Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 70

śrī-baladeva-vidyābhūṣaṇa-viracitam

siddhānta-ratnam

parama-pumarthopāya-nirṇayaḥ

vedās tathā smṛti-giro yam acintya-śaktiṁ


sṛṣṭi-sthiti-pralaya-kāraṇam āmananti |
taṁ śyāmasundaram avikriyam ātma-mūrtiṁ
sarveśvaraṁ praṇati-mātra-vaśaṁ bhajāmaḥ ||1||

gajapatir anukampā-sampadā yasya sadyaḥ


samajani niravadyaḥ sāndram ānandam ṛcchan |
nivasatu mama tasmin kṛṣṇacaitanya-rūpe
matir atimadhurimṇā dīpyamāne murārau ||2||

devābhyarthana-mandareṇa mathitād bhaktīndirā’bhūd yataḥ


śrīmad-bhāgavatākhya-nirjara-tarūḥ sat-sūtra-ratnotkaraḥ |
dīvyad-gīti-sudhāṁśukāmṛta-rucir jñānaṁ ca dhanvantariḥ
sa śrī-vyāsa-mahāmbudhir vijayate prītyai samantāt satām ||3||

govindābhidham indirāśrita-padaṁ hasta-stha-ratnādivat


tattvaṁ tattvavid-uttamau kṣiti-tale yau darśayāñcakratuḥ |
māyāvāda-mahāndhakāra-paṭalī-sat-puṣpavantau sadā
tau śrī-rūpa-sanātanau viracitāścaryau suvaryau stumaḥ ||4||

iha hi sukha-duḥkha-prāpti-parihārayor loka-pravṛttir dṛśyate | tau copeya-bhūtāv upāyam antarā


na sambhavetām | ataḥ sārāsāra-vicāra-jñā maharṣayas tatropāyaṁ prakīrtayanti | tatra prakṛti-
puruṣāvivekād asya trividha-duḥkhotpādaḥ tad-vivekāt punar anādy-aviveka-nivṛttau puruṣaṁ
prati nivṛttādhikārā prakṛtir bhavatīti tasya trividhasya duḥkhasya pradhvaṁsaḥ syāt | sa ca
kāryo’pi nityaḥ, abhāva-rūpatvāt | sa evānandāvāptir ity upacaritaḥ bhārāpagame sukhī saṁvṛtta
itivat, na tu tasmāt sātiricyat iti kapilaḥ ||5||

prakṛti-puruṣa-vivekābhyāsa-vairāgya-paripākād yama-niyamāsana-prāṇāyāma-pratyāhāra-
dhāraṇā-dhyāna-saṁprajñāta-samādhi-pūrvakāt parameśvara-prasādajāt pañca-vidha-citta-vṛtti-
nirodhād eva dharma-megha-śabda-vācyād asaṁprajñāta-samādher asya tāv iti patañjaliḥ ||6||
dehendriyādi-vilakṣaṇo vibhur ayam ātmā nava-viśeṣa-guṇāśrayas tasya dravya-guṇa-karma-
sāmānya-viśeṣa-samavāyānāṁ sādharmya-vaidharmyābhyāṁ tattva-jñānena sākṣātkārād
īśvaropāsanā-sahitān navānāṁ vaiśeṣika-guṇānāṁ prāg-abhāvāsaha-vṛttir dhvaṁso bhavet, sa
evānandāvāptir iti kaṇādaḥ ||7||

pramāṇa-prameyādi-ṣoḍaśa-padārthānām uddeśa-lakṣaṇa-parīkṣābhir ātmādi-dvādaśa-vidha-


prameya-niṣkarṣeṇātma-sākṣātkārāt śravaṇa-manana-nididhyāsana-pūrvakāt sa-vāsana-mithyā-
jñāna-nivṛttau tat-kāryāṇāṁ rāga-dveṣa-mohānāṁ nivṛttis tatas tat-kāryayoḥ pravṛtti-pūrvakayor
dharmādharmayos tataḥ pūrvārjita-karmaṇāṁ kāya-vyūha-pūrvakaṁ bhogena parikṣayād
dehāntarānārambhas tato bādhanā-lakṣaṇasyaikaviṁśati-vidhasya duḥkhasyātyantikī nivṛttir
bhavet, saiva sukhāvāptir iti gautamaḥ ||8||

vedoktaiḥ śubha-karmabhir duḥkha-hāniḥ sukha-lābhaś ceti jaiminiḥ ||9||

sarve hy ete upāyās tayor ātyantikayoḥ siddhāye nāṅgīkāryāḥ paramācāryeṇa bhagavatā śrī-
bādarāyaṇena tat tan-matānāṁ nirākṛtatvāt ||10||

kintu sarveśvarābhikhyasya puruṣottamasya svarūpato guṇataś ca parijñānaṁ sva-jñāna-


pūrvakaṁ tasyai kalpate | tathā hi — “jñātvā devaṁ sarva-pāśāpahāniḥ kṣīṇaiḥ kleśaiḥ janma-
mṛtyu-prahāniḥ | tasyābhidhyānāt tṛtīyaṁ deha-bhede viśvaiśvaryaṁ kevalam āpta-kāmaḥ ||”
“yad ātma tattvena tu brahma-tattvaṁ dīpopameneha yuktaḥ prapaśyet | ajaṁ dhruvaṁ sarva-
tattvair viśuddhaṁ jñātvā devaṁ mucyate sarva-pāśaiḥ ||” ityādi śravaṇāt ||11||

nanu, kiṁ tasya puruṣottamasya svarūpaṁ ke tasya guṇāḥ kīdṛśāś ca te yad vijñānād vimuktir iti
cet, ucyate—vijñānānandas tasya svarūpaṁ, “vijñānam ānandaṁ brahma rātir dātuḥ parāyaṇam”
[bṛ.ā.u. 3.9.28], “ānando brahmeti vyajānāt” [tai.u. 3.5], “raso vai saḥ” [tai.u. 2.7] ity-ādi-
śravaṇāt | tad eva vigraha-rūpam iti mantavyam | na tu svarūpād vigrahasyātirekaḥ | “yad-ātmako
bhagavāṁs tad-ātmikā vyaktiḥ | kim-ātmako bhagavān? jñānātmaka aiśvaryātmakaḥ śākty-
ātmakaś” ceti | “buddhi-mano’ṅga-pratyaṅgavattām bhagavato lakṣyāmahe buddhimān manovān
aṅga-pratyaṅgavān” iti | “tam ekaṁ govindaṁ saccidānanda-vigraham” [go.tā.u. 1] iti, “ardha-
mātrātmako rāmo brahmānandaika-vigrahaḥ” iti caivam-ādi-śravaṇāt, “vedānte prathitaṁ tejaḥ”
ity-ādi-smṛteś ca | itthaṁ ca satyam eva jaḍaṁ bhagavad-rūpam iti jñānam evācetanaṁ tad iti ca
pratyuktam | tad evaṁ bhagavad-vigrahasyaiva brahmatvāt tasya vaiṣṇavādi-vākyād yad anyathā
pratyayanaṁ tat tv āsurān prati māyayaiva— “rājan parasya tanu-bhṛj-jananāpyayehā māyā-
viḍambanam avehi yathā naṭasya |” ity-ādikād ekādaśādi-vākyād eva ||12||
jñānānanda-vigrahatā tu tasya śruti-mātreṇa gamyā na tu tarkaiḥ, acintyālaukika-vastutvāt | tad
idam abhihitaṁ bhagavatā sūtra-kāreṇa, “arūpavad eva hi tat-pradhānatvāt” [bra. sū. 3.2.14],
“prakāśavac cāvaiyārthyam” [bra.sū. 3.2.15], “āha ca tanmātram” [bra.sū. 3.2.16], “darśayati
cātho api smaryate” [bra.sū. 3.2.17] ity asminn adhikaraṇe tathaiva bhāṣitaṁ ca ||13||

paramātma-jijñāsos tu tarko’nupādeya eva, “naiṣā tarkeṇa matir āpaneyā proktānyenaiva


sujñānāya preṣṭha” [ka.u. 1.2.9], “acintyāḥ khalu ye bhāvā na tāṁs tarkeṇa yojayet” [ma. bhā.
6.6.11] ity ādi-śruti-smṛtibhyaḥ | nanu mantavya iti tarkābhyupagamaḥ | satyam |
vedāntārthānuguṇo’sau na nivāryate | “pūrvottarāvirodhena ko’trārtho’bhimato bhavet ity-ādyam
ūhanaṁ tarkaḥ | śuṣka-tarkaṁ tu varjayed” ity-ādi-smṛteḥ | tad evaṁ vijñānānanda-
vigrahānatireki tasya svarūpam iti siddham ||14||

guṇāś ca satya-kāmatva-satya-saṅkalpatvādayo jñānānandādayaś cānantāḥ, te’pi svarūpān


nātiricyante, “eṣa ātmā’pahata-pāpmā vijaro vimṛtyur viśoko vijighatso’pipāsaḥ satya-kāmaḥ
satya-saṅkalpa” [chā.u. 8.1.5] iti, “yaḥ sarvajñaḥ sarva-vid yasya jñāna-mayaṁ tapa” [mu.u.
1.1.9, 2.2.7] iti, “ānandaṁ brahmaṇo vidvān” [tai.u. 2.4] iti caivam-ādi-śravaṇāt | “yathodakaṁ
durge vṛṣṭaṁ parvateṣu vidhāvati | evaṁ dharmān pṛthak paśyaṁs tān evānuvidhāvati ||” [ka.u.
2.1.14] “brahmaṇas tad-guṇānāṁ ca bheda-darśy adhamaṁ tamaḥ | bhedābheda-pradarśī tu
madhyamaṁ tu tamo vrajet ||” [ka.u. 2.5.14] ity-ādiṣu guṇātireka-darśino vigarhitatva-śravaṇāt |
ata eva “neha nānāsti kiñcana” iti tad anyat pratiṣiddham ||15||

“jñāna-śakti-balaiśvarya-vīrya-tejāṁsy aśeṣataḥ | bhagavac-chabda-vācyāni vinā heyair


guṇādibhiḥ ||” [vi.pu. 6.5.79] ity atra dharmāṇām api dharmi-śabda-vācyatā smṛtā | “ananta-
kalyāṇa-guṇātmako’sau sva-śakti-leśād bhṛta-bhūta-sargaḥ |” “guṇātmanas te’pi guṇān vimātuṁ
hitāvatīrṇasya ka īśire’sya ||” [bhā.10.14.7] ity-ādiṣu ca dharmiṇo dharmānatirekaḥ smaryate |
evam abhede’pi bheda-vyapadeśo jala-kallolavad draṣṭavyaḥ | tad idam abhihitaṁ bhagavatā
sūtra-kāreṇa, “ubhaya-vyapadeśāt tv ahi-kuṇḍalavat” [bra. sū. 3.2.28] ity asminn adhikaraṇe ||16||

nanu sac-cid-ānanda-vigrahānatireki bhagavataḥ svarūpaṁ jñānānandādayo guṇāś ca tasmān


nātiricyante iti svarūpato guṇataś ca nirbhinnaṁ tattvam iti nopayuktam | saccidānanda-
śabdānāṁ pravṛtti-nimitta-bhedena tad-vācyānāṁ saccidānandānāṁ bhedasyāvaśyakatvād iti cet,
mandam etat | acintye’laukike’rthe yukter anavatārāt | paramaṁ tattvaṁ khalu tarka-gocaraṁ na
bhavati, “naiṣā tarkeṇa” ity-ādi-śrutibhyaḥ, kintu śruty-eka-gamyam eva tat, yathāha bhagavān
sūtra-kāraḥ—“śrutes tu śabda-mūlatvāt” [bra.sū. 2.1.27] iti ||17||

svagatabhedo’pi tatra nety abhipretyāha śrutiḥ—“neha nānāsti kiñcana” iti | smṛtiś ca—
“nirdoṣa-pūrṇa-guṇa-vigraha ātma-tantro niścetanātmaka-śarīra-guṇaiś ca hīnaḥ | ānanda-mātra-
kara-pāda-mukhodarādiḥ sarvatra ca svagata-bheda-vivarjitātmā ||” [nā.pa.] iti |
tathāpi vaidūryavad avicintyena viśeṣa-mahimnā taiḥ śabdair vyavahāro viduṣām api nirvādaḥ |
na caivaṁ bhedābhedau syātāṁ niṣedhaka-vākya-vyākopāt | tasmād avicintyataiva śaraṇam iti
santoṣṭavyam ||18||

viśeṣas tv avaśyaṁ svīkāryaḥ | sa ca bheda-pratinidhir bhedābhāve’pi bheda-kāryasya dharma-


dharmi-bhāva-vyavahārasya satyādi-śabda-paryāyatāyāś ca nirvartakaḥ, itarathā sattā satī bhedo
bhinnaḥ kālaḥ sarvadā’sti deśaḥ sarvatrety abādhita-vyavahārānupapattiḥ | pareṣām apy
āvaśyakas tat-svīkāraḥ | itarathā “vijñānam ānandaṁ brahma” [bṛ.ā.u. 3.9.28], “satyaṁ jñānam
anantaṁ brahma” [tai.u. 2.7] ity-ādiṣu svarūpa-mātra-bodhakānāṁ vijñānādi-śabdānāṁ
paryāyatāpattiḥ | bhramādhiṣṭhānatvādinā caitanyasya sarvadā bhāne’pi tad-abhinnānandāder
idānīm aprakāśānupapattiś ca | svabhāvas tu viśeṣātmā ||19||

na ca vijñānatvādi-dharma-viśiṣṭābhidhāyibhir vijñānādi-śabdair viśiṣṭam abhidheyaṁ, śuddham


akhaṇḍaṁ tu lakṣyam iti vācyam | sarva-śabdānabhidheyasya tasya lakṣyatvāyogāt | tathāpi tat
tvam asīty atra śodhitāt padārthād vākyārthasyaikyasya bhedo bhedābhedo vā tava nābhimataḥ |
tathā saty aikyasya mithyātvādy-āpatteḥ | tatra ced viśeṣo na syāt tarhi kathaṁ svaprakāśa-
citprakāśe’py aikyasyāprakāśaḥ | cit-prakāśasya bheda-bhramāvirodhitatve’pi tad-abhinnaikya-
prakāśasya tad-virodhaś ceti tasmād avaśyābhyupeyo viśeṣaḥ ||20||

sa ca vastv abhinnaḥ sva-nirvāhakaś ceti nānavasthā | tasya tathātvaṁ ca dharmi-grāhaka-


pramāṇa-siddhām ||21||

nanu jīvatveśvaratvādi-vyavahāro’pi viśeṣād evāstu | maivam | yatra bhedābhāvo bheda-kāryaṁ


ca pramite, tatraiva bheda-pratinidhi-viśeṣaḥ kalpyate, na tu pramita-bhedeṣu prakṛti-jīveṣu | na
hi soma-vallī-lābhe pūtikas tat-pratinidhiḥ kalpanīyaḥ, tasmād nirbhede’pi tattve bheda-
vyavahāro viśeṣa-balād iti siddham ||22||

atrāhuḥ vigraho guṇāś ca svarūpād itiricyante | itarathā “yad-ātmako bhagavaṁs tad-ātmikā


vyaktiḥ,” “ānandaṁ brahmaṇo vidvān” [tai.u.2.6.1] ity-ādi-śruteḥ | “mama dehe guḍākeśa” [gītā.
11.7], “harer guṇākṣipta-matir” [bhā.pu. 1.7.11] ity-ādi-smṛteś ca svārasya-bhaṅgaḥ | na ca
vigrahāder api jñānādi-rūpatvaṁ niṣprayojanaṁ pramāṇena prayojana-mukhānirīkṣaṇāt ||23||

viśeṣeṇa svarūpeṇa saha tasya sambandho nityo’pṛthak-siddha-viśeṣaṇatvāt | nitya-


sambandhāpekṣīṇy eva svarūpānatirekitva-vacāṁsi ||24||
na ca viśeṣya-viśeṣaṇayor jñānādi-rūpatve nitya-sambandhe ca svīkṛte bhedānupapattir
viśeṣyatva-viśeṣaṇatvābhyāṁ tayor bhedāt | ekaṁ jñānādimat parantu jñānādi-rūpam iti | itarathā
jīveśayor abhedāpattiḥ ||25||

“yathodakaṁ durge vṛṣṭam” [ka.u.4.14.] ity ādyā śrutis tu pṛthak-siddhi-vādinaṁ nindati | tasmāt
svarūpād vigrahasya guṇānāṁ ca bheda eveti ||26||

naitad aticāru yad ity ādi śruti-smṛti-svārasya-bhaṅgāt | “śrutes tu śabda-mūlatvāt” [bra.sū.


2.1.27] iti hi naḥ sthitir iti ||27||

sa-guṇa-vādi-vākyānāṁ guṇānuvāditvena guṇa-vidhāne tātparyābhāvān nirguṇaṁ caitanyam eva


pāramārthikaṁ, na tu saguṇaṁ brahmeti duruktis tūpariṣṭān nirākariṣyate ||28||

tathā ca vigrahādeḥ svarūpānatireke’pi viśeṣād eva bheda-vyavahāraḥ | pravṛtti-nimitta-bhedād


artha-bhedas tu laukiko’smābhiḥ svīkṛtaḥ | na tv alaukike śruti-mātra-gocare parasmiṁs tattve sa
svīkartuṁ śakyate ||29||

tad evaṁ tathābhūtasya bhagavato jñānād evāsya jīvasya tayor ātyantikayoḥ siddhir na tv
anyasmād iti siddhyati, “tam eva viditvā atimṛtyum eti nānyaḥ panthā vidyate’yanāya” [śve. u.
3.8] iti śravaṇāt, “vidyaiva tu tan-nirdhāraṇāt” [bra.sū. 3.3.47] iti nyāyāc ca | “plavā hy ete
adṛḍhā yajña-rūpāḥ” [mu.u. 1.2.7], “nāsty akṛtaḥ kṛtena” [mu.u. 1.2.12], “na karmaṇā na prajayā
dhanena tyāgenaike’mṛtatvam ānaśuḥ” [ma.nā.u. 10], “yathādṛḍhaiḥ karma-mayaiḥ kratubhir
nāma-nau-nibhaiḥ |” “vidyām ānvīkṣikīṁ hitvā titīrṣanti bhavārṇavam ||” [bhā.10.25.4] ity-ādi-
śruti-smṛtibhyaḥ ||30||

syād etat | “yogās trayo mayā proktā nṝṇāṁ śreyo-vidhitsayā | jñānaṁ karma ca bhaktiś ca
nopāyo’nyo’sti kutracit ||” [bhā.11.20.6] iti bhagavatā trikaṁ niḥśreyasa-hetur ity uktam |
vidyaiva tad-dhetur iti katham ? iti cet, ucyate—karma ṇaḥ sākṣād-dhetutvaṁ nāsti, pūrvokta-
śruty-ādibhyaḥ, kintu citta-śuddhi-dvārā tad ubhayāṅgataiva, “tam etaṁ vedānuvacanena
brāhmaṇā vividiṣanti yajñena dānena tapasānāśakena” [bṛ.ā.u. 4.4.22] ity-ādi-śruteḥ |
“yathecchāvāsa-niratā sarva-bādhā-vivarjitāḥ | śuddhāntaḥ-karaṇāḥ śuddhāḥ karmānuṣṭhāna-
nirmalāḥ || śuddhe ca tāsāṁ manasi śuddhe’ntaḥ-saṁsthite harau | śuddha-jñānaṁ prapaśyanti
viṣṇv-ākhyaṁ yena tat-padam ||” [vi.pu. 1.6.12-13] ity-ādi-smṛteś ca |
kintu jñāna-bhaktyor eva sākṣād-dhetutvam ||31||
bhaktir api jñāna-viśeṣo bhavatīti jñānatva-sāmānyāt tam eveti vidyaiveti vyapadeśaḥ | jātiṁ
puraskṛtya bahuṣv aikyaṁ vyapadiśyate | yad āha bharataḥ—“rasādīnām anantatvād bheda eko hi
gaṇyate” iti | vivṛtaṁ caitat | asaṁlakṣya-kramatvaṁ jātim ādāya rasādir eka eva gaṇyate |
anyathā tad-gaṇanam aśakyaṁ pratyekaṁ bheda-bāhulyād iti | jñāna-viśeṣe bhakti-śabdasya
prayogaḥ kaurava-viśeṣe pāṇḍava-śabdavad bodhyaḥ ||32||

ayam atra niṣkarṣaḥ | vidyā-vedana-paryāyaṁ jñānaṁ dvividhaṁ | ekaṁ nirṇimeṣa-vīkṣaṇavāt


tattvaṁ padārthānubhava-rūpaṁ, dvitīyaṁ tv apāṅga-vīkṣaṇavad vicitraṁ bhakti-rūpam iti | tatra
śuddhatvaṁ padārthānusandhinā’sya jīvasya tat-pada-bhājo’pi pati-tyakta-patnīvad bhagavat-
prasāda-saubhāgya-hīnasya kaivalya-lakṣaṇo mokṣaḥ syāt | “ātmānaṁ ced vijānīyād ayam asmīti
pūruṣaḥ | kim icchan kasya kāmāya śarīram anusaṁjvaret ||” [bṛ.ā.u. 4.4.12] ity-ādi-śruteḥ ||33||

tat-padārtha-pariśuddha-vijñānāttvamātya-sainyādhipādivad yathāyathaṁ tat-prasāda-saubhāgya-


bhājanasya tasya sālokyādi-lakṣaṇā muktir bhavati | “etad vai satyakāma paraṁ cāparaṁ brahma
yad oṅkāraḥ” ity upakramya, “yaḥ punar etaṁ trimātreṇaum ity anenaivākṣareṇa paraṁ puruṣam
abhidhyā īta sa tejasi sūrye sampanno yathā pādodaras tvacā vinirmucyate evaṁ haiva sa
pāpmanā vinirmuktaḥ sa sāmabhir unnīyate brahma-lokaṁ sa etasmāj jīva-ghanāt parātparaṁ
puriśayaṁ puruṣam īkṣate” iti śravaṇāt | śāstrīya-jñānaṁ tv atra paratra ca dvāra-bhūtaṁ
svīkāryam itarathā pravṛtty-anupapatteḥ ||34||

bhakti-rūpeṇa tu jñāna-viśeṣeṇa sneha-saundaryādi-guṇāñcita-yuvati-ratna-vad bhagavad-


vaśīkāra-prasāda-pātrasya tad-aṅghri-varivasyānanda-lakṣaṇaḥ puruṣārtho bhavati | “bhaktir
evainaṁ nayati bhaktir evainaṁ darśayati bhakti-vaśaḥ puruṣo bhaktir eva bhūyasī” [māṭhara
śruti] iti, “vijñāna-ghanānanda-ghanā saccidānandaika-rase bhakti-yoge tiṣṭhati” [go.tā.u.] iti ca
śruteḥ, “ahaṁ bhakta-parādhīno hy asvatantra iva dvija | sādhubhir grasta-hṛdayo bhaktair
bhakta-jana-priyaḥ ||” “mayi nibaddha-hṛdayāḥ sādhavaḥ sama-darśinaḥ | vaśe kurvanti māṁ
bhāktyā sat-striyaḥ sat-patiṁ yathā ||” [bhā.pu. 9.4.63, 66] ity ādi-smṛteś ca ||35||

sālokyādes tu nehābhilāṣaḥ svataḥ sambhavāt | “matsevayā pratītaṁ te sālokyādi-catuṣṭayam |


necchanti sevayā pūrṇāḥ kuto’nyat kāla-viplutam ||” [bhā.pu. 9.4.67] iti smṛteḥ | bhakti-
lakṣaṇe’py evaṁ paṭhyate— “bhaktir asya bhajanam | tad ihāmutropādhi-nairasyenāmuṣmin
manaḥ-kalpanam etad eva naiṣkarmyam” [go.tā.u.] ity atharva-śirasi, “sarvopādhi-vinirmuktaṁ
tat-paratvena nirmalam | hṛṣīkeṇa hṛṣīkeśa-sevanaṁ bhaktir ucyate ||” iti nārada-pañcarātre ca ||
36||

“evaṁ ca yathā-kratur asmil̐ loke puruṣo bhavati, tathetaḥ pretya bhavati,” “ye yathā māṁ
prapadyante tāṁs tathaiva bhajāmy aham” [gītā 4.11] “nāyaṁ sukhāpo bhagavān dehināṁ
gopikā-sutaḥ | jñānināṁ cātma-bhūtānāṁ yathā bhaktimatām iha ||” [bhā.10.9.21] ity-ādīni phala-
tāratamya-vākyāni saṅgaccherann iti ||37||

atraivaṁ punaś cintyate bhagavad-vaśīkāra-hetu-bhūtā śaktiḥ kiṁ svarūpeti? kiṁ prākṛta-


sattvamaya-jñānānanda-rūpā? kiṁ vā bhagavat-svarūpa-jñānānanda-rūpā? athavā jaiva-
jñānānanda-rūpā? uta hlādinī-sāra-samaveta-saṁvit-sārarūpā? iti | nādyaḥ, bhagavato māyā-
vaśyatvāśravaṇāt svataḥ pūrṇatvāc ca | na dvitīyo’tiśayāsiddheḥ | nāpi tṛtīyo jaivayos tayoḥ
kṣodiṣṭhatvāt | kintu caturtha evāsau bhavet ||38||

bhaktau khalu bhagavān svayam eva vaśībhūtas tiṣṭhati tāmarasa-kośe madhupa iva rasika-
yuvatyāṁ rasika-yuveveti śruti-smṛtibhyaḥ pratīyate | tat-pratītārthānyathānupapatti-
prasūtayārthāpattyā tu “hlādinī sandhinī saṁvit tvayy ekā sarva-saṁśraye | hlāda-tāpa-karī miśrā
tvayi no guṇa-varjite ||” [vi.pu. 1.12.69] iti śri-viṣṇu-purāṇokta-svarūpa-viśeṣa-bhūta-hlādinī-
saṁvit-sāra-rūpā seti niścīyate ||39||

tathā ca hlāda-saṁvidoḥ samavetayoḥ sāro bhaktir iti sidhyati | tat-sāratvaṁ ca tan-nitya-


parikarāśrayaka-tad-ānukūlyābhilāṣa-viśeṣaḥ | ithambhūtā bhaktir ity abhiprāyeṇaiva
saccidānandaika-rasatāyāṁ viśinaṣṭi śrutis tasyā bhagavad-vaśyatāṁ ca darśayati—“vijñāna-
ghanā” ity ādinā, “bhaktir evainaṁ nayati” ity ādinā ca ||40||

nanu hlādiny-ādi-rūpā sā bhaktir bhagavat-svarūpa-bhūtāj jñānānandān nātiricyate, yad asau


svarūpa-śaktir iti bhavadbhir evoktam | katham adhunā bhagavat-svarūpa-jñānānandatvaṁ
bhakteḥ pratyākhyāyata iti cet | atrācakṣmahe na khalu parābhyupagata-nirviśeṣa-caitanya-
mātravad brahma-svarūpaṁ svīkurmahe kintu svarūpa-śaktimad eva, śaktiś ca svarūpānatirekiṇy
api tad-viśeṣatayāvabhāsate, anyathā tasya śaktir iti vyapadeśāsiddheḥ ||41||

avayavāvayavi-bhāvavad eṣa pratyayaḥ—yathā kara-caraṇādy-avayavinaḥ karādy-avayavānām


anatireke’pi tad-bhāva-pratītir vaiduṣī, tathaitad draṣṭavyam | na hy eṣā nirmūlā kalpanā “neha
nānāsti kiñcana” ity-ādi-śruti-smṛtibhyaḥ | “pratiṣedhāc ca” [bra.sū.] iti nyāyāc ca | tathā ca
varttulatva-komalatvādi-viśiṣṭo yūno bhujo yathā yuvatyāḥ skandhe nihitas tayoḥ
paramānandāya samprāpte tathā bhagavat-svarūpa-viśeṣa-bhūta-hlādiny-ādi-sārātmā bhaktir
bhagavaty apṛthag-viśeṣaṇatayā, bhakte ca pṛthag-viśeṣaṇatayā siddhā tayor ānandātiśayāya
bhavatīti sarvaṁ niravadyam ||42||

atra sandhinī-saṁvid-dhlādinyo yathottaram utkṛṣṭā jñeyāḥ | tatra sad-ātmāpi yayā sattāṁ dhatte
dadāti ca, sā sarva-deśa-kāla-dravya-vyāpti-hetuḥ sandhinī | saṁvid-ātmāpi yayā saṁvetti
saṁvedayati ca sā saṁvit | hlādātmāpi yayā hlādate hlādayati ca sā hlādinīti tat-tat-prādhānyena
sphūrtes tat-tad-rūpatā tasyā ekasyā vaidūryavad avasīyate ||43||

sā tad-ubhaya-sārāṁśa-rūpā rati-premākhyā bhaktir bhakte bhagavati cātmānaṁ nikṣipya mithas


tāv anurañjayati | yad uktam— “sādhavo hṛdayaṁ mahyaṁ sādhūnāṁ hṛdayaṁ tv aham | mad-
anyat te na jānanti nāhaṁ tebhyo manāg api ||” [bhā.pu. 9.4.68] iti, “visṛjati hṛdayaṁ na yasya
sākṣād dharir avaśābhihito’py aghaugha-nāśaḥ | praṇaya-rasanayā dhṛtāṅghri-padmaḥ sa bhavati
bhāgavata-pradhāna uktaḥ ||” [bhā.pu. 11.2.55] iti ca,
bhakteṣu bhagavad-bhāktiś ca darśitā— “evaṁ sva-bhaktayo rājan bhagavān bhakta-bhaktimān |
uṣitvādiśya san-mārgaṁ punar dvāravatīm agāt ||” [bhā.pu. 10.86.59] ity ādau ||44||

ata eva bhaktānandāya tasya vividhaḥ prayatno’pi “muhūrtenāpi saṁhartuṁ śakto yadyapi
dānavān | mad-bhāktānāṁ vinodārthaṁ karomi vividhāḥ kriyāḥ || darśana-dhyāna-saṁsparśaiḥ
matsya-kūrma-vihaṅgamāḥ | svāny apatyāni puṣṇanti tathāham api padmaja ||” [padma-purāṇa]
iti tad-ukteḥ ||45||

tasmāt paramānanda-mayo’pi yayānandātiśayī bhavati svarūpānandaṁ cānubhavati taṁ tam


anubhāvayati ca bhaktān | tasyāḥ sattva-mayānandādi-rūpatvaṁ katham iti parama-pumartha-
rūpatvaṁ bhakteḥ siddhām | jñāna-phalaṁ bhagavān bhakti-phalaṁ tu bhaktir eva tad-viṣayā
tasyā evodagrānandatvāt ||46||

ānandādi-rūpāyās tasyāḥ kāyādi-tādātmyenāvirbhūtāyāḥ kriyā-kāratvam ānanda-cin-mūrteḥ


kuntalādi-pratīkatvavad avaseyam | kupita-pittena sitā-mādhuryam ivāvicchinna-saṁsāreṇa
tadādi-rūpatvaṁ tasyāḥ pūrvaṁ nānubhūyate tat-saṁsevayā tu krameṇa tathātvam anubhūyata iti
||47||

ata eva siddhānāṁ tasyā pravṛtty-anuparama ity āha bhagavān sūtra-kāraḥ— “āprāyaṇāt tatrāpi
hi dṛṣṭam” [bra.sū. 4.1.12] iti | na caiva bhakti-puruṣārtha-vādināṁ bhagavat-puruṣārthatā-
vigamaḥ tasyās tad-avinābhāvena tathaiva tasyāpi prāpteḥ | tathā ca bhaktimatāṁ bhakti-viṣayo
bhagavān puruṣārtha iti niṣkṛṣṭam iti ||48||

tasmāt karmaṇaś citta-śuddhāv upayogaḥ jñāna-bhakti-rūpāyā vidyāyās tu sākṣāt tat-prāptāv iti


na kācid vikṣatiḥ ||49||

ye tu kecit sad-viśeṣa-prasaṅgād ārambhata eva bhakti-prāptās te punar bhaktyaiva citta-śuddhiṁ


tat-sākṣāt-kṛtiṁ ca bhajante, “pibanti ye bhagavata ātmanaḥ satāṁ kathāmṛtaṁ śravaṇa-puṭeṣu
sambhṛtam | punanti te viṣaya-vidūṣitāśayaṁ vrajanti tac-caraṇa-saroruhāntikam ||” [bhā.pu.
2.2.37] ity-ādi-śravaṇāt | etān uddiśya śrutir āha— “tapasā brahmacaryeṇa śuddhayā
vidyayātmānam anviśet” [pra.u. 1.10] iti ||50||

eṣā khalu bhaktir ahaituky eva tāṁ sādhayati na tv anyādṛśī | “ahaituky avyavahitā yā bhaktiḥ
puruṣottame ||” [bhā.pu. 3.29.12] “sālokya-sārṣṭi-sāmīpya-sārūpyaikatvam apy uta | dīyamānaṁ
na gṛhṇanti vinā mat-sevanaṁ janāḥ ||” [bhā.pu. 3.29.13] “sa eva bhakti-yogākhya ātyantika
udāhṛtaḥ ||” [bhā.pu. 3.29.14] ity-ādi-smṛteḥ || ahaitukī niṣkāmā viśuddheti paryāyāḥ | avyavahitā
madhu-dhārāvan nirantarā yā bhaktis tasyāṁ satyām iti śeṣaḥ | mat sevanaṁ
mamānandātmakasya bhakti-rasikasya ca prema-sevāṁ vinety arthaḥ | sālokyādikaṁ tu pṛṣṭha-
lagnam iveti tasyeha nābhilāsaḥ ||51||

nanu bhakter niṣkāmatvaṁ na sambhavati | tat-prasāditena bhagavatā dīyamānasyānandasya


kāmatvāt| yathā bhāva-hāvādi-prasāditena kāntenārpyamāṇaṁ rati-sukhaṁ taruṇyā kāmyate tac
ca kāntād anyad eveti evam eva śrutir api āha | “eṣa evānandayāti rasaṁ hy evāyaṁ labdhānandī
bhavati |” iti cet maivam | bhakteḥ phalaṁ ced bhajanīyād anyat syāt yathā kāntād anyat tad
arpitaṁ rati-sukhaṁ tarhi sā saphalā bhavet | prakṛte tu bhajanīyo bhagavān eva phalam
ānandātmakatvāt | “ānando brahmeti vyajānād” iti śruteḥ | kiṁ ca kāntasyānanda-sādhanatvam
eva | bhagavatas tvānanda-rūpatvāt phala-rūpatvaṁ nirvivādam | evaṁ ca puruṣārtha-
mūrtitvātma-dātṛtvoktayo na vyākupyeyuḥ | eṣa evānandayātīty atrātma-dāneneti rasam ity atra
tu rasenaiva tena labdenānandī bhavatīti ca vyākheyam || 52||

syād etat | bhakta-kṛtānukūlyād bhagavataḥ svarūpollāsa-rūpam sukhaṁ jala-kallolavat bhavatīti


bhāṣitam ahi-kuṇḍalādhikaraṇe | smṛtiś ca “prītiḥ svayaṁ prītim agād gayasya” iti |
“sakhyuḥ priyasya viprarṣer aṅga-saṅgāti-nirvṛtaḥ | prīto vyamuñcad ab-bindūn
netrābhyāṁ puṣkarekṣaṇaḥ” (SB 10.80.19) iti ca | tenānubhūtena sva-sukhollāsāt sakāmatvaṁ
bhakteḥ prāptaṁ ghaṭṭa-kūḍyām eva prabhātam iti cet mandam etat | tenānubhūtena mat-sukhaṁ
syād iti dhiṣaṇānudayāt śuddha-bhaktānām | itarathā tesāṁ ahaitukītyādi-vākyānāṁ
vyākopāpattiḥ | tat-sukham eva mat-sukham iti niṣkāmatāṁ bhakter nāpahanti kintu puṣṇāty eva
tām iti ||53||

eṣā tu bhaktis tan-nitya-parikāra-gaṇād ārabhyedānīntaneṣv api tad bhakteṣu mandākinīvat


pracarati | ataḥ tad bhakta-kṛpayaiva labhyeti śṛibhāgavatādisamvādaḥ | tathā ca
bhajanīyasyānanda-rūpatvād bhakter niṣkāmatvaṁ tad viṣayasya tasya puruṣārtha-rūpatvaṁ ca
siddham ||54||

nanv ānanda-rūpo bhagavān iti nopayujyate | sītādi-vyasana-lālasena tena vaiṣayikānandasya


