1.3 वस्तुपरिचयः

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 25

चषकः


caShakaH

चषकः
caShakaH

1
तत ् कम ्?
tat kim?

चषकः चमसः आस दः
chaShakaH camasaH AsandaH

वद्युद्दीप: घटः वृक्षिः


vidyuddIpaH ghaTaH vRkShaH

कः दपर्शण:? कः शलाखण्डः? कः घटः? कः ___? दपर्णणः शलाखण्डः चाकलेहः


kaH darpaNaH kaH shilAkhaNdaH kaH ghaTaH kaH _____ darpaNaH shilAkhaNdaH cAkalehaH
तत ् कम?्
tat kim

स्था लका
sthAlikA

का स्था लका ?
kA sthAlikA?
तत ् कम?्
tat kim

स्था लका उत्पीिठका पाञ्चिा लका


sthAlikA utpIThikA paa~nchaalikaa

वातार्णप त्रका प त्रका कु ञ्चिका स ञ्चिका


vArtApatrikA patrikA ku~ncikaa sa~nchikaa

का स्था लका ? का उत्पी ठका ? का _____ ?


kA _______?
माला मा पका
kA sthAlikA? kA utpIThikA? mAlA mApikA
तत ् कम?्
tat kim

लेखनी अङ्कनी माजर्णनी दूरवाणी


lekhanI aṅkanI mArjanI dUravANI

कतर्णरी घटी कूपी पुष्पाधानी


kartarI ghaTI kUpI puShpAdhAnI
का लेखनी ? का अङ्कनी ? का _____ ?
kA lekhanI? kA ankanI? kA ______?
बालकः युवकः वैद्यः आरक्षिकः
bAlakaH yuvakaH vaidyaH ArakShakaH

रामः आञ्जनेयः
rAmaH AnjaneyaH

गो व दः सुरेशः शक्षिकः सै नकः छात्रः


govindaH sureshaH shikShakaH sainikaH chAtraH
6
चषकः चमसः आस दः वृक्षिः दपर्पणः मञ्चः
chaShakaH camasaH AsandaH vRkShaH darpaNaH ma~nchaH

दन्तफेनः
dantaphenaH

करदीपः वद्युद्दीप: दन्तकूचर्पः स्यूतः घटः धनस्यूतः


karadIpaH vidyuddIpa dantakUrcaH syUtaH ghaTaH dhanasyUtaH

कण्डोलः
kaNdolaH शलाखण्डः
7
shilAkhaNdaH
सीता बा लका आर क्षिका गा यका
sItA bAlikA ArakshikA gAyikA

वैद्या चा लका माया श क्षिका


vaidyA cAlikA mayA shikShikA
88
माला छु रका सा द्रमु द्रका दृ श्यसा द्रमु द्रका नधा नका
mAlA churikA sAndramudrikA dRShyasAndramudrikA nidhAnikA

कु ञ्चिका िद्वचिक्रिका आधा नका यानपेिटका जव नका


kuncikA dvicakrikA AdhAnikA yAnapeTikA javanikA
सरस्वती युवती अ भनेत्री
sarasvatI yuvatI abhinetri

छाया चत्रकारी
chAyAcitrakAri चत्रकारी नतर्णकी 10
citrakArI nartakI
लेखनी अङ्कनी माजर्णनी कूपी कतर्णरी दूरवाणी
lekhanI aṅkanI mArjanI kUpI kartarI dUravANI

हस्तघटी द्रोणी वेल्लनी दवर्वी पुष्पाधानी चषकाधानी


hastaghaTI dronI vellanI darvI puShpAdhAnI caShakAdhAnI

11
पुस्तकम् फलम् उपनेत्रम् छत्रम्
pustakam phalam upanetram chatram

पुष्पम् पणर्णम् गृहम् वमानम्


puShpam parNam gRham vimAnam
पत्रम् चत्रम् पात्रम् फेनकम् कङ्कतम्
patram citram pAtram phenakam kankatam

सीवनय त्रम् मश्रकम् पेषकम् भवनम् म दरम्


sIvanayantram mishrakam peShakam bhavanam mandiram

लोकयानम् कारयानम् वातायनम् द्वारम् क दुकम्


lokayAnam kAryAnam vAtAyanam dvAram kandukam
व न् द ः
ः ग ो
स ovindaH
saH g
सा दे वी
sA devI
तत ्
पुष्प
tat p
uS hpamम ्

14
एषः गो वन्दः एतत ् पुष्पम ्
etat puShpam
eShaH govindaH

एषा दे वी
eShA devI

15
एषः
eShaH

16
एषा स्था लका
eShA sthAlikA
स्था लका
sthAlikA
सा दूरवाणी एषा दूरवाणी
sA dUravANI eShA dUravANI

18
तत ् फलम ् एतत ् फलम ्
tat phalam etat phalam

19
सः saH:

एषः eShaH

20
सः saH: मागर्शः, आकाशः, समुद्रः ,
पवर्शतः , कायार्शलयः , दे वः
ग्रन्थालयः , संहः
mArgaH, AkAshaH, samudraH,
parvataH, kAryAlayaH, devaH,
granthAlayaH, siMhaH

शक्षकः , ग्रामः , एषः eShaH


ववेकानन्दः , गजः ,
सहोदरः, दे वालयः,
दे शः
shikShakaH, grAmaH,
vivekAnandaH, gajaH,
sahodaraH, devAlayaH,
deshaH 21
सा sA

एषा eShA

22
सा sA सरस्वती, लता, अङ्कनी,
गा यका, सूची, माया, भ गनी,
नारी, वीथी, राजधानी
sarasvatI, latA, ankanI,
gAyikA, sUcI, mAyA, bhaginI,
nArI, vIthI, rAjadhAnI

एषा eShA
पावर्शती, गदा, नदी,
स्था लका, घटी, भावना
द्रोणी, बाला, काशी
pArvatI, gadA, nadI,
sthAlikA, ghaTI, bhAvanA,
droNI, bAlA, kAshI
23
तत ् tat

एतत ् etat

24
तत ् tat
गृहम ् , नक्षत्रम ्, वाहनम ् , भूमण्डलम ्,
कङ्कणम ् , पुस्तकम ् , व्यजनम ् ,
दूरदशर्शनम ् , उपनेत्रम ्
gRham, nakShatram, vAhanam,
bhUmanDalam, kankaNam,
pustakam, vyajanam, upanetram

bhavanam, mandiram,
calanacitram, antarikSham, एतत ् etat
rAmAyaNam, vanam, nagaram,
yAnam, bhAvacitram
भवनम ् , मिन्दरम ् , चलन चत्रम ् ,
अन्त रक्षम ्, रामायणम ्, वनम ् ,
नगरम ् , यानम ्, भाव चत्रम ् 25

You might also like