Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

प्रथमाभ्यासपरीक्षा । PRACTICE TEST - 1 .

( 2021 - 2022 )
कक्षा : नवमी ( IX ) संस्कृ तम् SANSKRIT CODE ( 122 ) अवधि: : होरात्रयम् पूर्ााङ्का: - 80
धनर्देशााः - अधस्मन् प्रश्नपत्रे द्वौ भागौ स्ताः । " अ " भागे बहुधवकल्पात्माकााः प्रश्नााः " आ " भागे च वर्ानात्मकााः प्रश्नााः सधतत ।
प्रत्येकंभागम् अधिकृ त्य उत्तराधर् एकधस्मन् स्थाने क्रमेर् लेखनीयाधन ।
प्रश्नसंख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया ।
सवेषां प्रश्नानाम् उत्तराधर् संस्कृ तेन लेखनीयाधन ।
प्रश्नानां धनर्देशााः ध्यानेन अवश्यं पठनीयााः ।
********************************************************************************************************************************************
“ अ ” भाग: ( PART - 1 ) ( बहुधवकल्पात्माका: प्रश्ना: ) 40 अङ्का: खण्ड: - “ क ” ( SECTION - A ) अनुप्रयुक्त - व्याकरर्म् - 25 अङ्का:

1. अिोधलधखतवाक्येषु रे खाखाधङ्कतपर्दानां सनतिं सधतिधवच्छेर्दं वा प्रर्दत्त - धवकल्पेभ्य: धचत्वा धलखत - ( के वलं प्रश्नचतुष्टयम् ) 1x 4=4
(i) सुख + अथी = .............. त्यजेत् धवद्याम् । ( क ) सुख अथी ( ख ) सुखेअथी ( ग ) सुखाथी
( ii ) र्देवरषााः नारर्दाः नारायर् ! नारायर् ! इधत वर्दधत । ( क ) र्दे व + ऋधषाः (ख) र्देव + अऋधषाः ( ग ) र्देव + अररषु
( iii ) शबर्दााः अच् + अततााः = ......... , हलततााः च भवधतत । ( क ) अचततााः (ख) अजततााः ( ग ) अजाततााः
( iv ) रे खाधङ्कत - पर्दानां प्रश्नधनमाार्ं कु रुत = .. + .. कु रुत ।( क ) प्रश्नधनमाार् + कु रुत ( ख ) प्रश्नधनमाानम् + कु रुत ( ग ) प्रश्नधनमाार्म् + कु रुत
(v ) मानो धह = ......... + ......... महतां िनम् । ( क ) मानाः + धह (ख) मानााः + धह ( ग ) मान + धह

( Tips should be remembered. :- (i) Xअ + Yअ = Z आ ( ii ) गुर् - ए , ओ & अर् | ( iii ) वगा - 1 to 3 |


( iv ) X म् = Z - अनुस्वाराः | ( v ) Z ( न् + अ + उ ) = नो = X ( न् + अ + : ) नाः | - Z - ओ ( उत्वम् ) | )

2. प्रर्दत्तधवकल्पेभ्य: उधचत - शबर्दरूपं धचत्वा वाक्याधन पूरयत - ( के वलं प्रश्नचतुष्टयम् ) 1x 4=4


(i) अध्यापकाः .................. गृहकायााधर् स्वीकरोधत | (क) छात्रााः (ख) छात्रार्ां ( ग ) छात्रेषु
( ii ) माता ................. जलं र्दर्दाधत । (क) पुत्रर्
े (ख) पुत्रे ( ग ) पुत्राय
( iii ) मम धपता ............. पृच्छधत । (क) मां (ख) अहं (ग) अस्माकं नां
( iv ) धहमालये ................ तपाः कु वाधतत । ( क ) सािुाः (ख) सािवाः (ग) सािून्
(v) बालकााः .............. सह क्रीडधतत । (क) बाधलकानां (ख) बाधलकाभ्याः ( ग ) बाधलकाधभाः

3. प्रर्दत्तधवकल्पेभ्य: उधचत - िातुरूपं धचत्वा वाक्याधन पूरयत - ( के वलं प्रश्नचतुष्टयम् ) 1x 4=4