samīhanāt | tasmāt śabda-sparśādi-viṣaya-sevayā vaiṣayikaṁ nāma sukham upajāyate | tad eveha
cāmutra ca svarga-śabda-vyapadeśyam ānanda iti veda-jñā manyante yasya lipsayā lokaḥ sarvām
maryādāmatikramya pravartate | bhagavataḥ sukha-rūpatve tasya tal lālasā na syāt | sarvasya ca
lokasya tal lipsayā bhāvyam | na caitad asti viṣayālābhāt tad anarhatvāc ca | kecit paṅgv-andha-
vadhirālasā-jarāturāś cānukṛta-vairāgyāḥ sukhino vayam iti rikta-bhāṣayā ajñān pratārayanti |
tasmād vaidikaiḥ śubha-karmabhir viṣayopalambhas tat sevayā sukhopapattir duḥkha-hānis tu
taccheṣa-bhūta eva dīpa-prakāśasya timira-nivrttir iveti cet ||55||

ucyate pāmaraṁ bravīṣi viṣaya-rasiko viśuddhānandānabhijñaḥ | asti hi vaiṣayikātirikta-sukha-


sampat | “sukham aham asvāpsaṁ na kiñcid avediṣaṁ” iti śruteḥ | iha hi suṣupti-sukhaṁ
nirviṣayaṁ pratīyate sārva-laukikaṁcaitat | evaṁ ca jīvasyānubhūtasyājanya-sukha-rūpatve
siddhe vibhor bhagavatas tu tādṛṣa-vipula-sukha-rūpatvaṁ sidhyati | “yo vai bhūmā tat-sukham”
iti “ānando brahmeti vyajānād” iti ca śrutis tathāha | kiṁ ca vaiṣayikāṁ nāma sukham indriyair
viṣaya-grahe abhiniṣpadyate tad agrahe vinaśaytīti sarvānubhūtaṁ bhagavad-rūpaṁ sukhaṁ tu
viṣaya-tyāge abhivyajyate tat-parigrahe tirobhavatīti | “nāvirato duścaritāt nāśaṇto nāsam āhitaḥ |
nāśāntamānasovāpi prajñānenainam āpnuyād” ity ādi śruteḥ “viṣayāviṣṭa-cittānāṁ viṣṇvāveśaḥ
sudūrataḥ vāruṇīdig gataṁ vastu brajan naindrīṁ kim āp nuyād” iti smṛteś ca ||56||

vaiṣayikaṁ ca sukhaṁ tat-praticchavi-rūpam eveti | śrutir āha “etasyaivānandasyānyāni bhūtāni


mātrām upajīvanti” iti | ataeva sarvānanda-hetutvaṁ ca tasya siddham | upekṣyaś ca
viṣayānandaḥ | “sukham aindriyakaṁ rājan svarge naraka eva ca | dehināṁ yad yathā duḥkhaṁ
tasmān neccheta tad budhaḥ” ityādi smrṭeḥ | viṣayānandāya lokasya prayāsaḥ sarvāṁ maryādām
ullaṅghya pravṛttiś ca yujyate anubhūtatvāt | bhagavatas tu viśuddhānandasyāpy ananubhūtatvāt
tasmai tām ullaṅghya pravṛttir na sambhavati | kathañcit anubhūte tu tasmin sarvaṁ parityajya sā
dṛṣṭā yathā śri śukāmbrīṣādīnāṁ yathā ca kāsāṁcit vraja-subhruvām ||57||

nanu bhagavato ’pi viṣaya-viśiṣṭatvāt tad-viṣaya-sevā-janyānandāya teṣāṁ tāsāṁ ca tathā


pravṛttir iti cet mandam etat tad-viṣayāṇāṁ api svarūpānandānatirekāt | tathā ca śrutiḥ “neha
nānāsti kiñcana” ityādyā smṛtiś ca “ānanda-mātra-kara-pādamukhodarādiḥ” ity ādyā | ataeva
teṣāṁ atikṣobhakatvaṁ | śuddha-bhaktānāṁ tattva-jñānām tatra niṣkāmā pravṛttir ity abhihitam
“ahaituky avyavahitāṁ” [bha. pu. 10.23.26] ity ādinā | sukha-sādhane pravṛttiḥ sakāmā sukhe tu
sā niṣkāmeti sarvābhyupagataṁ tasmād vipulānanda-rūpo bhagavān iti siddham | īdṛṣo ’pi sa
bhakti-yantritaḥ puruṣārthatvāya prakāśāya vahnir iva mathita ity aveseyam | sītādīnāṁ sukha-
rūpa-śākti-vṛtti-bhūta-hlādinī-sāra-samaveta-samvit-sārātmakatvāt tad-vyasana-lālasenāpi na ko
’pi doṣaḥ ||58||

nanu pūrṇānandena bhagavatā bhaktais taj jñair arpyamāṇāḥ sevā gṛhyante iti nopayujyate
pūṛānandatvādi virodhāt | “naivātmanaḥ prabhur ayaṁ nija-lābha pūrṇo mānaṁ janād aviduṣaḥ
karuṇo vṛnīte | yad yaj jano bhagavate vidadhīta māṇaṁ tac cātmane pratimukhasya yathā
mukahśrir” iti cen mandam etat |” “so ’śnute sarvān kāmān saha brahmaṇā vipaścitā” “bhoktāraṁ
yajña-tapasāṁ sarva loka maheśvaram |” “ahaṁ hi sarva-yajñānāṁ bhoktā ca prabhur eva ca”
“patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayaccati | tad ahaṁ bhakty upahṛtam aśnāmi
prayatātmanaḥ” “yāḥ kriyāḥ saṁprayuktāḥ syur ekānta-gata-buddhibhiḥ | tāḥ sarvāḥ śirasā devaḥ
pratigṛhnāti vai svayam” ity ādi śruti-smṛtibhyaḥ | āsu kila tad bhoktṛtva-śakti-bhaktārpita-
sādara-grahaṇayor avagamāt svabhāvocita-sevāsu bhaktānāṁ pravṛttir upayuktā | bhagavatā ca
bhoktrā śreṣṭhānāṁ teṣāṁ tāḥ sādaraṁ grāhyāḥ | naiveti vākyaṁ tv etad anukūlatayā neyam ||59||

nanv evaṁ bhoktus tasya bhogyālābhāt kvacid duḥkham apumarthaḥ prasajyeteti cet, mandam
etat | “manomayaḥ prāṇa-śarīro bhā-rūpaḥ satya-saṅkalpa ākāśātmā sarva-karmā sarva-kāmāḥ
sarva-gandhaḥ sarva-rasaḥ sarvam idaṁ abhyātto ’vākyan ādaraḥ sa ātmāntar-hṛdaya etad
brahma” ityādiṣu bhogyānāṁ nitya-siddha-śravaṇāt | evaṁ ca pūrti-śrutir api nirvādhā itarathā
bhogya-bhotṛtva-śakti-vaidhurya-krṭā tasmin na pūrtir āpatet ||60||

nanu “vijaghatso ’pipāsaḥ” iti śrutya bhagavataḥ kṣut-pipāsā pratiṣedāt nitya-tṛptena tena tāsāṁ
sādara-graho na sambhaved iti cet ucyate tatra hi vāyu-vikāra-rūpa-prāṇābhāvāt tat-kāryayoṣ
tayoḥ praiṣedho, natu bhoktṛtva-śakteś ca tasyāḥ “so ’śnute” ityādi śruit-smṛti-siddheḥ | tathā ca
yathā śrī-śuka-bhīṣmādheḥ saty api pauruṣe na smāra-vikāras tad vāsanābhāvāt, tathā bhoktur api
tasya tādṛśa-prāṇābhāvāt tat-kārye te neti | tasmāt nitya-tṛptasyāpi tasya “bhakteccayāivea kṣut-
pipāse sveccā-mayasya” ityādi smṛteḥ |
vilīna-smāra-vikārasya puṁso vanitā-kaṭākṣa iva tad vikāra-prakāśaḥ | bhaktecchānusāriṇā satya-
saṅkalpena tasya te prādurbhavetām | loke tṛpto ’pi prītyārpitaṁ bhuñjāno dṛśyate | tasmād
bhakto yadi icchati yad yac cārpayati tad eva tad upabhuṅkte tāvataivāsau tuṣyati nādhikena
“bhakta-kṣaṇaḥ kṣaṇo viṣṇoḥ smṛtiḥ sevā sva-veśmani | sva-bhogyasyārpaṇaṁ dānaṁ phalam
indrādi-durlabham ||” iti smṛtiś ca ||61||

tadīyāni tu bhokṣāṇi svarūpa-śakti-rasātmakāny eva “śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ


kalpa-taravo drumā bhūmiś cintāmaṇi-gaṇa-mayi toyam amṛtam | kathā gānaṁ nāṭyaṁ gamanam
api vaṁśī priya-sakhi cid-ānandaṁ jyotiḥ param api tad āsvādyam api ca ||”
iti brahma-saṁhitāyāṁ “dravya-tattvaṁ śṛṇu brahman pravakṣyāmi samāsataḥ |
sarva-bhoga-pradā yatra pādapāḥ kalpa-pādapāḥ || bhavanti tādṛśā vallyas tad-bhavaṁ cāpi
tādṛśam1 | gandha-rūpaṁ svādu-rūpaṁ dravyaṁ puṣpādikaṁ ca yat || heyāṁśānām abhāvāc ca
rasa-rūpaṁ bhavec ca tat | tvag-bījaṁ caiva heyāṁśaṁ kaṭhināṁśaṁ ca yad bhavet ||
sarva tad bhautikaṁ viddhi na hy abhūtamayaṁ ca tat | rasasya yogato brahman bhautikaṁ
svāduvad bhavet || tasmāt sādhyo raso brahman rasaḥ syād vyāpakaḥ paraḥ | rasavad bhautikaṁ
dravyam atra syād rasa-rūpakam ||” iti hayaśrīṣa-pañcarātre tathaiva pratīteḥ ||62||

rasānāṁ bhakṣyākāratvam alaukikatva-siddhiṁ sac-cid-ānandānāṁ vigrahatvavat | tād-drśāni ca


tāni rūpādivad bhogyānīti na heyaṁśa-yoga-sambhāvanā | na ca nṛ-liṅgaṁ brahma--bhajatāṁ
1
This line is not there in some editions.
kācit-śaṅkā teṣām api tād drśatvena tad-anudayāt | evam eva svīkṛtaṁ taj jñaiḥ “śruyate parimale
mala-śabdo mekhalādiṣu khalādy-abhiyogaḥ candanādi-rasa eva hi paṅko nīvi-keśa-rasanādiṣu
bandhaḥ” iti ||63||

“evaṁ dhārṣṭyāny uśati kurute mehanādīni vāstau steyāpāyair viracita-kṛtiḥ supratīko yathāste”
ity atra vāstau mehanādīni jala-seka-pāṁśu-prakṣepādīni dhārṣṭyāni kurute ity evārthaḥ | yad vā
ameti sahārthe avyayam | amā saha vasato ’syāṁ candrārkāv ity amāvasyāpada-vyutpattau
dṛṣṭatvāt amā saha samīpe ca iti nānārtha vargāc ca | steyopāyair amā saha dhārṣṭyāni kurute |
kīdṛṁśi nādīni kaṇṭhādi-nāda-vanti ity arthaḥ ||64||

evam ṛsabhe bhagavati yā heyaṁśa-yogoktiḥ sā tv ajña-pratītānuvāda eva | tat pratyetṝṇāṁ


“deva-māyā-vimohitā” iti viśeṣaṇāt | “idaṁ śarīraṁ mama durvibhāvyaṁ tattvaṁ hi me hṛdayaṁ
yatra dharmaḥ | pṛṣṭhe kṛto me yad adharma ārād ato hi mām ṛṣabhaṁ prāhur āryāḥ” [bha. pu.
5.5.19] tan-mūrteḥ para-tattva-rūpatvaṁ tenaiva kaṇṭhato ’bhihitam | nahi tādṛśe tasmin asau
sambhavet | tat sevināṁ jīvānāṁ ca siddhānām atad yogaḥ smaryate “jagaj-jana-mala-dhvaṁsi-
śravaṇa-smṛti-kīrtanām | mala-mūtrādi-rahitāḥ puṇyaślokā iti smrṭāḥ” iti ||65||

tasmād evam atra vyākheyam prāṇi-karmānurūpa-phala-prado bhagavān “nāyaṁ deho deha-


bhājām” [bha. pu. 5.5.1] ityādisv okty upadiṣṭa-dharma-niṣṭhān śiṣyān prati parataḥ
mūrtitvenāvagataḥ prayacchati tebhyas tad abhīṣṭāṇi | tad upadiṣṭa-dharṁa-bhrāṣṭāṇ pāmarān
prati tu heyāṁśa –yogitayā pratītas tāṁs tān kriyānugunaṁ nakaraṁ prāpayatīti “mad dharma-
vimukhā mām īdṛśaṁ pratiyantv ācarantu ca tatha” iti tat kāme sati tan māyaiva tathā bhāsayati ||
66||

heyasyāpy aheyatayāvabhānaṁ tadṛśācāra-jigrahiṣayaiveti mantavyam | itarathā sva-dharma-


deśikatvena tasmin āsthā na syāt| yo hy adharmo bhagavatā pṛṣṭhe kṛtaḥ sa vaiṣa vaidika-śaucādi-
viraha-deva-dvija-yajñādy-avajñāmayaḥ tair gṛhītaḥ | muniḥ sphuṭayati “yasya kilānucaritam
upākarṇya koṅka-veṅka-kuṭakānāṁ rājārhan-nāmopaśikṣya kalāv adharma” [bha. pu. 5.6.9]
ityādinā | tasmād ārhatān pāṣaṇḍinaḥ prati māyayedaṁ heyāṁśa-bhāsanaṁ na ca paramāpte
bhagavati vaiṣamyaṁ karmānusārini tasmiṁs tad asambhavāt ||67||

evaṁ sati “tena saha dāvānalas tad vanaṁ dadāha” ity atra tu kartṛ-sāhityām eva na karma-
sāhityām svīkartavyam dāvanālaḥ vanaṁ dadāha ṛṣabhas tu tad vana-vāsinām avidyām iti | yat tu
ṛṣabhasya viṣṇor evam anuśāsyātmajān ityādibhiḥ paramahaṁsa-dharmānuṣṭhānam uktaṁ tat
khalu tad anukaraṇa-rūpam eva tathaiva pratīteḥ | sāmparāya-vidhir api prātītikyeva tāvatiava
tad-āveśa-parikṣayāt | tasmāt suṣṭhūktam heyāṁśa-yogoktir ajña-pratītanuvāda eveti | tasmāt
svajñāna-pūrvakaṁ bhagavaj-jñanam evātyantika-duḥkha-nivṛtti-sukha-prāpty upāyabhūtaṁ
bhavati, nāparaṁ kiñcit asti ||68||
bhagavad-aiśvaryādi-nirṇayaḥ

athaiśvarya-rūpā mādhurya-rūpa ceti bhagavattāyā dvaividhyāt tad-dvidhayor jñana-bhaktyor


dvaividhyaṁ pradarśyate | tatraiśvaryaṁ nara-līlām anapekṣya pāramaiśvaryāvirbhāvaḥ | yathā
pitarau praty aiśvaryaṁ pradarśya “etad vāṁ darśitaṁ rūpaṁ prāg janma smaraṇāya me |
nānyathā mad-bhavaṁ jñānaṁ martya-liṅgena jāyate ||” [bha. pu. 10.3.44] iti, yathā cārjunaṁ
prati “paśya me yogam aiśvaryam” [gīta 11.8] iti | mādhuryan tu pāram aiśvaryasya prakāśe
cāprakāśe ca nara-līlānatikramaḥ | yatha pūtanā-prāṇa-hantṛtve stana-cūṣaṇa-rūpa-nara-bālaka-
ceṣṭatvam | yathā cāti kaṭhora-śakaṭotpātane ’py atikomalāṅghridala hati siddhatvam |
atidīrghadāmāśakyabandhe ’pi mātṛbhīti-vaiklavyam | brahmādi-mohane ’py atisāra-jñe ’pi
vatsa-cāraṇa-līlatvam | pāramaiśvarye saty api tasyāprakāśanena dadhi-payaḥ steya-vraja-strī-
jana-lolupatvādi ||1||

athaiśvarya-jñānaṁ pāramaiśvaryānusandhau sati hṛt-kampa-hetunā sambhrameṇa svabhāva-


śaithilya-kṛd-dharma-viśeṣaḥ | yathā “yuvāṁ na naḥ sutau sākṣāt pradhāna-puruṣeśvarau” [bha.
pu. 10.85.18] iti yathā ca “sakheti matvā prasabhaṁ yad uktaṁ he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi || yac cāvahāsārtham asat-kṛto ’si
vihāra-śayyāsana-bhojaneṣu | eko ’tha vāpy acyuta tat-samakṣaṁ tat kṣāmaye tvām aham
aprameyam ||” [gīta 11.41-42] iti | iha vātsalya-sakhyātmaka-svabhāva-śaithilyam | madhuryā-
jñānan tu pāramaiśvaryānusandhāne’pi hṛt-kampahetu sambhrama-hetu-lavasyāpy anudayāt
svabhāvātisthairyyakṛd dharma-viśeṣaḥ | yathā “trayyā copaniṣadbhiś ca sāṅkhya-yogaiś ca
sātvataiḥ | upagīyamāna-māhātmyaṁ hariṁ sāmanyatātmajam |” [bha. pu. 10.8.45] “vandinas
tam upadeva-gaṇā ye vādya-gīta-balibhiḥ parivavruḥ | vatsalo vraja-gavāṁ yad aga-dhro
vandyamāna-caraṇaḥ pathi vṛddhaiḥ” ityādīha pāramaiśvaryānusandhāne’pi vātsalyojjvalākhya-
svabhāvāśaithilyam ||2||

mādhurya-niṣṭhānām aiśvarya-jñānaṁ tri-veṇyāṁ sārasvata-pravāhavad gauṇatayāsti | hṛt-


kampa-hetoḥ sādara-sambhramasyābhāvāt | na ca tad bhāva-saṅkoca-kṛt pratyuta tat poṣyeva |
mat suto mat-sakho mat-priyo vā sarveśvara ity ullāsa-sambhavāt loke ’pi yathā svaputrasya
svasakhasya svakāntasya vā pṛthivīśvaratve sati tasmin vātsalyādeḥ puṣṭir bhavet tatheti
draṣṭavyam | vismaye virahe vipadi ca tasyodayaḥ parvaṇi sārasvatasyeva pravāhasya ||3||

aiśvaryavan mādhuryasyāpi brahma-dharmatvāt tad viṣayakam api jñānaṁ brahma-jñānam eva |


sahastaśīrṣatvādivat dvi-bhujatvāder api brahma-dharmatvaṁ śruti-smṛtibhyaḥ siddham | “sat
puṇḍarīka-nayanaṁ meghābhaṁ vaidyutāmbaram | dvibhujaṁ manua-mudrāḍyaṁ vanamālinam
īśvaram |” (Gopāla-tāpanī Upaniṣad) “yador vaṁśaṁ naraḥ śrutvā sarvapāpaiḥ pramucyate |
yatrāvatīrṇaṁ kṛṣṇākhyaṁ paraṁ brahma-narākṛtiḥ ||” [bha. pu. 9.23.19-20] “gūḍḥam paraṁ
brahma manuṣya-liṅgam” [bha. pu. 7.15.75] ityādibhyaḥ | evaṁ cobhaya-jñāna-sattād
brahmoddhavādi-vandya-padarajastvaṁ mādhurya-jñānavatāṁ smaryate ||4||

yat tu aiśvarya-jñāna-śūnyatvād eṣāṁ rāga-pradhānaṁ bhavad-upajīvyair abhihitaṁ tat kila hṛt-


kampa-hetu-sādara-sambhramājanakatvād iti bodhyam na tv aiśvarya-jñāna-mātrābhāvāt taj-
jñānasya darśitatvāt ||5||

tac ca “atho amuṣyaiva mamārbhakasya yaḥ kaścanautpattika ātma-yogaḥ” [bha. pu. 10.8.40]
“sarpo māṁ sate tāta prapannaṁ parimocaya” [bha. pu. 10.34.6] “dāvāgninā dahyamānān
prapannāṁs trātum arhathaḥ” [bha. pu. 10.19.9] “mṛgayur iva kapīndraṁ vivyadhe lubdha-
dharmā | striyam akṛta virūpāṁ strī-jitaḥ kāma-yānām | balim api balim attvāveṣṭayad dhvāṅkṣa-
vad yas | tad alam asita-sakhyair dustyajas tat-kathārthaḥ” [bha. pu. 10.47.17] “varadeśvara mā
sma cchindyaḥ” [bha. pu. 10.29.33] ityāditadvākyāt | kintu tat taj jñānani krameṇodayante
yugapat sarvāyogāt tathaiva rasa-poṣāc ca nāpy anuditamasat “pūṁstvādivat tasya
sato’bhivyaktiyogāt” iti nyāyāt | bhagavato ’pi mihira-prakāsa-nyāyena nirantara-prakāśita-
jñānasya manuṣya-līlopayogi-saṁmugdhatvaṁ vīkṣyate | “tad abhijño ’pi bhagavān sarvātma
sarvadarśanaḥ | praśrayā-vanato ’pṛcchad vṛddhān nanda purogamān” [bha. pu. 10.24.2] “tato
vatsān” [bha. pu. 10.13.16] ity adau | tac ca sva-cicchakti-sāra-rūpa-lilānandatmakām
svarūpānatireki mantavyaṁ | itarasya tasmin nabhāvāt “aṣṭa-dāśa-mahā-doṣai rahitā bhagavat
tanuḥ sarvaiśvaryamayī satyavijñānandnarūpinī” iti smṛteḥ | mahaḍoṣāś ca “mohas tandrā
bhramo rukṣarasatā kāma ulbaṇaḥ | lolatā mada-mātsarye himṣa kheda-pariśramau || asatyaṁ
krodha ākāṅkṣa āśaṅkā viśva-vibhramaḥ | viṣamatvam parāpekṣā doṣa aṣṭādaśoditāḥ” iti ||6||

nanu “tato vatsān adṛṣṭvaitya puline ’pi ca vatsapān | ubhāv api vane kṛṣṇo vicikāya samantataḥ”
ity atra mohaḥ “kvacita pallava-talpeṣu niyuddha śrama karśitaḥ | vṛkṣa-mūlāśrayaḥ śete
gopotsaṅgopabarhaṇaḥ” ity atra tandrākheda-śramāḥ | “tāv aṅghri-yugmam” ityādau “mugdha-
prabhītavad upeyaturanti mātroḥ” iti bhramaḥ | “vatsān muñcan kvacid asamaye kroṣa-sañjāta
hāsaḥ” ityādau lolatā | “mad-vighūrṇitalocana īṣanmānadaḥ sva-suhṛdāṁ vanamālī” ityādau
madaḥ | “lokeśa-mānināṁ mauḍhyād dhaṇiṣye śrī-madaṁ tamaḥ” ityādau mātsaryam | himsā ca
pūtanādivadaḥ | “nāhaṁ bhakṣitavānamba sarve mithyābhiśaṁsinaḥ” ityatra jarāsandha
cchaladau cāsatyaṁ | krodho ’pi tatra tara prasiddha eva ||7||

“tāṁ stanya-kāma āsādya mathnantīṁ jananīṁ hariḥ | gṛhītvā dadhi-manthānaṁ nyaṣedhat


prītam āvahan ||” ity atra ākāṅkṣā | “kvāpy adṛṣtvāntar vipine vatsān pālāṁ śa viśvavit | sarvaṁ
vidhi-kṛtaṁ kṛṣṇaḥ sahasāvajagāma ha” ity atra āśāṅkā | “so ’kāmayata bahu syāṁ prajāyeya” ity
ādau jagad-āveśa-rūpo viśva-vibhramaḥ | “samo ’ham sarvabhūteṣu na me dveṣyo ’sti na priyaḥ |
ye bhajanti to māṁ bhaktyā mayi te teṣu capy aham” ity ādau vaiṣamyaṁ | “ahaṁ bhakta-
parādhīnaḥ” ity ādau parāpekṣā cāvagamyate | rukṣa-rasatā prema-saṁbandhādṛte rāgaḥ | ulbaṇo
duḥkha-hetuḥ kāmaḥ | tāv etau māstām | tataś ca “mohādīnā m ṣoḍaśānāṁ pramāṇa-siddhatvān
nirdoṣatantvaṁ” katham iti cet na bhaktānanda-vaicitrya-poṣaka-līlā-vilāsa-bhakta-saṁrakṣaṇa-
bhakta-vātsalyādi-siddhaye prākṛta-gandhāspṛṣṭāḥ svarūpa-dharmā evaite udayante tān vinā
lilādy asiddheḥ | tad asiddau ca pūrṇatvānupapattiḥ | itireṣu ca sarveṣu guṇeṣu rucyabhāvāt tad
bhakty-anupapattiḥ | tataś ca “śraddhā-bhakti-dhyāna-yogād avehi” ityādi śruti-vyākopāpattir iti |
teṣāṁ guṇatvād eva nirḍoṣa pūrṇa-guṇeṇetyādi smṛtiḥ saṁgacchate ||8||

tatra te maugdhyādayaḥ svarūpa-śakti-sāra-bhūta-līlānandātmaka-prema-svarūpānatireki-


nakhara-kuntalādivat tasmin mantavyāḥ | “kva śoka-mohau krodho vā bhayaṁ ye aṅga-
sambhavāḥ | kva cākhaṇḍita-vijñāna-jñānaiśvaryāḥ sureḍita” ity atra ye ’jña-sambhavās te cety
ukter buddhi-sambhavās te na santīti matatvāt | “tat smāritāntahṛtākhilendriyāḥ” ity ādau
vidhvasta-tamasāṁ śrī śukādīnāṁ ca bhagavat-prema-moho dṛṣṭaḥ ||9||

“gopy ādade tvayi kṛtāgasi dāma tāvad yā te daśāśru-kalilāñjana-sambhramākṣam | vaktraṁ


ninīya bhaya-bhāvanayā sthitasya sā māṁ vimohayati bhīr api yad bibheti ||” “mantreṣu māṁ vā
upahūya yat tvam akuṇṭhitākhaṇḍa-sadātma-bodhaḥ | pṛccheḥ prabho mugdha ivāpramattas tan
no mano mohayatīva deva ||” ity ādiṣu tattva-vidām api śrī-kunty-uddhavādīnāṁ moha-darśanān
nānukṛti-rūpās te śrī-śukādibhir āveśyoktatvāc ca | loka viḍambanādi-śabdas tv atrāpi divya-
līlāyā lokācārātikramāt saṁgacchate ||10||

tad eva maugdhya-sārvajñayor guṇayoḥ sahāvirbhāvāt sva-sevakārti-stuti-paricaryādy-


avadhānam api siddham | evaṁ coktam anubhavitṛbhiḥ – “sarvajñatve ca maugdhye ca
sārvabhaumam idam mahaḥ | nirviśan nayanaṁ hanta nirvāṇa-padam aśnute” iti | viruddhānāṁ
guṇānāṁ sahāvasthitiḥ smaryate | “aiśvarya-yogād bhagavān viruddhārtho ’bhidhīyate | tathāpi
doṣāh parame naivāhāryāḥ kathañcana | guṇa-viruddhā apy ete samāhāryāḥ samantataḥ” iti | tad
idam abhithitaṁ bhagavatā suṭrakāreṇa “sarvadharmopapatteś ca” iti | parameśvaraḥ khalu
śabdaikanirṇeya yāthātmyo bhavati na tu tarkais tatra parividhānaṁ yujyata iti coktam “śrutes tu
śabda-mūlatvāt” iti ||11||

anye tv evam āhuḥ – maugdhyādayaḥ prapañca-dharmā bhagavatānukriyante svajanānandāya


“prapañcaṁ niṣprapañco ’pi viḍambayasi bhūtale | prapanna-janatānanda-sandhohaṁ prathituṁ
prabho” ityādi smṛteḥ | tathāpi tattva-vidāṁ svaysa ca tai rasodayaḥ syāt lavaṇākara-nipāta-
nyāyāt tat-kṛtatvena teṣv acintyatva-prāpteḥ | śrībala-pradyumnādi-rūpeṇa śiṣyatva-bhṛtyatvādy-
anukāro hi dṛṣṭaḥ | devarṣi-rūpeṇa bhaktavtādy anukāraś ceti ||12||

tad evam aiśvaryā-mādhurya-viṣayatvena bhagavato jñānaṁ dvidhā darśitaṁ | tena tad dvārikāyā
bhakteś ca dvaividhyena bhāvyam | tatrādyā vidhi-bhaktiḥ tayā siddhāḥ sva-niṣṭhādayaś
cārccirādi-vartmanā paraṁ padaṁ labhante | “te ’rcciṣam” ity ādi śruteḥ | ye tv ārtās tad-adhika-
kṛpā-pātrās te khalu bhagavataiva tārkṣyavāhanena tad viśantīti mantavyaṁ varāha-caramāt |
yathāha bhū-devīṁ prati bhagavān varāhadevaḥ “so ’ham āśrita-mantrātmā smarāmi ca tad
āśrayam | jñāna-vairāgya-bhaktyādi-kriyā-rūpa-prakāśanāt | nayāmi paramaṁ sthānam arcirādi
gatiṁ vinā | garuḍa-skandham āropya yatheṣṭam anivāritaḥ ||” iti | etān uddiṣyāha pārthasārathiḥ
“ye tu sarvāni karmāṇi mayi sannyasya mat parāḥ | ananyenaiva yogena māṁ dhyāyanta upāsate
|| teṣāṁ ahaṁ samuddhartā mṛtyu-saṁsāra-sagarāt | bhavāmi na cirāt pārtha mayy āveśita-
cetasām” iti ||13||

antimā ruci-bhakti-rūpā tayā siddhās tu svayaṁ bhagavataiva tad viśantīti tac ca ramādi-
labdhakaimutyād abhyupeyam “nāyaṁ sukhāpaḥ” ityādeś ca | ete tu tasyātipreṣṭhāḥ | “tad
bhaveṣu tad rūci-nirbharāt | yathāha govardhanoddharaṇātivismitair gopair devādi-
bhāvenāśaṅkito | bhagavān śrī-viṣṇu purāṇe “mat sambandhena vo gopā yadi lajjā na jāyate |
ślāghyo vāhaṁ tataḥ kiṁ vo vicāreṇa prayojanam | yadi vo ’smi mayi prītaḥ ślāghyo ’haṁ
bhavatām yadi | tad ātma-bandhu-sadṛśī buddhir vaḥ kriyatāṁ mayi || nāhaṁ devo na gandharvo
na yakṣa no ca rākṣasaḥ | ahaṁ vo bāndavo jāto nātaś cintyam ato ’nyathā” iti | na cātra hṛt-
kampa-hetoḥ sambhramasyodyāt mādhurya-bhāva-kṣatiḥ – “devo vā dānavo vā tvaṁ yakṣo
gandharva eva vā | kimvāsmākaṁ vicāreṇa bāndhavo ’si namo ’stu te ||” iti bandhu-bhāvasyaiva
taiḥ sthāpanāt | tasmat tad bhāvaṁ tan mukhāt śrotuṁ teṣāṁ tathāśaṅkothāpanam iti jñāyate ||14||

nanu kṛṣṇasya bhagavato yaśodaurasa-putratve tasmin vallabānāṁ gotratva-lakṣaṇo bandhu-


bhāvaḥ syān na cāsau tad aurasas tathānukteḥ | bhāva-bandhus tu bhavet “ye yathā mām” ityādi
tad vākyāt | “nandāmajaḥ gopikā-sutaḥ” ityādi-vākyaṁ tu upaguhyātmajām ityādi-vad
aupacārikātmajatva-paraṁ bhavīti cet maivam etat | “niśīthe tama udbhūte jāyamāne janārdane |
devakyā deva-rūpiṇyāṁ viṣṇuḥ sarva-guhāśayaḥ | āvirāsīd yathā prācyāṁ diśīndur iva puṣkalaḥ”
ity atra “ yaśodā nanda-patnī ca jātaṁ param abudhyate | na tal liṅgaṁ pariśrāntā nidrayāpagat
smṛtiḥ” ity atra ca śrī śukenaiva tad aurasatvaysokteḥ | yaśodāpi devakīty ucyate “dve nāmnī
nanda-bhāryāyā yaśodā devakīti ca” ity ādi-purāṇa-vacanāt | deva-rūpiṇyām ity uktes tad-garbha-
sambandho ’pi na doṣāvahaḥ | vasudeva-patnī-vat nanda-patnī ca paraṁ pareśam eva sva-garbhāj
jātam abudhyata | tasya vasudevāgamāder liṅgaṁ cihnaṁ nābudhyata yataḥ parīty ādi | “nanda-
gopa-gṛhe jāto yaśodā-garbha-sambhavaḥ” ityādi purāṇe sphuṭam ukteś ca | itthaṁ ca
nandātamja-gopikā-sutādi-śabdhair mukhyārthair bhāvyam | nanu sphuṭārtha-pratyayo viruddhaḥ
syāt maivam | yaśodā-sutena saha devakī-sutasyaikyāt tad ekasya tasya mathurādiṣu gamanād
antarāntarā vraje kurukṣetre cāgateḥ sphuṭārthasyāpy abhaṅgāt | tatha cobhayathāpi tad bandhuḥ
saḥ ||15||

tad evaṁ dvi-vidha-jñāna-bhakti-gocaraḥ kṛṣṇābhidhānaḥ puruṣottamaḥ kṛtsna-śakti-vyañjī


svayaṁ bhagavān ucyate | akṛtsna-tad-vyañjī dvy-eka-tad-vyañjī ca vilāso’ṁśaḥ kalā ceti “ete
cāṁśa-kaḷaḥ puṁsaḥ kṛṣṇas tu bhagavān svayam” “aṣṭamas tu tayor āsīt svayam eva hariḥ kila”
ityādi smṛteḥ | nanu yasya puṁso matsyādayo ’ṁśa-kalāḥ sah pumān eva kṛtsna-śakti-prakāśī
krṣṇa ity artha-pratyayān noktavyavastheti cet maivaṁ | bhinnopakramārthakāt tu śabdāt
brahma-saṁhitāyāṁ kṛṣṇa-rūpam prakṛtya trayāṇāṁ puruṣāṇāṁ rāmādīnāṁ ca tad
avatāratvokteś ca | tathā hi “īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam | sahasra-patraṁ kamalaṁ gokulākhyaṁ mahat padam | tat karṇikāraṁ tad
dāma atad anantāṁśa-sambhavaṁ” ityādikam uktvā “yaḥ kāraṇāraṇvale bhajati sma yoga-
nidrām ananta-jagadaṇḍa-saroma-kūpaḥ | ādhāra-śaktim avalambya paraṁ svamūrtiṁ govindam
ādi-puruṣaṁ tam ahaṁ bhajāmi ||” “yasyaika-niśvasita-kālam athāvalambya jīvanti loma-vilajā
jagadaṇḍa-nāthāh viṣṇur mahān sa iha yasya kalā-viśeṣo govindam ādi” ityādi “dipārcer eva hi
daśāntaram abhyupetya dīpāyate vivṛta-hetu-samāna-dharmā | yas tādṛg eva hi ca viṣṇu tayā
vibhāti govindam” ityādi ca | “rāmādimūrtiṣu kā-niyamena tiṣṭhan nānāvatāram akarod
bhuvaneṣu kintu | kṛṣṇaḥ svayaṁ samabhavat paramaḥ pumān yo govindm ādi” ityadi ca ||16||

nanv astu kṛṣṇa-puruṣādyavatārāṇāmavatāré | tad avatārī tu parama-vyomādhipatir astu | tasya


kutrāpy avatāratvānukteś ceti cet maivam etat | tasyām eva “goloka-nāmni nija-dhāmni tale ca
tasya devī-maheśa-hari-dhāmasu teṣu teṣu | te te prabhāvanicayā vihitāś ca yena govindām” iti
tasyāpi kṛṣṇāvirbhāvatvābhidhānāt | “sahasranāmnāṁ puṇyānāṁ trir āvṛttyā tu yat-phalaṁ |
ekāvṛttyā tu kṛṣṇasya nāmaikaṁ tat prayacchati” iti brahmāṇḍe sarvvodrdhva-nāma-māhātmyāc
ca kṛṣṇasyaiva sarvāvtāritvam | ataeva “yad-vāñchyā śrīr lalanācarat tapo vihāya kāmān su-ciraṁ
dhṛta-vratā” iti tan mahiṣyāḥ śrī-devyā nityānubhūta-sva-patikāyā api kṛṣṇa-rūpa-spṛhoktā
saṅgacchate ||17||

