सं स्कृ तेन धलखत – 5
अस्मि उज्जनयन्यां मािवः नाम नवप्रः । एकदा तस्य भायाश स्वबालापत्यस्य रक्षाथं तम्
अवस्थाप्य स्नातुं गता। अथ ब्राह्मणो राज्ञा श्राद्धाथं ननमधितः । ब्राह्मणः तु सहजदाररियात्
अधचन्तयत् – यनद सत्वरं न गच्छानम तदा अन्यः कधश्चत् श्राद्धाथं वृत्तः भवेत्। नकन्तु बालस्य
अत्र रक्षको नास्मि। भवतु धचरकालपाधलतम् इमं पुत्रनननवशर्ेषं नकु लं बालरक्षायां व्यवस्थाप्य
गच्छानम।
अ. एकपदेन उत्तरत। (के वलं प्रशनद्वयम्) ½×2=1
(क) नवप्रस्य नाम नकम् आसीत्?
(ख) ब्राह्मणः के न ननमधितः ?
(ग) कस्य भायाश स्नातुं गता?

आ. पूणशवाक्येन उत्तरत। (के वलं प्रशनद्वयम्)


1×2=2
(क) ब्राह्मणः नकम् अधचन्तयत्?
(ख) ब्रणह्मर्ाः कं बणलरक्षणर्णं व्यवस्थणप्य गच्छनि?
(ग) ब्रणह्मर्स्य मनसस काः सन्दे िाः आसीि्?
इ. ननदे शणनरसणरम् उत्तरि। (के वलं प्रश्नद्र्म्)
1×2=2
(क) ‘र्ीघ्रम्’ इनत अथे अत्र नकम् पदं प्रयुक्तम्?
(ख) ‘पुत्रनननवशर्ेषम्’ इनत पदस्य नकम् नवर्ेष्यपदं गद्ांर्े प्रयुक्तम्?
(ग) ‘गच्छानम’ इनत पदस्य कतृशपदं नकम्?

8
13. अिोधलधखतं पद्ांर्ं पनठत्वा प्रदत्तप्रशनानाम् उत्तराधण सं स्कृ तेन धलखत – 5

कीटोऽनप सुमनः सङ्गादारोहनत सतां धर्रः ।


अश्मानप दे वत्वं यानत महधभः सुप्रनतनष्ठतः ॥

अ. एकपदेन उत्तरत - (के वलं प्रशनद्वयम्) ½×2=1


(i) क: सतां धर्रः आरोहनत?
(ii) कै ः सुप्रनतनष्ठतः अश्मा अनप देवत्वं यानत?
(iii) अश्मण के षणं सशराः आरोिनि?

आ. पूणशवाक्येन उत्तरत - (के वलं प्रशनद्वयम्) 1×2=2


(i) सुमनः कु त्र आरोहनत?
(ii) अश्मण नकं र्णनि?
(iii) कीटाः कथं सिणं सशराः आरोिनि?
1×2=2
इ. ननदे शणनरसणरम् उत्तरि। (के वलं प्रश्नद्र्म्)
(i) ‘सुमनः ’ इनत कतृशपदस्य नक्रयापदं धलखत ?
(ii) ‘‘दुजशनैः ’ इनत पदस्य नवलोमपदं श्लोकात् धचत्वा धलखत?
(iii) ‘अश्मा’ इनि पदस्य नकं नवर्ेषणपदं पद्ांर्े प्रयुक्तम्?

14. अिोधलधखतं नाट्ांर्ं पनठत्वा प्रदत्तप्रश्नानाम् उत्तराधण सं स्कृ तेन धलखत – 5

नगरपालः - (तन्तुवायं प्रनत) भोः ! नकमेतत् करोनष?


तन्तुवायः - महार्य ! अहं त्रुनटतान् तन्तून् सं योजयानम।
नगरपालः - नकं पनठतोऽधस ?
तन्तुवायः - आम्, मया गुरुकु ले धर्क्षा गृहीता।
नगरपालः - नकं काव्यरचनां जानाधस?
तन्तुवायः - पश्यतु एव भवान्। तन्तुसंयोजने व्यग्रोऽहं कथं काव्यं कु याशम्?
नगरपालः - तनहश त्वया मया सह राजसभां गन्तव्यम् ?
तन्तुवायः - प्रसीदतु भवान्। तत्र गत्वा नकं कररष्यानम? दयस्व, मनय दयस्व। तत्र गमनेन मम
कायशहाननः भनवष्यनत।
नगरपालः - नणिं जणने। त्वर्ण गन्तव्यमेव। एष रणजदेशाः । नवसृज कणर्ाम्। झनटनि आगच्छ
मर्ण सणकम्।
अ. एकपदेन उत्तरत - (के वलं प्रशनद्वयम्) ½×2=1
(i) तन्तुवायः कु त्र धर्क्षां गृहीतवान्?
(ii) तन्तुवायः कस्मिन् काये व्यग्रः आसीत्?
(iii) िन्तरवणर्ाः कीदृशणन् िन्तून् सं र्ोजर्नि?

9
आ. पूणशवाक्येन उत्तरत - (के वलं प्रशनद्वयम्) 1×2=2
(i) तन्तुवायः अन्ते नकम् अवदत् ?
(ii) नगरपालः अन्ते नकम् अवदत् ?
(iii) रणज वन-गमनेन कस्य कणर्ािणननाः नवष्यनि?

इ. ननदे शणनरसणरम् उत्तरि। (के वलं प्रश्नद्र्म्) 1×2=2


(i) ‘प्रसन्नः भवतु’ इनत अथे गद्ांर्े नकं पदं प्रयुक्तम् ?
(ii) ‘तन्तून्’ पदस्य नकं नवर्ेषणपदं नाट्ांर्े प्रयुक्तम्?
(iii) ‘सं योजयानम’ नक्रयायाः कतृशपदं नकम्?