(i) बाधलके ज्ञानं .................... । ( क ) लभतते (ख) लभते ( ग ) लभेते
( ii ) वयं ह्य: पार्दकतर्दुकेन ................... । ( क ) अक्रीडाव ( ख ) अक्रीडम् ( ग ) अक्रीडाम
( iii ) करोनाकाले वृद्धा: बधह: मा .................. । (क) गच्छेय:ु (ख) गच्छेत् ( ग ) गच्छेताम्
( iv ) इर्दानीं छात्र: धवद्यालये ................... । (क) भधवष्यत: (ख) भधवष्यधत (ग) भधवष्यधतत
(v) अहं धमत्राय फलाधन ................... । ( क ) नयाम: (ख) नयाधम (ग) नयाव:

4. उपपर्दधवभक्त्यनुसारं प्रर्दत्तधवकल्पेभ्य: उधचतं पर्दं धचत्वा वाक्याधन पूरयत - ( के वलं प्रश्नचतुष्टयम् ) 1x 4=4
(i) ........ धवना प्रकाश: नाधस्त । (क) सूयाःा (ख) सूयर्
े ( ग ) सूये
( ii ) ............ प्रसार्दं रोचते । ( क ) भक्ते न (ख) भक्तानां ( ग ) भक्ते भ्याः
( iii ) पुत्री ........ धिह्यधत । (क) जनके (ख) जनकं (ग) जनकात्
( iv ) चौर: ........... धबभेधत । (क) रक्षकभट: (ख) रक्षकभटात् (ग) रक्षकभटम्
(v) ........ उपरर फलाधन सधतत । ( क ) वृक्षस्य (ख) वृक्षााः (ग) वृक्षष
े ु

5. अिोधलधखतवाक्येषु रे खांककतपर्देषु प्रकृ धत - प्रत्ययौ धवभज्य संयोज्य वा प्रर्दत्त - धवकल्पेभ्य: धचत्वा धलखत - ( के वलं प्रश्नचतुष्टयम् ) 1 x 4 = 4
(i) छात्राः धवद्यालयं गततुम् इच्छधत । (क) गम् + ल्यप् (ख) गम् + क्त्वा ( ग ) गम् + तुमन
ु ्
( ii ) बालक: क्रीड् + क्त्वा गृहं गच्छधत । (क) क्रीधडत्वा (ख) क्रीधडतवान् ( ग ) क्रीधडतुं
( iii ) “ करोना काले ” जना: गृहेभ्य: बधह: न गम् + क्तवतु । (क) गतवान् (ख) गतवततौ ( ग ) गतवतताः
( iv ) धपता पुत्रस्य प्रगधतपत्रं समीक्ष्य प्रसन्नाः भवधत । ( क ) सम् + ईक्ष् + क्त्वा ( ख ) सम् + ईक्ष् + तुमुन् ( ग ) सम् + ईक्ष् + ल्यप्
(v) बाधलका परीक्षां सम्यक् धलख् + क्तवतु । (क) धलधखत्वा (ख) धलधखतवान् ( ग ) धलधखतवती
6. अिोधलधखतवाक्येषु अङ्कानां स्थानेषु प्रर्दत्त - धवकल्पेभ्य: उधचत - संख्यावाचक - पर्दं धचत्वा धलखत - ( के वलं प्रश्नत्रयम् ) 1 x 3 = 3
(i) पुस्तकालये ......... 4 ........ बाधलका: पठधतत । (क) चत्वार: (ख) चतस्र: ( ग ) चत्वारर
( ii ) क्रीडाक्षेत्रे ..... 1 ....... बालक: िावधत । (क) एकाः ( ख ) एकम् ( ग ) एका
( iii ) मम समीपे ..... 3 ....... फलाधन सधतत । (क) त्रयाः (ख) धतस्राः (ग) त्रीधर्
( iv ) आकाशे ...... 2 ...... खगौ धवहरत: । (क) द्वौ (ख) द्वे (ग) द्वयोाः