idam tu bodhyam | goloke nivasan kṛṣṇas tad-āvirbhāve paramavyomni tad-adhipatiḥ śrīnivāsaḥ


puruṣābhidhāno rāmādiś cānādita evāvirbhūto dīvyati | puruṣādiḥ prapañca-sambandhena kadā
kadācit āvirbhāvet tad-adhipatis tu tat sambandhena na kadācid apīti tasya tasya
cāvatāratvānavatāratva-vyapadeśaḥ | tat sambandhād eva kṛṣṇasyāpi tad uktir iti |
puruṣāvatārāṇāṁ parama-vyoma-nilayatvam tu “vaikuṇṭha-bhuvane nityaṁ nivasanti
mahojjvalāḥ | avatārāḥ sadā tatra matsyakūrmādyo’khilāḥ” iti pādmāt | tad evaṁ kṛtsna-śakti
prakāśādana nyāpekṣirūpatvāc ca kṛṣṇsya svayaṁ bhagavattvam iti śrī-bhāgavata brahma-
saṁhitādiśa stradṛṣṭyā nirṇītam | etat sarvamūle śrī gopālopaniṣadi caivameva paridṛṣṭam | tatra
hi “paramadevaḥ” ityādinā sarvaduḥkha-haraṁ sarvahetuḥ paradaivataṁ kim iti munibhiḥ pṛṣṭo
brahmā kṛṣṇasyaiva tathā tathā bhāvamabhidhāya paramādhīśa-kāraṇodaśāyyādeś ca tad
abhidhānāt kathaṁ kṛṣṇsyaiva ityāśaṅkāyām “eko’pi san bahudhā yo’vabhāti” iti tasyaiva tad
adhīśādibhāvam anvadhāt | śrī gītāsu ca “mattaḥ parataraṁ nānyat” iti ||18||

yat tu “pūrṇam adaḥ pūrṇam idaṁ pūrṇāt pūrṇam udacyate | pūrṇasya pūrṇam ādāya pūrṇam
evāvaśiṣyate” iti śrutyā “sarve nityāḥ śāśvatāś ca dehās tasya parātmanaḥ | hānopādāna-rahitā
naiva prakṛti-jāḥ kvacit | paramānanda-sandohā jñāna-mātrāś ca sarvataḥ | sarve sarva-guṇaiḥ
pūṛṇāḥ sarva-doṣa-vivarjitāḥ” iti mahā-vārāhoktyā ca | sarveṣāṁ sva-rūpaṇāṁ pūrṇatva-pratyayāt
katamad ananyāpekṣi svayaṁ rūpaṁ iti na śakyaṁ niścetum iti kaścid āha | tad apeśalam –
svarūpa-bhede satyāsyāḥ śaṅkāyāḥ pravṛtteḥ | na catra tad bhedaḥ | eka eva kṛṣṇaḥ pareśo
vaidūyravad ātmani nāna-rūpāṇi vyañjī – “eko vaśī sarvagaḥ kṛṣṇa īḍya eko pi san bahudā yo
vibhāti” ityādi śruteḥ | yathaikasyaiva ṣaṭ śāstrāṅgasya viduṣaḥ kvacit kṛtsnaśāstrodgrāhiṇaḥ
sarva-jñātvaṁ pratīyate kvacid kṛtsna-tadgrāhiṇaḥ dvyekatad grāhiṇaś ca sarva-jña-kalpatvaṁ
cetyevam ekasya bahv-alpa-śakti-vyakti-savyapekṣiṇo ’ṁśitvāṁśatvādīni | evaṁ evoktaṁ
vṛddhaiḥ—“ekatvaṁ ca pṛthaktvaṁ ca tathāṁśatvamutāṁśitā | āsmin nekatra nāyuktaṁ
acintyānanta-śaktitaḥ || śakter vyaktis tathāvyakits tāratamyasya kāraṇam” iti | svecchayā nānā-
śakti-prakāśitvaṁ aṁśitvaṁ tasyaiva sarvadālpa-śakti-prakāśtivaṁ aṁśatvam ||19||

etena parama-vyomādhipādi-rūpo ’pi san kṛṣṇah sarvān guṇān prakāśayet tatrāpi guṇa-pūrṇatvād
iti nirastam | yat tv atharva-śirasi puruṣāvatārāt “atha puruṣo ha via nārāyaṇo ’kāmayat” ityādinā
viśvā-sṛṣṭim uktvā “brāhmaṇo devakī putraḥ” iti tasyaiva kṛṣṇatvam uktvā kaścit vabhrāma tac
ca praty uktaṁ tat-keśatvaṁ tu sudūrāpās tam ukta-nirṇayāt “nārāyaṇo ’ṅgaṁ nara-bhū-
jalāyanāt” iti smṛteś ca | kintu kṛṣṇasyaiva puruṣāvatāritvaṁ tatroktam iti suṣṭhu –
anyathoktārtha-vaiparītyāpatteḥ ||20||

yac ca tasmin eva “yo vai śrī-rāmacandraḥ sa bhagavān, yo matsya-kūrmādayo ’vatārās tasmai
vai namo namaḥ” iti sītāpater matsyādy-avatāritvam uktaṁ tat kila yuktam eva tasya
paravyomādhipati-rūpatvāt | yac ca “trayāṇām api lokānāṁ adi kartā svayaṁ prabhuḥ” iti śrī-
rāmāyaṇe, “adhika-sāmya-vimukta-dhāmnaḥ” iti śrī-bhāgavate ca tasya svayaṁ pada-
bodhyatvam uktaṁ tad api matsyādy-amśitvābhiprāyenaiva neyam | kṛṣnād aviśeṣe svīkṛte tu
“rāmadimūrtiṣu kalā niyamena tiṣṭhan” ity uktiḥ dṛṣṭarāmāṇāṁ api daṇḍakāraṇya-nivāsināṁ
maharṣīṇāṁ kṛṣṇa-spṛhoktiś ca vyākupyeta | “pūrṇām adaḥ” ityādīni vākyāni svarūpa satsarva-
guṇāni sarvāṇi ityāhur na tvabhivyakta-sarva-guṇānīti | tasmāt sarvadā’bhivyaktasarva-śaktitvāt
kṛṣṇasyaiva svayaṁ rūpatvaṁ siddham ||21||

śrī-kṛṣṇe hi rādhādyāḥ pūrṇāḥ śaktayaḥ sarvātiśayi-prema-pūrṇa-pārṣadatva-brahmādi-tattva-jña-


vismāpaka-sthira-cara-vimohaka-veṇu-nāda-mādhurya-sva-paryānta-sarva-vismāpaka-rūpa-
mādhurya-niratiśaya-kāruṇyādayo guṇāḥ śrī-śukadibhir anubhūtāḥ sarvadāvirbhavanti, na tv
anyatra | puruṣa-bodhinyām atharvopaniṣadi śruyate – “gokulākhye māthura-maṇḍale vṛndāvana-
madhye sahasra-dala-padma-madhye kalpa-taror mūle aṣṭa-dala-keśare govindo ’pi śyāmaḥ
pitāmbaro dvibhujo mayūra-puccha-śiro veṇu-vetra-hasto nirguṇaḥ saguṇo nirākāraḥ sākāro
nirīhaḥ saceṣṭo virājate | dve pārśve candrāvalī rādhikā ca” iti “yasyā aṁśe lakṣmī-durgādikā
śaktiḥ“ iti, agre ca “tasyādyā prakṛtī rādhikā nitya-nirguṇa-sarvālaṅkāra-śobhitā prasannāśeṣa-
lāvaṇya-sundarī” ityādi, ṛk-pariśiṣṭe ca “rādhayā mādhavo devo mādhvenaiva rādhikā
vibhrājante janeṣu” iti ||22||

gautamīye tantre caivaṁ smaryate –“sattvaṁ tattvaṁ paratvaṁ ca tattva-trayam ahaṁ kila | tri-
tattva-rūpiṇī sāpi rādhikā mama vallabhā || prakṛteḥ para evāhaṁ sāpi mac-chakti-rūpiṇī |” “devī
kṛṣṇa-mayī proktā rādhikā para-devatā sarva-lakṣmīmayī sarva-kāntiḥ sammnohinī parā” iti | iha
kṛṣṇa-māyī paretyanenedam uktam “parāsya ṣaktir vividhaiva śruyate svābhāvikī jñāna-bala-
kriyā ca” iti śrutyā, “yātīti-gocarā vācāṁ manasāṁ cāviśeṣaṇā | jñāna-vijñāna-paricchedyā vande
tām īśvarīṁ parāṁ” iti smṛtyā ca | yā bhavad abhinnābhihitā yā ca hlādiṇītyādinā viśeṣitā, sā
paraiva rādhikeśvarīti, tathā ca hlādinī-saṁvit-sāraṁśa-premātmikā seti kāmādyadhikarṇa-
bhāṣye sphuṭaṁ etat ||23||

evaṁ sati yat tu skāndhe kācit narttakī śrī-mūrter mādhurīṁ dṛṣṭvā tad agre prabodhanī-
jāgaranṛtyād rādhābhud ity uktaṁ tatra kila “brahmaiva san brahmāpyeti” ityādi vat tat sādṛśyam
agamad ity eva mantavyam ||24||

tad evaṁ mahā-lakṣmītvād eva śrī-rādhāyāḥ pūrṇatvaṁ nirvādham | śrī-kṛṣṇa-preyasyaḥ khalu


sarvā-lakṣmya eva tan mukhyatvāt, sā tu mahā-lakṣmīr iti suśliṣṭam | “cintāmaṇi-prakara-
sadmasu kalpa-vṛkṣa-lakṣāvṛteṣu surabhīr abhipālayantam | lakṣmī-sahasra-śata-sambhrama-
sevyamānaṁ govindam ādi-puruṣaṁ tam ahaṁ bhajāmi |” ityādeḥ | “śriyaḥ kāntāḥ kāntaḥ
parama-puruṣaḥ” ityādeś ca “gopyo labdhvācyutaṁ kāntaṁ śriya ekānta-vallabham” ityādeś ca
“yathā rādhā priyā viṣṇos tasyāḥ kuṇḍaṁ piryaṁ tathā | sarvagopīṣu saivaikā viṣṇor atyanta-
vallabhā” iti pādmāt, “trailokye pṛthivī dhanyā tatra vṛndāvanaṁ purī | tatrāpi gopīkāḥ pārtha
tatra rādhābhidhā mama” ityādi purāṇāc ca tasyā aṁśe lakṣmī-dugrādikā śaktir iti śrutis tu
darśitaiva ||25||

śrī-kṛṣṇa-parikarāṇām asamābhyadhika-prematvaṁ tad-artha-jalad-viṣa-hrada-


praveśadhāvanāditaḥ pratīyate yastmāt bhagavato pi gāḍa-vaśyateti niveditaṁ brahmaṇā “eṣāṁ
ghoṣa-nivāsinām uta bhavān kiṁ deva rāteti naś ceto viśva-phalāt phalaṁ tvad-aparaṁ kutrāpy
ayan muhyati | sad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitā | yad-dhāmārtha-suhṛt-
priyātma-tanaya-prāṇāśayās tvat-kṛte ||” iti ||26||

druhiṇādi-tattvavid-vismapaka-sthiracara-vihohaka veṇu-nāda-mādhuryam tu “savanaśas tad


upadhārya sureśāḥ śakra-śarva-parameṣṭhi-purogāḥ | kavaya ānata-kandhara-cittāḥ kaśmalaṁ
yayur aniścita-tattvāḥ ||” “kā stry aṅga te kala-padāyata-veṇu-gīta-saṁmohitārya-caritān na calet
tri-lokyām | trailokya-saubhagam idaṁ ca nirīkṣya rūpaṁ | yad go-dvija-druma-mṛgāḥ pulakāny
abibhran” ity ādibhyaḥ | sthira-cara-vimohaka-rūpa-mādhuryaṁ coktam ||27||

“yan martya-līlaupayikaṁ sva-yoga-māyā-balaṁ darśayatā gṛhītam | vismāpanaṁ svasya ca


saubhagarddheḥ paraṁ padaṁ bhūṣaṇa-bhūṣaṇāṅgam” ityādibhyas tu sva-paryanta-sarva-
vismpāka-rūpa-mādhuryam ||28||
“aho bakī yaṁ stana-kāla-kūṭaṁ jighāṁsayāpāyayad apy asādhvī | lebhe gatiṁ dhātry-ucitāṁ
tato ’nyaṁ kaṁ vā dayāluṁ śaraṇaṁ vrajema ||” ityādhibyas tu niratiśaya-kāruṇyām ||29||

premādīnāṁ hlādinī-saṁvit-sārāṇām ānanda-cid-ātmaka-brahma-svarūpa-cintana-sa-


manuṣayitvān mukyatvaṁ bodhyam | tasmāt sarva-dharmāviṣkārāt kṛṇasya svayaṁ rūpatvaṁ
tasyaivānāviṣkṛta-sarva-dharmasya paravyomādhipatvam | tat tad-dharmāviṣkāra-tāratamyād eva
kṛṣne ’pi pūrṇātamatvādy-avasthāḥ kīrtitāḥ ||30||

sa eṣa bhagavān svarūpa-śakti-siddhe’ti vicitre dhāmni sva-sadṛśaiḥ pārṣadair viśiṣṭo nityaṁ


līlāyate “sa bhagavaḥ kasmin pratiṣṭhitaḥ” iti “sve mahimni” iti “divye pure hy eṣa saṁvyomny
ātmā pratiṣṭhitaḥ” iti, “tāṁ vāṁ vāstuny uṣmasi gamadhye yatra gāvo bhuri-śṛṅgā ayāsaḥ”
atrābhuḥ “tad urugāyasa vṛṣṇaḥ paramaṁ padam avabhāti bhūri” iti ca śravaṇāt | na khalu sva-
mahima-pura-pratiṣṭhā sva-sadṛśān pārṣadān vinā sambhavati | na ca tāsāṁ śubhāvaha-vidhi-
rūpāṇāṁ gavāṁ ca līlayā vinā syad upayogaḥ | “tām” ity adau – tāṁ tāni vāṁ yuvayo rādhikā-
kṛṣṇayor vāstūni dhāmāni gamadhye labdhum uṣmasi kāmayāmahe bhūri-śṛṅgāḥ praśasta-
viṣāṇāḥ vṛṣṇaḥ svajanābhilāsa-varṣiṇa iti vyākhyeyam | rādhāyety ādau laṭ prayogeṇa taiḥ saha
tayor nitya-sāhityāvedanāl līlā nityeti sūcitaṁ | “yasyā aṁśe lakṣmī-durgādikā śakti” ity etad
vākyānantaraṁ paścimādi-krameṇa sarveṣāṁ paścime sammukhe lalitetyadibhir nirdiṣṭanāmnāṁ
parikarāṇām kṛṣṇam abhitaḥ sthitir darśitād eva ceti pratijñātaṁ visphuṭam ||31||

idam atra tattvam | ananta-vijñānānanda-vapuṣo bhagavataḥ sva-cic-chakti-vilāsa-mayaṁ prakṛti-


sparśa-śūnyam aparicchinnaṁ sva-mahima-saṁvyoma-śabditaṁ puraṁ ativistīrṇa-bahu-bhuma-
prasādo ’paraṁ cakāsti | yatra nānāvirbhāva-parikara-paricchada-sva-cchandasamāveśocitāny
ativiśālanī-vṛn-nicayamayāni nirupama-śakra-nīla-kuruvinda-candrakāntadikāntāni vicitra
prācīra-catvara-prāsādādi-mahāvāsāni maṇi-citra-taṭika-pīyūṣa-pūrṇa-sarit-sarovāpīkūpāni
karpūra-pūrāyamāna-rajāṁsi pratikśaṇa-samullasat taru-vallī-gulmāni ramya-vihaṅgādi-sattva-
sandohāni kamanīya-vimāna-valivyanti dhāmāni sphuranti | yeṣu paramālaukika-rūpa-guṇa-
saṁpannā muktā nitya-muktāś ca sarvābhyahitayā śrīdevyā saha vividha-vinodavantaṁ
bhagavantaṁ nānā-vidhair upacārair anukūlayantīti ||32||

evam evoktaṁ jitanta-stotre- “lokaṁ vaikuṇṭhanāmānaṁ divyaṣāḍ guṇya-saṁyutam |


avaiṣṇāvānām aprāpyaṁ guṇa-traya-vivarjitam || nitya-siddhaiḥ samākīrṇaṁ tan-mayaiḥ pāñca-
kālikaiḥ | sabhā-prāsāda-saṁyuktaṁ vanaiś copavanaiḥ śubham || vāpī-kūpa-taḍāgaiś ca vṛkṣa-
ṣaṇḍaiḥ sumaṇḍitam | aprākṛtaṁ surair vandyam ayutārka-sama-prabham || prakṛṣṭa-sattva-
śaktiṁ tvāṁ kadā drakṣyāmi cakṣuṣā | krīḍantaṁ ramayā sārddhaṁ līlābhūmiṣu keśavam” ityādi
||33||

bhagavān sutra-kāraś caivam āha—“antarā bhūta-grāmavat svātmanaḥ” ity asmin adhikaraṇe ||


34||
tad etat sva-mahimādi-śabditaṁ tad dhāma-vaikuṇṭha-dvāravatyādi yathorddhaṁ sphuratīti, tad-
gatāvirbhāveṣu tat-tad-abhimāneṣu viśeṣaś ceti viśiṣṭāgamānāṁ viduṣāṁ niścayaḥ ||35||

yāny eva dhāmāni tat-tal-līlārtham ajāṇḍe ’pyaviḥ syur iti skānde smaryate “yā yathā bhuvi
vartante puryo bhagavataḥ priyāḥ | tās tathā santi vaikuṇṭhe tat-tal-līlārtham ādṛtāḥ” iti | āsu
divyatvāsphūrtis tv asaṁskṛta-dṛśām eva bhagavati nara-dāra-rūpatvādivat | tathāpi tad dṛṣṭyā
śubha-loka-prāptis tādṛśa-bhāgavad dṛṣṭyaiveti – “na sāmānyād apy upalabdher mṛtyuvan na hi
lokākpattiḥ” iti sūtrāt tad bhāvāc ca | tasmāt tatra taiḥ sahāsau nityaṁ līlāyate bālya-paugaṇḍa-
kaiśora-sambandhās tā līlā nityā vibhāntīti siddham ||36||

atrāhuḥ – tad deśa-tat-kāla-tat-parikārāvicchede saty eva tāsāṁ nityatvam syān na caivaṁ


sambhavati, deśādi-bhedād ekasya parikarasya pūrvottara-vartitvenāneka-līlā-sambandha-
smaraṇāc ca | pūrvasyā līlāyā nityatvena tat-sambandhinaḥ parikarasyāpi sambandhas tatra
nityaṁ syāt | tathā saty uttarasyām tasya sambandho durghaṭaḥ | svīkṛte ca tasmin pūrvasyā
anityatvam | nityatve cottara-sambandhinas tasyānyatvaṁ bhavet | tasmād viyat puṣpāyamānaṁ
bhavatāṁ līla-nityatvam iti cet ||37||

atrocyate – anabhijño bhavān acintyasya bhagavat tattvasya yad aupaniṣadam tat | tathāhi
chāndogye “bhūmaiva sukhaṁ bhūmā tv eva vijijñāsitavyaḥ” iti bhūmānam uddiśya tasya
lakṣaṇam ucyate | “yatra nānyat paśyati nānyac chṛṇoti nānyād vijānāti sa bhumā” iti | atra
bhumānaṁ prāptasya tad itara-darśanādi pratiṣidhyate anantaraṁ tu mṛtvyādi-heya-darśanaṁ
niṣedhya punas tasya sarva-darśanam ucyate | “na paśyo mṛtyuṁ paśyati na rogaṁ nota
duḥkhitām | sarvaṁ ha paśyaḥ paśyati sarvam āpnoti sarvaśaḥ” iti | atra sarva-śabdena vividha
vaicitryavatyo bālyādi sambandhās tasya līlāḥ kathyante | tāḥ paśyaṁ paśyati tasya tat
parikaratvena tad aṅgatvād āpnoti ca yathādhikāram iti | iha bālyādi sambandhānāṁ tāsām mitho
vailakṣaṇyāt kaiśora-sambandhānāṁ saṁyoga-viyogātmanā sphuṭa-dvaividhyātvāc ca vaividhya-
vaicitrye suvyakte ||38||

atha mitho vilakṣaṇāsu deśa-kāla-bhedena jāyamānāsu bahvīṣu tāsu ekasya parikarasya yugapat
sānnidhyāsambhavāt kathaṁ sarva-prakāraka-darśana-prāptiḥ sambhavati tad asambhave vā
kathaṁ tāsāṁ tad yoga-ghaṭitānāṁ nitya-viśaṅkāyāṁ tad anantaram idaṁ paṭhyate “sa ekadhā
bhavati dvidhā bhavati tridhā bhavati pañcadhā saptadhā navadhā caiva punaś caikādaśa smṛtaḥ |
śataṁ ca daśa caikaṁ ca sahasrāṇi ca viṁśatiḥ” iti | atra siddhi-balād bahūni rūpāṇi tasya lilā-
prepsor āvirbhavanti | tair asau tatra tatra saṁnidadhyād iti tasya sarvatraikyāt tad aviccheda
siddhir ato na kācid anupapattiḥ ||39||
īdṛśa-līlā-viśiṣṭam eva svarūpaṁ rasa-śabditaṁ tad avāptasyaiva paramānandaṁ śrutir āha
—“raso vai saḥ rasaṁ hy evāyaṁ labdhvānandī bhavati” iti| saṁyogasyaiva viyogasyāpi
rasatvena bhagavad rūpatvāt taj jñānam api tad anubhava eveti tasya sārvadīka-sākṣātkāra-
siddhis tena tena ca viśiṣtā khalu līlā nityā | tatrādye bahir ante tu hṛdyeva sākṣāt-kṛtiḥ | ithaṁ ca
sārvadika-sāhitya-sattve ’pi sāyaṁ vīkṣāpratijñā sāmprataṁ pariśvaṅgābhyarthanādayo
vyavahārāḥ siddhyeyur iti śruti-tātparya-sahāyavān eṣa nirṇayaḥ| dhāmnaḥ samayasya ca
bhagavad ātmakasya sarvatra sānnidhyaṁ vakṣyate | alaukike ’cintya-vastuni tarkānavatāro na
duṣaṇaṁ api bhūṣaṇam eva mahimonnāhāt ||40||

atrāhuḥ nanu līlāyāḥ kiryātvāt pratyaṁśamapyārambhasamāptibhyāṁ tasyāḥ siddhir vācyāḥ


tābhyām vinā tat svarūpanāśāpittir ataḥ katham asau nityeti cet ||41||

atrocyate | bhagavati sadaivākārānantyāt prakāśānantyāl līlānantyād ananta-brahmāṇḍānanta-


vaikuṇṭhagatānāṁ tat-tal-līlā-sthānānāṁ tat-tat-pārṣadānāṁ ca vyakti-prakāśānānanyāc ca
nānityavaṁ tasyāḥ | tat tad ākara-prakāśa-gatayos tat-tad-ārambha-samāptyoḥ satyor apy
ekatraikatra tat-tat-kriyāṁśā yāvat samāpyante na samāpyante vā tāvad evānyatrāpy ārabdhāḥ
syur ity evaṁ tasmiṁs tad avicchedānityaiva seti tatra kvacit kincit vailakṣaṇyena kvacit tv aika-
rūpyeṇārambhaḥ viśeṣaṇānāṁ bhedāsaṁbhedāc ca ||42||

nanv astv avicchedaḥ kathaṁ sā vartate ity ucyate pṛthāg-ārambhādi-vairaseti cet | ucyate – kāla-
bhedenoditānām api tulya-rūpāṇāṁ kriyāṇām aikyaṁ yathā pareṣāṁ api “dvir gośabdo ’yam
uccārito, na tu dvau gośabdāv iti pratīti-niścitaṁ śabdaikatvaṁ” yathā dviḥ pāko ’nena kṛto, na tu
dvau pākāv iti kriyaikyaṁ ca tathāitat pratyetavyaṁ | ataevam āha śrutiḥ “yad gataṁ bhavac
cabhaviṣyac ca” iti “eko devo nitya-līlānurakto bhaktavyāpī bhakta-hṛdy antarātmā “ iti ca,
smṛtiś ca “janma karma ca me divyam evaṁ yo vetti tattvataḥ | tyakvā dehaṁ punar janma naiti
māmeiti so ’rjuna” iti | īdṛśāvagatis tv atirahasyā bhagavad anugrahaika-sādhyeti “yāvān ahaṁ
yathā bhāvo yad rūpa-guṇa-karmakaḥ | tathaiva tattva-vijñānam astu te mad anugrahāt” iti tad
ukteḥ ||43||

kiṁ ca “na paśyo mṛtyuṁ paśyati” ity atraikasyaiva pārṣadasya yugapat sarva-līlā-karmaka-
darśana-prāptyoḥ pratipādanāt bhagavad-rūpas tatra kālas tad-rūpa-ravi-candrādy-udayāstamana-
siddha-divā-rātri-mātratayā tad iṣṭa-tat-tal-līlānuguṇyavān pracakāsti na tv ayana-vatsarādi-
rūpatāṁ bhajati tāvataiva tat-tal-līlā-rasa-niṣpatter yugapat sarvartūdaya-sattvāc ca | tad
anuguṇatayaiva tad aṁśāvirbhāva-tirobhāvau syātām | evam abhipretyaiva smaryate –“sa yatra
kṣīrābdhiḥ sarati surabhibhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ |
bhaje śveta-dvīpaṁ tam aham iha golokam iti yaṁ vidantas te santaḥ kśiti-virala-cārāḥ katipaye”
iti | evaṁ dhāmno ’pi tad rūpasya sarvatra sambhandaḥ | tad utkaṁ vṛddhaiḥ “ataḥ prabhoḥ
priyāṇāṁ ca dhāmnaś ca samayasya ca avicintya-prabhāvatvān nātra kiñcit sudurghaṭam” iti |
“prakṛtebhyo ’nye candra-sūryādayo grahāḥ līlā-sthair anubhūyante tathāpi prākṛtā iva” iti ca ||
44||

ataeva devarṣiṇā bahubhir ahobhir bhāvya-līlā ekenaivāhnā dṛṣṭa iti śuko nirūpayām āsa
–“narakaṁ nihataṁ śrutvā tathodvāhaṁ ca yoṣitāṁ” ityādinā | na ca bahubhir ahobhis tena tā
dṛṣṭā iti vācyam, tathā sati yogamāyā-mahodaye kṣaṇa-hetu tad-vismayānupapatteḥ ||45||

prākṛtāḥ sūryādayo jaḍātmā kālaś ca tatra na santi—“na tatra candrārka-vapuḥ prakāśate na vānti
vātā na ca yānti devatāḥ | yatra devaḥ kratubhir bhuta-bhāvanaḥ svayaṁ vibhutyā virajaḥ
prakāśate |” “na tatra sūryo bhāti na candra tārakaṁ nemā vidyuto bhanti kuto ’yam agniḥ”
“mṛtyur yasyopasecanaṁ ka itthā veda yatra saḥ” “na yatra kālo’ nimiṣāṁ paraḥ prabhuḥ | kuto
’nu devā jagatāṁ ya īśire” || “kālā-muhūrtādi-mayāc ca kālo na yad vibhūteḥ pariṇāma-hetuḥ”
ityādi-śruti-smṛtibhyaḥ | ataeva na tatratyānāṁ kāliko viśeṣaḥ ||46||

tad evam bālyādīni harer nityāni taiḥ sambandhās tās tā līlā nityāḥ sarvaiḥ pārṣadair
yathādhikāraṁ sarvāś cānubhāvyā iti || tad idaṁ coktaṁ sūtrābhyām “vyāpteś ca samañjasam”
“sarvābhedād anyatreme” iti | tathaiva bhāṣitaṁ ca ||47||

idaṁ tu bodhyaṁ – “svarūpeṇa cic-chaktyā ca kṛtā līlā sanātanī | tena prakṛti-kālābhyām ca kṛtā
tu kadācitkī ||” sā ca sargādi daitya-vadhadi-rūpaiva syāt | itarathā prākṛtika-layokti-vyākopaḥ |
nanu tal-laye prapañca-mātra-vināśāt tad gocarāyāḥ prakaṭāyā nityatvaṁ katham iti cen na, tad
gocaratāyā vināśe ’pi tad vyakter avināśāt | “śikhī dhvasta” itivat | saviśeṣaṇe vidhi-niṣedhau
viśeṣaṇam upasaṁkrāmata iti hi nyāya-vidāṁ sthitiḥ ||48||

tad evam aiśvarya-mādhuryaudāryādi-guṇa-ratnākarasya nitya-dhāmādeḥ puruṣottamasya


pūrṇāvirbhāve svayaṁ bhagavac-chabditasyāpūrṇāvirbhāve tu vilāsāṁśādi-śabda-bodhyasya
tasyaiśvarya-mādhurya-viṣayatayā dvividhena jñānena jāyamānā vidhi-pravṛttā ruci-pravṛttā ceti
dvidhā bhaktiḥ sādhana-rūpā sādhya-rūpā ca saivātyantikayos tayoḥ siddhi-hetuḥ | tad icchayaiva
tasyām tāsyāṁ te te jīvāḥ pravartante teṣūttare śreṣṭhā iti darśitaṁ bhagavatā sūtrakāreṇa –
“chandata ubhayāvirodhāt” “gater arthavat tvam ubhayathānyathā hi virodhaḥ” “upapannas tal-
lakṣṇārthopalabdhair lokavata” itiy atra | evaṁ eva ca nirūptaṁ bhāṣye | tathā ca pūrvoditaṁ
sarvaṁ susthiraṁ ||49||
viṣṇu-pāramya-nirṇayaḥ

atha sa eṣa bhagavān sarveśvaraḥ puruṣottamo ’samābhyadhikaḥ parāvān janmādi-ṣaḍ bhāva-


vikāra-śūnyo devatā-viśeṣo bhavatīti pratipattavyam “tam īśvarāṇāṁ paramaṁ maheśvaraṁ taṁ
devatānāṁ paramaṁ ca daivatam | patiṁ patīnāṁ paramaṁ parastād vidāma devaṁ
bhuvaneśamīḍyam ||” “na tasya kāryaṁ karaṇaṁ ca vidyate na tat samaś cābhyadhikaś ca dṛśyate
| parāsya śaktir vivdhaiva śruyate svābhāvikī jñāna-bala-kriyā ca ||” “na tasya kaścit patir asti
loke na ceśitā naiva ca tasya liṅgaṁ | sa kāraṇaṁ kāranādhipādhipo na cāsya kaścij janitā na
cādhipaḥ” ityādi-śravaṇāt ||1||

sa eṣa sarva-kāraṇa-bhūto bhagavān sarveṣāṁ mumukṣūṇāṁ upāsyo na tv anyaḥ kaścit—“tam


eva viditvātimṛtyumeti nānyah panthā vidyate ’yanāya” | “tam evaikaṁ jānatha ātmānam anyā
vāco vimuñcatha amṛtasyaiṣa setuḥ” ityādi śruteḥ | smaranti cetthaṁ munayaḥ –“īśvaro bhagavān
viṣnūḥ paramātmā sanātanaḥ | eṣa śāstā ca kartā ca yatīnāṁ paramā gatiḥ | dhyāyate ’rcayate
nityaṁ viṣṇu-liṅgaṁ samāsthitaḥ | kalpa-koṭi-śatenāpi na gatis tasya vidya te” iti | “tam ekaṁ
bahudhātmānaṁ prādurbhūtam adhokṣajam | nānya-bhaktāḥ kriyāvanto yajante sarva-kāmadam”
iti “tam eva cārcayan nityaṁ bhaktyā puruṣam avyayam | dhyāyan stuvan namasyaṁś ca
yajamānas tam eva ca || anādi-nidhanaṁ viṣṇuṁ sarva-loka-maheśvaraṁ lokādhyakṣaṁ stuvan
nityaṁ sarva-duḥkhātigo bhavet | eṣa me sarva-dharmānāṁ dharmo ’dhikatamo mataḥ” iti ||2||

evam eva svayam upadiśati—“mayy eva mana ādhatsva mayi buddhiṁ niveśaya | nivasiṣyasi
mayy eva ata ūrdhvaṁ na saṁśayaḥ ||” “ daivī hy eṣā guṇa-mayī mama māyā duratyayā | mām
eva ye prapadyante māyām etāṁ taranti te ||” ityādi | “catur vidhā mama janā bhaktā eva hi te
smṛtāḥ | teṣām ekāntināṁ śṛeṣṭhās te vai cānanya-devatāḥ || aham ekāntinās teṣāṁ nirāśīḥ sarva-
karmaṇām | ye tu śiṣṭās trayo bhaktāh phala-kāmā hi te matāḥ || sarve cyavana-dharmāṇaḥ
pratibuddhas tu mokṣa-bhāk | brahmāṇaṁ śiti-kaṇṭhaṁ ca yāś cānyā devatāḥ smrtāḥ ||
pratibuddhā na sevante mām evaiṣyanti yat param | bhaktaṁ prati veśeṣas te eṣa pārthānukīṛtitaḥ
||” iti ca | tasmāt sarveśvaro viṣṇur eva mumukṣubhir dhyeya iti ||3||

pare tu nāvamantavyāḥ—“harer eva sadārādhyaḥ sarva-deveśvareśvaraḥ | itare brahma-rudrādyā


nāvajñeyā kadācana” iti smṛteḥ ||4||

atra kecid āhuḥ—sarveśaro viṣṇus tu devatāviśeṣa iti nopayuktam—“iṣṭāpūrtaṁ bahudhā


jāyamānaṁ viśvaṁ vibharti bhuvanasya nābhiḥ” “tad evāgnis tad vāyus tat sūryas tad u
candramāḥ |” “agniḥ sarva-devatā” itiyadi-śrutiṣu “ye ’py anya-devatā bhaktā yajante
śraddhayānvitāḥ | te ’pi mām eva kaunteya yajanty avidhi-pūrvakam || ahaṁ hi sarva-yajñānāṁ
bhoktā ca prabhur eva ca |” ityādi-smṛtiṣu ca sarva-karma-samārādhyānāṁ sarvāsāṁ devatānāṁ
ekatvāvagamāt, tāsāṁ sarvāsaṁ pāramya-śruteś ca | tasmād ekaiva devatā karma-bhedair
ārādhyā nāma-bhedaṁ dhatte ity āto viṣṇor eva pāramyam iti riktaṁ vacaḥ ||5||

maivam –“candramā manaso jātaś cakṣoḥ sūryo ajāyata | śrotrād vāyuś ca prāṇaś ca mukhād
agnir ajāyata ||” “nārāyaṇād brahma nārāyaṇād rudro jāyate nārāyaṇāt prajāpatiḥ prajāyate
nārāyaṇād indro jāyate nārāyaṇād aṣṭau vasavo jāyante nārāyaṇād ekādaśa-rudrā jāyante
nārāyaṇād dvādaśādityā jāyante” ity ādi-śrutiṣu “brahma-śambhus tathaivārkaś candramāś ca
śata-kratuḥ | evaṁ ādyas tathaivāneyuktā vaiṣṇava-tejasā || jagat-kāryāvasāne tu viyujyante ca
tejasā | vitejasaś ca te sarve pañcatvaṁ upayānti te” ityādi-smṛtiṣu ca sarvāsāṁ devatānāṁ
parasya ca mitho bheda-darśanāt tābhyas tasya paratvasyāvagamāc ca | sarva-devatā
samānādhikaraṇyaṁ tu tad-āyatta-vṛttikatvād upacaryate | itarathā “taṁ īśvarāṇāṁ paramaṁ
maheśvaraṁ” ity ād-śrutīnāṁ “devān deva-yajo yānti pitṝn yānti pitṛvratāḥ | bhūtāni yānti
bhutejyā yānti mad yājino ’pi mām ||” iti phala-bheda-smṛteś ca vyākyopāpattiḥ evaṁ sati
sarvāṣaṁ pāramya-śravaṇam āpekṣikaṁ stuti-paraṁ vā bhaviṣyatīti ||6||

apare tv āhuḥ | māstu sarva-devaikyaṁ brahma-viṣṇu-rudrāṇāṁ trayāṇāṁ aikyam tu vartate “yo