15. रेखानङ्कत-पदानन आिृत्य प्रश्नननमाशणं कु रुत - (के वलं प्रश्नपञ्चकम्) 1×5=5


(i) दे श क्िे िर दर्स्व।
(ii) ब्रणह्मर्ी पनिव्रिण आसीि्।
(iii) सवे स ल्णाः नवलपस्तन्त।
(iv) वृक्षणर्रवदे ाः मिनषापरणशरेर् नवचररिाः ।
(v) उत्सणिविणं नकसञ्चद् असणध्यं नणस्ति।
(vi) ‘नणिं बलणकण’ इनि ब्रणह्मण्यण कसथिम्।

16. मञ्जष
ू ातः समुधचतपदानन धचत्वा अिोधलधखत-श्लोकस्य अन्वयं पूरयत – ½×4=2
भारतं वतशते मे परं सम्बलं , भारतं ननत्यमेव िरानम नप्रयम्।
भरतेनास्मि मे जीवनं जीवनं , भारतायानपशतं मेऽधखलं चेनष्टतम्।।

अन्वयः - भारतं मे (i) ……… वतशते। (ii) ………… भारतं ननत्यमेव िरानम। भारतेन मे
जीवनं (iii) ……………अस्मि। मे अधखलं चेनष्टतं (iv) ……… अनपशतम् अस्मि।
मञ्जष
ू ा-

भारताय, सम्बलम्, जीवनम् नप्रयम्

अथवा
मञ्जष
ू ायाः साहाय्येन श्लोकस्यभावाथे ररक्तस्थानानन पूरनयत्वा पुनः धलखत -
½×4=2
कल्पद्रुमाः कस्तल्पिमेव सूिे, सण कणमधरक् कणनमिमेव दोस्ति।
सचन्तणमसर्सिस्तन्तिमेव दत्ते, सिणं नि सङ्े ाः सकलं प्रसूि॥

णवणथााः –
अस्य णवाः अस्ति र्ि् (i) ………………………. के वलम् अनररोधे कृ िे सनि
एव अ ीष्टणं (ii) ……….. पूरर्नि। एवमेव (iii) ………… अनप प्रणथानणर्णाः अनन्तरमेव

10
इस्तच्छिं र्च्छनि। सचन्तणमसर्ाः अनप सचन्तनणि् परमेव (iv) ……………. पूरर्नि। के वलं
सज्जनणनणं सङ्निाः एव र्णचनणं नवनण एव सवं ददणनि।
मञ्जष
ू ा

कणमधेनराः , कणमनणाः , कणमनणम्, कल्पवृक्षाः

18. अधोसलसखिवणक्येषर रेखणनङ्िपदणनणं प्रसङ्णनरकूलम् उसचिणथा सचत्वण सलखि- (के वलं प्रश्नचिरष्टर्म्) 1×4=4
(i) त्वदीया जननी िन्या।
(क) जानकी (ख) मातृभूनमः
(ग) भनगनी (घ) जन्मदात्री
(ii) सा धभक्षाम् आदाय मुनेः अस्मन्तकम् आगता ।
(क) गृहम् (ख) अन्ते
(ग) समीपम् (घ) नगरम्
(iii) काः िे उपणध्यणर्णि् अनिशर्ाः प्रणप्ताः ?
(क) आचायाशत् (ख) नमत्रात्
(ग) गृहात् (घ) आपणात्
(iv) गौरवं प्रणप्यिे दणनणि्।
(क) िनम् (ख) सम्मानः
(ग) नवद्ा (घ) वाहनम्
(v) सवे स ल्णाः नवलपस्तन्त।
(क) रुदस्मन्त (ख) नृत्यस्मन्त
(ग) हसस्मन्त (घ) िावस्मन्त
19. मञ्जष
ू णर्णाः सिणर्िर्ण कथणपूनिं कृ त्वण कथणं परनाः सलखि। ½×8=4
अष्टणवक्रस्य नपिण रणजषेाः …..…. स णं नवद्सभाः सि शणस्त्रणथणार् गिाः आसीि्। अष्टणवक्राः
……. अपृच्छि्-मणिाः ! क्व आिे मे नपिण ? मणत्ण अनरमिाः अष्टणवक्राः …… गिाः । पस्तििणाः िं
वक्रदेिं बणलं दृष्ट्वण ………. प्रणर न्त। अष्टणवक्राः पस्तििणनणं चेनष्टिं दृष्ट्वण उच्चैाः अिसि्। जनकाः
अपृच्छि्- ो ……… ! नकमथं िससस ? अष्टणवक्राः उवणच- एिे मे देिं दृष्ट्वण िसस्तन्त, अिम्
एिेषणं ……… दृष्ट्वण िसणनम। िे रणजन् ! नकं ………. देिे आत्मणऽनप वक्राः वनि ?
अष्टणवक्रस्य …..……. सवे प्र णनविणाः अ वन्। जनकाः प्र णनविाः सन् अष्टणवक्रणर् नकमनप
दणिरम् इच्छनि। जनकाः ……… अष्टणवक्रणर् र्च्छनि इच्छनि। जनकाः परणसजिाः ूत्वण अष्टवक्रस्य
पणदर्ोाः पिनि।
मञ्जष
ू ण

िससिरम्, स्वमनाः , अष्टणवक्र, मूखािणम्, शणस्त्रपणस्तित्येन, मणिरम्, राजसभाम्, जनकस्य

-------------0000--------------
11

You might also like