7. अिोधलधखतवाक्येषु रे खांककतपर्देषु धवद्यमानं उपसगं प्रर्दत्त - धवकल्पेभ्य: धचनुत - ( के वलं प्रश्नद्वयम् ) 1x2 =2
(i) छात्र: श्लोकं पर्दच्छेर्देन अधिगच्छधत । (क) अ ( ख ) अि ( ग ) अधि
( ii ) भाग्यनगरे धनजान - प्रर्देश: नाधस्त । (क) धन ( ख ) धनर् ( ग ) धनर
( iii ) गङ्गा धहमालयात् प्रभवधत । (क) प्रभ ( ख ) उप (ग) प्र
खण्ड: - ख ( SECTION -B ) परठत - अवबोिनम् - 15 अङ्का:
8. रे खाधङ्कत - पर्दाधन आिृत्य प्रर्दत्त - धवकल्पेभ्य: समुधचतं प्रश्नवाचकपर्दं धचनुत - ( के वलं प्रश्नपञ्चकम् ) 1x5=5
(i) िमासवास्वं श्रुत्वा अविायाताम् । ( क ) कु त्र ( ख ) काः ( ग ) ककं
( ii ) कु क्कु राः मानुषार्ां धमत्रम् अधस्त । ( क ) के षां ( ख ) कां ( ग ) काः
( iii ) तपोर्दत्ताः धवद्याध्ययनाय गुरुकु लम् अगच्छत् । ( क ) कया ( ख ) ककमथं ( ग ) कस्मात्
( iv ) ग्रामे धनिाना स्त्री अवसत् । ( क ) का ( ख ) कीर्दृशी ( ग ) कया
(v) वनवृक्षााः धनरवावक
े ं धछद्यतते । ( क ) कााः ( ख ) काः ( ग ) के
( vi ) चतर्दनाः काशीधवश्वनाथस्य कृ पया धप्रयं धनवेर्दयधत । ( क ) कस्य ( ख ) कस्यााः ( ग ) कासां

9. अिोधलधखतवाक्येषु रे खांककतपर्दानां प्रसङ्गानुकूलम् प्रर्दत्त - धवकल्पेभ्य: उधचताथं धचनुत - ( के वलं प्रश्नचतुष्टयम् ) 1x4=4
(i) पृधथवी , जलं , तेजो , वायुाः , आकाशश्चास्यााः प्रमुखाधन तत्त्वाधन । (क) पधवत्रं ( ख ) तोयं ( ग ) समीराः
( ii ) धनवताय मनतं नीचां परर्दाराधभमषानात् । ( क ) अतयसोर्दरी ( ख ) अतयभायाा ( ग ) अतयगृहं
( iii ) तेन सह के धलधभाः कालं क्षेप्ुं तर्दा कोsधप न वयस्येषु उपलभ्यमानाः आसीत् । ( क ) कलाधभाः (ख) कालेन ( ग ) क्रीडाधभाः
( iv ) वृत्तं यत्नेन संरक्षेत् धवत्तम् एधत च याधत च । (क) चररत्रम् ( ख ) िनम् ( ग ) धववरर्म्
(v) सवे आश्चयेर् चतर्दनम् अतयोतयं च पश्यधतत । (क) अतयं (ख) इतरं ( ग ) परस्परं
10. अिोधलधखत - वाक्येभ्य: भाधषककायासम्बद्धानां प्रश्नानां धनर्देशानुसारं समुधचतम् उत्तरं प्रर्दत्त - धवकल्पेभ्य: धचनुत - ( के वलं प्रश्नषट्कम् ) 1 x 6 = 6
(i) “ प्रहरषाता बाधलका धनद्रामधप न लेभे ” इत्यधस्मन् वाक्ये कक्रयापर्दं ककम् अधस्त ? ( क ) बाधलका ( ख ) लेभे ( ग ) धनद्रां
( ii ) “ भो नधतर्दधन ! तव कृ पया तु अहं िधनकाः भधवष्याधम ” इत्यधस्मन् वाक्ये कतृप
ा र्दं ककं प्रयुक्तम् ? ( क ) अहं ( ख ) तव ( ग ) कृ पया
( iii ) “ ननु भूयो द्रक्ष्याधम क्रुद्धस्य उपाध्यायस्य मुखम् ” इत्यधस्मन् वाक्ये धवशेषर्पर्दं ककं म् ? ( क ) मुखम् ( ख ) उपाध्यायस्य ( ग ) क्रुद्धस्य
( iv ) “ आरम्भगुवी क्षधयर्ी क्रमेर् लघ्वी पुरा वृधद्धमती च पश्चात् ” इत्यधस्मन् वाक्ये “ लघ्वी ” इधत पर्दस्य धवलोमपर्दं ककम् ?
( क ) गुवी ( ख ) क्रमेर् ( ग ) वृधद्धमती
(v) “ नार्दधतत सस्यं खलु वाररवाहााः ” इत्यधस्मन् वाक्ये “ मेघााः ” इधत पर्दस्य पयाायपर्दं ककं प्रयुक्तम् ? ( क ) सस्यं ( ख ) वाररवाहााः ( ग ) अर्दधतत
( vi ) “ अहमधस्म तपोर्दत्ताः ” इत्यधस्मन् वाक्ये कक्रयापर्दं ककम् अधस्त ? ( क ) अहं ( ख ) अधस्म ( ग ) तपोर्दत्ताः
( vii ) “जना बहुमूल्याधन वस्तूधन नाशयधतत ” इत्यधस्मन् वाक्ये धवशेष्यपर्दं ककं प्रयुक्तम् ? ( क ) जनााः ( ख ) बहुमूल्याधन ( ग ) वस्तूधन
( viii ) “ हाधनस्तु तेषां धह सरोवरार्ां येषां मरालाः सह धवप्रयोगाः ” इत्यधस्मन् वाक्ये “ नाशाः ” इधत अथे ककं पर्दम् अधस्त ?
( क ) तेषां ( ख ) हाधनाः ( ग ) मरालाः