vai viṣṇuḥ sa rudro yo rudra sa pitāmahaḥ | ekā mūrtis trayo devā rudra-viṣnu-pitāmahāḥ ||
varadā loka-kartāro loka-nāthāḥ svayambhuvaḥ | arddhanārīśvarās te tu vrataṁ tīvraṁ
samāsthitāḥ||” “brahmā nārāyaṇākhyo ’sau kalpādau bhagavān yathā | prajāḥ sasarja bhagavān
brahma nārāyaṇātmakaḥ || tataḥ sa bhagavān viṣṇuḥ rudra-rūpa-dharo ’vyayaḥ | tataḥ kālāgni-
rudro ’sau bhūtvā sarva-haro hariḥ | sarva-sthity antakaraṇīṁ brahma-viṣṇu-śivātmikām | sa
saṁjñāṁ yāti bhagavān eka eva janārdanaḥ ||” ityādi-smṛti-prāmāṇyāt | āha caivaṁ
mārkaṇḍeyaṁ prati rudraḥ “brāhmaṇāḥ sādhavaḥ śantā niḥsaṅgā bhūta-vatsalāḥ | ekanta-bhaktā
asmāsu nirvairāḥ sama-darśinaḥ || salokā loka-pālās tān vandanty ārcanty upāsate | ahaṁ ca
bhagavān brahmā svayaṁ ca harir īśvaraḥ | na te mayy acyute ’je ca bhidām aṇv api cakṣate” iti
tasmāt trayāṇaṁ aikyaṁ āstheyam iti cet ||7||

maivaṁ “yo brahmāṇaṁ vidadhāti pūrvāṁ yo vai vedāṁś ca prāhiṇoti tasmai | taṁ ha devam
ātma-buddhi-prakāśaṁ mumukṣur vai śaraṇaṁ ahaṁ prapadye” iti | “nārāyaṇād brahmā jāyate”
ityādi, “yaṁ kāmaye taṁ tam ugraṁ kṛṇomi taṁ brahmāṇaṁ tam ṛṣiṁ tam sumedhām” iti
caivam ādi śravanāt | smṛtiś ca—“prāhur āditya-varṇaṁ taṁ puruṣaṁ tamasaḥ param | bṛhantaṁ
sarva-gaṁ devam īśānaṁ varadaṁ prabhum” ity upakramya “tato brahmā samabhavat sa
tasyaiva prasādajaḥ | krodhāviṣṭasya saṁ jajñe rudraḥ saṁhārakārakaḥ || etau tau vibudha-
śreṣṭhau prasāda-krodhajau smṛtau | tad adarśita-panthānau sṛṣṭi-saṁhārakau | nimitta-mātraṁ
tāv atra sarvaprāṇipravartakau || sabrahmakāh sarudrāś ca sendrā deva maharṣibhiḥ | arcayanti
sura-śreṣṭhaṁ devaṁ nārāyaṇaṁ hariṁ || yad brahmāṛṣayaś caiva svayaṁ paśupatiś ca yat |
havyaṁ kavyaṁ ca satataṁ vidhiyuktaṁ prayuñjate || kṛtsnaṁ ca tasya devasya caraṇāv
upatiṣṭhati | bhaviṣyatāṁ vartatāṁ ca bhūtānāṁ caiva bhārata | sarveṣāṁ agraṇī viṣṇuḥ sevyāḥ
pūjyaś ca nityaśaḥ” || ityādyā | śivo pi “svayaṁ ca harir īśvaraḥ” iti harer eva sarveśvaravtam
adarśayat ||8||
“athāpi yat-pāda-nakhāvasṛṣṭaṁ jagad viriñcopahṛtārhaṇāmbhaḥ | seśaṁ punāty anyatamo
mukundāt ko nāma loke bhagavat-padārthaḥ ||” iti smṛtyā tu nirṇitaṁ tat | abhedoktayas tu
tadāyatta-vṛttikatvādibhiḥ saṅgacchante | “sṛjāmi tan-niyukto ’haṁ haro harati tad-vaśaḥ | viśvaṁ
puruṣa-rūpeṇa paripāti tri-śakti-dhṛk ||” “brahmā śambus tathaivārkaḥ” ityādi smṛtyānguṇyāt |
tasmāt viṣṇur eva sarveśara iti siddham ||9||

kecit tv evaṁ samādadhate—sākṣād viṣṇur eva catur mukhatvaṁ ugratvaṁ cāṅgīkṛtya kvacit
sṛjati saṁharati ceti purāṇeṣu nirūpyate | tad dṛṣṭyā vā tad abhedoktayaḥ pravarteran tathāpi tasya
tasya copāsanaṁ buddhavan mumukṣubhir na vidheyam—“tam eva viditvā” ityādi śruti-
smṛtibhyaḥ | itthaṁ ca hari-vaṁśoktaṁ harihara-stotram api vyākhyātam iti ||10||

apare tv āhuḥ – māstu trayāṇām aikyaṁ kintūbhayor hari-harayos tad vartate |


śvetāśvataropaniṣadi hara-rudrādi-śabda-vācyasya sahastra-śīrṣādi-śabdair abhidhānāt,
“śivasya hrdayaṁ viṣṇur viṣnoś ca hṛdyaṁ śivaḥ | yathā śiva-mayo viṣṇur evaṁ viṣṇu-mayaḥ
śivaḥ || yathāntaraṁ na paśyāmi tathā me svasti vāyuṣi” iti smṛteś ca | evaṁ hari-hara-stotrāc ca
tad aikyaṁ niścitam | “śivasya śrī-viṣṇor ya iha guṇa-nāmādi sakalaṁ dhiyā bhinnaṁ paśyet sa
khalu hari-nāmāhitakaraḥ” iti tad bheda-darśino nāmāparādha-rūpa-mahā-doṣaś ca tatraiva
smṛtaḥ | sakalam iti hari-hara-stotroktaṁ cakra-triśūlādi grāhyam | tad api dhiyā bhinnaṁ yaḥ
paśyed ity arthaḥ | tasmad viṣṇu-śivayor advaitam iti cen naitat samīcānaṁ pūrokta-śruti-
smṛtibhyaḥ yat tu hara-rudrādi-śabda-vācyasya sahasra-śīrṣādi-śabdair abhidhānāt tayor aikyaṁ
ity uktam tan na—tasyām harādi-śabdair viṣṇor evābhidhānāt ||11||

sahasra-nāma-stotre sarva-śivaśambhu-rudrādi-śabdā viṣṇu-nāmāni paṭhyante teṣāṁ pravṛtti-


nimittāni coktāni brahmāṇḍe—“rujaṁ drāvayate yasmād rudras tasmāj janārdanaḥ | īśanād eva
ceśāno mahādevo mahattvaḥ || pibanti ye narā nākaṁ muktāḥ saṁsāra-sāgarāt | tad ādhāro yato
viṣṇuḥ pinākīti tatha smṛtaḥ || śivaḥ sukhātmakatvena sarva-saṁrodhanād dharaḥ | kṛtyātmakām
idaṁ viśvaṁ yato vaste pravartayan | kṛtivāsās tato devo viriñcaś ca virecanāt | bṛṁhaṇād
brahma-nāmāsāv aiśvaryād indra ucyate || evaṁ nānā-vidhaḥ śabdair eka eva trivikramaḥ |
vedeṣu sa purāṇeṣu gīyate puruṣottamaḥ” iti ||12||

“nārāyaṇādīni nāmāni vinānyāni sva-nāmāni druhiṇādibhyo dadau” iti cotkaṁ skānde | “rṭe
nārāyanādīṇi nāmāni puruṣottamaḥ | pradād anyatra bhagavān rājevartte svakaṁ puram” iti,
brāhme ca “catur-mukhaḥ śatānāndo brahmaṇaḥ padmabhūriti | ugro bhasma-dharo nagnaḥ
kapālīti śivasya ca | viśeṣa-nāmāni dadau svakīyāny api keśavaḥ” iti | svakīyāni rudra-
viriñcyādīni ca ||13||
brahmvādino vadantīty upakrāntaṁ brahmaiva taiḥ śabdaiḥ tasyām abhidhīyate | itarathā “yā te
rudra śivā tanur aghorā papa-nāśinī” “mahān prabhur vai puruṣaḥ sattvastaiṣa pravartakaḥ |
sunirmalām imāṁ śāntim iśāno jyotir avyayaḥ” ityādi viśeṣokti-vyākopaḥ | kapālinas tu śivasya
ghora-rūpatā mumukṣu-heyatā ca smṛtā – “mumukṣavo ghora-rūpāṇ hitvā bhūta-patīnatha |
nārāyaṇa-kalāḥ śāntā bhajanti hy anasūyavaḥ” ityādau ||14||

“śivasya hrḍayaṁ viṣṇuḥ” ityādiṣu tu tayor īśvaratvenaikyaṁ vedyate na tu svarūpābhedaḥ prāg


ukta-śrutiyādibhyaḥ | “śivasya śrī-viṣṇoḥ” ityādau tu tasya svatantra-devatātva-dṛṣṭir niṣiddhā |
tad-dattādhipatyābhidhānatvena tad āyatta-vṛttikatvāt tad-rūpatvaṁ veti na kāpi kṣatiḥ | apare tv
āhuḥ “nāmādi sakalam” ityādinā sarūpaṁ ca tad bhinnaṁ yaḥ paśyed ity arthaḥ | “brahmāṇaṁ
śitikaṇṭhaṁ ca” ityādi pūrvoktāt “yas tu nārāyaṇaṁ devaṁ” ityādi-vakṣaymāṇac ca | tasmāt
sarūpaikyaṁ tayor nāstīti siddha viṣṇor eva pāramyam ||15||

anye tv āhuḥ – māstu trayāṇām abhedo dvayor va kintu trayo devāḥ samā ity aṅgīkāryaṁ “yatha
sasarja devo ’sau devarṣi-pitṛ-dānavān | manuṣya-tiryag-yakṣādīn bhū-vyoma-salilaukasaḥ | yad
guṇaṁ yat svabhāvaṁ ca yad rūpaṁ ca jagad dvija | svargādau sūtavān brahmā tan mamācakṣa
vistarāt || carācarasya sarvasya rudraḥ saṁhāra-kārakaḥ | tataḥ kālāgni-rūdro ’sau saṁharaty
akhilaṁ jagat || na hi pālana-sāmarthyam ṛte sarveśvaraṁ harim” ityādi-smṛtiṣu kārya-traye
trāyāṇaṁ nirapekṣa-hetutva-pratīteḥ | tataś ca viṣṇor eva pāramaiśvarya-nirṇayo nopayuka iti
naitac caturasraṁ pūrvokta-śruti-smṛtibhyaḥ ||16||

“na tat-samaś cābhyadhikaś ca dṛśyate” “na tasya pratimā hy asti yasya nāma mahad yaśaḥ” “na
tat samaś cābhyadhikaḥ kuto ’nyaḥ” “svayaṁ tv asāmyātiśayas tryadhīśaḥ” “nityaṁ hi nāsti
jagati bhūtaṁ sthāvara-jaṅgamam ṛte tam ekaṁ puruṣaṁ vāsudevaṁ sanātanam” ityadi śruit-
smṛtiṣu sāmya-pratiṣedhāc ca ||17||

sarveśvaro harir eva sṛṣṭi-saṁhārau karoti caturmukha-kapālinau tu tad vaśyau tayor


nimittamātram eva—“nimittaṁ paramīśasya viśvasvarganirodhayoḥ | hiraṇyagarbhaḥ sarvaś ca
kālasyārūpaṇas tava || brahmāṇam indraṁ rudraṁ ca svayaṁ varuṇam eva ca | nigṛhya harate
yasmāt tasmād dharir ihocyate||” ityādi-smaraṇāt ||18||

śrī-viṣṇu-purāṇe ’py etad abhipretyāha śrīmān parāśaraḥ— “juṣan rajoguṇaṁ tatra svayaṁ
viśveśvaro hariḥ | brahma bhutvātha jagato visṛṣṭe saṁ pravartate || sṛṣṭaṁ ca yāty anuyugaṁ
yāvat kalpa-vikalpanā | sattvabhug bhagavān viṣṇur apameya parākramaḥ | tamodrekī ca kalpante
rudra-rūpī janārdanaḥ | maitreyākhila-bhūtāni bhakṣayaty atibhīṣaṇah” iti ||19||
tatraiva raivataṁ prati brahma caivam āha—“yasya prasdādad ahaṁ acyutasya bhūtaḥ prajā-
sṛṣṭikaro antakārī | krodhāc ca rudraḥ sthiti-hetu-bhūto yasmāc ca madhye puruṣaḥ parastāt || mad
rūpam āsthāya sṛja-tyajo yaḥ sthitau ca yo ’sau puruṣa-svarūpī | rudrasya rūpeṇa ca yo ’tti viśvaṁ
dhatte tathānanta-vapuḥ samastam” ityādinā | tad evaṁ samābhyadhikaśūnyatvāt
pāramaiśvaryaṁ śrīviṣṇau siddham | tat-sāmya-darśinas tu doṣaḥ smaryate—“yas tu nārāyaṇaṁ
devaṁ brahma-rudrādi-daivataḥ | samatvenābhijānati sa pāṣānḍī bhaved dhruvaṁ” iti ||20||

yat tu bhāratāntargataupamanyavākhyāne śrī-kṛṣṇena jāmbavatī-putrārthaṁ tapasā rudraḥ


samārādhitaḥ rudrāṅgebhyaḥ saviṣṇunāṁ devānām utpattir iti pāramaiśvaryaṁ rudrasya
durnivāram ity ajñāḥ kalpayanti, tad atīva-sthūlam | pūrvokta-śrutyādibhya eva | rudraḥ khalu
bāṇa-yuddhe bhagavatā parābhutas tuṣṭāva ca mūlabhūtaṁ taṁ mohitaś ca mohinī-veśeṇa tena
mohitaś ca vṛka-kleśādito brahma-vadha-pātakāc ceti smaraṇac ca || 21||

tasmāt svetareṣu sarveṣu sakāmeṣu rudropāsanā-sthemne svakīyasya tasya tathārādhanaṁ


khyāpayaṁs tad antaryāminam ātmānam asau satkarotīti mantayvam | “aham ātmā hi lokānāṁ
viśveṣāṁ pāṇḍu-nandana | tasmād ātmānam evāgre rudraṁ saṁpūjayāmy aham | mayā kṛtaṁ
pramāṇaṁ hi lokaḥ samanuvartate | pramāṇāni hi pūjyāni tatas taṁ pūjayāmy aham | na hi viṣṇuḥ
praṇamati kasmaicid vibudhāya ca | ata ātmānam eveti tato rudraṁ bhajāmy aham” iti nārāyaṇīye
bhagavad-vākyād eva ||22||

atra viśveṣāṁ antaryāmy aham atas taptāyaḥ piṇḍavad aviviktaṁ rudrāveśinaṁ mad-aṁśaṁ
ahaṁ pūjayāmi | rudrādayo devāḥ pūjyā iti pramāṇaṁ mayā kṛtaṁ tad anyathā vyākupyet tad
artham ahaṁ tān pūjayāmi svotkṛṣṭasyābhāvad eva tad buddhyāhaṁ na kiñcid bhajāmi kintu
tādṛśaṁ mad-aṁśam ahaṁ bhajāmīti viṣphuṭaṁ | brahma-rudrādi-sarvāntaryāmī viṣṇur iti
tatraiva rudraṁ pratyuktaṁ brahmaṇā – “bhavāntarātmā mama ca ye cānye dehi saṁjñitāḥ |
sarveṣāṁ sākṣibhūto ’sau na grāhyaḥ kenacit kvacit” ||23||

tasmāt svabhakta-rudrasya sakāmeṣūpāsanādṛḍhatāyai tat-satkṛtis tad arthitā tena kṛteti na tasya


pāramaiśvaryam ||24||

yatra sāmānya-viśeṣābhyāṁ praśnottare bhavetāṁ tatraiva tan niścīyate | yatra viśeṣeṇaiva te


syātāṁ tatra tātparyāntaraṁ kalpanīyam iti, yathā bhārate—“kim ekaṁ daivataṁ loke kiṁ vāpy
ekaṁ parāyaṇam | stuvantaḥ kaṁ kam arcantaḥ prāpnuyur mānavāḥ śubhaṁ | ko dharmāḥ sarva-
dharmāṇāṁ bhavataḥ paramo mataḥ | kaṁ japan mucyate jantur janma-saṁsāra-bandhanāt” iti |
yudhiṣṭhreṇa sāmānyataḥ para-tattvaṁ pṛṣṭo bhīṣmo viśeṣeṇottarayati – “jagat prabhuṁ deva-
devam anantaṁ puruṣottamam | stuvan nāma sahasreṇa puruṣah sa tatotthitaḥ” ityādibir iha hi
viṣṇur eva paramaṁ tattvaṁ tad-bhaktyā saṁsāra-nivṛttir iti viśiṣyottaritaṁ | evaṁ tatraivānyatra
bahutra sāmānya-viśeṣa-rūpa-praśnottarābhyaṁ bhagavato viṣṇor eva para-tattvaṁ nirṇītaṁ
dṛśyate | śāstra-vistara-bhiyā nātra tan nirdiṣṭaṁ ||25||

aupamanyavākhyāne tu viśeṣeṇaiva praśnottarayoḥ sattvāt tatra tātparyāntaraṁ kalpanīyam | tac


ca darśitam eva | itarathā samudrasyāpīśvaratāpattiḥ śrī-rāmeṇa tat pūjāyā vidhānāt ||26||

evaṁ kvacid bhagavat-pārṣadānāṁ daivatāntarārādhanam api tad arādhyatāvyākhyāpanārtham


līlā-rūpam eva na hi tat siddhānta-kakṣām ārokṣyati ||27||

maheśādi-samākhyā tu mahendrādi-samākhyāvan niṣphalaiva bodhyā | drona-parvānte rudrasya


yac chatarudrīyārthatvaṁ uktaṁ tad dhi tad antaryāmi-paraṁ anyathāsaṅgateḥ | yaś cānte
drauṇinā yudhyamānasya rudrasya tejo-marīcibhyaḥ keśavānāṁ bahūṇāṁ prādurbhāvaḥ
smaryate, so ’pi nāyuktas tad antaḥ sthitasya tasya tat-sāhāyyāturasya tathāvirbhāvāt tasmād
viṣṇur eva sarvārādhyaḥ rudraṣ tu tad-ārādhako jagad ārādhyaś ceti viṣṇor eva tan niścitam ||28||

iha kaścit evaṁ manyate brahma-viṣnu-rudrā yat kāryaṇi bhavanti, tat sadāśivākhyaṁ mūlaṁ
tattvaṁ bhavet | kaivalyopaniṣadi –“atyāśrama-sthaḥ sakalendriyāṇi nirudhya bhaktyā svaguruṁ
praṇamya | hṛt-puṇḍarīkaṁ virajaṁ viśuddhaṁ vicintya madhye śivadaṁ viśokaṁ || acintyam
avyaktam ananta-rūpaṁ śivaṁ praśāntaṁ amṛtaṁ brahma-yonim | tad adi-madhyānta-vihīnam
ekaṁ vibhuṁ cid-ānandam arūpaṁ adbhutaṁ || umā-sahāyaṁ paremeśvaraṁ prabhuṁ
trilocanaṁ nīla-kaṇṭhaṁ praśāntam | dhyātvā munir gacchati bhūta-yoniṁ samasta-sākṣiṁ
tamasaḥ parastāt || sa brahma sa śivaḥ sendraḥ so ’ksāraḥ paramaḥ svarāt | sa eva viṣṇuḥ saprāṇaḥ
sa kālo ’gniḥ sa candramāḥ || sa eva sarvaṁ yad bhūtaṁ yac ca bhāvyaṁ sanātanaṁ | jñatvā tvaṁ
mṛtyum atyeti nāṇyaḥ panthā vimuktaye” ityādi śravaṇāt | upariṣṭāc ca – “triṣu dhāmasu yad
bhogyaṁ bhoktā bhogaś ca yad bhavet | tebhyo vilakṣaṇaḥ sākṣī cinmātro ’haṁ sadāśivaḥ” iti |
anyatra ca “śivam advaitaṁ caturthaṁ” manyante iti ||29||

tasmāt sadāśivo mūla-kāraṇaṁ brahmādayas tu tasya kāryāṇi “brahmā viṣṇur rudrendras te sarve
prasūyante” iti śruty-āntarāc ca | vijñānānanda-rūpāt viśuddhāt tasmād acintya-śakti-yogād
brahmādi-sṛṣtis tad upāsanayā vimuktiḥ | śvetāśvataropaniṣadi caiṣa eva hara-rudrādi-śabdair
abhidhīyate ||30||

atrocyate sadāśivo ’sau viṣṇur eva tasyaiva sakala-doṣa-śūnyasya sarvadaiva maṅgalātmakatvāt,


smṛtiś ca—“evaṁ prakāram amalaṁ nityam avyākhyam akṣayam | samasta-heya-rahitaṁ
viṣṇvākhyaṁ paramaṁ padam” iti, “pavitrāṇāṁ pavitraṁ yo maṅgalānāṁ ca maṅgalam |
daivataṁ daivatānāṁ ca bhūtānāṁ yo ’vyayaḥ pitā” iti ca | udadhi-manthanodbhūtayā śrī-
devyāpi sa eva sumaṅgala-rūpo nirṇītaḥ ||31||
subālopaniṣadi ca—“antaḥ śarīre nihito guhāyam aja eko nityo yasya pṛthivī śarīraṁ” ity
upakramya “sa eva sarva-bhūtāntarātmāpahata-pāpmā divyo deva eko nārāyaṇaḥ” ity apahata-
pāpmatayā sumaṅgalatvaṁ nārāyaṇasya viṣṇor evābhihitam | nārāyaṇopaniṣadi ca “atha puruṣo
ha vai nārāyaṇo ’kāmayata prajāḥ sṛjeteti nārāyaṇād brahmā jāyate” ityādinā nārāyaṇa-śabditād
devakī-putrād viṣṇor brahma-rudrādi-sṛṣṭir jāyate sa ca samasta-heya-rāhityāt sumaṅgālo
bhavati, tad upāsanayā vimuktir iti corddham upadiśyate, “atha nityo niṣkalāṅko nirākhyāto
nirvikalpo nirañjanah śuddho deva eko nārāyaṇo na dvitīyo ’sti kaścit | ya evaṁ veda sa viṣṇur
eva bhavati” ityādinā | anyatra ca śruyate, “eko ha vai devo narāyaṇa āsīn na brahmā na īśānaḥ |
eko ha vai devo nārāyaṇa āsīn na brahmā na ca śaṅkaraḥ | sa munir bhūtvā samacintayat | tatra te
vyajāyanta viśve hiraṇyagarbhāgni-yama-varuṇa-rudrendrāḥ” ityādi ||32||

taittirīyake ca śiva-śabdo nārāyaṇa-śabda-sāmānādhikaraṇyenopadiṣṭaḥ śruyate—“sahasra-


śīrṣaṁ tam devaṁ viśvākṣaṁ viśva-śambhuvam | viśvaṁ nārāyaṇaṁ devam akṣaraṁ paramaṁ
padam | viśvataḥ paramaṁ nityaṁ viśvaṁ nārāyaṇaṁ hariṁ | viśvam evedaṁ puruṣaṁ tad-
viśvaṁ upajīvati | patiṁ viśvasyātmeśvaraṁ śāśvataṁ śivam acyutam | nārāyaṇaṁ mahājñeyaṁ
viśvātamānaṁ parāyaṇam || nārāyaṇaḥ parajyotir ātmā nārāyaṇaḥ param | nārāyaṇaḥ paraṁ
brahma tattvaṁ nārāyaṇaḥ param || nārāyaṇaḥ paro dhyātā dhyānaṁ nārāyaṇaḥ param | yac ca
kiñcit jagaty asmin dṛśyate śruyate ’pi vā || antar bahiś ca tat sarvaṁ vyāpya nārāyaṇaḥ sthita”
ityādinā | ata evaṁ uktaṁ nārāyaṇīye –“tattvaṁ jijñāsamānānāṁ hetubhiḥ sarvatomukhaiḥ |
tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ” iti ||33||

nārāyaṇa-śabdaḥ khalu lakṣmī-pateḥ saṁjñā, tasyām eva ṇatva-vidhānāt | tad āha bhagavān
pāṇinīḥ –“pūrva-padāt saṁjñāyām agah” iti | pūrva-pada-sthān nimittāt parasya nasya ṇaḥ syāt
saṁjñāyaṁ na tu ga-kara-vyavadhāne iti tad arthaḥ | nārāyaṇah agaḥ kiṁ ṛg yanam iti | tasmād
viṣṇur eva sadāśivaśabditaḥ itarathā sarva-śruti-smṛti-vyākopaḥ tatraiva ca brahma-vidyātmātva-
vyapadeśa-paramātmā-śabdā virudhyeran tau śabdau kila viṣṇor evābhidhāyakau prasiddhau |
śivādi-śabdās tatraiva pravartante prāg uktam ||34||

nanūmā-sahāya-trilocana-nīlakaṇṭha-śabdāḥ kathaṁ atra pravarter animitta-virahād iti cen


mandam etat teṣāṁ arthāntara-sattvāt | tathāhi –“umā kīrtiḥ umā satī haimavatī haridrā-kīrti
kāntiṣu” iti viśva-prakāśāt | sā sargādau sahāyā yasya tam | trinetraṁ trīṇi bhūta-vartamāna-
bhaviṣyad visayāṇi jñānāṇi yasya taṁ trikālajñam ity arthaḥ –“vedāhaṁ samatītāni vartamānāni
cārjuna | bhaviṣyāṇi ca bhūtāni maṁ tu veda na kaścana” iti smṛteḥ | nīlo maṇi-viśeṣaḥ sva-
varṇasādṛśyātipriyatvāt kaṇṭhe yasya tam indranīla-māṇihāriṇam ity arthaḥ | nidhi-viśeṣo va
nīlāḥ kaṇṭhe yasya sa tathā | parokṣavādena vidyopadeśa-pravṛtter atra na śabda-svārasya-bhaṅgo
doṣaḥ ||35||
tad abhimate sadāśive tv ete śabdā na pravarteran | pārvatī-patitvādīnāṁ nimittānāṁ tatrābhāvāt
—kārye kapāliny eva teṣāṁ bhāvāt ||36||

śvetāśvataropaniṣadi ca para-brahma-bhūto viṣṇur evopadiṣṭaḥ, “brahmavādino vadanti” ity


upakrāntasya brahma-śabdasyāpūrter abhyāsāt “sarva-vyāpī bhagavān”| “evaṁ sa devo bhagavān
vareṇyaḥ” iti bhagavac-chabdo ’py abhyastaḥ | sa ca viṣṇau mukhyaḥ | viṣṇu-prameyaṁ hi
purāṇaṁ “bhāgavatam” ity ākhyāyate | “saṁbharteti tathā bhartā” ityādinā tasmin evāmuṁ
vyutpādya punar nigamayati—“evam eṣa mahā-śabdo maitreya bhagavān iti | parama-brahma-
bhūtasya vāsudevasya nānya-gaḥ” iti śri-viṣṇu purāṇe | tasmād viṣṇu-paraiveyam upaniṣat | yadi
sadāśivo ’pi brahma-śabditatvādi-dharmeti vācyaṁ tarhi saṁjñā-mātra eva visamvādo na tu
saṁjñinīti yat kiñcit etat ||37||

nanu trimūrti-madhyo viṣṇur utpattimān—“brahma-viṣṇu-rudrendrās te sarve prasūyante” iti


śravaṇāt garbhodakaśāyinaḥ puruṣād brahma-viṣnu-rudrās trayo guṇāvatārā bhavantīti
bhāgavata-prakriyā-darśanāc ceti cet? satyaṁ brahma-rudrayor jīvatvād eva karma-
vaśyotpattyādi-prakīrtanam | viṣnos tu “eko ’pi san bahudhā yo vibhāti” “ekaṁ santaṁ bahudhā
dṛśyamānam” “ajāyamāno bahudhā vijāyata” ityādiṣu karma-vaśotpattyādi nirāsād apracyuta-
svarūpa-śakti-svabhāvasya tasya sṛṣṭi-pālanāya trimūrti-madhye sveccāvatārāvirbhāvādi-
paryāyābhivyaktir iti | ataeva “sṛjāmi tan niyukto ’ham” ityādau “viṣṇuḥ puruṣa-rūpeṇa paripāti”
ityuktam, na tu tad-vaśyatā tasyocyate ||38||

subālopaniṣadi ca tamaḥ śabdita-sūkṣma-śaktikāt puruṣāt brahmāṇḍaṁ jātam tasmin sahasra-


śīrṣākhya-puruṣa-vapuṣā sa evavirbhūtas tasmād brahma-rudrādi-sṛṣṭir abhūd iti śruyate tad āhuḥ
—“kim tad āsīt tasmai sa hovāca, na san nāsan na sad asad iti tasṁāt tamaḥ saṁjāyate tamaso
bhūtādir bhūtāder ākāśam ākāśād vāyur vāyor agnir agner āpo ’dbhyaḥ pṛthivī tad aṇḍam
samabhavat | tat-samvatsaram uṣitvā dvidhākarot – adhastād bhumir upariṣṭād ākāśaṁ
madhye puruṣo divyaḥ sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt sahasra-bāhur iti | so ’gre
bhūtānāṁ mṛtyum asṛjat tryakṣaṁ triśiraskaṁ tripādaṁ khaṇḍa-paraśuṁ tasya brahmā bibhet | so
’yaṁ brahmāṇam āviveśa | sa mānasān saha putrān asṛjat | te ha virājaḥ sapta-mānasān asṛjat | te
ha prajāpatayaḥ | brahmaṇo ’sya mukhaṁ āsid bāhū rājanyaḥ kṛtaḥ | ūru tad asya tad vaiśyaḥ
padbyām śudro ’jāyata || candramā manso jātaś cakṣoh sūryo ajāyata | śrotrād vāyuś ca prāṇaś ca
hṛdayāt sarvaṁ idaṁ jāyata | apānāt niṣādā yakṣa-rakṣa-gandharvā asthibhyaḥ parvatā
lomebhyaḥ oṣadhivanaspatayo, lalāṭāt kroda-jo rudro ’jāyata | tasyai tasya mahato bhūtasya
niśvasitaṁ etad yad ṛgvedaḥ” ityādinā ||39||

śatapathe ca śruyate—“bhūtānam patiḥ saṁvatsare uṣasi reto ’siñcat tat saṁvatsare kumāro
’jāyata so ’rodīt taṁ prajāpatir abravīt | kumara kiṁ rodiṣi? yat paśo vijāto ’sīti so ’bravīd
anapahata-pāpmā vā aham asmi nāma me dhehi pāpmano ’pahatyā iti | taṁ prajāpatir abravid
rudro ’sīti | tasya tan-nāmākarod agnis tad rupam abhavat | agnir vai rudro yad arodīt tasmād
rudraḥ | so ’bravīt jyāyan vā aham asmi dehy evaṁ nāmeti | taṁ prajāpatir abravid bhavo ’sīti
śarvo ’sīti īśāno ’sīti paśupatir asīti ugro ’sīti bhīmo ’sīti mahādevo ’sīti | prajāpatir devān asṛjat
te pāpmanā saṁvītā ajāyanta | virupākṣāya brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya
karmādhipataye so ’bravīd varaṁ vṛṇīṣva | aham eva paśūnām adhipatir asānīti tasmāt rudraḥ
paśūnām adhipatir iti” ||40||

iha hi parasya bhagavataḥ parama-karuṇatvaṁ tasmāt brahma-rudrayor utpattiḥ | rudrāt


brahmaṇo bhītiḥ rudrasyānapahata-pāpamatvaṁ cāvagamyate | na caivaṁ viṣṇoḥ śruyate | tasmāt
sarveśvaro viṣṇuś caureṣu milito rājeva jagatkāryāya deveṣu praviṣṭas tasya sveccābhivyaktir
janmety abhidhīyate | yac ca divyam iti jñānān nṛṇāṁ janma-nivṛttiḥ iti śri-bhagavatābhihitaṁ
“janma karma ca me divyam” ityādi | tasmāt tri-mūrti-madhe ’vatīrṇo viṣṇuḥ sākṣāt sarveśvara iti
siddhaṁ tasya devatā-viśeṣatvam ||41||
viṣṇuḥ sarva-veda-vedyatva-nirṇayaḥ

tatrāhuḥ – dvividhāni vākyāni śruyante saguṇa-viṣayāṇi nirguṇa-viṣayāṇi ca | “yaḥ sarva-jñaḥ


sarva-vid yasya jñāna-mayaṁ tapaḥ”, “ya ātmāpahata-pāpmā vijaro vimṛtyuh” ityādīni saguṇa-
brahma-parāṇi; “eko devaḥ sarvabhūteṣu gūḍhaḥ sarva-vyāpī sarva-bhūtāntarātmā karmādyakṣaḥ
sarva-bhūtādhivāsaḥ sākṣī cetāh kevalo nirguṇaś ca” “satyaṁ jñānam anatantaṁ brahma”
ityādīni tu nirguna-brahma-parāṇi ||1||

atra saguṇa-vākyānāṁ na guṇa-vidhāne tātparyaṁ tad anuvāda-mātreṇaiva caritārthāt nirguṇa-


vākyā-virodhāya tad ekārthatāyā yukteś ca | tasmāt sarvair vedair nirguṇam eva lakṣyaṁ na tu
sarveśvaro viṣṇur eva teṣāṁ artha iti ||2||

mandam idaṁ guṇānāṁ mānāntarāprāpyānuvādāsambhavāt | tat-prāptasya hi kīrtanam anuvādaḥ


| na ca te guṇāḥ pratyakṣadi-prāptāḥ kintv aupaniṣadā eva pāramārthikāś ca te, “parāsya śaktiḥ”
ityādau “svābhāvikī” śravaṇāt “ime cānye ca bhagavan nityā yatra mahāguṇāḥ | prārthyā
mahattvami icchadbhir na viyanti sma karhicit” iti nityātvā-smarṇāc ca | ataeva dahara-vākye
“tasmin yad antas tad anveṣṭavyaṁ” iti mumukṣmṛgyatvaṁ teṣāṁ uktam ||3||

yat tv āha –“vācaṁ dhenum upāsītetyādivat saguṇa-vākyāny upāsanārthāni upāsanayā vimṛṣṭā


hṛd-vṛtittir nirguṇaṁ sūkṣmaṁ praveksyatīti | itarathopāsanāyāh kāryatve guṇeṣu tātparye ca
vākya-bhedāpattir” iti | tadi idaṁ avicāritābhidhānam, teṣu vakyeṣūpāsanā-padādarśanāt tat-
pada-virahiṇāmapi teṣāṁ tad arthatva-kalpanāyām “ātmeti caivopāsīta” ityadinām api tad
ārthāpatteḥ | kiṁ ca, “ānandādayaḥ pradhānasya” “vyatihāro viśīṁṣanti hītaravad” ity
atrānandāder jīveśābhedasya copāsyatve ’pi tāttvikatvaṁ parair uktaṁ tadvat sārvajñyāder api ta
kiṁ na syāt ||4||

na cobhaya-vidha-vākyād vikalpaḥ – kadācit saguṇaṁ brahma, kadācin nirguṇamiti vācyaṁ,


siddhe vastuni vikalpābhāvāt, na hi vahnir uṣṇaḥ kadācit tu śītala iti śakyam abhidhātum |
anuṣṭhane tu sādhye sa syāt | ṣoḍaśi-grahaṇāgrahaṇabhyām atirātravat uditānudita-homavac ca ||
5||

yat tu saguṇa-vākyānāṁ vyavahārika-guṇa-vidhāyitvaṁ nirguṇa-vākyānaṁ tu pāramārthika-


guṇābhāva-bodhakatvaṁ ity āhus tad atīva-mandaṁ, vyavahārikatva-vāci-padābhāvād guṇānāṁ
mṛṣātvena tad-vidhāyināṁ teṣām aprāmāṇyāpatteḥ, ṣoḍaśi-grahanāgrahaṇayos tu tad āpattyā
pūrvatantra-virodhāpatteś ca, sad eva saumya” iti śruty-uktasya mṛṣātvena brahmaṇaḥ śūnya-
bhāvāpatteś ca | “asan neva sabhavati asad brahmeti veda cet asti brahmeti ced veda santam
enaṁ tato viduḥ” ity atrāsadvādinaṁ nindatvā sadvādī prastūyate tac ca pīḍyeta ||6||
tasmāt saguṇa-vākyāni mānantarāprāptān alaukikān vidadhur eva | nirguṇa-vākyāni tu prākṛtāṁs
tān niṣedhur iti vyavasthā | “māṁ bhajanti guṇāḥ sarve nirguṇaṁ nirapekṣakam | suhṛdaṁ
priyam ātmānaṁ sāmyāsaṅgādayo ’guṇāḥ ||” “sattvādayo na santīśo yatra ca prākṛtā guṇāḥ | sa
śuddhaḥ sarva-śuddhebhyaḥ pumān ādyaḥ prasīdatu ||” iti smaraṇāt | “sa sarvabhūta-prakṛtir
vikāra-guṇāṁś ca doṣāṁś ca mune vyatīta” iti vikārātmakān guṇān niṣedhatā punar ananta-
kalyāṇa-guṇo ’sāv iti svarūpānubanidhinaḥ kalyāṇa-guṇān svīkurvatā śrī-parāśareṇa
sphuṭīkṛtāsau ||7||