“ आ ” भागाः ( वर्ानात्मकााः प्रश्नााः ) 30 अङ्कााः “ खण्डाः ” - ख ( SECTION - C ) ( अपरठत - अवबोिनम् ) - 10 अङ्कााः

Q.NO.11. अिोधलधखत - गद्यांशं परठत्वा प्रर्दत्तप्रश्नानाम् उत्तराधर् संस्कृ तेन धलखत -

अहं प्रवीर्ाः | मम गृहस्य समीपम् एकम् अधतधवशालम् उपवनम् अधस्त | तधस्मन् उपवने अनेके वृक्षााः सधतत | वृक्षे अनेकाधन नीडाधन सधतत | नीडेषु
धवधविााः खगााः वसधतत | यद्यधप वृक्षे अनेकाधन नीडाधन सधतत परं तेषु अतीव िेहाः वताते | पारस्पररकिेहेन तेषां जीवनिारा धनबाािा
गच्छधत | एकर्दा एकाः चपलाः वानराः तत्र आगच्छधत | साः वृक्षे इतस्तताः भ्रमधत तेषां खगानां नीडाधन अधप कषाधत भूमौ धक्षपधत च | अनेन ते खगााः
र्दुाःधखतााः भवधतत परं ते हतोत्साधहतााः न भवधतत | सवे धमधलत्वा धचततयधतत “ कथं एतस्य र्दुष्टवानरस्य प्रकोपेन अस्माकं रक्षा भधवष्यधत ” ? इधत |
ते उपायम् अधचततयन् - “ चञ्चुधभाः तस्य वानरस्य शरीरे प्रहारम् कु मााः ” इधत | यर्दा वानराः आगच्छत् तर्दा सवे खगााः एकधत्रतााः भूत्वा
उपायानुसारम् एव प्रहारम् अकु वान् | तेन साः वानराः पीधडताः अभवत् एवं पुनाः कर्दाधप तत्र च न आगच्छत् |
अताः उधचतम् एव उक्तम् - “ सङ्घे शधक्ताः कधलयुगे ” |

I. एकपर्देन उत्तरत - ( के वलं प्रश्नद्वयम् ) 1x 2 =2 (क) कस्य गृहस्य समीपम् उपवनम् अधस्त ?
(ख) वृक्षे काधन सधतत ?
(ग) कस्य प्रकोपेन खगानां बािा भवधत ?
II . पूर्ावाक्येन उत्तरत - ( के वलं प्रश्नद्वयम् ) 2 x 2 = 4 (क) सवे खगााः ककम् अधचततयन् ?
(ख) तेषाम् उपायाः काः आसीत् ?
(ग) के षु िेहाः आसीत् ?
III . अनुच्छेर्दस्य उधचतं शीषाकं धलखत - 1

IV . धनर्देशानुसारं प्रर्दत्त - धवकल्पेभ्य: उधचतम् उत्तरं धचनुत - ( के वलं प्रश्नत्रयम् ) 1x 3 = 3


(क) “ वृक्षे अनेकाधन नीडाधन सधतत ” इत्यधस्मन् वाक्ये कतृप
ा र्दं ककम् ? ( अ ) वृक्षे ( ब ) नीडाधन ( स ) सधतत
(ख) “ बहवाः ” इधत अथे ककं पर्दमधस्त ? ( अ ) खगााः ( ब ) नीडाधन ( स ) अनेके
(ग) “ नीडेषु धवधविााः खगााः वसधतत ” इत्यधस्मन् वाक्ये धवशेष्यपर्दं ककमधस्त ? ( अ ) खगााः ( ब ) धवधविााः ( स ) वसधतत
(घ) “ आकाशे ” इधत पर्दस्य धवलोमपर्दं ककमधस्त ? ( अ ) पवाते ( ब ) भूमौ ( स ) समुद्रे
खण्ड: - घ ( SECTION -D ) रचनात्मकं कायाम् - 15 अङ्का:
12. धमत्रं प्रधत अिोधलधखतं पत्रं मञ्जूषाप्रर्दत्तशबर्द: पूरधयत्वा पुन: धलखत । ½ x 10 = 5
यमुनाछात्रावासात् ,
कर्दनाङ्क: ...........
धप्रय धमत्र मािव ,
( i ) ................. ।
अत्र कु शलं तत्रास्तु । अहं ( ii ) .................... सज्जायां व्यस्त: आसम् । अत: धवलम्बेन तव पत्रस्य उत्तरं र्दर्दाधम । अधस्मन् वषे मयाधप
गर्ततत्रकर्दवसस्य शोभायात्रायां भाग: ( iii ) ............... । अस्माकं धवद्यालयस्य छात्रा: राजपथे ( iv ) ................. प्रर्दशानम् अकु वान् । अहं गरबानृत्यस्य
( v ) .................. आसम् । छात्रार्ां राष्ट्रगानस्य ओजस्वी ध्वधन: ( vi ) ............... गुधितम् अकरोत् । स्वराष्ट्रस्य सतयबलानां पराक्रमप्रर्दशानाधन ,
धवधचत्रवर्ानाधन पररर्दृश्याधन , ( vii ) ..................... च र्दृष्ट्वा अहं गौरवाधतवत: अधस्म । ( viii ) .................... बाल्यावस्थाया: स्वप्न: तत्र पूर्ा:
जात: । भवताः ( ix ) ................. प्रधत मम प्रर्ामािधलाः ।

भवत:
( x ) .............. महेश: ।
मञ्जूषा :- गृहीत: , धपतरौ , नमस्ते , मम , धमत्रम् ,

* राजपथम् , लोकनृत्यस्य , लोकनृत्याधन , गर्ततत्रकर्दवससमारोहस्य , प्रमुखसञ्चालक: ।


“ खण्डाः ” - ग रचनात्मकं कायाम् - 8 अङ्कााः
13. अि: प्रर्दत्तं धचत्रं र्दृष्ट्वा मञ्जूषायां प्रर्दत्तशबर्दानां सहायतया पञ्च वाक्याधन संस्कृ तेन धलखत - 1x5=5

मञ्जूषा बालकाः , यतत्रेर् , पुस्तकम् , पठत् , द्वौ बालकौ , पश्यधत , पार्दकतर्दुकेन , धचत्रफलके , बाधलका , कीडताः , धनमाार्े , धचत्रम् ।

अथवा ( OR )
मञ्जूषाप्रर्दत्तपर्दानां साहाय्येन धनम्नधलधखतं धवषयम् अधिकृ त्य पञ्चधभ: संस्कृ तवाक्य: एकम् अनुच्छेर्दं धलखत ।
“ भारतभूधम: ”

अस्माकम् , अयम् , र्देशाः , भारतवषाम् , धहमालयात् , रामेश्वरपयाततम् , नद्याः , गङ्गा , यमुना , गोर्दावरी-प्रभृतयाः ,
मञ्जूषा
अत्र , काशी , प्रयागाः , मथुरा , तीथानगराधन , जातााः , अत्रव , राम-कृ ष्र्-गौतमााः , ग्रामप्रिानाः , कृ धषप्रिानाः ।