nirguṇa-vākye ’pi sākṣitvādayo dharma nirdiṣṭāḥ | itarathā sākṣyādi-śabdās tasmin na


pravarteran, samanvayādhyāyaś ca pīḍyeta | tatra khalu guṇānāṁ pravṛtti-nimittatvaṁ svīcakāra
bhagavān sūtrakāraḥ, “anantas tad dharmopadeśāt” “antaryāmyadhidaivādiṣu tad dharma
vyapadeśāt” “adṛśyatvādiguṇako dharmotkeḥ” “sarva-dharmopapatteś ca” iti ||8||

sarva-śabdāvācye lakṣaṇā tu na sambhavatīty uditaṁ prāk | cinmātrādi-śabdasya punar laksaṇayā


lakṣyasyācaitanyatvaṁ bhāga-tyāga-lakṣaṇā tv atra na sambhaved viruddha-bhāgāsambhavād iti
tuccham etat | itthaṁ ca nirguṇa ityanena guṇa-niṣedhāya sākṣitvādi dharmānuktir iti viphala-
jalpitam api dūrapāstam | śruti-prāptasya sākṣitvādeḥ śrutyānuvādo na sambhavatīty uktaṁ prāk |
tasmād aprākṛtānanta-guṇa-ratnākaro hariḥ sarva-veda-vācyaḥ ||9||

nirguṇa-cinmātraṁ tv alīkam eva “na tat-samaścābhaydikaś ca dṛśyate” “mattaḥ parataraṁ


nānyat kiñcit asti dhanañjaya” ityādi śruti-smṛtibhyaḥ | guṇavān evānurāga-viṣayo na tv aguṇas
taucchyāt | mokṣaś ca saguṇa-jñanād eva—“yadā paśyaḥ paśyate rukma-varṇaṁ kartāram īśaṁ
puruṣaṁ brahma-yonim | tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṁ sāmyam upaiti”
“bhoktāraṁ yajña-tapasāṁ sarva-bhūta-maheśvaram suhṛdaṁ sarva-bhūtānām jñātvā māṁ
śāntim ṛcchati” ityādi śruit-smṛtibhyaḥ ||10||

nanu viṣṇor eva tad-vācyatve tu –“yato vāco nivartante aprāpya manasā saha” “yad
vācānabhyuditaṁ yena vāg abhyudyate tad eva brahma tvaṁ viddhi nedaṁ yad idaṁ upāsate”
“yat śrotreṇa na śṛṇoti yena śrotram idaṁ śrutaṁ tad eva brahma tvaṁ viddhi nedaṁ yad idaṁ
upāsate” ityādi śruteḥ, “yato ’prāpya nirvatante vācaś ca manasā saha | ahaṁ cānye ime devas
tasmai bhagavate namaḥ ||” ityadi smṛteś ca kā gatir iti cen na | sākalyāvācyatayā tad gater
darśayiṣyamāṇatvāt | sarva-jñādayaḥ śabdāḥ sārva-jñyādinā nimittena bhagavati pravartante
nirguṇādayas tu nairguṇyādineti kṛtsnasya vedasya bhagavat-paratvam | itthaṁ ca “sarve vedā
yat padam āmananti” ityādi śruti-smṛty-avirodhaḥ ||11||
tad idaṁ śuddhasya pūrṇasya viṣṇor vedāvācyatvaṁ bhagavatā sūtra-kāreṇoktam “īkṣater
nāśabdaṁ” ityāsmin adhikaraṇe, vedeṣu vācyatva-darśanād aśabdaṁ brahma na bhavati kintu
śabada-vācyam eva bhavatīti bhāṣitaṁ ca | yat tv aśabdam iti pradhānaṁ vyacaṣṭa tan na tasyāpy
ajām ekām ityādi śabda-vācyatvaṭ ||12||

kiñca jñāna-kāṇḍaṁ sākṣad eva brahma prāha—“tam tv aupanisadaṁ puruṣaṁ pṛccāmi” iti
śruteḥ | karma-kāṇḍaṁ tu jñānāṅga-karma-pratipādanāt paramparayeti—“tam etaṁ
vedānuvacanena brāhmaṇā vividiṣanti, yajñena dānena tapasā nāśakena” iti śruteḥ “yataḥ
pravṛttir bhūtānāṁ yena sarvam idaṁ tatam | svakarmanā tam abhyarcya siddhiṁ vindati
mānavaḥ” iti smrteś ca ||13||

nanu vṛṣṭi-putra-sargādi-phalakāni karmāṇi vidadhāno ’sau pratīyate? maivaṁ tathā tad


vidhānasya prarocanājanakatvāt kārīryādi phalasya vṛṣṭyāder dṛṣṭatvena vede saśraddhasya tad
abhirucyā tad arthaṁ samyag vicārayato “yo vā etad akṣaram aviditvā gārgy asmāl lokāt praiti sa
kṛpaṇaḥ” ity abrahma-jñasya dainyaṁ “tam etaṁ vedānuvacanena” ityādinā karmaṇāṁ taj jñāna-
janakatāṁ ca vijānato niṣkāmāṇi tāny anutiṣṭhato brahma-dhiṣaṇaṁ asau janayatīti siddhaṁ
tasya sarvasya tat-paratvam ||14||

yad uktam “parokṣa-vādo vedo ’yam bālānāṁ anuśāsanam | karma-mokṣāya karmāṇi vidhatte hy
agadaṁ yathā || vedoktam eva kurvāṇo niḥsaṅgo ’rpitam īśvare | naiṣkarmyaṁ labhate siddhiṁ
rocanārthā phala-śrutiḥ” iti kāmitasyaiva svargādeḥ phalatvena pratīter akāmito ’sau na bhavet
kintu citta-śuddhir eva jñānodayārthā bhavet iti ||15||

etenedaṁ ca nirastam | tathāhi navīnāḥ kalpayanti – āmnāyasya kriyārthatvād ānarthakyam atad-


arthānāṁ tasmād anityaṁ ucyate tad-bhūtānāṁ kriyārthena samāmnāyo ’rthasya tan nimittatvād
iti vidhi-kāṇḍe kṛtsnasya kriyā-paratva-nirūpaṇān na tasya viṣṇu-paratvam | tatra karma-kāṇḍaṁ
sākṣad eva kriyāṁ nirūpayati jñāna-kāṇḍaṁ tu tad aṅga-bhūta-kartṛ-devatā- prakāśana-dvārā ceti
||16||

yat tu prakaraṇa-bhedāt “tad yatheha karma-jito lokaḥ kṣīyata evam evāmutra puṇya-jito lokaḥ
kṣīyate” ityādinā kriyā-phala-vigānāc ca na jñāna-kāṇḍaṁ kriyā-paraṁ kintu brahma-param eveti
vadanti tan na—bhūtārtha-viṣayatve nairarthakya-prāpteḥ | “svarga-kāmo yajeta” “tasmād
brāhmaṇaḥ surāṁ na pibet” ityādīni pravṛtti-nivṛrti-bodhakāny eva vākyānyarthavanti vīkṣyate
na tu “sapta-dvīpā vasundharā” ityādīni bhūta-vastu-parāṇi | tasmāt krṭsnasya tasya kriyā-
paratvam iti ||17||
tad idaṁ karakrṭa-dyumaṇi-pidhānavad upahāsāspadaṁ kubuddhi-vijṛmbhataṁ | “sarve vedā yat
padam āmananti” ityādi śruti-smṛtibhyaḥ—īdṛṣa-jaiminy uktya-darśanāc ca | āmnāyasyety anena
kṛtsnasya karma-kāṇḍasya kriyāparatve saṁśrite tad antargatānāṁ “so’ rodīt” ityādīnāṁ
keṣāñcid vākyānāṁ tad eka-vākyatvāya “tad-bhūtānām” iti samarthanam ||18||

tathāhi—“āmnāyasya” iti pūrva-pakṣa-sūtraḥ | asyārthaḥ—“codanā-lakṣaṇo dharmaḥ” ity


upakramāt “tasya jñānam upadeśaḥ” iti madhye parāmarśāt, “tad bhūtānām” ity upasaṁhārāś
cāmnāyaḥ kriyārthaḥ ity avagamyate | tataś cāmnāyasya vedasya kriyārthatvād yajñādi-kriyā-
paratvād atad-arthānāṁ puruṣānadīnārthatvena vidhau paryavasāyitum aśakyānāṁ “so ’rodīt”
“rudrasya rudratvaṁ” “prajāpatir ātmano vapyam udakhidat” “deva vai devayajanam
adhyavasāya diśo na prajānan” ity evam ādīnāṁ ca veda-vākyānām ānarthakyaṁ dharma-
pramiti-rūpārtha-pratipādakatva-virahaḥ tasmād devaṁ jātīyakaṁ vākya-jātam anityam ucyate |
anityam iva na tv anityam eva apauruṣeyatvān nityatvābhyupagati-virodhāc ca | rodana-
vapyotkhāta-dig-ajñānādi-rupa-siddhārtha-bodhakatvāt tasya kriyārthatvam ||19||

“tad bhūtānām” iti siddhanta-sūtram | tasyāyam arthaḥ –teṣu padārtheṣu rodanādiṣu bhūtānāṁ
vartamānānāṁ padānāṁ “so ’rodīt” ityādīnāṁ kriyārthena padena “yajeta” ityādinā samāmnāyāḥ
samuccāraṇaṁ sambandha iti yāvat | kutaḥ? – arthasya tan nimittatvāt | arthaḥ padārthas tasya
tan-nimittatvād vākyārtha-pratyaya-nimittatvāt | padāni tāvat svārthān abhidadhati | paścāt te
padārthā ākāṅkṣā-yogyatā-sannidhi vāci-vākyārtham avabodhayantīti | tasmād ākāṅkṣādi-
mahimnā “so ’rodīt” ityādi-vākyānāṁ kathañcid vidhy-eka-vākyatā kalpyeti, te kriyāyāṁ tathā
tathāviṣṭā babhuvas tasmād anyair apy āveśanaṁ kāryam iti | na ca jaimininā teṣāṁ vākyānāṁ
svārthe prāmāṇaṁ tyaktam “autpattikas tu śabdasyārthena sambandhaḥ” iti śabdārtha-
sambandha-nityattva-svīkāra-virodhāt sarveṣāṁ pramāṇānāṁ sva-visayāvagati-paryavasāyitvāc
ca ||20||

na ca jñāna-kāṇḍasyāpi karma-kāṇḍaika-vākyā śakyā vaktuṁ prakaraṇa-bedhāt, śruta-hāny


aśruta-kalpana-prasaṅgāt pratyuta karma-tat-phalayos tucchatayā pratipādanāc ca ||21||

na ca pravṛtti-nivṛtti-paratā-virahiṇo bhūtātmā-vastu-viṣāyasya jñāna-kāṇḍasya “sapta-dvīpā


vasundharā” ityādi vākyavad ānarthakyaṁ | tasya brahmāstitva-bodhanenaivārthavattvāt nidhi-
sattā-vāci-vākyavat, yathā “tvad gṛhe nidhir asti” ity āpta-vākyāt puṁso harṣa-rūpo ’rtho bhavet
tathā paramānanda-rūpaṁ mad-aṁśi brahmāstīti tat-sattvāvagamāt sa iti, nānarthakya-prāptis
tatas tad-artha-pravṛttiś ca | “putras te jāto” “nāyaṁ sarpaḥ” iti svarūpa- pareśv api vākyeṣu
harṣa-bhayā-nivṛtti-rūpo ’rtho dṛṣṭaḥ | tasmād ānarthakya-vādaḥ pumarthānupayogy-
upākhyānādi-bhūtārtha-viṣayo bodhyāḥ | itarathā partiṣedhakānām api tat-prāptir akriyārthatvāt |
na surāṁ pibet iti hi nivṛttir upadiṣṭā | na tu sā kriyā kintu prasakta-kriyā-nivṛtty-audāsīnyam
eveti ||22||
kiṁ ca dvi-rūpaṁ brahmeti jaiminer abhimatam anuṣṭheyaṁ kriyā-rūpaṁ prāpyaṁ cit-sukha-
rūpaṁ ceti | “yajño vai viṣṇuḥ” iti “brahmavid āpnoti param tad eṣābhyuktā” “satyaṁ jñānam
anantaṁ brahma” “ānando brahma” iti caivam ādi-śruteḥ | tatra pūrvānuṣṭhānam antarā para-
prāptir na syād iti tatraiva tad-bharaḥ – brahma-niṣṭhā tu tasya bādarāyaṇa-bhagavat-śiṣyatvāt,
tena tan-mato ’panyāsāc ca | tasmāt brahmaiva veda-vācyam iti nirṇītam ||23||

nanu “sarve vedā yat padam āmamanti” “yat vācānabhyuditaṁ” ityādiṣu vācyatvā-vācyatvayoḥ
śravaṇād evaṁ pratīyate | māyopādhir īśvaro veda-vācyo nirviśeṣaḥ śuddhas tu lakṣya eva bhavet
| na ca śuddhe śabda-pravṛtti-nimittaṁ nāma-jātyādi kiñcid asti anāma-rūpatva-smāraṇād iti ?
maivaṁ veda-vācyasyaiveśvarasya śuddhatvāt “sattvadayo na santīśe” ityādi-smṛtibhyaḥ, tasya
nirviśeṣatvaṁ tu na pūrvatra svarūpānubandhi-guṇa-smaraṇāt | na vā ḍitthādivat kalpitaṁ nāmādi
| tasya svarūpānubandhi divyantu tad astīti ||24||

tasmād evam atra bodhyam, sa bhagavān svayam eva veda-rūpaḥ svarūpānubandhibhis tat-
siddhair nāmabhir gocarībhavatīti | “namo vedādi-rūpāya oṁkārāya namo namaḥ” “tasya vā
etasya mahato bhūtasya niḥśvasitam etad yad ṛgvedaḥ” ityādi śravaṇāt | “vedo nārāyaṇaḥ sākṣāt
svayambhur iti śuśrumaḥ” ityādi smṛteś ca | ata aupaniṣada iti paramātmanaḥ samākhyā ||25||

vedasya satyatvaṁ bhagavatā sūtrakāreṇābhihitam –“ataeva ca nityatvaṁ” iti na ca varṇa-


mātrasya tasya sā stutir iti vācyam | āvirbhāvantaravad varṇātmako’ yaṁ parasyāvirbhāva iti |
tenaiva śrutyādi-balena gṛhītena tad abhedena tat tat sambhavet ||26||

ataeva tad-bhūtānāṁ nāmnāṁ cid-rūpatā mocakatā kārtsnyāgocaratā ca svarūpavad eva nirupitā


dṛśyate—“tam u stotāraḥ pūrvaṁ yathāvida ṛtasya garbhaṁ januṣā piparttan” “asya jānanto nāma
cid vivaktan mahas te viṣṇo sumatim bhajāmahe oṁ tat sat” iti ṛk-śrutau “sakṛd uccāritaṁ yena
harir ity akṣara-dvayaṁ | bandhah parikaras tena mokṣāya gamanaṁ prati” ityādau, “nāma-
karma-svarūpāṇi na pariccheda-gocare | yasyākhila-pramāṇānāṁ sa viṣṇur garbhagas tava”
ityādau ca smṛtau ||27||

evaṁ sati yad anāmatvaṁ kvacid ucyate tat tu “aprasiddes tad guṇānām anāmāsau prakīrtitaḥ |
anāmā tv aprasiddhatvād arūpo bhūta-varjanāt” ityādi smṛtyā samādheyam | aprasiddhiś ca
prākṛta-vailakṣaṇyenāgrahāt kārtsneynāviditatayā vā ||28||

tathā “na yatra nātha vidyante nāma-jātyādi-kalpanāḥ | tad brahma paramaṁ nityaṁ avikāri
bhavān aja | na kalpanām ṛte ’rthasya sarvasyādhigamo yataḥ | ataḥ kṛṣṇācyutānanta-viṣṇu-
nāmabhir īḍyase” ity uttaroktau sphuṭārtho ’pi nirastaḥ ||29||
atra kalpanā-śabdo vyarthaḥ nāma-jātyādayo netyānenaiveṣṭa-siddheḥ svayam eva tatraiva tad
“brahma paramaṁ nityam” iti paratra ca “rūpaṁ paraṁ sad iti vācakam akṣaraṁ yad” iti
brahmāja-sac-chabdānāṁ pāramarthika-nāmatayā svīkarāc ca | “ajām ekam” ityādiṣv ajatva-
lakṣaṇā jātiś ca pratītā | tathā nāmādi-kalpanāṁ niṣidhya punaḥ kṛṣṇādi-nāmā-kalpanoktir
viruddhā | na ca kalpanayā tasyeḍya-bhāvaḥ | nāpi kṛṣṇādi-nāma-niyamas tasyām
aniyamātmakatvāt ||30||

tasmād ayam eva tad arthaḥ | yatra nāmnāṁ kṛṣṇādi-śabdānāṁ jātīnāṁ devatva-manuṣatvādīnām
ādi-padāt karmaṇāṁ ca kalpanā na, kintu “viśuddha-vijñāna-ghanaṁ sva-saṁsthayā | samāpta-
sarvārtham amogha-vāñchitam | sva-tejasā nitya-nivṛtta-māyā-
guṇa-pravāhaṁ bhagavantam īmahi” ity ukta-diśā svarūpa-śakti-vilāsātmakāny eva tāni santi |
tad brahma nityam ity anvayaḥ | prapañca-vailakṣaṇyāt tathetyāha neti | sarvasyārthasya
manuṣya-paśvādi dṛṣṭa-vastunaḥ kalpanāṁ nāmādi-ghaṭanāṁ vinā nādhigamo vyavahārika-
bodho na syāt – kalpitair eva nāmādibhis tasyāsau bhaved ity arthaḥ | atas tad vilakṣaṇastvaṁ
tad-vilakṣaṇair eva viṣṇu-nāmabhir viṣṇvātmakair nāmābhir vyāpaka-nāmābhinnair iti yāvat
īḍyase stūyase—vyakta-māhātmyī kriyase ity arthaḥ tāḍṛśair eva tais tava mahimā vyaktībhavtīty
arthaḥ | nāmnāṁ tādṛktvaṁ tu “nāma-cintāmaṇiḥ kṛṣṇaś caitanya-rasa-vigrahaḥ || pūrṇaḥ śuddho
nitya-mukto ’bhinnatvān nama-nāmiṇoḥ” iti smṛteḥ | kṛṣṇādi-trikaṁ sambuddhyantam ||31||

tasmāt pūrṇaḥ śuddho harir eva veda-vācyaḥ | sa ca vedaḥ kṛṣṇādi-śabdair āśraya-bhūtaṁ


śuddhaṁ vibhu-caitanyaṁ pratipādayati | jīva-prakṛti-kālādi-śabdais tu cij-jaḍātmakam āśritam
iti siddhaṁ sarva-veda-vedyatvam itthānāmādi-śabdāḥ sarvatra vyākhyātāḥ | yas tu teṣāṁ
sphuṭārthaṁ, jalpati, sa evaṁ praṣṭavyaḥ, tair brahmaṇo bodhaḥ syan na veti? ādye te ’pi
tasyākhyāḥ, ante tad āramba-vaiyarthyāpattiḥ | sarva-śabdā-vācye lakṣaṇā tu na sambhavati ||32||

“yato vāco nivartante” “yad vācānābhyuditam” ityādiṣu tu sākalyena vācyatvaṁ tasya


niṣidhyate, na tu sarvathaivāvācyatvam ucyate, “sarve vedā yat padam āmananti” ityādi-śruti-
smṛti-nirviṣayāpatter yat padāmanana-nirdeśānupapatteś ca | atas tatra “tatraivānandaṁ
brahmaṇo vidvān” iti “tad eva brahma tvaṁ viddhi” iti ca punas tasya gocaratvam uktam ||33||

evam eva kenopaniṣadi jñatatvājñātatve dṛśyete—“yadi manyase suvedeti daharam evāpi nūnaṁ
| tvaṁ vettha brahmaṇo rūpaṁ yad asya tvaṁ yad asya deveṣv atha mīmāṁsyam eva te manye
viditaṁ | nāhaṁ manye suvedeti no na vedeti veda ca | yasyāmataṁ mataṁ tasya mataṁ yasya na
veda saḥ | avijñātaṁ vijānatāṁ vijñātam avijānatām” iti | iha hi kārtsnyena jñātatvaṁ ca nāsti
kiṇcij jñātatvam asty eveti nirṇiyate | evaṁ hi smaranti—“kārtsnyena nājo ’py abhidhātuṁ iśa”
iti “aprasiddher avācyaṁ tad vācyaṁ sarvāgamoktitaḥ | atarkyaṁ tarkyaṁ ajñeyaṁ jñeyam evaṁ
paraṁ smṛtam” iti | aprasiddhiḥ kārtsneynāvācyatādiḥ ||34||
nanu kārtsneynāvācyatvādikaṁ kuta iti ced ānantyād iti gṛhāṇa; yad uktam “janma-
kārmābhidānāni santi me ’ṅga sahasraśaḥ | na śakyante ’nusaṁkhyātum anantatvān mayāpi hi”
iti “dyupataya eva tena yayur antam anantatayā tam api yad antarāṇḍa-nicayā nanu sāvaraṇāḥ |
kha iva rajāṁsi vānti vayasā saha yat śrutayas tvayi hi phalanty atan nirasanena bhavan
nidhanāḥ” iti ca | yasya kārtsnenādhigamo na syāt tad ajñātam iti vyavahriyase | “na tadīdṛg iti
jñeyaṁ na vācyaṁ na ca tarkyate | paśyanto ’pi na paśyanti merorūpaṁ vipaścitaḥ” iti | tasmād
veda-vācyam eva paraṁ brahma | tad eva jīva-jāḍātmakāt prapañcād bhinnam; jñātaṁ dhyātaṁ
ca sad avidyāṁ nibārayati dadati ca paramānandaṁ svapadam iti sarveṣām tattva-vidāṁ
siddhāṇtaḥ ||35||

evam eva śrī-gītāsu bhagavatā paṅkajākṣena nigaditam “ vedaiś ca sarvair aham eva vedyo
vedānta-kṛd vedavid eva cāham” “dvāv imau puruṣau loke kṣaraś cākṣāra eva ca | kṣaraḥ sarvāṇi
bhūtāni kūṭāstho ’kṣāra ucyate || uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ | yo loka-
trayam āviṣya bibhary avyaya īśvaraḥ || yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ | ato ’smi
loke veda ca prathitaḥ puruṣottamaḥ || yo mām evam asammūḍho jānāti puruṣottamam | sa sarvid
bhajati māṁ sarva-bhāvena bhārata || iti guhyatamaṁ śāstram idaṁ uktaṁ mayānagha | tad
buddvā buddimān syāt kṛta-kṛtyaś ca bhārata” iti evam anyatrāpi ||36||
kevalādvaita-nirāsaḥ

tatrāha svataḥ para-brahma-bhūtasyaiva jīvasyājñāna-hetuḥ prapañcaḥ | sa punar advaita-jñāna-


mātra-nivartanīya ity ato ’syānartha-bījasya vināśāya parāvarātmanor advaitam eveha
vijijñāsyaṁ tatraiva śāstra-tātparyaṁ iti ||1||

idam asat advaitāsiddheḥ | tathā hi—tad advaitaṁ brahmātiriktaṁ brahmātmakaṁ vā | nādyaḥ


advaita-hānāt tad atiriktasya mithyātvena śāstrasyātattvāvedakatvāpātāc ca | satyatā ca bhedasya
mitho viruddhayor anyatara-niṣedhasyānyatara-vidhivyāptatvāt | nāpy antyaḥ ātmanaḥ
svaprakāśatvena nityasiddhatvāc chāstrasya siddha-sādhanatāpatteḥ ||2||

nanu tattvena tasya nitya-siddhatve ’py advaitādi-viśeṣākāreṇānadhigate na tasya tad-dūṣaṇaṁ


yathā tava guṇa-guṇinor advaito ’pi guṇinaḥ sparśenopalambhe ’pi guṇasya nādhigatir evam iti
cet mandam etat | ātmano nirviśeṣatvād anadhigata-viśeṣābhāvāt ata eva guṇi-dṛṣṭānto ’pi
nirastaḥ | yato rūpaṁ ghaṭābhinnam api tad-viśeṣayatayā mataṁ na tu tanmātram ||3||

nanu syād idaṁ dūṣaṇaṁ śāstraṁ cet sadadvaitam āha iti brumaḥ | kiṁ tarhi āvarṇa-rūpam
ajñānaṁ nivartayati | nivṛtte tv āvaraṇe advaitaṁ svata eva siddham iti cet, naitac caturasram—
na hy ajñānaṁ kasyacit āvarakaṁ svaprakāśatvena nityatvāt svarūpasya viśesābhāvāc ca ||4||

tathā hi āvaraṇaṁ hy āvriyamāṇeṇa vyāptam | na cājñānasya tad asti | tad dhi kim āvṛnoti sva-
rūpaṁ tad-viśeṣaṁ vā? nādyaḥ—tasya nityasiddha-prakāśatvāt, ne cetaraḥ—asvīkārāt | tathā ca
vyāpakābhāvād vyāpyam āvaraṇam apy asambhavad iti na tan nivartakatayā śāstraṁ adoṣam ||5||

evaṁ ca sati siddha-sādhanatve ’nupādeyatāprāmāṇyaṁ ca | śāstraṁ khalu parārthaṁ tasya ca


parasiddha-bodhane ’nupādeyatā “anadhigatārthagantṛ prāmāṇyaṁ” iti hi lakṣaṇaṁ tad abhāvād
aprāmāṇyaṁ ceti ||6||

evam ajñānāsambhavād viṣayādy api na sambhavati | ajñāto hi viṣayaḥ—anyathātiprasaṅgāt |


prayojanaṁ ca mokṣaḥ sa cājñāna-nivṛtti-rūpaḥ | yad uktam—“avidyāstamayo moksāḥ sā
saṁsāra udāhṛta” iti | na cājñānāsaṁbhave tan-nivṛttir upapadyate | yac cājñāna-hāner ātma-
rūpatvaṁ iṣṭaṁ tad asat—ātmanaḥ pūrva-siddhatvenājñāna-hāner asiddhatāpatteḥ | na ca jñāta
ātmaivājñāna-hānir nātma-mātram iti vācyaṁ—jñāna-karmatānaṅgīkārāt ||7||
yā ca sattvādi-pakṣa-traye doṣam āśaṅkya caturtha-prakāratām ajñānasya prakalpya tan nāśasya
punaḥ pañcama-prakāratā svīkṛtā, sāpy ajñānāsambhavenaiva nirastā ||8||

evaṁ hi parair aṅgīkṛtam ajñānasya na sattvam—advaita-hānāt | nāpy asattvaṁ pratīti-vaiparītyāt


| na ca sad asattvaṁ virodhāt | atha caturtha-prakāro ’nirvacanīyatvaṁ svīkāryaṁ | na ca tan nāśo
’pi tādṛk pratiyogī tan-nivṛttau vailakṣaṇyasyāvaśyakatvād iti pañcama-prakāratāṅgīkāryā | yad
āha __ “na san nāsan na sad-asan na nirvācyaś ca tat-kṣayaḥ | yakṣānurūpo balir ity ācāryāḥ
pratyapīpadan” iti | idam apy apeśalaṁ | ukta-rīty-ājñānāsambhavāt tena kalpyamānāyās tasyāḥ
kha-puṣpa-taulyāt ||9||

atha pañcamam-prakārājñāna-nivṛttir ātmetarātma-svarūpā vā? ādye ’py ājñāna-kāryaṁ na vā?


na tāvad ādyaḥ tadāpy ajñānāvasthiteḥ sambhavāt | na hy upādānena vinopādeyasya sthitir asti |
na cāntyaḥ ātmetarasyā jñāna-tatkāryaṁ anyataratvāvaśyambhāvābhyupagamāt | nāpi dvitīyaḥ
darśita-ḍoṣāpatteḥ | evam ajñāna-nivṛtter ubhayathāpy asambhavena svarūpābhāvāt sā punaḥ
sudūrāpāsteti ||10||

kiṁ ca ghaṭādīnāṁ sattvaṁ śaśa-śṛṅgādīnām asattvaṁ ghaṭādīnām eva deśa-kāla-vyavasthayā


sad-asattvam iti prakāra-trayasyaivānanubhavāc caturthaḥ prakāra eva nāsti—tad ābhāvāt |
pañcama-prakāratāpy aṣṭama-rasavadaśakyasambhavāt neti ||11||

evaṁ ca viṣaya-prayojanayor abhāvād adhikārī tad abhāvāt sambandhaś ca nirastaḥ | satām eva
hi sambandhaḥ sa cājñānāsambhave viṣayāder abhāvān neti vicārārambha-vaiyarthyaṁ ca |
tasmād eva tathāvaraṇa-rūpam ajñānaṁ nivartayac chāstram adoṣam iti riktaṁ vacaḥ ||12||
vidhantareṇa-kevalādvaita-nirāsaḥ

atrāhuḥ – phalavaty ajñāto ’rthe śrutes tātparyād abhedaḥ paramārthaḥ | anantānanda-brahma-


bhāvo hi phalam | śāstraika-gamyo brahmābhedaḥ | tasmin advitīye brahmaṇi nānā-vidha-jñātṛ-
jñeya-jñāna-bhedādi sarvaṁ prakalpitam ato mithyaiveti | evam evāha śrutiḥ –“brahma-vid
brahmaiva bhavati”, “brahmaiva san brahmāpyeti” “sad eva saumyedam agrāsīd ekam
evādvitīyam” “neha nānāsti kiñcana” “yatra hi dvaitam iva bhavati tad itara itaraṁ paśyati”
“yatra tv asya sarvam ātmaivābhut tatra kena kaṁ vijānīyāt” “vācārambhaṇaṁ vikāro
nāmadheyaṁ mṛttiketyeva satyam” “ito ’nyadārtam” “enaṁ brahma-lokam na vidanti anṛtena hi
pratyuḍāḥ” ityādikā ||1||

evam evāhaikādaśe śrī-bhāgavān—“guṇāḥ sṛjanti karmāṇi guṇo ’nusṛjate guṇān | jīvas tu guṇa-
saṁyukto bhuṅkte karma-phalāny asau || yāvat syād guṇa-vaiṣamyaṁ tāvan nānātvam ātmanaḥ |
nānātvam ātmano yāvat pāratantryaṁ tadaiva hi || yāvad asyāsvatantratvaṁ tāvad īśvarato
bhayam ||” iti ||2||

idam atra rahasyam—kartṛvtva-bhoktṛtvādi-dharma-śūnyaś cinmātro ’dvitīyo hy ātmā | sa


cātmany avidyayā guṇa-mayīm tad vaiṣamya-jāṁ kārya-saṁhatiṁ ca kalpayan asmad-artham
ekaṁ yuṣmad arthāṁś ca bahūn kalpayati | tatrāsmad-arthaḥ sva-svarūpaḥ puruṣaḥ yuṣmad-
arthās trividhāḥ—puruṣāntarāṇi jaḍāni sarveśvarākhyaḥ puruṣa-viśeṣaś ceti | “jīveśāvābhāsena
karoti māyā cāvidyā ca svayam eva bhavati” iti śrutiś ca | kartṛtvaṁ bhoktṛtvaṁ ca guṇa-
sambandhād ātmany asmad artho ’dhyasyate| | atha tasyām avidyāyāṁ praṇaṣṭāyaṁ tat-kāryā-
rūpā māyā vinaśyati tan-nāśān nānātvaṁ ca | tad abhāvād īśvara-tat-pāratantryaṁ | tad-bhayādīni
sudūrotsāritānīti cinmātrādvitīyam ātmāvastv iti ||3||

athottaratra “kiṁ bhadraṁ kim abhadraṁ vā dvaitasyāvastunaḥ kiyat | vācoditaṁ tad anṛtaṁ
manasā dhyātam eva ca || chāyā-pratyāhvayābhāsā hy asanto ’py artha-kāriṇaḥ | evaṁ dehādayo
bhāvā yacchanty ā-mṛtyuto bhayam || ātmaiva tad idaṁ viśvaṁ sṛjyate sṛjati prabhuḥ | trāyate
trāti viśvātmā hriyate harir īśvaraḥ || tasmān na hy ātmano ’nyasmād anyo bhāvo nirūpitaḥ |
nirūpite ’yaṁ tri-vidhā nirmūla bhātir ātmani | idaṁ guṇa-mayaṁ viddhi tri-vidhaṁ māyayā
kṛtam” ||4||

“etad vidvān mad-uditaṁ jñāna-vijñāna-naipuṇam | na nindati na ca stauti loke carati sūrya-vat ||


pratyakṣeṇānumānena nigamenātma-saṁvidā | ādy-antavad asaj jñātvā niḥsaṅgo vicared iha” iti ||
5||
tathā śri-viṣṇu-purāṇe sanandādayaḥ: “paramārthas tvam evaiko nānyo ’sti jagataḥ pate | tavaiṣa
mahimā yena vyāptam etac carācaram || yad etad dṛśyate mūrtam etaj jñānātmanas tava | bhrānti-
jñānena paśyanti jagad rūpam ayoginaḥ | jñāna-svarūpam akhilaṁ jagad etad abuddhayaḥ | artha-
svarūpaṁ paśyanto bhrāmyante moha-saṁplave || ye cājñāna-vidaḥ śuddhās te paśyanty akhilaṁ
jagat | jñānātmakaṁ prapaśyanti tvad rūpaṁ parameśara” iti ||6||

tathā śrī-gītāsu bhagavān- kṣetra-jñāṁ cāpi māṁ viddhi sarva-kṣestreṣu bhārata | na tad asti vinā
yat syān māya bhūtaṁ carācaraṁ” iti ||7||

mithyātvaṁ tv adhiṣṭhāna-bhūtaṁ brahma-jñāna-bādhyatvam eva śuktyādy adhiṣṭhāne doṣa-


vaśād eva parikalpitaṁ rajatādi vijñāte hi tasmin bādhyate | doṣaś ca svarūpāvṛti-vividha-
vikṣepa-karī sad-asad-vilakṣaṇatvād anirvacanīyānādir-avidyaiva tamo ’jñānamāyādi-śabdair api
caivābhidhīyate—“na sad āsīn no ’sad āsīt tadānīṁ tama āsīt tamasā gūḍham agre praketam”
“indro māyābhiḥ prur-rūpa īyate” “māyāṁ tu prakṛtiṁ vidyān māyinam tu maheśvaram” ityādau
||8||

iyaṁ punar brahmātmaikya-vijñānān nivartate—“na punar mṛtyave tad ekaṁ paśyati” “na paśyo
mṛtyuṁ paśyati” “tam eva viditvā ti mṛtyum eti” “tatra ko mohaḥ kaḥ śoka ekatvam anupaśyati”
ityād –śravaṇāt | atra mṛtyu-śabdo hy avidyābhidhāyī –“pramādaṁ vai mṛtyum ahaṁ bravīmi,
sadāpramādād amṛtatvaṁ bravīmi” iti smṛtau tasyāṁ tasya prayogāt ||9||

nirviśeṣa-cinmātraṁ khalu brahmaṇaḥ svarūpam “satyaṁ jñānam anantam” “niṣkalaṁ niṣkriyaṁ