14. अिोधलधखताधन वाक्याधन संस्कृ तभाषया अनूद्य धलखत - ( के वलं वाक्यपञ्चकम् ) 1x5=5
(i) उतहोंने काया ककया । They did the work. ते कायाम् अकु वान् | ( कृ तवान् / क्रुतवततौ / कृ तवतताः )
( ii ) तुम र्दोनों नगर जाओ । Both of you should go to city .
( iii ) आप लोग शोर न करें । You all should not make noise.
( iv ) धचककत्सक र्दवा र्देगा । Doctor will give the medicine.
(v) सधनक र्देश की रक्षा करें गे । Soliders will protect the country.
( vi ) धखलाडी खेलता ह । A player plays.
( vii ) लडका जल लाया । A boy has brought the water.
( viii ) हम र्दोनों क्या र्देखे ? What we both have seen ?
खण्ड: - ङ ( SECTION - E ) परठत - अवबोिनम् 15 अङ्का:

15. अिोधलधखतं गद्यांशं परठत्वा प्रर्दत्त - प्रशनानाम् उत्तराधर् संस्कृ तेन धलखत - 3

अत एव अस्माधभाः प्रकृ धत: रक्षर्ीया । तेन च पयाावरर्ं रधक्षतं भधवष्यधत । प्राचीनकाले लोकमङ्गलाशाधसन ऋषयो वने धनवसधतत स्म । यतो धह
वने एव सुरधक्षतं पयाावरर्मुपलभ्यते स्म । तत्र धवधविााः धवहगााः कलकू धजतश्रोत्ररसायनं र्दर्दधत । सररतो धगररधनर्ाराश्च अमृतस्वार्दु धनमालं जलं प्रयच्छधतत ।
वृक्षा लताश्च फलाधन पुष्पाधर् इतिनकाष्ठाधन च बाहुल्येन समुपहरधतत । शीतल - मतर्द - सुगति - वन - पवना औषिकल्पं प्रार्वायुं धवतरधतत ।
परततु स्वाथाातिो मानवस्तर्देव पयाावरर्मद्य नाशयधत । स्वल्पलाभाय जना बहुमूल्याधन वस्तूधन नाशयधतत । यतत्रागारार्ां धवषाक्तं जलं नद्यां
धनपात्यते येन मत्स्यार्दीनां जलचरार्ां च क्षर्ेनव नाशो जायते । नर्दीजलमधप तत्सवाथाऽपेयं जायते ।

I. एकपर्देन उत्तरत - ( के वलं प्रश्नद्वयम् ) ½ x2=1 क) काः प्रकृ धत: रक्षर्ीया ?


ख) यतत्रागारार्ां कीर्दृशं जलं नद्यां धनपात्यते ?
ग) पवना औषिकल्पं ककं धवतरधतत ?
II . पूर्ावाक्येन उत्तरत - ( के वलं प्रश्नद्वयम् ) 1x2=2 क) स्वल्पलाभाय जना ककं कु वाधतत ?
ख) वने ककम् उपलभ्यते ?
ग) वने धवहगााः ककं र्दर्दधत ?

16. अिोधलधखतं पद्यांशं परठत्वा प्रर्दत्त - प्रशनानाम् उत्तराधर् संस्कृ तेन धलखत - 3

धनवताय मनतं नीचां परर्दाराधभमशानात् ।


न तत्समाचरे द्धीरो यत्परोऽस्य धवगहायत
े ् ॥

I. एकपर्देन उत्तरत - ( के वलं प्रश्नद्वयम् ) ½ x2=1 क) अधस्मन् श्लोके काः रावर्ं प्रधत वर्दधत ?
ख) साः कीर्दृशीं मनतं धनवताय इधत वर्दधत ?
ग) काः अनुधचतं कायाम् न समाचरे त् ?
II . पूर्ावाक्येन उत्तरत - ( के वलं प्रश्नद्वयम् ) 1x2=2 क) जटायुाः रावर्ं ककं वर्दधत ?
ख) िीराः ककं न समाचरे त् ?
ग) काः नीचां मनतं र्दशायधत ?

17. अिोधलधखतं नाट्ांशं परठत्वा प्रर्दत्त - प्रशनानाम् उत्तराधर् संस्कृ तेन धलखत - 3

तपोर्दत्ताः :- आश्चयाम् ! धसकताधभरे व सेतुं कररष्यधस ? धसकता जलप्रवाहे स्थास्यधतत ककम् ? भवता धचधतततं न वा ?
पुरुषाः :- ( सोत्प्रासम् ) धचधतततं धचधतततम् । सम्यक् धचधतततम् । नाहं सोपानमागैरट्टमधिरोढु ं धवश्वधसधम । समुत््लुत्यव गततुं क्षमोऽधस्म ।
तपोर्दत्ताः :- ( सव्यङ्ग्यम् ) सािु सािु ! आिनेयम्यधतक्रामधस ।
पुरुषाः :- ( सधवमशाम् ) कोऽत्र सतर्देहाः ? ककञ्च ,
धवना धल्यक्षरज्ञानं तपोधभरे व के वलम् ।
यकर्द धवद्या वशे स्युस्ते , सेतरु े ष तथा मम ॥

I. एकपर्देन उत्तरत - ( के वलं प्रश्नद्वयम् ) ½ x2=1 क) “ आश्चयाम् ” इधत काः वर्दधत ?


ख) आिनेयम् अधप काः अधतक्रामधत ?
ग) पुरुषाः काः अधिरोढु ं धवश्वधसधत ?
II . पूर्व
ा ाक्येन उत्तरत - ( के वलं प्रश्नद्वयम् ) 1x2=2 क) तपोर्दत्ताः सव्यङ्ग्यम् ककं वर्दधत ?
ख) तपोर्दत्तस्य तपोधभाः एव कााः वशे स्युाः ?
ग) ककं धल्यक्षरज्ञानं धवना धवद्या प्रा्यते ?

18. मञ्जूषात: समुधचतपर्दाधन धचत्वा अिोधलधखत - श्लोकस्य अतवयं पूरयत - ½x4=2


सा तर्दा करुर्ा वाचो धवलपतती सुर्दाःु धखता ।
वनस्पधतगतं गृध्रं र्दर्दशाायतलोचना ॥

अतवय: :- तर्दा सा ( 1 ) ............ सुर्दाःु धखता करुर्ा ( 2 ) ............. धवलपतती ( 3 ) ............. गृध्रं ( 4 ) ............... ।

मञ्जूषा :- र्दर्दशा , आयतलोचना , वनस्पधतगतं , वाच: ।


*
19. अिोधलधखत - कथांशं समुधचत - क्रमेर् धलखत - ½x8=4
i. काकाः तस्य एकां मञ्जूषां र्दर्दाधत ।
ii. कनस्मंधश्चत् ग्रामे धनिाना वृद्धा वसधत स्म ।
iii. बाधलका काकस्य गृहं गच्छधत ।
iv. तस्यााः र्दुधहता धवनम्रा मनोहरा च आसीत् ।
v. काकाः बाधलकां स्वगृहम् आगततुं कथयधत ।
vi. माता सूयाातपे तण्डु लाधन्नधक्ष्य तेषां खगेभ्याः रक्षाथं बाधलकाम् आकर्दशधत ।
vii. तण्डु लान् खार्दततं काकं र्दृष्ट्वा बाधलका रोकर्दधत ।
viii. एकाः सुवर्ााः काकाः तण्डु लान् भक्षयधत ।
******************************************************************** इधत शम् ************************************************************************
प्रथमाभ्यासपरीक्षा । ( 2021 - 2022 ) उत्तराधर् । KEY . कक्षा :- नवमी , CODE ( 122 ) संस्कृ तम् SANSKRIT पूर्ााङका: - 80
“ अ ” भाग: ( PART - 1 ) ( बहुधवकल्पात्माका: प्रश्ना: ) 40 अङ्का: खण्ड: - “ क ” ( SECTION - A ) अनुप्रयुक्त - व्याकरर्म् - 25 अङ्का:
1. = सुखाथी , = र्देव + ऋधष: , = अजततााः , = प्रश्नधनमाार्म् + कु रुत , = मान: + धह | -4
2. छात्रार्ां , पुत्राय , मां , सािवाः , बाधलकाधभाः | -4
3. लभेते , अक्रीडाम , गच्छेय:ु , भधवष्यधत , नयाधम | -4
4. सूयर्
े , भक्ते भ्याः , जनके , रक्षकभटात् , वृक्षस्य | -4
5. गम् + क्त्वा , क्रीधडत्वा , गतवतताः , सम् + ईक्ष् + ल्यप् , धलधखतवती | -4
6. चतस्राः , एकाः , त्रीधर् , द्वौ | -3
7. अधि , धनर् , प्र | -2
खण्ड: - ख ( SECTION - B ) परठत अवबोिनम् - 15 अङ्का:
8. ककं , के षां , ककमथं , कीर्दृशी , के , कस्य | -5
9. तोयं , अतयभायाा , क्रीडाधभाः , िनम् , परस्परं | -4
10. लेभे , अहं , क्रुद्धस्य , गुवी , वाररवाहााः , अधस्म , वस्तूधन , हाधनाः | -6