śāntaṁ niravadyaṁ nirañjanam” “neha nānāsti kiñcana” “athāta ādeśo neti neti” “na hy
etasmāditi nety anyat param asti” ityadibhiḥ śrutibhiḥ “pratyastamita-bhedaṁ yat sattāmātram
agocaram | vacasām ātma-saṁvedyaṁ taj-jñānaṁ brahmasannitam | śaśvat praśāntam abhayaṁ
pratibodha-mātraṁ śuddhaṁ samaṁ sad asataḥ paramātma-tattvam” ityādibhiḥ smṛtibhiś ca
samasta-viśeṣa-pratiṣedhāt ||10||

tad asya pratipatyur upāsakasyātmaiveti mantavyam—“ātmety evopāsīt”etyādi śravaṇāt | “ātmeti


tūpagacchanti grāhayanti ca” iti śāstra-kṛtāpi svīkṛtatvāc ca ||11||

na ca satyādibhiḥ padaiḥ nirviśeṣasyaivāvagatau teṣāṁ paryāyatāpattiḥ | paryāya-bhūtānāṁ


yugapad-vacane paunar uktyaṁ ca | tasmāt satyatvādi-guṇa-viśiṣṭābhidhāyīni tānīti vācyaṁ
nirguṇa-śruti-virodhāpatteḥ ||12||
tataś cāsatyāj jaḍāt paricchinnāc ca vyāvṛttiṁ kramādimāni gamayanti | vyāvṛttes tu na bhāva-
rūpo nāpy abhāva-rūpa-dharmaḥ | kintu sarvetaravyāvṛtta-brahmātmakaiva | yathā śauklāder
nailyadivyāvṛttiḥ śauklyādi-rūpair na tu dharmāntaram | evaṁ ca sati teṣām
aikārthyamaparyāyatā ceti na kāpi kṣatir asti ||13||

yat tu “dvā suparṇā sayujā sakhāyā” ityādiṣu bhedavādo ’vagamyate sa khalu na śāstra-tātparya-
gocaraḥ prasiddheḥ phalābhāvāc ca kintu vyavyahāra-gocara eva mṛṣābhutaḥ | jīva-jaḍātmakaḥ
prapañcaḥ khalu śuktau rūpyam iva brahmaṇy adhyasto mithyābhūtas tena tad-bhedo ’pi tathā ||
14||

evaṁ hi śrī-viṣnū-purāṇe parāśaro ’pi niścinoti “jyotiṁṣi viṣṇur bhuvanāni viṣṇuḥ sa eva viṣṇur
vidiśo diśaś ca | sarit samudrāś ca sa eva sarvaṁ yad asti nasti ca vipravarya || jñāna-rūpo
bhagavān yato ’sau viśeṣa-mūrtir na tu vastu-bhūtaḥ | tato hi śailābdhi-dharādi-bhedān jānīhi
vijñāna-vijṛmbhitāni || yadā tu śuddhaṁ nija-rūpi sarvaṁ karma-kṣaye jñānam apāsta-doṣam |
tadā hi saṅkalpataroḥ phalāni bhavanti no vastuṣu vastu-bhedāḥ || vastv asti kiṁ kutracid ādi-
mādhya-paryānta-hīnaṁ satataika-rūpam | tac cānyathātvaṁ dvija yāti bhūyo na tat tathā tatra
kuto hi tattvam || mahī ghaṭatvaṁ ghatātaḥ kapālikā kapālikāc cūrṇa-rajas tato ’ṇuḥ || janaiḥ sva-
karmāstamitātma-niścayair ālakṣyate bruhi kim atra vastu” ||15||

“tasmān na vijñānam ṛte ’sti kiṁcit kvacit kadācit dvija vastu-jātam | vijñānaṁ ekaṁ nija-karma-
bheda-vibhinna-cittair bahudhābhyupetam || jñānaṁ viśuddhaṁ vimalaṁ viśokam aśeṣa-lobhādi-
nirasta saṇgaṁ | evaṁ sadāikaṁ paramaḥ pareśaḥ sa vāsudevo na yato ’nyad asti” ||16||

“sadbhāva evaṁ bhavato mayokto jñānaṁ yathā satyam asatyam anyat | etat tu yat
saṁvyavahārabhūtaṁ tatrāpi coktaṁ bhuvanāśritaṁ te || yajñaḥ paśurvahniraśeṣa ṛtvik somaḥ
surāḥ svargamayaś ca kāmaḥ | ityādi karmāśritamārgadṛṣṭaṁ bhūrādibhogāś ca phalāni teṣām ||
yac caitad bhuvanagataṁ mayā tavoktaṁ sarvatra vrajati hi karmavaśyaḥ | jñātvaivaṁ
dhruvamcalaṁ sadaikarūpam tat kuryādviśati hi yena vāsudevaṁ” iti ||17||

ataeva bheda-grāhiṇaṁ śrutir nindati bhayaṁ ca tasyābhidhatte—“atha yo ’nyāṁ devatām


upāste” “yo ’nyat asāv anyo ’ham asmīti na sa veda yatha paśur evaṁ sa devānām” iti, “yad
eveha tad amutra yad amutra yad anv iha mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati” “yadā
hy evaiṣa etasmin udaram antaraṁ kurute atha tasya bhayaṁ bhavati” ityādikā | tasmāt
parāpārātmanor abheda eva pāramārthikaḥ bhedas tu vyavārika iti siddham ||18||
“tvaṁ vā aham asmi bhagavo devate ahaṁ vai tvam asi bhagavo devate” tad yo ’ham so ’sau yo
’sau so ’ham” iti “tat tvaṁ asi” iti caivam ādiṣv api bhāga-lakṣaṇayā viruddhān guṇāṁśān vihāya
saṁvid anubhuti-paryāyaṁ caitanya-mātram ekaṁ tayoḥ svarūpam avagamanīyaṁ nirguṇa-
vākyasyānurodhād eva | balavac ca nirguṇa-vākyaṁ svarūpa-paratvāt ||19||

yat tasya kvacid rūpaṁ varṇayanti tat kila kalpitam eva “cinmayasyādvitīyasya
niṣkalasyāśarīriṇaḥ | upāsanakānāṁ kāryārthaṁ brahmaṇo rūpa-kalpanā” ityādi śravaṇāt |
kāryaṁ ca teṣām arundhatīdarśana-nyāyena krameṇa pratyak-pravaṇa-cittatāiva ||20||

evaṁ cāsatyair eva śāstrādibhih satya-bhūta-brahma-bhāvāptir asatyair eva svāpnika-strī-saṅga-


śiraś-chedādibhiḥ satya-bhūta-sukha-duḥkhāder upālambhāt ata uktam “chāyā-pratyāhvayābhāsā
hy asanto ’py artha-kāriṇaḥ” iti | tasmān nirviśeṣa-cinmātrādvaitaṁ brahmaiva satyaṁ tad anyat
sarvaṁ tatra parikalpitam mithyābhūtam iti ||21||

atrācakṣmahe—na hy abhede phalam asti | ajñāna-nivṛttir ānandāvāptiś ca phalam | tatra nādyaḥ


prāk pratyākhyānāt | nāntyaḥ nirviśeṣatva-kṣateḥ | na cāvāptiḥ svarūpam eva dharma iti vācyaṁ |
tathā sati sādhana-vaiyarthyādyāpatteḥ | nāpi brahmatāpattau sā śrutiḥ pramāṇa-bhāvam āvahati
– eva-śabdasya tatra sādṛśyārthakatvāt | “va vā yathā tathā vaivaṁ sāmye” iti hy anuśāsanam |
tataś ca brahmaiva brahmasama ity arthaḥ | ataeva brahma-bhāvānantaraṁ brahmapyayaḥ
saṁgacchate nānyathā | śrutiś ca—“nirañjanaḥ paramaṁ sāmyam upaiti” iti | “yathodakaṁ
śuddhe śuddam āsiktaṁ tādṛg eva bhavati | evaṁ muner vijānata ātmā bhavati gautama” iti ca |
smṛtiś ca | “idaṁ jñānam upāśritya mama sādharyam āgatāḥ | sarge ’pi nopajāyante pralaye na
vyathanti ca” iti, “bhoga-mātrā-sāmya-liṅgāc ca” iti nyāyaś ca ||22||

na ca loke ajñāto jīva-brahmābhedaḥ śāstreṇaiva jñāyate atas tatra tasya tātparyam iti vācyaṁ –
śāstra-tātparya-nirṇetṛbhiḥ ṣaḍbhir liṅgais tad-bhedasyaiva nirṇeṣyamāṇatvāt | tad advaitaṁ
brahmātiriktaṁ brahmātmakaṁ vetyādibhis tad asya purā nirāsāc ca tasmān nara-śṛṅgādivad
asattvād eva tathātvam tasya ||23||

evaṁ ca “sad eva saumyedam” ityādāv idaṁ-śabdasya jagataḥ śaktimad brahmaivopādānaṁ


nimittaṁ ceti vivakṣitam eka-vijñānena sarva-vijñāna-pratijñānāt padebhas tathābhidhānāc ca |
na caitad abheda-mātre mānam—eka-padenaiva tat-siddhau padāntara-vaiyarthyāpatteḥ | na ca
sajātīya-vijātīya-svagata-bheda-nirāsāt pada-trayam arthavad eveti vācyam abhedasya nirastatvāt
| tasmād evādvitīya-pade tad itara sarvābhāvas tasya ca nirūpākhyatvam adhikaraṇa-rūpatvaṁ
cetyādi-kalpanaṁ sudūrotsāritam | kiṁca, tena kalpanenāpi nābhimataṁ sidhyati | abhāvenaiva
sa-dvitīyatvāpatteḥ—dvitīyasya nirūpākhyatve ’pi brahmaṇi tad ādhāratvāpatteḥ |
abhāvasyādhikaraṇa-rūpatve tu ghatābhāvo bhuvīty atra bhuvi bhur ityādy anubhavāpatter
brahmaṇo nirūpākhyatāpatteś cety anye | tasmāt tuccham etat ||24||
“neha nānā” ity atra vyūheṣu pratītasya bhedasya niṣedhaḥ | teṣu nānātvena pratītir abhede
satyeveti śrutir āha—“eko ’pi san bahudhā yo vibhāti” iti “ekaṁ santaṁ bahudhā dṛśyamānam”
iti ca | dharma-bhedasya vāyaṁ pratiṣedhaḥ | śrutiś ca—“yathodakaṁ durge vṛṣṭam” ityādyā | na
cātra nānā-vidha-jñātṛ-jñeyatvādi pratiṣedhaḥ tasya śruti-pratipāditatvāt ||25||

“yatra hi dvaitam iva” ityādau ca na bhedasya pratiṣedhaḥ pāramārthikatvāt “pṛthag ātmānaṁ


preritāraṁ ca matvā juṣṭaṁs tatas tenāmṛtatvam eti” “juṣṭaṁ yadā paśyati anyam īśam asya
mahimānam iti vīta-śoka” iti taj-jñānasya mokṣa-hetutva-śravaṇāt ||26||

kintv ayam evārthaḥ –brahmāyatta-vṛttikatvād brahmātmakam idaṁ jagad vyapadiśyate |


prāṇāyatta-vṛttikatvād yathā prāṇātmakaṁ vāgādi vyapadiṣṭam | chāndogye—“na vai vāco na
cakṣūṁṣi na śrotrāṇi na manāṁsītyācakṣate | prāṇa ityevācakṣate | prāṇo hy evaitāni sarvāṇi
bhavati” iti ||27||

tathā brahma-niṣṭhatvāt brahma-vyāpyatvād brahmātmakaṁ taṁ smaryate—“anyaś ca paramo


rājas tathānyaḥ pañca-viṁśakaḥ | taṁ sthatvād anupaśyanti hy eka eveti sādhava” iti “sarvaṁ
samāpnoṣi tato ’si sarvaḥ” iti ca ||28||

tathā ca saṁsāra-daśāyāṁ tattva-jñānābhāvāt svatantram iva tad ajñasya bhavati tatretara itaraṁ
paśyati svatantram iva santaṁ jānānīty arthaḥ | yadā tu śāstrācārya-prasādād vidhyastājñānaḥ
satatānucintanena sañjāta-brahma-sākṣātkāras tat-svarūpa-śakty-anugrahe ’ṇopalabda-pārṣada-
bhāvas tadā “kena kaṁ paśyet” api tenaiva taṁ paśyed ity arthaḥ ||29||

śrutir apy evam āha—“yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanuṁ svāṁ” iti,
smṛtiś ca—“prayujyamāne mayi tāṁ śuddhāṁ bhāgavatīṁ tanum | ārabdha-karma-nirvāṇo
nyapatyat pāñśa-bautikaḥ” iti | “ādatte hari-hastena hari-dṛṣṭyaiva paśyati | gacchec ca hari-
padena muktasyaiṣā sthitir bhavet” iti ca | itarathā sarva-pada-saṁkocāpattiḥ ||30||

“vācārambhaṇam” ityādau kāraṇāt brahmaṇaḥ kāryaṁ jagad abhinnam ityevārthaḥ | āha caivaṁ
bhagavān sūtrakāraḥ—“tad ananyatvaṁ ārambhaṇa-śabdādibhyaḥ” iti | tatra ca brahmavat
satyaṁ jagad iti pratipannaṁ | itarathā satyāsatyayor abhedānupapattiḥ ||31||

“ito ’nyadārtam” ity atrānyat jagad ārtaṁ duḥkhīty evārthaḥ –“ārto jijñāsur arthārthi” ity atra
tathāvagamāt | duḥkhi cedam akhilam—“tasmād idaṁ jagad aśeṣam asat-svarūpam
svapnābhamastadhiṣaṇaṁ puru-duḥkha-duḥkham” ity ukteḥ | “dvaitaṁ” ityādau pratyak-
paratāvirodhi-karkaśa-kapaṭa-rūpam apriyam asatyaṁ vākyam anṛtam ucyate tena yasmāt prajāḥ
pratyuḍāḥ tasmād evaṁ brahma-lokaṁ na vidantīy evam ity arthaḥ | ṛtaṁ khalu sunṛtaṁ vākyam
—“ṛtaṁ ca sunrṭā vāṇī” iti bhagavad-vyākhyānāt | tad-bhinnam anṛtam ||32||

evaṁ ca “guṇāh sṛjanti” ityādāv aravinda-netro bhagavān jñāna-mātrādvaitavādam upadiśati iti


na śakyaṁ vaditum | svasyāpi pareśābhimānino mithyā-bhūtatvopapādanenopadeṣṭṛtvā-
sambhavāt pūrvāpara-nijokti-virodhāc ca | paramārtha-rūpa-parameśvara-vaimukhyād asya
jīvasya saṁsṛtis tat-sānmukhyāt tu tad-uparatir iti śāstre ’smin abhyasyate ||33||

tasmād ayam evārthaḥ—naśvaratayā viśvaṁ vipaśyan hṛdaya-śuddhi-loka-saṁgrahecchayā


nivṛttaṁ karmānutiṣṭhan yathāyathaṁ yama-niyamān bhajan mad-abhijña-gurūpasatti-vidita-
tattva-trayo vivicya praṇihita-sad-rūpas tad upasatti-labdhayātma-vidyayā saṁsṛtiṁ
vidhūnotīti “mayoditeṣu” ityādibhiḥ svataṁ prāg upadarśitaṁ | atha tasya pariśuddhaye
pratipakṣa-bhūtāni matāntarāṇi nirākiryas te viṁśatyā | teṣu “athaiṣām” ityādibhiḥ sapta-daśabhiḥ
karma-jaḍānāṁ mataṁ svayaṁ upanyasya dūṣitam | jīvasya svataḥ katṛtva-bhoktṛtva-rūpam iti
tadaṁśas tu “guṇāḥ sṛjanti” ity ekena sāṁkhya-mataṁ āśritya nānābhūtāḥ svatantrāś ca puruṣā iti
sāṁkhya-mataṁ ca “yāvat syāt” ityādinā sārdhena jñāna-mātrādvaitam āśritrya iti | atha tad idaṁ
mata-trayaṁ kumatim iti svayaṁ prayācaṣṭe—“ya etat samupāsīraṁs te muhyanti śucārpitā” ity
anantarokta-vākyenārdheneti ||34||

itthaṁ cedam ityādinaika-jīva-vāda-rūpaṁ rahasya-kalpanam api nirastam—“nityo-nityānāmś


cetanānām eko bahūnāṁ yo vidadhāti kāmān” iti śruteś ca | evaṁ sati vibhū-jīveśāv iti tarka-
śāstra-kalpitāv eva na tu śruti-siddhāv iti—tasyāntu nitya-siddhānādi2guṇakam aṇu-caitayaṁ jīva
iti nitya-siddhānādi3-guṇaka-vibhu-cit-sukha-vigraha-svarūpas tv īśvara iti pratipādanāt ||35||

tathā “kiṁ bhadram” ityādāv apy asau sva-śaktimayasya dvaita-praprañcasya mithyātvaṁ āheti
śaṅkitum apy anucitam—“ya eko ’varṇo bahudhā śakti-yogād varṇananekān nihitārtho dadhati”
ityādi-śruti-vyākopāt | ṣaḍ-viṁśati-pakṣasya svayam evāṅgīkārāt etasmād upadeśāt prāg ūrddhaṁ
ca tasya svātmakatvāpādānāc ca upadeṣṭṛtvāsambhavāc ca ||36||

prāg yathā “viśvam ekātmakām paśyan prakṛtyā puruṣeṇa ca” iti | ūrdhvaṁ yatha “jñānaṁ
viveko nigamas tapaś ca pratyakṣam aitihyam athanumānan | ādhyantayor asya yad eva kevalaṁ
kālaś ca hetuś ca tad eva madhye || yatha hiraṇyam sukṛtaṁ purastāt paścāc ca sarvasya
hiraṇmayasya | tad eva madhye vyavahāryamāṇaṁ nānāpadeśair aham asya tadvaṁ” iti ||37||

2
Jñānādi in some editions
3
Jñānādi in some editions
kiṁ ca bhrāntaṁ brahmaiva jagad iti tanḍula-pākavat saṁyuktam eva dvaita-mato nityam
abādhitam iti śukti-rajata-vad āropitatvād asatyaṁ tad iti ca avāstavatvopadeśānte svayam eva
nirākariṣyate—“etāvānātma-saṁmoho yad vikalpas tu kevale | ātman ṛte svamātmānam
avalambo na yasya hi || yan nāmākṛti bhir grāhyaṁ pañca-varṇam abādhitam | vyarthenāpy artha-
vādo ’yaṁ dvayaṁ paṇḍitam āninām” iti | vikalpo bhramaḥ ||38||

tasmād atrāyam arthaḥ—pūrvatra prāpti-hetu-bhūtāsya bhaktir upadiṣṭā | tat-pratikūlayoḥ para-


nindāpraśaṁsayor vinaiva tasya vikāritvaṁ pāratantryaṁ copadarśayati kim iti | avastunaḥ
pariṇāminaḥ ||39||

“yat tu kālāntareṇāpi nānya-saṁjñām upaiti vai | pariṇāmādi-saṁbhūtaṁ tad-vastu nṛpa tac ca


kim || anāśī paramārthaś ca prājñair abhyupagamyate | tat tu nāśī na sandeho nāśi-
dravyopapāditaṁ” iti smṛteḥ | tac ca dvaitam anṛtaṁ na ṛtaṁ satyaṁ priyaṁ vākyaṁ yasmin tat
pratyak paratā-pratikūla-karkaśa-kapaṭa-vākyavad ity arthaḥ | tādṛśaṁ vācā manasā
gocarībhūtaṁ sad avagamyata ity āha vāceti | sphuṭārthas tu na sambhavet “yat kiñcit manasā
grāhyaṁ yad grāhyaṁ cakṣurādibhiḥ | buddhyā ca yat paricchinnaṁ tad bhūyam akhilaṁ tava”
iti smṛteḥ | tasmād alam tat praśaṁṣayeti | asvatantraṁ ca dvaitam | na tasmāt kiñcit paramārtha-
rūpaṁ phalaṁ kintv anuṣaṅgād apumarthaṁ janayaty evetyarthaḥ | chāyeti | asanto ’svatantrāḥ
–“satyaṁ svātantryam uddiṣṭaṁ tac ca kṛṣṇe ne cāpare asvātantryāt tad anyeṣām asatyaṁ viddhi
bhārata” iti smaraṇāt | tasmād alaṁ tan nindayeti ||40||

asvātantryaṁ ca tasyeśvara-śakti-mayatvād iti yojayatyātmeti sārddhena |


prabhus tat-tac-chakti-yogāt samarthaḥ | tarhi vikārāpattiḥ syān nety āha anyasmād iti | sraṣṭṛ-
sṛjyādi-bhāvam āpanne ’pi tasmin avicintya-svarūpa-mahimnā kathañcit api vikāro nety
anyatvaṁ tasyety arthaḥ | idaṁ khalu madīyaṁ mataṁ yā tv abhīkṣnaṁ sāttvikādi-
rūpādhyātmādi-rūpā vā trividhā bhātir ātmani jīve sva-karma-mātra-hetukaivājñāir nirūpitā sā tu
nirmūlaiva nātra kiñcit pramāṇam astīty arthaḥ | īśvara-śakti-mayatvaṁ tasya sphūṭayati | idaṁ
guṇamayam iti | etad vidvān iti | para-stuti-nindābhyāṁ bhakti-prābalya-vikṣater visphuṭaiva tad-
abhāvād bhakti-tejaḥ parivṛddheś ca | sūryavad iti | pratyakṣeṇeti | mad-adhīnotpatti-bhaṅgam
idaṁ jagad-asvatantram iti pratyakṣādibhir avagatya tatrāsakteś cared iti –naitādṛśasya kvacid api
tad-vikṣatir ity arthaḥ | evaṁ cāmūlam etad ity atrāprāśastye nañ akeśa-veṇītivat | īśa-vaimukyaṁ
khalu manaḥ prabhṛter mūlaṁ tac cāpraśastam eva | ittham eva paro ’pi sandarbho jīveśvarayoh
svarūpa-nirūpaṇa-paratayā pareṇa prapatti-hetuka-mokṣa-paratayā ca vyākhyeyaḥ ||41||

nanu māyāmaya-māyā-kṛtāsac chabda-prayogāt kuhaka-racitavad avastu etaj-jagad iti tat


bhrāntam idaṁ | tathātve—“kavir manīṣī paribhūḥ svaymbhur yathātathyato ’rthān vyadadhāc
chāśvatībhyaṁ samābhyaḥ” iti śruteḥ “brahma satyaṁ tapaḥ satyaṁ satyaṁ caiva prajāpatiḥ |
satyād bhūtāni jatāni satyaṁ bhūta-mayaṁ jagat || tad etad akṣayaṁ nityaṁ jagan muni-
varākhilam | āvirbhāva-tirobhāva-janma-nāśa-vikalpavat” iti smṛteś ca vyākopāpattiḥ kuhaka-
racitam api na mṛṣā kuhakena deśāntarād ānīya satyasyaiva darśitatvāt kvacit tadānīṁ tasyāpi
sthiteś ca ||42||

satyeśvara-śakti-mayatvāj jagat satyam | jīva-prakṛtyoś ca satyatvam ajāmantrāt parasmād


vaiṣṇava-vākyoccayāc ca vyaktam | jīva-prakṛtyor īśvara-śaktitvam tu “bhūmir āpo ’nalo vāyuḥ
khaṁ mano buddhir eva ca | ahaṅkāra itīyam me bhinnā praṛktir aṣṭadhā || apareyam itas tv
anyaṁ prakṛtiṁ viddhi me parām | jīva-bhutāṁ mahābāho yayedaṁ dhāryate jagat” || iti smṛteḥ |
jagatas tat-kāryatvam tu “ya eko ’varṇo bahudhā śakti-yogāt” ityādi śruteḥ “mama yonir mahad
brahma tasmin garbhaṁ dadhāmy aham” | sambhavaḥ sarva-bhūtānaṁ tato bhavati bhārata”
“eka-deśasthitasyāgner jyotsnā-vistāriṇī yathā | parasya brahmaṇaḥ śaktis tathedam akhilaṁ
jagat” iti smrṭeś ca | etena janma-bhaṅgānyathānupapattyā jagan-mithyā brahmavat satyatvena
tad anupapatter iti pratyuktam | janmādikaṁ hy anityatva-vyāpyaṁ | satyatvaṁ nityānityā-
sādhāraṇam | ataḥ satyam anityaṁ jagat | “anityam asukhaṁ lokam” iti bhagavat-kaṇṭhokteś ca |
trikāla-bādhyaṁ tu mithyā yathā kha-puṣpādi ||43||

paramārthas tvam evaiko nānyo ’sti ity atra na kadācid anīdṛśaṁ jagad ity evam abhidhāyibhir
nitya-svatantratayā niścita-prapañcasya niṣedhaḥ na tu brahmātmakasyāpi tasya tad-
grahaṇenaiva gṛhītatvāt | itarathā jagat-patitvokti-vyākopaḥ | brahmādhīnas tu iti darśayati—
taveti | itarathā mahimno bādhitatvāt stavana-virodhāpattiḥ | tad etad iti – jñānātmakasya tavaitad
jagat tvat-sambandhi tvac-chakti-mayatvād ityarthaḥ | ye tv ayogina evaṁ jñāna-yoga-śūnyāḥ | te
deva-manuṣyādi-rūpaṁ jagat paratantram4 idaṁ na tvat-sambandhīti bhrāntyaiva paśyanti | na ca
teṣāṁ saṁsāra-nivṛttir ityāha—jñāna-svarūpam iti | jñānaṁ brahmaiva svarūpaṁ vṛtti-pradaṁ
yasya tathābhūtam idam jagat paratantram ity arthaḥ | tac cārtha-svarūpaṁ phala-rūpaṁ
svatantraṁ nityam iti yāvat | abuddhayaḥ kecit karma-jaḍā evaṁ vāda-ratā ity arthaḥ | ye tv iti
jñānaṁ śāstraṁ tad-vidaḥ | jñānaṁ brahmaivātmā pravṛtti-kṛd yasya tat | etad evāha—tvad-
rūpam iti rūpa-padaṁ khalv asvarūpaṁ dṛṣṭaṁ prāṇa-saṁvādādiṣu ||44||

ye tv anyathā vyācakṣate, teṣāṁ pūrvapara-grantha-virodhāś ca | tathāhi pūrvatra hi maitreya-


parāśarayor evaṁ praśnottare dṛṣṭe—“nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ |
kathaṁ svargādikartṛtvaṁ brahmano ’bhyupagamyate” iti praśṇaḥ | sattvādi-guṇa-yogiṣu
karmādhīneṣv apūrṇeṣūtpādanādi-kāryaṁ dṛṣṭaṁ brahmaṇi tu tad-vilakṣaṇe kathaṁ tad
aṅgīkāryam iti tasyārthaḥ | tatrottaraṁ ca “śaktayaḥ sarva-bhāvānām acintya-jñāna-gocarāḥ |
yato’to brahmaṇas tās tu sargādyā bhāva-śaktayaḥ | bhavanti tapasāṁ śreṣṭha pāvakasya
yatoṣṇatā ||” iti | atrāyaṁ arthaḥ –sarveṣāṁ bhāvānām evācintya-buddhi-bodhyā mitho
vilakṣaṇāḥ kārya-kalpyāḥ śaktayo yasmāt pratīyante, ataḥ sarva-bṛhattamasya sarvānugrāhakasya
brahmaṇas tathābhūtāḥ sargādyā bhāva-śaktayo bhavantīti na tasya tat-kartṛtva-virodhaḥ | tāḥ
svābhāvikya evety āha—pāvakasya yatheti | “parāsya śaktiḥ” ityādyā śrutiś ca | tu-śabdaḥ
“kaimutyaṁ” dyotayati | iha vicitra-śaktimad brahmeti suvyaktam ||45||
4
nityaṁ svatantram in some editions.
evam eva paratrāpi dṛśyate, yatha “śuddhe mahā-vibhūtyākhye pare brahmaṇi śabdyate |
maitreya bhagavac chabdaḥ sarva-kāraṇa-kāraṇe || saṁbharteti tathā bhartā bha-khāro ’rtha-
dvayānvitaḥ | netā gamayitā sraṣṭa ga-kārārthas tathā mune aiśvaryasya samagrasya vīryasya
yaśasaḥ śriyaḥ | jñāna-vairāgyayoś caiva ṣaṇṇāṁ bhaga itīṅganā || vasanti yatra bhūtāni
bhūtātmany akhilātmani | sa ca bhūteṣv aśeṣeṣu vakārārthas tato’vyayaḥ || jñāna-śakti-
balaiśvarya-vīrya-tejāṁsy aśeṣataḥ | bhagavac-chabda-vācyāni vinā heyair guṇādibhiḥ || evam
eṣa mahā-śabdho bhagvān iti sattamaḥ | parama-brahma-bhūtasya vāsudevasay nānyagaḥ || tatra
pūya-padārthokti-paribhāṣāsamanvitaḥ | śābdo ’yaṁ nopacāreṇa anyatra hy upacārataḥ||” iti ||46||

“sa sarva-būta-prakṛti-vikāra-guṇāṁś ca doṣāṁś ca mune vyatītaḥ | atīta-sarvāvaraṇo ’khilātmā


tenāstṛtaṁ yad bhuvanāntarāle || samasta-kalyāṇa-guṇātmako’sau sva-śakti-leśāvṛta-bhūta-
vargaḥ | icchā-gṛhītābhimatoru-dehaḥ saṁsādhitāśeṣa-jagad-dhito ’sau || tejo-balaiśvarya-mahā-
bodha-suvīrya-śakty-ādi-guṇaika-rāśiḥ | paraḥ parāṇāṁ sakalā na yatra kleśādayaḥ santi
parāvareśaḥ || sa īśvaro vyaṣṭi-samaṣṭi-rūpo vyakta-svarūpo’prakaṭa-svarūpaḥ | sarveśvaraḥ
sarva-dṛk sarva-vetta samasta-śaktiḥ parameśvarākhyaḥ || sa jñāyate yena tad-asta-doṣaṁ
śuddhaṁ paraṁ nirmalam eka-rūpam | saṁdṛśyante vāpy avagamyate vā taj-jñānam ajñānam
ato’nyad uktam ||” iti ca ||47||

atra hi prāṇinām abhyudaya-niḥśṛeyasa-prado nirasta-samasta-doṣa aiśvarya-vīryādi-viśuddha-


guṇa-rāśiś cid-acit-padārthānāṁ svetareṣāṁ vṛtti-hetutvādinā tad-rūpas teṣām utpattyadikārī
śāstriya-jñāna-gocaro bhagavān iti nirūpaṇān na nirviśeṣa-cinmātraṁ brahmeti vibhudyate | evam
anyac ca draṣṭavyam ||48||

kṣetra-jñam cāpi māṁ viddhīti ca-kāraḥ kṣetra-jñaṁ samuccinoti | apir avadhāraṇe | kṣetraṁ
kṣetra-jñaṁ ca mām eva viddhi mad-adhīna-vṛttikatvādinā mad-ātmakaṁ jānīhīty arthaḥ | evam
evānuktam—“kṣetra-kṣetra-jñayor jñānaṁ yat tad-jñānam mataṁ mama” iti | tayor mad-adhīna-
vṛttikatvādi-viṣayatayā yad jñānaṁ tat jñānaṁ mama matam ity artha | etenaiva “na tad asti vinā
yat syāt” ity api vyākhyātam ||49||

nanu kaivalyopaniṣadi śruyate—“sa eva māyāparimohitātmā śarīram āsthyāya karoti sarvam |


striyanna-pānādi-vicitra-bhogaiḥ sa eva jāgrat parituṣṭim eti || svapne sa jīvaḥ sukha-duḥkha-
bhoktā sva-māyayā kalpita-viśva-loke | suṣupti-kāle sakale vilīne tamo ’bhibhūtaḥ sukha-rūpam
eti || punaś ca janmāntara-karma-yogāt sa eva jīvaḥ svapiti prabuddhaḥ | puru-traye krīḍati yaś ca
jīvas tatas tu jātaṁ sakalaṁ vicitraṁ | ādhāram ānandam akhaṇḍa-bodham yasmin layaṁ yāti
pura-trayaṁ ca || etasmāj jāyate prāṇo manaḥ sarvendriyāṇi ca | khaṁ vāyur-jyotir āpaś ca pṛthvī
viśvasya dhāriṇī || yat paraṁ brahma sarvātmā viśvasyāyatanaṁ mahat | sūkṣmāt sūkṣmataraṁ
nityaṁ satyam eva tvam eva tat | jāgrat-svapna-suṣuptyādi prapañcaṁ yat prakāśate | tad
brahmāham iti jñātvā sarva-bandhaiḥ pramucyate” ||50||

tasmād ittham atra vyakhyeyam—pareśasyaiva sato ’vidyayaiva kṣetra-jña-bhāvaḥ | rajjor iva


bhujaṅgatvaṁ tan-nivṛtty-artham āptatamasya bhagavato ’yam upadeśaḥ “kṣetra-jñaṁ cāpi maṁ
viddhi” iti | “rajjur iyaṁ na bhugaṅgaḥ” ityāptopadeśād bhujaṅga-bhrāntir iva kṣetra-jña-bhrāntir
asmād vākyān nivartata iti cen mandam etat upadeśāsambhavāt | tatha hi –ayam upadeṣṭā
bhagavāṁs tattva-jño na vā? ādye ’dvitīya-jñāna-mātraṁ vijānatas tasya nārjunādi-bheda-dṛṣṭir
iti na tān praty upadeśaḥ sambhavatī | antye ’py ajñatvād eva nātma jñānopadeśitvaṁ | nāpi
sarveśvarasyāvidyāsti “sa eva māyā” iti śrutim āśritya śakyaṁ gaditum—“yaḥ sarva-jñaḥ sarva-
vit” “parāsya śaktiḥ” ityādi-śruteḥ “vedāhaṁ samatītāni” ityādi- smṛteś ca ||51||

athādhigatādvaitasyāpi bhagavatobādhitānuvṛtti-rūpeyaṁ bheda-dṛṣṭir ato nopadeśānupapattir iti


cen na dṛṣṭānta-virodhāt | marīcikā-vāri-buddhir vādhitānuvṛttāpi na vāryāharaṇādau
pravartayaty evam advaita-jñāna-bādhitā bheda-dṛṣṭir anuvṛttāpi mithyārthāvadhāraṇān
nāndhopadeśādau pravartayiṣyatīti ||52||

kiṁ ca bādhitānuvṛrtir api na śakyā vaktuṁ—bādhakena tādṛśātma-jñānenātmetara-dvaita-jñāna-


hetor ajñānader vinaṣṭatvāt | dvicandra-jñānadau tu candrekatva-jñānena satya-tamistrādi-
doṣasya dvicandra-jñāna-hetor avināśāt sā yuktā | iha tv advitīya-jñānena dvaitasya taj-jñānasya
vināśasya ca vināśat kathañcid api sā na sambhaved iti tuccham etat | tasmāt tad-āyatta-
vṛttikatvādibhir īśvarābhedo jīvasyehopacaryate | ataeva jagaj-janmādi-kartṛ-pareśa-gāḍha-
sakhyāveśād asya jīvasya vimuktir iti tatraivocyate “yat paraṁ brahma” ityādinā ||53||

yat tu śuddhe caitanye ’vidyākalpitaṁ viśvaṁ vidyayā nāśyam ity etac caitena nirastam—
kalpakānirūpaṇāc ca; na cāsya brahma kalpakaṁ vaiśiṣṭyāpatteḥ nāpi jīvaḥ, kalpanāt prāk
tasyeva siddheḥ na cāvidyā jāḍyāt ||54||

kiṁca neyaṁ satyā vaktuṁ śakyā, anivṛtti-prasaṅgāt bhedopapatteś ca | nāpy asatyā pratīti-
virodhāt | na ca sad-asad-vilakṣaṇatvād iṣṭa-siddheḥ tādṛśi pramāṇābhāvāt | na ca “na sad āsīt”
ityādi śrutir atra pramāṇaṁ sad-asac-chabda-vācye cid-acid-vyaṣṭī tayoḥ pralaye pṛthag avasthitir
na syād acit-samaṣṭau tamaḥ-śabda-vācyāyāṁ tadānīṁ vilīnatvādity arthābhidhānāt | tamaḥ
śabditā tv acit-samaṣṭhir iti subālopaniṣadi dṛṣtaṁ “bhutādir mahati vilīyate vyaktam akṣare
vilīyate ’kṣaram tamasi vilīyate tama ekībhavati parasmin parasmān na sad asat” iti, smṛtiś ca
“nāho na rātrir na tamo na bhūmir nāsīt tamo jyotir abhūc ca nānyat | śrotrādi-
buddhyānupalabhyam ekaṁ prādhānikaṁ brahma pumāṁs tadāsīt” ity atra prakṛti-brahma-jīvāḥ
pralaye tiṣṭhantīti visphuṭam ||55||
nanv etasyās tamaḥ śabditācit-samaṣṭeḥ sūkṣmāyāḥ “māyaṁ tu prakrtiṁ vidyāt” iti māya-
śabdenokter anirvācyataṁ? maivaṁ tasya sadasad-vilakṣaṇārthatvādarśanāt | na ca tādṛśaḥ kvāpy
artho ’sti yad-vācinā tena bhāvyaṁ | nāpi sarvatra tasya dambha-vācakatayā nānārthatvāt | tathāhi
paṭhānti—“māyādambhe kṛpāyāṁ ca” iti, “māyāsyāc chāmbarī buddhyāḥ” iti “māyā vayunaṁ
jñānam” iti ca | tad-vācyasya mithyātve vedāprāmāṇyān nāstikatāpattir iti vakṣyāmaḥ | tasmān
māyā-śabdenātra vicitra-sarga-karī pārameśvarī śaktir ucyate | sā tu satyaiva tasyās
tathābhūtatvaṁ śrutir darśayati—“asmān māyī sṛjate viśvam etat” iti ||56||

yat tūktam iyaṁ punar brahmātmaikya-jñānān nivartate iti, tan-mandam | kīdṛśaṁ khalu jñānaṁ
nivartakam? na kevalaṁ caitanyam tasya nityatvenāvidyāyā nitya-nivṛtti-prasaṅgāt | tataś ca tan-
mūlaka-saṁsāropalambhānupapatteḥ sarva-śāstrānārambha-prasaṅgo ’nubhava-virodhāś ca | nāpi
vṛtti-rūpaṁ tasya satyatve dvaitāpattiḥ | mithyātve katham ajñāna-nyavartakatā | satyasya hi
rajjvādi-jñānasya bhujaṅgādi-bhramopādānājñāna-nivartakatvam upalabdham | na ca nirindha-
navahnivat tasya svarūpa-bādha-kāraṇatvam iti vācyaṁ—kāraṇatā-nirvāhi-kāla-sattvenādvaita-
hānāt ||57||

evaṁ ca svāpnika-strī-saṅgād iva satyasya satya-sukhādi-janakatva-darśanād asatyenaiva


śāstrādinā satya-mokṣa-siddhir ity api nirastaṁ – tatra satyasyaiva jñānasya tat-taj-janakatvāt |
itarathā marīcakājalādibhir hariṇa-tṛṣṇādi-nāśāpattiḥ | nanu rekhāropita-varṇo ’rthasya śaṅkāv
iṣaṁ maraṇasya sādhanaṁ dṛṣṭam iti cen na—padasyārthe iva rekhāyā varṇe saṅketitatvena
rekhāropita-varṇasya satyasyaivārtha-bodhakatvāt śaṅkāviṣe ’pi śaṅkā-nimitta-bhī-janya-dhātu-
vyākulatvasya satya-maraṇa-hetutvāt ||58||

yat tu satyam ityādiṣu vākyeṣu pravṛtti-nimittāni lakṣaṇāṁ ca vinā śuddha-cid-brahma pratīyate


śabda-śakter avicintyatvād atad-vyāvṛttyaiveti mataṁ tad atīva-mandam—bhāṣyarādibhir evam
asvīkārāt ||59||

pramāṇāvrṭteś ca nirviśeṣaṁ tan na śraddheyam | tathā hi—na tāvat pratyakṣaṁ tatra pramāṇaṁ
rūpādy-abhāvāt | na copamānaṁ5 tat sādṛṣyābhāvāt | nāpi śabdaḥ pravṛtti-nimittābhavāt | na ca
lakṣaṇā sarva-śabdāvācyatvād ity uktaṁ prāk | na tv arthāpattiḥ tad vinānupapadyamānābhāvāt |
na cānupalabdhir bhāva-rūpatvena tad agocaratvād iti ||60||

“athāta ādeśo neti neti” ityādau rūpa-gateyattā pratiṣiddhā na tu rūpa-mātraṁ “prakṛtaitāvattvaṁ


hi pratiṣedhati tato bravīti ca bhūyaḥ” iti nyāyāt ||61||

na cātma-śabdāt pratipattṛ-svarūpam brahmeti vācyam – tasya puruṣākāra-vibhu-cit-sukha-vastu-


paratvāt bheda-śrutibhyaś ca ||62||
5
Another version has anumānam.
na ca niṣphalo loka-jñāto vāyaṁ bhedaḥ—“pṛthag-ātmānaṁ preritāraṁ ca matvā” ityādau bheda
eva phala-śravaṇāt | viruddha-dharmāvacchinna-pratiyogikasya tasya śāstra-mātra-gocaratvāt ||
63||

kiṁca “upakramopasaṁhārāv abhyāso ’pūrvatā phalam | arthavādopapattī ca liṅgaṁ tātparya-


nirṇaye” || ity atra yāni śāstra-tātparya-nirṇetṝṇi ṣaḍ-vidhani liṅgāni smaryante tāni ca tatraiva
vīkṣyante ||64||

tathā hi śvetāśvataropaniṣadi—“ajo hy eko juṣamāṇo ’nuśete” ityādyupakramaḥ | “juṣṭaṁ yadā


paśyati anyam īśam asya mahimānam eti vīta-śokaḥa” ity upasaṁhāraḥ | “dvā suparṇā” “tayor
anyo ’naśnann anyaḥ” ity abhyāsaḥ | tāḍṛśasya bhedasya vedāntād vinā lokād apratīter apūrvatā |
“vīta-śokaḥ” iti phalam | “asya mahimānam eti” ity arthvādaḥ | “anyo ’naśnan” ity upapattir iti |
evam anyāni ca “pṛthagātmānam” ityādīnitasyām eva draṣṭavyāni ||65||

muṇḍakopaniṣadi ca “dvā supārṇā” ity upakramaḥ | “paramaṁ sāmyam upaiti” ity upasaṁhāraḥ |
“tayor anyonyam īśam” ity abhyāsaḥ | “kāla-trayo bodhyasya bhedasyānyato ’pratipatteḥ”
apūrvatā | “puṇya-pāpair vidhūya” ityādi phalam | “asya mahimānam eti” ity arthavādaḥ |
“anaśnan” ity upapattiś ca evam anyāsu copaniṣatsu tāni dṛśyāni ||66||
bhedasyānyato

yat tu prapañcasyādhyastatvān mithyātvaṁ sādhayati, tasya vedāprāmāṇyāpattiḥ—“yato vā


imāni” ityāder agni-hotrādi-kārma-parasya ca vākya-jātasya tad-viṣayatayā prāmāṇyāt
viṣayābhāve “eṣa bandhyāsuto bhāti” ityādi-vākya-sāmānyāt | tataś ca nāstikatāpattiḥ ||67||

nanu na vayaṁ kha-puṣpavat tasya mithyātvaṁ brūmaḥ vyavahārika-sattā-svīkārāt | tena na


vedāprāmāṇyaṁ nāpi nāstikāpattir iti cen na anavadhānāt | tathāhi dvividhaṁ khalu satyaṁ
pāramārthikam aparamārthikaṁ ca tatrāntaṁ dvi-vidhaṁ—vyavaharikaṁ prātītikaṁ ca | tad etat
satyāsatyā-catuṣṭayaṁ kramād brahma-prapañca-śukti-rūpyeṣu vartate | tatra vyavahārika-
satyasya praprañce aṅgīkārāt na tad bodhi vedāpramāṇyam | pāramārthika-satyatvyābhāvāt tu
tasya mithyātvam iti hi matam | tad etad ayuktam, bādhyārtha-bodhakatayā
vedāprāmāṇyānuddhārāt | bādhyo hi prapañcaḥ, yad uktam—“tattvam asyād-vākyārtha-
samyagdhījanma-mātrataḥ | avidyā saha kāryeṇa nāṣīd asti bhaviṣyati” iti ||68||

nāpi satya-dvaividhyā-svīkṛtyā bāhyebhyo vailakṣaṇyam—tair api tasyāṅgīkārāt | yad uktam


—“sattvam tu dvi-vidhaṁ proktam sāṁvṛtaṁ pāramārthikam | sāṁvṛtaṁ vyavhāryaṁ syān
nivṛttau paramārthikam || dve sattve samupāśritya baudhānāṁ dharma-codanā | loke sāṁvrṭaṁ
satyatvaṁ satyaṁ ca pāramārthikam || vicāryamāṇe nāsattvaṁ sattvaṁ cāpi pratīyate | yasya tat
sāṁvṛtaṁ satyaṁ vyavahāra-padaṁ ca tat ||” iti tasmān na tebhyas tat “māyāvādam asacchāstraṁ
pracchannaṁ baudham ucyate” ityādi-smaraṇāc ca ||69||

api ca sattva-śabdo na nānārthaḥ, sattva-bhede pramāṇābhāvāt | yadi sattva-śabdasya


mithyāparamārtha-vācyatayārtha-bhedaḥ syāt tadā sadākārānugata-pratyayānupapattiḥ nānārtha
saindhavadi-pade tad adarśanāt | “mrṣā sad” iti vadato vyāghātāc ca | tasmāt sāṁvrṭa-śabdavan
mṛṣārthako vyavahārika-śabdo lālāvaktrāsavādi-śabdavat pratāraṇāya prayukta iti satya-sāmānye
vyavasthā nopapannā ||70||

syād etat | brahma-sattayaiva praprañca-sattā, tena na vedāprāmāṇyaṁ--tad anya-sattābhāvāc ca


mṛṣātvoktir na tu niḥsvarūpatvāt | “neha nānāsti kiñcana” iti śrutir api tad anya-sattā-niṣedha-
parā | na cāti-prasaṅgaḥ kanaka-mukuṭayor iva upādānopādeya-bhāvasya niyāmakatvāt | itarathā
“sarvaṁ khalv idaṁ brahma” ity atra samānādhikaraṇyopapattaye taj-jalān iti taj-jatvād
anupapattir iti | idam apy apeśalaṁ kṣodākṣamatvāt ||71||

tathāhi brahma-satteti kiṁ te vivakṣitaṁ? kiṁ brahma-niṣṭhā sattā, kiṁ braham-sarūpā sā, uta
brahmābhedaḥ, āhosvid brahma vyatirekeṇābhāvaḥ ||72||

ādye, sa pāramārthikī bādhyā vā? prathame ’pasiddhāntāpattiḥ, adhiṣthāna-jñāna-bodhyasya


dharmasya brahmaṇy-asvīkārāt; paramārthika-sattopetasya prapañcasya brahmavat satyatvaṁ ca
| na ca tat-sattve ’pi svarūpābhāvād asatyatvaṁ, pāramārthika-sattopetasya dharmasya kutrāpi tad
adarśanāt | sattvopetaś cen na mṛṣā | mrṣa cen na sattopetaḥ | sattā-sāmānya-śūnyāpi sattā satī
dṛṣṭā | sattopeto ’py asan na dṛṣṭacaraḥ | kiṁca samānāmāṁ bhāvaḥ sāmānya, yat sattā-
śabdenocyate na ca tan-mṛṣā-satyayoḥ sambhavet | yad uktam “satyatvaṁ na ca sāmānyaṁ
mṛṣārtha-paramārathayoḥ | virodhān na ca vṛkṣatva-samānyaṁ siṁha-vṛkṣayoḥ” iti | na cetaraḥ,
vedāprāmāṇyānuddhārāt | na hi bādhya-sattā bodhakaṁ pramāṇam | kiṁcāsmin pakṣe brahmaṇo
’pyasatyatāpattiḥ, bādhya-sattā-yogāt | vedāntāprāmāṇyaṁ ca nirviṣayatvaṭ | na ca sattābhave ’pi
sad-rūpatvāt brahmaṇo ’satyatāpattiḥ tadvat prapañcasyāpi tad-anāpatteḥ | “sad eva saumyedam”
ityādinā tasyāpi sad-rūpatva-śravaṇāt | yat tu dīrgha-bhrama-janakatvād vedasya prāmāṇyaṁ tan-
mandam, nabho nīlama-candrālpatva-jñāna-janakasyāpi tathātvāt ||73||

nāpi brahma-svarūpeti dvitīyaḥ—abādhita-sattā-yogena prapañcasya mithyātvāsiddheḥ | na tu


tṛtīyaḥ, viruddhayos tayor aikyānupapatteḥ | na ca caturthaḥ sarvaṁ khalv idam
ityaikārthyānupapatteḥ | na hi tad abhāve tadaikārthyasambhavaḥ | na ca yaś cauraḥ saḥ sthāṇūr
itivad bādha-daśāyāṁ tad iti vācyaṁ, vedāprāmāṇyānistārād iti |74||
api ca māyinā dṛṣṭi-sṛṣṭiḥ svīkṛtā | dṛṣtī-sama-samayā sṛṣṭir na tu sṛṣṭi-sama-samayā dṛṣṭir iti | sā
caiṣā kṣaṇika-vijñāna-pakṣaṁ nātivartate—tatrārthānām arthāt kṣaṇikatvāt | na cātrākṣaṇikaṁ
vijñāna-mātram astīti svīkārāt tato bhedaḥ tatra pramāṇābhāvat | darśitaṁ caitat prāk ||75||

kiṁ ca, māyimataṁ śūnyavādān nātiricyate | avidyāvacchinnaṁ jñānaṁ saṁvṛtty-avacchinnaṁ


śūnyaṁ ca | “sarvaṁ jñānam iti śūnyaṁ” iti ca bhāvanā-prakarṣād avidyāyaḥ saṁvṛtteś ca vināśe
sati jñāna-mātraṁ śūnya-mātraṁ cā vaiśiṣyate | kārya-nāśasya kāraṇa-rūpatvāt saiva muktiḥ |
tasya tasya ca para-sāmāna-rūpaṁ sattvaṁ bhāva-pratiyogikatva-rūpa-sattva | anukūla-vedyatva-
rūpam sukhatvaṁ pratikūla-vedyātva-rūpam duḥkhatvaṁ ca kiñcid vāstavaṁ nāsti | ubhayaṁ
nirlepam ajaram amaram asambādhaṁ sarvam ānavedyam svayām prabhātam ||76||

nanv avedyatve saty aparokṣa-vyavahārārhatvam ananyādhīnāparokṣatvaṁ vā brahmaṇaḥ sva-


prakāśatvaṁ, tac ca na śūnyasyātīti katham ubhayoḥ mānyam iti cet tuccham etat | aparokṣaṁ hi
svenaiva sva-viṣayakam anya-visayakaṁ vā? nādyaḥ sva-viṣayakatāyā māyinānaṅgīkārāt |
aṅgīkāre vā cid-viṣayaktve ’pi svarūpa-dṛśyatvāpattyā brahmaṇo mithyātvāpattir
viṣayatvāviṣaytvābhyāṁ vaiśiṣṭyāpattiś ca | netaraḥ, mokṣe ’nyābhāvenānya-viṣayāparokṣāsad-
bhāvāt | tasmāc chūnya-saṁvṛttyoḥ paryāyatayaiva jñānāvidyāyoḥ sthitir iti māyī mādhyamika
eva | vedāntānām akhaṇḍārtha-bodhakatvaṁ saṁsargāgocara-pramā-janakatvaṁ svīkurvatā
māyinā “satyam jñānam anantam” ity atra asaj-jaḍa-paricchinna-vyāvṛttaṁ brahma-svarūpam
eva tatheti vyākhyātaṁ—yathā gaura-go-vyāvṛtta ity ādikaṁ śūnyavādinā bauddhena ||77||

api ca jainam-sakhyām ca māyinovilokitam | jainaḥ khalu jāvādīn ṣaṭpadārthān sattvāsattvadi-


viruddha-dharma-yoginaḥ varṇayati, kathañcit sad-asad-ity evam ādinā sapta-bhaṅgī-nyāyena |
māyī ca viśvaṁ sad-asad-bhinnam; aupaniṣadam api brahma-sarva-śabdā-vācyam ityadi | tasmāc
chabdāntareṇa sva-chadma samāvṛṇvan ayaṁ nāstika-viśeṣa evety asya vedāpramāṇya-kāriṇaḥ
sparṣād bhetavyaṁ vaidikair iti ||78||

yat tu “jyotīṁṣi viṣṇuḥ” ityādau jñāna-mātre brahmaṇi vyavahārasyādhyastatvāt tasya tad-


bhedasya ca bādhyatvam ity uktam tad asat, āsti-nāsti-śabda-vācyam cij-jaḍātmakaṁ kṛtsnam;
parasya viṣṇoḥ kaya-bhūtaṁ tadāyatta-vṛrtikatvādibhis tad ātmakaṁ vyapadiśyate | sa tu
sarvātmāpi sarva-vilakṣaṇaḥ kṣetra-jñasya jīvasya jñāna-svarūpasyāpi deva-manuṣādi-bhāva-
prāptau tad-bhogya-jaḍa-pariṇatau ca svarūpāvaraka-karmaiva hetur viṣṇūpasattyaiva tasya
karmaṇo vimuktir ity etasyaivārthasya nirūpaṇāt ||79||

tathāhi jyotīṁṣīti | iha viṣṇvāyatta-vṛttikatvādibhiś cid-acitos tādrūpyam abhihitam | tābhyāṁ


viṣṇor vailakṣaṇyam āha—jñāna-svarūpa iti | yasmād asau bhagavān jñāna-svarūpaḥ śruyate, ato
’śeṣa-mūrtiḥ pariṇāmī prapañcākāro na tu bhavati, kintu vastu-bhūto ’pariṇāmi-cid-rūpa ity
arthaḥ | prapañcas tu tasmād eva nimittād udbhūta ity āha –tato hīti | klīvatvam ārṣaṁ |
vijñānārthaṁ jīvārthaṁ vijṛmbhitān ity arthaḥ | “buddhīndriya-manaḥ prāṇān jananām asṛjat
prabhuḥ | mātrārthaṁ ca bhavārthaṁ ca ātmano ’kalpanāya ca” it smaranāt | jīvasya jñāna-
rūpasyāpy anādibhagavad-vaimukhya-kṛtaiḥ karmabhiḥ saṁsāras tat-sāṁmukhye saty adau
vilīyate svarūpaṁ ca sphuratīty āha yadā tu śuddham iti | yadaiva jñānam evātma-vastu svāsmin
devādi-vaividhyānusandhi-hetoh sarvasya karmaṇaḥ sat-tīrthanugraha-labdhayā jñāna-
pūrvakopāsanayā kṣaye sati śuddhaṁ pariśodhitaṁ san nija-rūpi bhavati, tadā devādi-
dehābhimāninaḥ asyātmanaḥ saṅkalpa-pūrvaka-karma-phala-bhūtā devādi-deha-bhogyāh
śailābdhi-dharādayo vastu-bhedā na bhavanti, tad-hetoḥ karmaṇaḥ praṇāśād ity arthaḥ |
itthaṁścācid-aṁśasya prati-kṣaṇa-pariṇāmitayā vinaṣṭa-prāyatvān nāsti-śabda-vācyataṁ darśitam
| pratikṣaṇam avasthā-bhaṅgas tatra nimittam ity āha—vastv asti kim iti | cit-aṁśaḥ khalv ādi-
madhyāvasāna-hīnaḥ sadaika-rūpas tasya na kadācin nāsti buddhi-yogaḥ | acid-aṁśas tu ko ’pi
kadāpi tathātvato na dṛṣṭaḥ | tatḥ kim? tatrāha yac ceti | yad anyathatvaṁ pariṇāmaṁ muhuḥ
prāpnoti , tat punas tathā pūrvavan na bhavati | tatra pūrvāvasthā-parāvasthā-śūnye aparāvasthā-
bhāji-vastuni tad eveti pratīty-abhāvāt tattvam asti-śabda-vācyataṁ kutaḥ syān nety arthaḥ |
pratīyate ityāha—mahīti | piṇḍādi dvārā ghaṭatvaṁ mahī prāpnoti, ghaṭād bhagnāt kapālikā,
mardinatāyāś ca tasyāś cūrṇa-rajaḥ | tato ’ṇur iti sūkṣmaś cety evaṁ janair avastv eva svabhogya-
bhūtaṁ sa tat-pariṇāmi-jāḍam evālakṣyate | atra pariṇāma-parasparāyāṁ satataika-rūpam asti-
śabda-vācyaṁ vastu jīveśānyatarat kim alakṣyate tvaṁ bruhīti naivālakṣya ity arthaḥ tatra hetuḥ
svakarmeti ||80||

yasmād evaṁ tasmād acid-aṁśo ’sti-śabda-vācyo na bhavatīty āha tasmān neti | cid-aṁśas tu
pariṇāmābhāvāt sadaika-rūpo devādi-deha-vilakṣaṇo ’pi tad-ādi-prāpakena nija-karma-bhedena
vibhinna-cittair janair bahudhā deva-manuṣyādi-rūpeṇānusaṁhita ity āha – vijñānam ekam iti |
etac ca bhagavad-vaimukya-hetuh kena karmanaiva kṛtaṁ, na tu svarūpa-prayuktam ity āha
jñānaṁ viśuddham iti | viśuddhaṁ karma-rahitaṁ vimalaṁ prakṛti-sparśa-rahitaṁ viśokaṁ tat-
krṭa-duḥka-rahitaṁ lobhādi-heya-guṇa-rahitaṁ ca | evaṁ mad-ukta-prakāraṁ sadaikam
sarvadaika-rasam iti viśvāntarvartinaḥ ksetra-jñasya śuddhaṁ svarūpaṁ nirupitam |
yasyopasattyā mokṣas tam īśaṁ nirūpayati –paraṁ iti | pareśas tu paramo nitya-lakṣmīkaḥ,
vāsudevo viśuddha-sattāvirbhāvaḥ—“sattvaṁ viśuddhaṁ vasudeva-śabditaṁ yad īyate tatra
pumān apāvṛta” iti smaraṇāt | yato ’nyan nāsti śaktimatas tasmāj jagad anyan na bhavatīti jīvād
bhedaḥ ||81||

upasaṁharati—sad-bhāva iti | evaṁ nitya-lakṣmīkatayā viśuddha-sattvāvirbhāvatayā


cinmayatayā sato brahmaṇo bhāvo vibhūtiḥ svabhāvaś ca tavokteḥ | jñānaṁ cid-aṁśaḥ, anyad
acid-aṁśa | pūrvasya sarvadaika-rūpeṇāsti-śabda-vācyatvaṁ satyatvaṁ ca | uttarasya pratikṣaṇa-
pariṇāmitayā vināśa-garbhatvān nācit-śabda-vācyataṁ asatyatvaṁ ca tavoktaṁ | nanv asyācid-
aṁśasyoktiḥ kim arthā tatrāha, etat tu yad iti | tatrāpi viṣṇu-tattva-nirūpaṇe yad etad acid-amśa-
bhūtaṁ bhuvanāśritaṁ śailābdhi-dharādi-gatiṁ tat samyak paramārathatayā vyavahāra-bhutaṁ,
na tu śukti-rajatādivan mṛṣābhūtam ity arthaḥ | deva-manuṣyādi-bhāvaḥ karmanaiveti viśadayati
yajñāḥ paśur iti | acid-aṁśasya saṁvyavahāra-bhutām āha—yac caitad iti | karma-vaśyo jīvo
nānā-yonir vrajatīti jñātvā viraktaḥ san iha jagati tat-krūyāt yena vāsudevaṁ viśati prāpnoti |
“puraṁ praviśati” ity atra pura-prāptir avagamyate | praveśa-hetuś ca bhaktir eva “bhaktyā māṁ
abhijānāti” ityādi smṛtibhyaḥ ||82||

yat tv iha bādhāyāṁ sāmānādhikaraṇyam āśritya brahmaikyaṁ nirviśeṣaṁ satyaṁ tato ’nyat
sarvam asatyam iti kalpayanti na tac caturasraṁ pūrvāpara-virodhād eva bādhād draṣṭur
anirūpyatvāc ca ||83||

tasmin śāstra śrīmān parāśaraḥ pūrvam īśa-jīva-prakṛti-kālān nityān evocat tatha hi “avikārāya
śuddhāya pradhāna-paramātmane | sadaika-rūpa-rūpāya viṣṇave sarva-jiṣṇave || pradhānaṁ
puruṣaṁ cāpi praviṣyātmecchayā hariḥ | kṣobhāyāmāsa saṁprāpte sarga-kāle vyayāvyayau ||
avyaktaṁ kāraṇam yat tat pradhāna-ṛṣi-sattamaiḥ | procyate prakṛtiḥ sūkṣmā nityaṁ sad-asad-
ātmakam | anādir bhagavān kālo nānto ’sya dvija vidyate | avyucchinnās tv ete sarga-sthity-anta-
saṁyamāḥ” iti | na caiṣāṁ bhāvanayaiva nāśaḥ nityatva-vyākopāt ||84||

bhedaś caiṣām iha sambhāṣyate—“pradhāna-puruṣa-vyakta-kālānāṁ paramaṁ hi yat | paśyanti


sūrayaḥ śuddhaṁ tad-viṣṇoh paramaṁ padam || viṣṇoḥ svarūpāt parato hi te ’nye rūpe
pradhānaṁ puruṣaś ca vipra | tasyaiva te ’nyena dhṛte viyukte rūpeṇa yat tad dvija kāla-saṁjñām
|| na santi yatra sarveśe nāma-jātyādi-kalpanāḥ | sattā-mātrātmake jñeye jñānātmāny ātmanaḥ
pare || sa brahma tat paraṁ dhāma paramātmā sa ceśvaraḥ | sa viṣṇuḥ sarvam evedaṁ yato
nāvartate yatiḥ | prakṛtir yā mayākhyāta vyaktāvyakta-svarūpiṇī | puruṣaś cāpy abhavete līyate
paramātmani” ityādibhiḥ ||85||

etenaiva paratra bharata-rahūgaṇa-saṁvādo vyākhyātaḥ | tatra hi brahma-jīvayor abhedo


’paramārthaḥ śuddha-brahmānubhavas tu paramārthaḥ sphuṭam uktaḥ ||86||

yas tv ṛbhu-nidāgha-saṁvādas tena svoktārtha-poṣāyodāhṛtaḥ, so ’pi vyākyātaḥ | tatra hi


kṣudhādi-śūnyaṁ jīvasya śuddhaṁ svarūpaṁ tasya vyāpīśa-tantratvaṁ tattvam tu nivāsa-
gatyāgatyāditvaṁ ceti vyapakādvaitam evaṁ nirūpyate na tv anyat | upasaṁhāre ’pyaikyam
evānayoḥ | viṣṇo nānaṭva-dṛṣṭer niṣedhas tatrādhikaḥ ||87||

yat punar uktam atha yo ’nyām ityādibhir bheda-grāhiṇo nindanād bhaya-saṁsanāc ca na bhede
śāstra-tātparyam iti | naitat supeśalam—bhede tat-tātparyasya prāg ukteḥ | athety atra hi sakāma-
sevakatvāt karma-jaḍo nindyate, na tu svasmād abhyadhikatvena svāmino bhedaṁ vidvān
niṣkāma-atat-bhakto ’pi, tasya juṣṭam ityādinā stutatvāt | yad eveheti | brahma-vyūheṣu bheda-
darśino yadā hy eveti | brahma-niṣṭā-viccheda-kartuś ca saṁsṛti-bhayam uktam ||89||
etena “tvaṁ vā” ityādikam api vyākhyātam, upāsakānām iyādau ca na nirviśeṣatvaṁ śraddheyam
—uttaratrātma-mūrtaye brahmānandaika-vigraha iti saviśeṣatva-śravaṇāt, “vedāham” ityādau
“aditya-varṇaṁ tamasaḥ parastāt” iti śruteś ca | tasmāt prākṛta-rūpam ādāya tat saṅgamanīyam ||
90||

ya tu bhedam āvidyakaṁ mokṣe tadabhāvād ity ucyate tad rabhasābhidhānam “nirañjanaḥ


paramaṁ sāmyam upaiti” ityādi-vākyais tatra tasyodāhṛtatvāt | “karma-kṣaye yāti sa tat tato
’nyaḥ” “so ’śnute sarvān kāmān” ityādi-vākyāc ca | tasmāt pāramārthike jīveśa-bhedḥaḥ ||91||

ata evaṁ smarati “yatheśvarasya jīvasya satyo bhedo viniścayāt | evaṁ eva hi me vācaṁ
satyākarum ihārhasi | yatheśvarasya jīvaś ca satya-bhedau parasparam | tena satyena māṁ devās
trāyantu saha-keśava” iti |92||
kevalānubhūti-vyudāsaḥ

atrāhuḥ --“ekam evādvitīyaṁ” “satyaṁ jñāmam anantam” ityādiṣu śaktyādi-viśeṣāpratīteḥ


sajātīyādi-bheda-traya-śūnyaṁ jñānam eva paraṁ tattvam iti pratīyate | tasya ca tarhy evaikādi-
pada-labdhena bheda-trayābhāvenānantatvaṁ satyatvaṁ copapadyeta yadi jñānam ity etad-
bhāva-sādhanaṁ bhavet | itirathā kāraka-sādhane jñātṛ-jñeya-tat-sādhanaiḥ pravibhāge sāntatvam
eva syāt | tathā kartṛ-sādhane jñānasya kartṛtayā vikriyamāṇasya karaṇa-sādhane ca vāsyādi-vaj
jaḍatayā pratipannasyāsatyatvaṁ syāt | tasmāt bhāva-sādhanam eva syāt | tathā ca saṁvid-
anubhūti-jñapti-paryāyaṁ jñānaṁ nāma tattvaṁ nirviśeṣam eva | tad anyat sarvam mithyā-
bhūtam eva “neha nānāsti kiñcana” ityādeḥ | jñāna-svarūpo bhagavān yato ’sau viśeṣa-mūrtir na
tu vastu-bhūta ityādeś ceti cet ||1||

naitat paṭutaraṁ bhāva-rūpasyāpi tasya tattvasya “gale gṛhīta” nyāyena śaktis tāvad avaśyaṁ
svīkaraṇīyā jagadādi-kārya-dārśanānyathānupapattyā tasyā avaśyambhāvāt | na cārthāpatti-
mātraṁ tatra pramāṇam—“ya eko ’varṇo bahudhā śakti-yogāt” ityādi-śruti-smṛtibhyaḥ | nanv
asti śaktiḥ kintu kalpitatvān mithyaiva seti cen maivaṁ bhramitavyam | “parāsya śaktiḥ”
ityādinā, “śaktayaḥ sarva-bhāvānām” ityādinā ca tasyāḥ svābhāvikatvokteḥ, kalpakānirūpaṇāc ca
| nāpy ukta-yuktyāsāntatvaṁ “yac ca kiñcij jagat sarvaṁ” ityādiṣu bahir-antaś ca vyāpti-śruteḥ |
“tileṣu tailaṁ dadhinīva sarpiḥ” iti sarva-karmikām tāṁ pratyāyati dṛṣṭāntena | na ca kartrādi-
sādhane sati vikārādyāpattyā tasyāsatyatva-prasaṅgaḥ | yato nīrūpasyaiva tasyātarkya-svarūpa-
śaktyā kartṛtvādi-bhajamānasyāpi svarūpa-sāmarthyaṁ pracakāstīti śruti-siddhatvāt ||2||

“nanu jñatṛtvaṁ nāma jñāna-kriyā-kartṛtvaṁ tac ca vikāra-rūpaṁ jaḍam asatyam eva—ahaṁ


vijñātety aham arthābhedena pratīteḥ | aham arthas tv anātmaiva sthūlo ’ham” ityādi-
dehābhedena pratyayāt taṁ vināpi suṣupty ādāv ātmānubhava-darśanāc ca | tasmād ahaṅkāra-vad
deha-vac ca vijñātṛtvam ātmani śuddhe ’dhyastam iti cen mandam etat | jñana-guṇāśrayatvam
eva jñātṛtvaṁ | jñānam tu nityasyāpy autpattika-dharmatvān nityam | śrutiś ca “parāsya śaktiḥ”
ityādyā, “avināśī vā are ayam ātmānucchitti-dharmā” ityādyā ca | jñāna-rūpasya jñānāśrayatvaṁ
tu prakāśa-svarūpasya raveh prakāśakatvavad aviruddham iti bhāvaḥ | sādhanatāpi na virudhyate
| evaṁ ca “vijñātāram are kena vijānīyāt” ityādi-śruty avirodhaḥ | tasmāj jñānādi-śaktimad eva
brahma na tv anubhūti-saṁvit-paryāyaṁ jñāna-mātram ||3||

nanv anubhūtitvaṁ nāma vartamāna-dāśāyāṁ sva-sattayaiva svāśrayaṁ prati prakāśamānatvaṁ


tayaiva sva-viṣaya-sādhanaṁ vā bhavatu | tatrobhayatra tanmātra-vādinaḥ śaktimattva-prasaṅgaḥ
| viṣaya-prakāśanatvenaiva tasyāḥ svayaṁprakāśatvaṁ tvayā sādhitam | tattva-svabhāva-virahe
tattvāsiddher anubhavāntarāgocaratvāc ca tucchataiva syāt ||4||
nanu bodha-svarūpāyās tasyā na ko ’pi bodhyo dharma iti cet na, tvayaiva nityatva-
svayaṁprakāśatvādi-dharmāṇāṁ pramāṇa-siddhānāṁ svīkṛtatvāt | na ca teṣām anityatva-
jaḍatvādy-abhāva-tātparyād iṣṭa-siddhiḥ, tathā bhūtair api caitanya-dharmair iṣṭa-vyāghātāt |
tasyām svarūpātirekeṇa nānityatvādi-pratyanīkatvam ity abhāva-rūpasya vā dharmasyānaṅgīkāre
tan-niṣedhoktyā kim api noktaṁ syāt ||5||

kiṁca sā sidhyati na vā? ādye sadharmakatā tasyāḥ praptā | antye kha-puṣpādivat tucchatāpattiḥ |
siddhir eva seti cet kasya kaṁ pratīti vācyaṁ | yadi na kasyacit kiṁcit prati sā tarhi na siddhiḥ |
siddhir hi kasyacit kaṁcit prati bhavati | anubhūtair iti cet tarhy anubhūti-siddhyor bhedāv agateḥ
sā tasyāḥ śaktir evety avasīyate na tu svarūpa-mātraṁ | tad evam āgataṁ jñāma-mātra-svarūpe
’pi svābhāvika-jñātṛtva-nityatvādi-dharmakatvam ||6||

yat tu “sthūlo ’ham” iti dehābhedena pratīteḥ suṣuptau tad-virahitātma-pratipādanāc ca dehavad


aham-arthasyānātmatvam uktaṁ tan na tasyaiva śuddhātmatvāt | tathāhi—na tāvad aham-artho
’sau yuṣmat-pratyaya-gocaro jaḍo bhavitum arhati—asmat-pratyaya-gocaratvāt, svasmai
prakāśamānatvāc ca | yaḥ khalu svasmai prakāśate sa tv aham ity eva prakāśate | yas tv aham iti
na prakāśate nāsau svasmai prakāśate yathā ghaṭādiḥ | tasmāt svaṁ prati sva-sattayaiva siddhaṁ
na jaḍo ’ham-artha evātmā | yo hy ahaṁ jānāmīti pratīti-siddhaṁ jñātāraṁ yuṣmad-arthaṁ bruyāt
tasya tu “prasūr me vandhyā” itivad vyavahitārthaḥ vyāhāraḥ | asyaivāham-arthasya jñātuḥ
kevalaṁ jñānaṁ sukhaṁ cāvabhāsate | “ahaṁ jānāmy ahaṁ sukhī” iti jñāna-svarūpasyāpi tasya
jñātṛtvaṁ prakāśa-vastunaḥ sūryādeḥ prakāśakatvavad aviruddham ity abhyadhāyi prāk ||7||

nanu jñāna-mātra ātmany aham-artho ’dhyasyat iti cen na adhyāsakābhāvāt | anahaṅkārasya


jñāna-mātrasya jaḍasya cāhaṅkārasya tat-kartṛtvaṁ na sambhavati | na ca tasmin aham-arthe
jñāna-cchāyāpattiḥ dvayor nairūpyāt | na cāyaḥ-piṇḍa-vahni-samparka-kṛtauṣṇyavaj jñāna-mātra-
samparka-kṛtaṁ jñātṛtvaṁ tasmin aham-arthe mantavyaṁ—auṣṇyavat tad-dharmāpratipatteḥ |
nanv asāv ahaṅkāraḥ svānusyūtaṁ taj-jñānam abhivyañjayan jñātṛtvaṁ prāpnotīti cen maivam—
ahaṅkārādi-dharmiṇas tasya dharmatvānupapatteḥ svayaṁ jyotiṣo jñānasya jaḍātmakāhaṅkāra-
vyañjakatvāyogāt; yad uktaṁ—“śāntāṅgara ivādityam ahakāro jaḍātmakaḥ | svayaṁ jyotiṣam
ātmānaṁ na vyanaktīti yuktimat” iti | tad-āyatta-prakāśenāhaṅkāreṇa tasya
prakāśyatvāsambhavaḥ ||8||

nanu mihira-kiraṇa-gaṇaysa svābhivyañjya-pāṇi-talābhivyañjyatvavat jñānābhivyañjyatvaṁ


jñānasya bhaved iti cen na tasya pāṇi-talābhivyañjyatvābhāvāt | pāṇi-tala-pratihata-gatir asau
bāhulyāt svayam eva sphuṭataram upalabhyate iti tad-bāhulya-mātra-hetutvāt pāṇi-talasya tad-
vyañjaka-svabhāvaḥ | tasmāt svata eva jñātṛtayā siddhyan aham-artha eva pratyag ātmā, na tu
jñāna-mātraṁ—“sukham aham asvāpsaṁ na kiñcid avediṣām” iti suptotthitasya parāmarśāt |
tatrāpy aham-arthatā sukhitā jñātṛtā cāvagamyate | tadā tamoguṇābhibhavāt sphuṭatarā nāvagatīh
| itthaṁ ca dehavad aham-arthasyānātmatvaṁ parihṛtaṁ | na hi supto dehas tad-virahito veha
pratīyate ||9||

eṣa cāhaṁ bhāvaḥ na saṁsṛtir hetuḥ—śuddha-svarūpānubandhitvāt | kintu tādṛśatayāvagatis tato


mocayaty eva tad-virodhitvāt | yady ayam upādhir eva syāt tadā mukto vinaśyeyam iti vijānaṁs
tat-kathāprasaṅgād api jano ’pagacchet | nivṛttākhila-kleśo ’kṣaya-sukha-bhāk tejasvī bhaveyam
ity evaṁ mokṣa-kāṅkṣiṇaḥ śravaṇādau pravṛttiḥ | sāpi na syāt, aham-arthasyātmano mokṣe
vināśa-bhaya-prāpteḥ | na ca naṣṭe ’pi mayi kiñcij jñānam anuvartiṣyate sa evātmeti vācyam
evaṁ pravṛtty-adarśanāt | tatra pramāṇābhāvāc ca | kintv atra pramāṇaṁ vedaḥ sākṣī vā? nādyaḥ
—asvīkaṛāt | na dvtīyaḥ—tadānīṁ tasya nāśāt | sākṣiṇo ’ham-arthatvaṁ pratipādayiṣyate |
tasmād aham-artho jñātaiva pratyag ātmeti susthiram ||10||

ata eva labdhā-vijñānasyāpi vāmadevāder evaṁ vyāhāraḥ | “tadvaitat paśyaṇ ṛṣir vāmadevaḥ
pratipede—ahaṁ manur abhavaṁ sūryaś ca” iti | “prāṇo ’smīti prajñātmā” iti | “naṣṭo mohaḥ
smṛtir labdhā tvat-prasādān mayācuta | sthito ’smi gata-sandehaḥ kariṣye vacanaṁ tava” iti |
parasya brahmaṇaś ca mukta-mṛgyasya “brahma vā idam agra āsīt tadātmānam avaidahaṁ
brahmāsmi” iti “seyaṁ devataiksaṭa hantāham imās tisro devatāḥ” iti “ahaṁ sarvasya
prabhavaḥ” iti “aham evāsam evāgre” iti caivam ādiḥ ||11||

evaṁ siddhe yas tu “bhūmir apo ’nalo vāyuḥ” ityādinā kṣetrāntarbhūto ’haṅkāraḥ smaryate, na
khalu ātmani dehe ’haṅkaṛa-kāraṇa-hetutvāt tathopadiṣṭo bodhyaḥ | tasmād ahaṅkāra-śabdasya
cvi-pratyayam utpādya vyutpādanaṁ draṣṭavyam | etad ahaṅkāra-dvayaṁ tu “sukham aham”
ityādi-śrutau, “sanne yad indriya-gaṇe ’hami ca prasupte kūṭastha āśayam ṛte tad anusmṛtir na”
iti smṛtau ca darśitam | upādhy-abhimānātmakasya prasuptatvāt “sukham aham” ity anena tad
anusmṛtir na ity anena cātmano ’haṁ-pratyayena parmārśāc ca | ataḥ “mām ahaṁ nājñāsiṣaṁ” ity
asmin parāmarśe ’py upādhy-abhimānino ’jñāna-viṣayasya nānusandhir anyasya tv ajñāna-
sākṣiṇo ’nusandhir astīti | suṣuptāv ajñāna-sākṣitvenātmās te iti hi bhavadīyā prakriyā | sakṣitvaṁ
khalu sākṣāt jñātṛtvaṁ eva –“sākṣāt draṣṭari saṁjñāyaṁ” iti pāṇini-smāraṇāt | sa cāyaṁ sākṣī
sākṣaj jānamīti pratīti-prasiddho ’smad-artha eva | mokṣe ’py aham-artho ’nuvartate, itarathā
tasmin pravṛttir anupapattir ity uktam ||12||