“ आ ” भाग: ( PART -2 ) वर्ानात्मका: प्रश्ना: - 40 अङ्का: खण्ड: - ग ( SECTION -C ) अपरठत - अवबोिनम् - 10 अङ्का:
11. I. प्रवीर्स्य , नीडाधन , र्दुष्टवानरस्य || -2
II. .... “ कथं एतस्य र्दुष्टवानरस्य प्रकोपेन अस्माकं रक्षा भधवष्यधत ” ? इधत.... |
.... “ चञ्चुधभाः तस्य वानरस्य शरीरे प्रहारम् कु मााः ” इधत .... | खगेषु ..... | -4
III. “ सङ्घे शधक्ताः कधलयुगे ” / उपवनम् ( यथोधचतम् ) -1
IV. नीडाधन , अनेके , खगााः , x भूमौ || -3
खण्ड: - घ ( SECTION -D ) रचनात्मकं कायाम् - 15 अङ्का:
12. नमस्ते , गर्ततत्रकर्दवससमारोहस्य , गृहीत: , लोकनृत्यस्य , प्रमुखसञ्चालक: , राजपथम् , लोकनृत्याधन , मम , धपतरौ , धमत्रम् | -5
13. कतृा - कृ याधतवतेाः आिारे र् शुद्धवाक्यानां कृ ते पूर्ााङ्कााः र्देयााः | -5
14. 1) ते गृहकायाम् अकु वान् / कृ तवतताः | 2) युवां ग्रामं गच्छत | 3) यूयं कोलाहलं मा कु रुत |
4) वद्याः औषिं र्दास्यधत | 5) सधनकााः र्देशस्य रक्षां कु वाधतत | 6) क्रीडकाः क्रीडधत |
7) बालकाः जलम् आनयत् / आनीतवान् | 8 ) आवां ककं अपश्याव ? -5

खण्ड: - ङ ( SECTION -E ) परठत - अवबोिनम् 15 अङ्का:

15. I. अस्माधभाः , धवशाक्तं , प्रार्वायुं | -1


II. .... बहुमूल्याधन वस्तूधन नाशयधतत | .... सुरधक्षतं पयाावरर्म् .... | ...... कलकू धजतश्रोत्ररसायनं .... | -2
16. I. जटायुाः , नीचां , िीराः | -1
II. “ परर्दाराधभमशानात् धनवताय मनतं नीचां ” इधत | ... यत्परोऽस्य धवगहायत
े ् तत् ... | रावर्ाः ....... || -2
17. I. तपोर्दत्ताः , पुरुषाः , सोपानमागैाः | -1
II. .... “ सािु सािु ! आिनेयम्यधतक्रामधस ” इधत ... | .... धवद्यााः ..... | न , ..... न प्रा्यते | -2

18. उत्तराधर् :- अतवयाः :- आयतलोचना , वाचाः , वनस्पनतं , र्दर्दशा | भावाथााः :- िनुाः , नष्टाः , अङ्के न , पृधथव्यां | -2

19. उत्तराधर् :- क्रम: 1 2 3 4 5 6 7 8


-4
प्रश्न संख्या ii Iv vi Viii vii v iii I

*******************************************************************************************************************************************************

You might also like