śrī-viṣṇu-purāṇo ’py ahaṁ pratyaya-bodhyatātmanaḥ svīkṛtā—“yo bhavān yan nimittaṁ vā yad


āgamana-kāraṇam | tat sarvaṁ bruyatāṁ vidvan mahyam śuśrūṣave bhavān” ity etad rahūgaṇena
pṛṣṭo bharatas tasmai ahaṁśabdasyāvaktavyatvam āha—“śruyatāṁ ko ’ham ity etad vaktuṁ
bhūpa na śakyate” iti | rahūgaṇas tasyāniruktvyatvam āha—“ātman eṣa na doṣāya śabdo ’ham iti
yo dvijaḥ” iti | bharataḥ punas tat svīkaroti—“śabdo ’ham iti doṣāya nātmany eṣa tathaiva tat” iti
| jihvādiṣu anātmasu ahaṁ śabdo na prayujyate ity anugaditaṁ—“anātmany ātma-vijñānaṁ
śabdo vā bhrānti-lakṣaṇaḥ” ityadibhiḥ ||13||
nanv aham-arthaś ced ātmā, tarhi—“yad ānyo ’sti paraḥ ko ’pi mattaḥ pārthiva-sattama | tadaiṣo
’ham ayaṁ cānyo vaktum evam apīṣyate || yadā samasta-deheṣu pumān eko vyavasthitaḥ | tadā hi
ko bhavān so ’ham ity etad viphalam vaca” ity uparitano granthaḥ kathaṁ saṅgaccheta maivaṁ
tenāham-arthasyāpy ātmanaḥ svātantryābhimāno nirasyate | tathā hi ahaṁ-śabdaḥ khalv ahaṁ
jānāmy ahaṁ bhuñje ’haṁ gacchāmīti svārthe svātantraṁ samarpayati | tad asya jīvātmano na
sambhavati, pāratantryāt | tataś ca paramātmaiva tad abhimānam arhati na tu jīvaḥ | sa tu
tadāyatta-vṛttikatvādinā tato nātiricyate | na caivam aham-arthasya kṣatiḥ, īśvara-tantro ’ham ity
adi-rūpasyāviruddhasya tasyāhānāt | tad evaṁ saty ayam arthaḥ | matto mad ekāśrayān mad-
īśvarād anyaḥ paraḥ svātantryābhimānī ko ’pi mal-lakṣaṇo ’nyo vātmāsti, tadā tad-
vyavacchedenaiṣo ’ham ayaṁ tad anya iti vaktum yujyeta | na caivam astīty āha—yadetit |
pumān svātantryābhimānī vyavasthayā sthitaḥ tadā ko bhavān iti bahuṣu samāneṣu nirdhāra-
rūpaṁ te praśnavat so ’ham iti vacaś ca viphalam |
tad evaṁ sati “śrūyatām” ity atrāpy ayam evābhisandhiḥ | tasmāt svātantryābhimānino jīvasyātra
nirasyate na tv aham-arthatā—tathā sati svoktyāhaṁ-śabda-vyākopāpatteḥ ||14||

upasaṁhāre ’pi dehāhaṁbhāvaṁ nirasya śuddhāhambhāvaḥ sthāpitaḥ | “samastāvayavebhyas


tvaṁ prthāk bhūya vyavasthitḥaḥ | ko ’ham ity eva nipuṇaṁ bhūtvā cintaya pārthiva” “rājāhaṁ”
“prajāh imāḥ” ityādi-dhīr bhrāntir eva | tat-tad-vilakṣaṇaś cit-sukha-vapur ātmāham iti tu pramety
arthaḥ | “evaṁ vyavasthite tattve mayā ’ham iti bhāṣitum | pṛthak kāraṇa-niṣpādyaṁ śakyate nṛpa
te katham||” evaṁ dehādi-vyatirekitayātmātattve ’vasthite mayā rājñaiṣa śatrur hataḥ, tathainam
ahaṁ haniṣyāmīti bhāṣituṁ kathaṁ śakyate yadīdaṁ pṛthak-kāraṇena prākrṭāhaṅkāreṇa
niṣpādyaṁ bhaved iti ||15||

ihāpare tv evam āhuḥ—sarva-bhūteṣu sthitasyātma-jātasya jñānādi-rūpeṇaikākāratvāt


vyāvartaka-jātyādy abhāvena yo bhavān so’ ham ityādi praśnottareṇa ghaṭate ity āha –yad ānyo
’stīti | paro vilakṣaṇa-jātyādimān | sarveṣu deheṣv ekākāra-vyakti-nānātvaṁ aṅgīkṛtya tad-
vaisādṛśyaṁ niṣiddhaṁ | itarathā ekatrānya-para-pada-dvayāsaṅgater iti ||16||

yat tu sann ayam anubhuyate ceti sarveṣāṁ padārthānāṁ sattānubhūti-ghaṭitatva-vīkṣaṇāt


sarvatra tayoḥ siddhiḥ—sanmātraṁ satyam anuvṛttatvāt | śabda-sparśādikaṁ tu vyāvṛttatvād
asatyaṁ rajju-bhujaṅgādivat rajjur yathādhiṣṭhānatayānuvṛttyā satyā, bhujaṅgādikaṁ tu
vyāvṛttatvāt asatyaṁ tathaitad draṣṭavyam—jñāna-svarūpam akhilaṁ jagad ityādi-smaraṇāc ca |
yad rūpā hy anubhūtiḥ bhedāṅgīkāreṇānavasthānāt | svataḥ-siddhā cānubhūtitvāt | paratas tat-
siddhau śabdādivaj jāḍya-prasaṅgaḥ | na cotpatti-vināśau tasyāḥ śakyau vaktum—asākṣikayor
asiddheḥ | na ca saiva tayoḥ sākṣiṇī-svakīyayos tayoḥ svenaiva grahītum aśakyatvāt ||17||
na ca tāṁ grahītum anyānubhūtir apekṣyā—sva-sattayaiva prakāśamānatvāt | na hi śabdādy-
anubhūtis tadādivad evāprakāśā pratīyate | na cārtha-gatāt prakāśātiśayāl liṅgāt tasyā bhaved
anumānaṁ, śabdādau tad-bhinnasya prakāśasyānupapannatvāt | ubhaya-sammatayā tayaiva
sarva-vyavahāra-nirvāhe taṁ kḷpter anyāyatvāt | na ca sā nānānubhūtir ity ekākāreṇāvabhāsāt |
prayogaś ca—vivādādhyāsitā anubhūtir autpattika-bheda-śūnyā vinopādhi-parāmārśam
avibhāvyamāna-bhedatvāt khavat | śabdānubhūtiḥ sparśānubhūter na bhidyate ’nubhūtitvād
gandhānubhūtivad iti ||18||

tasmān nityā sva-prakāśā nirviśeṣādvitīyā caiṣanubhūtiḥ | jīvasyeśvarasya ca svarūpam etad eva |


ito ’nyat sarvam iha māyayā vijṛmbhitam iti jalpanti | tac cānubhūti-svarūpasyātmano
’nubavitṛtvāhaṁpratyaya-bodhyatva-viṣaya-prakāśakatva svabhāva-hetuka-svayaṁ—
prakāśakatva-pratipādanenaiva nirastaṁ veditavyam ||19||

kiṁca śabdānubhūty uttare sparśānubhūti-kāle vyāvṛttasya śabdasyāsatyatvaṁ ākhyātuṁ na


śakyate – tadānīm eva tasyaivānyair anubhūyamānatvāt | jñānāprasārād yugapad-anekāgrahaḥ |
prasṛta-jñānāḥ khalv aṣṭāvadhāni-pratītayo dṛśyante | na teṣāṁ viṣaya-vyāvṛttir asti | krameṇa
parāparātmānubhavena ca nānubhūtasya vyāvṛttatvād asatyatvaṁ—“nityo nityānām” ityādi-
śruti-vyākopāt | etenaiva tāv anubhūtyāṁ kalpitāv atas tathety uktir api nirastā kalpakānirūpaṇāc
ca rajju-bhujaṅgādikaṁ tu na dṛṣṭānto vaiṣamyāt ||20||

na ca sanmātram anubhūtir viṣaya-viṣayi-bhāvena bhedasya siddhatāt | na ca śabdādy-anubhūtis


tathātma-vṛtti-jñānasyānityatva-svīkārāt | na ca svarūpānubhūtiḥ saḥ—yo ’haṁ bālye sva-pitarāv
anvabhuvaṁ sa evedānīṁ vārdhakye sva-naptṝn anubhāvamīti anubhāvitur evāsmad-arthasya
tattvena pratyabhijñānāt | na cānubhūter anubhūti-gocaratve śabdādi-vaj jāḍyāpattiḥ—
anubhūtitvenaiva gocaratvāt | tasmāj jñāna-grāhyatve ’pi na jāḍyapattiḥ “mṛgair mṛgāṇāṁ
grahaṇam” ityādiḥ “jñāna-gamyaḥ purātanaḥ” ityādi-pramāṇāc ca | na hi prakāśaika-rūpasya
raveḥ prakāśātmaka-cakṣur viṣayatve saty aprakāśatāpattir dṛṣṭā | evaṁ hānopādānādi-
liṅgakānumāna-jñāna-gamyatvaṁ parānubhūteḥ siddhyati—aham anubhavāmīti svānubhūteś ca |
“aupaniṣadaḥ puruṣaḥ” “jñānaṁ jñeyaṁ jñāna-gamyam” ityadyā śruti-smṛtayo vijñāna-
svarūpasya brahmaṇo vedyatvam uktvā bodhikā noparuddhyeran | tasmād anubhavitaivātmā
anubhūtis tu tasya dharmaḥ | sa ca viṣaya-prakāśana-samaye svaprakāśaḥ pratītaḥ anyadā jñāna-
gamyaś ca | “na dṛṣṭer draṣṭāraṁ na mater mantāram” ity atra tu tathābhūtaṁ jīvaṁ niṣidhya
sarvāntarātmānam īśam upāsasveti vyākhyānāt na kācit śaṅkā ||21||
puruṣārtha-nirṇayaḥ

tad evaṁ jñāna-svarūpo jñānāham-arthaś cātmā kartṛtvādimān | sa ceśo jīvaś ceti dvi-vidhāḥ –
tatreśo vibhuḥ sva-dvārā jagat-kartā, svāyatta-vṛttika-prakṛti-dvāra tu tad upādānaṁ ceti “prakṛtiś
ca pratijñā-dṛṣṭāntānurodhāt” ityādikāṁ sūtra-pañcakāt tad-bhāṣyāc cāvasīyate | prakṛti-jīva-
rūpāt prapañcāt tad-āśrayasyeśvarasya bhedas tv ānandamayādy-adhikaraṇebhyaḥ siddhaḥ ||1||

tasya svarūpa-lakṣaṇaṁ satyānanda6-jñānatvaṁ jagaj-janmādi-hetutvaṁ ca cid-acic-chaktimān


asau jagan-nimittopādānatāṁ bhajatīti tad ubhaya-rūpatāyāḥ svato brahma-
gatatvenaupādhikatvābhāvād upalakṣaṇatva-nāmaka-taṭastha-lakṣaṇatva-niyamo ’pi nātīva
samañjasaḥ | jagaj-janamādi-hetutvam eva brahmaṇaḥ śāstra-kṛdbhir darśitaṁ—“janmādyasya
yataḥ” iti | itarathā lakṣaṇāsaṅgatiḥ | jagac ca paramārthataḥ saytam ity upapāditaṁ ||2||

ye tu mṛṣābhūtaṁ jagat rajju-bhujaṅgādivat brahmaṇyaropitaṁ ityāhus tan-mate niradhiṣṭhānaṁ


tat syāt | sāmānyato jñātatve satya-jñāna-viśeṣavattvaṁ khalv adhiṣṭhānatva-tantraṁ, tac ca
nirviśeṣe niḥsāmānye brahmaṇi na sambhavatīti mṛd-ghaṭādayo dṛṣṭāntāḥ śrautāḥ | śukti-
rajatādayas tu bauddhā eva | tasmāj jagan-nimittopādāna-svarūpatvaṁ brahmaṇas tasya
paramārthikam ||3||

evaṁ hi smaranti—“eṣa prakṛtir avyaktaḥ kartā caiva sanātanaḥ | paraś ca sarva-bhūtebhyaḥ


tasmād buddhatamo ’cyutaḥ | buddhir mano mahān vāyus tejo ’mbhaḥ kaṁmahī ca yā | catur
vidhaṁ ca tad bhūtaḥ sarvaṁ kṛṣṇe pratiṣṭhitaṁ | catur vidhānāṁ bhūtānāṁ triṣu kokeṣu
mādhavaḥ | prabhavaś caiva sarveṣāṁ nidhanaṁ ca yudhiṣṭhīra ||” iti “niṣkalaṁ niṣkriyaṁ
śāntaṁ niravadyaṁ nirañjanaṁ” ityādyā śrutis tathāpi na kaścid vikāra iti vaktīti sarvaṁ
samañjasam ||4||

jīvas tv aṇuḥ—“balāgra-śata-bhāgasya śatadhā kalpitasya ca | bhāgo jīvaḥ sa vijñeyaḥ sa


cānantyāya kalpyate” “eṣo ’ṇur ātmā cetasā veditavyaḥ” “sūkṣmāṇām apy ahaṁ jīvaḥ” ityādi
śruti-smṛtibhyaḥ | tasya kartṛtvādikaṁ pāramārthikaṁ parāyattaṁ ceti “kartā śāstrārthavattvāt”
ityādi sūtra-daśakāt tad-bhāṣyāc ca viditaṁ ||5||

paramārthato bahutvaṁ ca mantavyam—“jñānena tu tad-ajñānaṁ yeṣāṁ nāśitaṁ ātmanaḥ |


tesāṁ ādityavaj jñānaṁ prakāśayati tat-param” “idaṁ jñānam upāśritya” ityādiṣu—vidhvasta-
tamasāṁ bhagavat-sāmya-bhājāṁ bahutvabhidhānāt | jñāna-svarūpasyāpi tasya jñāna-
guṇakatvaṁ svīkāryam—“yo vijñāne tiṣṭhan” “manta boddhā kartā vijñānātmā puruṣa” iti śruteḥ
6
Most editions give this as satyānanta-jñānatvaṁ – eternal unlimited knowledge
| nitya eva sa guṇaḥ –“na hi vijñātur vijñāter viparilopo vidyate” ityādi śruteḥ | “yathā na kriyate
jyotsnā mala-prakṣālanātmaneḥ | doṣa-prahāṇān na jñānam ātmanaḥ kriyate tathā |
yathodapānakhananāt kriyate na jalāntaram | sad eva nīyate vyoktim asataḥ sambhavaḥ kutaḥ |
yathā heya-guṇadhvaṁsād avabodhādayo guṇāḥ | prakāśyate na janyante nityā evātmano hi te ||”
iti smṛteś ca | kevalānubhūtivādasya nirāsāc ca | itthaṁ ceśa-tulyo ’pi svarūpa-sāmarthyābhyām
alpīyas tenopasarjanatvāt tad-aṁśo ’sau bhaṇyata ity aṁśādhikareṇe tad-bhāṣye ca vivṛtaṁ | tad
evam nitya-jñānādi-guṇakam anū-caitanyaṁ jīva-svarūpam it siddham ||6||

yat tu vadanti—brahmaivānubhūtāntaḥkaraṇa upādhi-yogāj jīva-saṁjñam ato brahmāṁśatvaṁ


jīvasyeti, tad idaṁ avicāritābidhānam | tathāhi – na tāvat ṭaṅka-chinna-pāṣāṇa-khaṇḍavad
vāstavopādhi-paricchinno brahma-khaṇḍo jīvaḥ, acchedyatvākhaṇḍatvābhyupagamāc ca
brahmaṇaḥ, ādimattvāpatteś ca jīvasya | yata ekasyaiva sato dvaidhīkaraṇam chedaḥ | nāpy
acchinna evopādhi-saṁyukto brahma-pradeśa-viśesaḥ, upādhau gacchaty upādhi-saṁyukta-
brahma-pradeśākarṣaṇa-yogād anukṣaṇam upādhi-saṁyukta-brahma-pradeśa-bhedāt pratikṣaṇa-
bandha-mokṣāpatteḥ ||7||

na copādhi-saṁyuktaṁ brahma-svarūpam eva saḥ anupahita-brahma-vyapadeśāsiddheḥ | “ya


ātmani tiṣṭhan” ityādi-śruti-virodhāc ca ||8||

nāpi brahmādhiṣṭhānam upādhir eva saḥ, muktau jīva-nāśāpatteḥ ||9||

na ca bhrāntaṁ brahmaiva saḥ, sārva-jñyadeśika-śruti-vyākopāt ||10||

na copādhi-pratibimbitaṁ brahmaiva saḥ | tasya vibhutvān nairūpyāc ca | na ca nīrūpa-rūpavat


tasya saḥ, rūpasya svāśrayatvena dṛṣṭānta-vaiṣamyāt | na ca javā-puṣpāruṇyavat tasya saḥ,
pratibimbatāvachinnaṁ prati-rūpi-dravyasya-hetutvena vivakṣitāsiddheḥ | na cākāśavat tasya saḥ,
vibhutvena nairūpyeṇa ca tan-nirāsāt | upādhi-paricchinnākāśa-stha-jyotir aṁśasyaiva tat-tayā
pratītir avaiduṣī | itarathā vāyu-kālāder api tat-prasaṅgaḥ | yas tu brahmaṇaḥ pratibimbaṁ
pratipādayan, dhvaner iva pratidhvaniṁ tatra nidarśayati, sa kila prācyāṁ prasthitaḥ pratīcīm
āsīdati tayor asmad-dharmyād eva ||11||

tac chāstrāṁ tu gauṇyā vṛttyā saṅgatimat | evam āha bhagvān sūtrakāraḥ “ambuvad agrahaṇāt tu
na tathātvam” “vṛddhi-hrāsa-bhāktam antarbhāvād ubhaya-sāmañjasyād evam” iti ||12||

tasmād brahmavad anādi-siddho ’pi jñānātmā jīvaḥ, “nityo nityānām” ityādi-śruteḥ ||13||
sa ca tad-bhinno ’pi tac-chakti-rūpatvāt tad-aṁśo nigadyate—“itas tv anyāṁ prakṛtim viddhi me
parāṁ jīva-bhūtām” iti smṛtes tac-chakti-rūpatvaṁ tasya siddham | ata eva
sambandhyapekṣāvaratvaṁ ca; varṇitaṁ caitad aṁśādhikaraṇa-bhāṣye ||14||

tasya tad-aṁśa-bhūtasya svāṁśi-bhagavād-vaimukhyāt māyayā paribhavas tat-sāmmukhye tu


sā vilīyate | tat svarupa-sākṣātkāraś ca sadaiva sphurati—“kṣaraṁ pradhānam amṛtākṣaraṁ
haraḥ kṣarātmānāvīśate deva ekaḥ | tasyābhidhyānāt yojanāt tattva-bhāvād bhūyaś cānte viśva-
māyā-nivṛttiḥ” | “na sa punar āvartate” ityādi-śravaṇāt ||15||

tad-vaimukhyaṁ cānādi-kālikām api sat-saṅgad vinaśyati; tat-sāmmukhyaṁ cāvirbhavati


—“anādimāyayāsupto yadā jīvaḥ prabudhyate | ajam anidram asvapnam advaitaṁ budhyate
tadā” “mahat-seva dvāraṁ āhur vimuktes tamodvāraṁ yoṣitāṁ saṅgi-saṅgaṁ | mahāntas te
sama-cittāḥ praśāṇtā vimanyavaḥ suhṛdaḥ sādhvo ye” ityādi śruti-smṛtibhyaḥ ||16||

satsaṅga-viśuddhe jīve jñānānandātmaka-bhagavat-svarūpāvarakāvidyā-viśeṣa-vināśātmā,


vedānta-janya-bhagavad-viṣayaka-mānasāparokṣa-prāg-abhāva-vināśātmā vā bhagavat-
sambandhaḥ | sa eṣa sat-saṅga-hetukād bhagavat-prasāda-śabditāt tat sāmmukhyād eva bhavati |
tato ’viratānuvrṭtyā jīvaṁ prati bhagavad-guṇāvarako ’vidyā-viśeṣo vinaśyati; tatas tam asau
sākṣātkarotīti dvayor avidyayor dhvamṣo mokṣaḥ ||17||

evam evāha śrutiḥ—“vimuktaś ca vimucyate” iti “bhūyaś cānte viśva-ṁāyā-nivṛttiḥ” iti ca | ye tv


anayā śrutyā bandhāmithyātvaṁ pratipādayanti, te khalu tad-viṣayaka-vedāprāmāṇya-karanān
nāstikā evety abhāni prāk ||18||

dhvaṁsa-kāryādi nityam, abhāva-rūpatvāt anuvṛtti-śāstrāc ca ||19||

na ca parokṣa-svabhāvasya harer aparokṣaṁ katham iti vācyam; tādṛśasyāpi tasya devādivat


ṣaḍjādivac ca sārvadikānuśīlanena tat-sambhavāt | āha caivaṁ bhagavān sūtrakaraḥ—“prakāśaś
ca karmaṇyabhyāsāt” iti | evaṁ ca duḥkha-hāni-sukha-lābha-rūpo mokṣaḥ ||20||

yat tv āhuḥ—muktāv aham-artho vinaśyati cit-sukha-rūpam tu kiñcid avaśiṣyate tad evātmā-


vastu pumartha-svarūpam iti, tad atīva-mandaṁ, kenāpy ananubhūtasya jñānānandatvaṁ
jñānānandānanubhavituś cātmatvaṁ iti paribhāṣā-mātratvāt | īdṛk pumārtho hi vigītaḥ—“duḥkha-
hāniḥ sukha-prāptiḥ śreyas tatreha ceṣyate” iti smṛteḥ | “duḥkha-śūnyaḥ sukhī syāṁ” iti icchaiva
tattve mānaṁ tad-abhāvād apramaṇaṁ tat-kalpanam | tad ubhaya-rūpaḥ pumarthaḥ khalv
ātmāvadhiko dṛṣṭaḥ | ātmāno ’ham-arthsya vināśe tu nāsau sambhavet ||21||

yat tv āhuḥ –ātmā khalu duḥkha-hetuḥ pāpārjanāt atas tan-nāśād eva duḥkha-nivṛttiḥ syād iti, tat
kila kubuddhi-vijṛmbitam eva | jāgara eva duḥkhodayo, na tu suṣuptāv ity anvaya-
vyatirekābhyaṁ ātmano ’ham-arthasya tatrāhetutvāt | kiṁca, śarīrendriya-viśaya-vedanāder api
tatra hetutvam | jñāna-bhogābhyāṁ karmaṇo vināśe sati, hetv abhāvena śarīrādy-anutpattau syāt
eva duḥkha-nivṛttir ato ’nucita evātma-vināśa-svīkāraḥ ||22||

kiṁca, duḥkhābhāvo ’py ātmā-niṣṭhaḥ san pumarthaḥ, anyathā stambhādi-niṣṭho ’pi sa tathā syāt
| tasmād ātma-bhinnānām eva duḥkha-hetūnāṁ muktau vinivṛttir na tv ātmānaś ca | itarathā
stambhādi-śūnyatāpi muktiḥ syāt | ātmā-śūnyatva-stambhādi-śūnyatvayor viśeṣāṅgīkāre
nirviśeṣatva-kṣatiḥ | api ca—ātma-vināṣaḥ mokṣaḥ kim ātmānaḥ phalam anātmano vā? nādyaḥ—
tasyaivābhāvāt; na hi phalino’ bhāve phalam upapadyate | netaraḥ—anātmanas tenopakārābhāvāt
| tasmād upekṣyā kubuddhayaḥ ||23||

tad evaṁ sarveśvarasya bhagavataḥ śyāma-sundarasya jīva-jaḍātmakāt prapañcād bhedas taj-


jñāna-bhaktibhyāṁ jīvasyātyantika-duḥkha-hāniḥ sukha-prāpti-sambhava iti kṛtsnaṁ śāstraṁ
jīveśa-bheda-paraṁ nirṇītam ||24||

tatra yāny abheda-parāṇīva vākyāni kānicit pratīyante, tāni kvacit tan-mātrāyatta-vṛttikatayā, tan-
niṣṭhatayā, tad-vyāpyatayā vā, viśvaṁ tad-ātmakam iti bodhayeyuḥ | kvacij jīveśayoḥ
sthānaikyān matyaikyāc cābhedaṁ bodhayanti | kvacana śakteḥ jīva-jaḍa-rūpāyāḥ śakitmataḥ
pareśād anyatvād abhedam āhuḥ | kvacic ca bhagavad-āvirbhāveṣu pratītaṁ svagata-bhedaṁ
nivārayanīti sarvam anavadyam ||25||

pare evaṁ vākyārthaṁ varṇayanti “ātmaivedaṁ sarvam” “sarvaṁ khalv idaṁ brahma” “neha
nānasti kiñcana” ityādyāḥ śrutayaḥ sarveśvarasya brahmaṇaḥ sarvābhedam āhuḥ, “pṛthag
ātmānaṁ preritāraṁ ca matvā” “juṣṭaṁ yadā paśyati anyam īśam” “dvā suparṇā sayujā sakhāyā”
“karma-kṣaye yāti sa tattvato ’nyaḥ” “nirañjanaḥ paramaṁ sāmyam upaiti” ityādās tu tasya
sarvasmād bhedam | dvi-vidhayoḥ śrutyor mitho viruddhārthatayā pratītāv api tayor
aprāmāṇyasyānyāyatvāt | dvayoh prāmāṇye sambhavaty ekatarāprāmāṇyasyāpi tathātvād viṣaya-
bhedena na ? vyavasthā tayor vaktavyā | tathāhi subālopaniṣadi—“antaḥ śarīre nihito guhāyām
aja eko nityaḥ” ityādau “yasya pṛthivī śarīraṁ yasyāpaḥ śarīraṁ, yasya tejaḥ śarīraṁ, yasa vāyuḥ
śarīraṁ, yasākāśaḥ śarīraṁ, yasya manaḥ śarīraṁ, yasya buddhiḥ śarīraṁ, yasyāhaṅkāraḥ
śarīraṁ, yasya cittaṁ śarīraṁ, yasāvyaktaṁ śarīraṁ, yasyākṣaraṁ śarīraṁ yasya mṛtyuḥ śarīram
eṣa sarva-bhūtāntarātmāpahata-pāpmā divyo deva eko nārāyaṇaḥ” ityabhidhānād aikya-śrutīnāṁ
śarīra-śarīri-bhāvenābheda-viṣayo dvaita-śrutīnāṁ tu svarūpa-bhedaḥ saḥ | itarathā jīva-gata-doṣā
brahmaṇi prasajyeran iti bhedābheda-śrutyor viṣayā-bheda-pradarśanān mitho-viruddhārtha-
pratīti nirvartitā ||26||

cij-jaḍayor bhedasya cābhedasya ca svābhāvikatve vyāghātāt jaḍābheda-sādhakānāṁ ca puṁsāṁ


jāḍyopapādaktvena sva-vyāghātāc ca jīva-pradhāna-brahmābhedānupapattes teṣāṁ svarūpa-
bhedaḥ sidhyatīty asmin api pakṣe jīveṣa-svarūpa-bheda-param evaṁ śāstram iti sphuṭam ||27||

navīnās tu kecin manyante kārya-kāraṇayor bhedābhedābhyāṁ tathā deha-dehinor guṇa-guṇinor


jīveśayoś ca svarita-svara-vat | svaritasya yatha udāttatvānudāttatvābhyāṁ dvirūpatvām
svaritatvena tv eka-rūpyam iti | tathāhi—kārya-kāraṇayor bhede hi kapālāder gurutvam ekaṁ
ghaṭādeś caikam iti tulārope dviguṇaṁ tat syāt | abhede tu jalānayanādi-kāryāpahāraḥ kāraka-
vyāpāra-vaiyarthyaṁ ca | tasmāt tayor bhedābhedau syātāṁ | na ca virodhaḥ—eka-rūpeṇa
virodhe ’pi bhinna-rūpeṇavirodhāt | mṛttikātvādinābhedaḥ ghaṭatva-kapālātvādinā tu bheda iti
deha-dehinor guṇa-gunīnoś ca brahmatvenābhedaḥ gauṇatvena, mukhyatvena ca bhedaḥ evaṁ
jīveśayoś ca | itthaṁ ca tat tad-viṣayakāṇi vacāṁsy āñjasyaṁ bhuñjīran iti | naitat cāru, yadi
jīveśayoḥ svarūpeṇaivābhedas tarhīśasyāpy āṁśika-sukha-duḥkha-bhogaḥ jīvasya ca jagat-
kaṛttvādi | yadi “vācaṁ dhenum” ityādi-vad āropita evāsau matas tadā nayāntaratvāsiddhiḥ |
svaritas tv arddha-nārīsvarādivat dvi-rūpatvān na tatra dṛṣṭāntī-bhāvaḥ | jalānayanādi-
kāryāpahnuvādibhiḥ kārya-kāraṇābheda-bādhas tu na syāt | tad ananyatvādhikaraṇe tad-bhāṣye
tad-bhedasya samarthitatvāt iti | tasmāt kalpanā-mātram idam ||28||

yat tu kecid āhaḥ—ekam eva nirdharmakam iti pare vadanti bhinnaṁ dharmīti tv apare | paraṁ tv
atrobhayatrāpi nopayuktim paśyāmaḥ, bhāgato vākyārtha-kadarthanāt | kintv ekam eva tat
paramārthataḥ sarvākāram ity eva samyak | etan-mate jīveśvarayoḥ svarūpaikye ’pi vyuha-
tadvator iva vailakṣaṇya-vyavahāro nityas tena na kvāpi vākya-vyākopaḥ | nāpy atra sarvathā
dharma-vyatikaraḥ kvacid aikye pi sati tad adarśanāt | na hi ghaṭa-kapālayor guṇa-guṇinoś ca
saty api tasmiṁs tam īkṣāmahe | saguṇa-nirguṇa-vākyayos tu hiṁsāhiṁsā-vākyavad viṣaya-
bhedena vyavastheti sarvaṁ niravadyam iti ||29||

tad etad-avicāritābhidhānaṁ, duḥkha-bhogānyathānupapatter bādhakatvāt | yadi jīvo nāma


brahmaiva syāt tarhi duḥkha-bhāk na syāt | nanu jaḍa-prapañcasya satvaytve syād ayaṁ doṣaḥ sa
tu nayāntaravad ihāpi mithyaiveti cen na, vedāprāmāṇyādi-doṣāpatteḥ | kiṁca kāruṇyādīnām
cātra dattottaratāpattir niruddeṣyatvāt | tasmād vākyārthāvagāhanāśakteḥ kaiścin manda-matibhiḥ
kalpitam idaṁ mata-dvayam ato yat-kiñcid etat ||30||

vidyārūpaṁ bhūṣaṇaṁ me pradāya khyātiṁ ninye tena yo mām udāraḥ |


śrī-govindaḥ svapna-nirdiṣṭa-bhāṣyo rādhā-bandhur bandurāṅgaḥ sa jīyāt ||31||
yad brahma-sūtreṣu vibhāti bhāṣyaṁ kṛṣṇātmakaṁ vyakta-nava-prameyam |
tasyopaveśāya suvarṇa-pīṭhaṁ siddhānta-ratnaṁ na bhavet kim etat ||32||

siddhānta-ratna-kiraṇāt kila bhāṣya-candrād


advaita-śārvara-harād amala-prakāśāt||
dṛṣṭaṁ na kiṁ kim iha tattvam udagra-dhībhiḥ
śrīman murārir-caraṇāmbuja-bhakti-bhāgbhiḥ ||33||

vijayante śrī rādhā-dāmodara-pada-paṅkaja-dyutayaḥ |


yābhiḥ sakṛd uditābhir vinirmite me mahān modaḥ ||34||

vedanta-dānta-hṛdayai racitaṁ mayaitat


saṁgṛhya yukti-nicayaṁ mita-bhāṣitena |
pītāmbarasya karuṇā-varuṇālayasya
karuṇyataḥ kṛtam udetu mude budhānām ||45||

ānandatīrtha-plutam acyutaṁ me caitanya-bhāsvat-prabhayāti-phullam |


ceto’ ravindaṁ priytā-marandaṁ pibaty aliḥ sacchavi-tattva-vādaḥ ||36||

You might also like